ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                    18. Bhūminānattañāṇaniddesavaṇṇanā
     [72] Bhūminānattañāṇaniddese bhūmiyoti bhāgā paricchedā vā. Kāmāvacarāti
ettha duvidho kāmo kilesakāmo vatthukāmo ca. Kilesakāmo chandarāgo, vatthukāmo
@Footnote: 1 Sī. kālānantarajā

--------------------------------------------------------------------------------------------- page312.

Tebhūmakavaṭṭaṃ. Kilesakāmo kāmetīti kāmo, vatthukāmo kāmīyatīti kāmo. So duvidho kāmo pavattivasena yasmiṃ padese avacarati, so padeso kāmo ettha avacaratīti kāmāvacaro. So pana padeso catunnaṃ apāyānaṃ, manussalokassa, channañca devalokānaṃ vasena ekādasavidho. Yathā hi yasmiṃ padese sasatthā purisā avacaranti, so vijjamānesupi aññesu dvipadacatuppadesu avacarantesu tesaṃ abhilakkhitattā "sasatthāvacaro"ti vuccati, evaṃ vijjamānesupi aññesu rūpāvacarādīsu tattha avacarantesu tesaṃ abhilakkhitattā ayaṃ padeso "kāmāvacaro"tveva vuccati. Svāyaṃ yathā rūpabhavo rūpaṃ, evaṃ uttarapadalopaṃ katvā "kāmo"tveva vuccati. Tappaṭibaddho ekeko dhammo imasmiṃ ekādasavidhapadesasaṅkhāte kāme avacaratīti kāmāvacaro. Kiñcāpi hi ettha keci dhammā rūpārūpabhavesupi avacaranti, yathā pana saṅgāme avacaranto "saṅgāmāvacaro"ti laddhanāmo nāgo nagare carantopi "saṅgāmāvacaro"tveva vuccati, thalajalacarā pāṇino athale ajjale ca ṭhitāpi "thalacarā jalacarā"tveva vuccanti, evaṃ te aññattha avacarantāpi kāmāvacarāyevāti veditabbā. Ārammaṇakaraṇavasena vā etesu vuttappakāresu dhammesu kāmo avacaratīti kāmāvacaRā. Kāmañcesa rūpārūpāvacaradhammesupi avacarati, yathā pana "vadatīti vaccho `mahiyaṃ setī'ti mahiso"ti vutte na yattakā vadanti, mahiyaṃ vā senti, sabbesaṃ taṃ nāmaṃ hoti. Evaṃsampadamidaṃ veditabbaṃ. Ettha sabbe te dhamme ekarāsiṃ katvā vuttabhūmisaddamapekkhitvā kāmāvacarāti atthiliṅgavacanaṃ kataṃ. Rūpāvacarātiādīsu rūpabhavo rūpaṃ, tasmiṃ rūpe avacarantīti rūpāvacaRā. Arūpabhavo arūpaṃ, tasmiṃ arūpe avacarantīti arūpāvacaRā. Tebhūmakavaṭṭe pariyāpannā antogadhāti pariyāpannā, tasmiṃ na pariyāpannāti apariyāpannā. Kāmāvacarādibhūminiddesesu heṭṭhatoti heṭṭhābhāgena. Avīcinirayanti jālānaṃ vā sattānaṃ vā vedanānaṃ vā vīci antaraṃ chiddaṃ ettha natthīti avīci. Sukhasaṅkhāto

--------------------------------------------------------------------------------------------- page313.

Ayo ettha natthīti nirayo, niratiatthenapi nirayo. Pariyantaṃ karitvāti taṃ avīcisaṅkhātaṃ nirayaṃ antaṃ katvā. Uparitoti uparibhāgena. Paranimmitavasavattī deveti paranimmitesu kāmesu vasaṃ vattanato evaṃladdhavohāre deve. Anto karitvāti anto pakkhipitvā. Yaṃ etasmiṃ antareti ye etasmiṃ okāse. Yanti ca liṅgavacanavipallāso kato. Etthāvacarāti iminā yasmā tasmiṃ antare aññepi caranti kadāci katthaci sambhavato, tasmā tesaṃ asaṅgaṇhaṇatthaṃ avacarāti vuttaṃ. Tena ye etasmiṃ antare ogāḷhā hutvā caranti sabbattha sadā ca sambhavato, adhobhāge caranti avīcinirayassa heṭṭhā bhūtupādāya pavattibhāvena, tesaṃ saṅgaho kato hoti. Te hi ogāḷhā caranti, adhobhāge carantīti avacaRā. Ettha pariyāpannāti iminā pana yasmā ete etthāvacarā aññatthāpi avacaranti, na pana tattha pariyāpannā honti, tasmā tesaṃ aññatthāpi avacarantānaṃ pariggaho kato hoti. Idāni te ettha pariyāpanne dhamme rāsisuññatāpaccayabhāvato ceva sabhāvato ca dassento khandhātuāyatanātiādimāha. Brahmalokanti paṭhamajjhānabhūmisaṅkhātaṃ brahmaṭṭhānaṃ akaniṭṭheti uttamaṭṭhena na kaniṭṭhe. Samāpannassāti samāpattiṃ samāpannassa. Etena kusalajjhānaṃ vuttaṃ. Upapannassāti vipākavasena brahmaloke upapannassa. Etena vipākajjhānaṃ vuttaṃ. Diṭṭhadhammasukhavihārissāti diṭṭhe dhamme paccakkhe attabhāve sukho vihāro diṭṭhadhammasukhavihāro, so assa atthīti diṭṭhadhammasukhavihārī, arahā. Tassa diṭṭhadhammasukhavihārissa. Etena kiriyajjhānaṃ vuttaṃ. Cetasikāti cetasi bhavā cetasikā, cittasampayuttāti attho. Ākāsānañcāyatanūpageti ākāsānañcāyatanasaṅkhātaṃ bhavaṃ upagate. Dutiyapadepi eseva nayo. Maggāti cattāro ariyamaggā. Maggaphalānīti cattāni ariyamaggaphalāni. Asaṅkhatā ca dhātūti paccayehi akatā nibbānadhātu.

--------------------------------------------------------------------------------------------- page314.

Aparāpi catasso bhūmiyoti ekekacatukkavasena veditabbā. Cattāro satipaṭṭhānāti kāyānupassanāsatipaṭṭhānaṃ vedanānupassanāsatipaṭṭhānaṃ cittā- nupassanāsatipaṭṭhānaṃ dhammānupassanāsatipaṭṭhānaṃ. Tassattho:- patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkanditvā 1- pakkhanditvā pavattatīti attho. Satiyeva paṭṭhānaṃ sati- paṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena paṭṭhānaṃ, sati ca sā paṭṭhānañcātipi satipaṭṭhānaṃ. Ārammaṇavasena bahukā tā satiyoti satipaṭṭhānā. Cattāro sammappadhānāti anuppannānaṃ akusalānaṃ anuppādāya sammappadhānaṃ, uppannānaṃ akusalānaṃ pahānāya sammappadhānaṃ, anuppannānaṃ kusalānaṃ uppādāya sammappadhānaṃ, uppannānaṃ kusalānaṃ ṭhitiyā sammappadhānaṃ. Padahanti vāyamanti etenāti padhānaṃ, vīriyassetaṃ nāmaṃ. Sammappadhānanti aviparītappadhānaṃ kāraṇappadhānaṃ upāyappadhānaṃ yonisopadhānaṃ. Ekameva vīriyaṃ kiccavasena catudhā katvā sammappadhānāti vuttaṃ. Cattāro iddhipādāti chandiddhipādo cittiddhipādo vīriyiddhipādo vīmaṃsiddhi- pādo. Tassattho vuttoyeva. Cattāri jhānānīti vitakkavicārapītisukhacittekaggatāvasena pañcaṅgikaṃ paṭhamajjhānaṃ, pītisukhacittekaggatāvasena tivaṅgikaṃ dutiyajjhānaṃ, sukhacittekaggatāvasena duvaṅgikaṃ tatiyajjhānaṃ, upekkhācittekaggatāvasena duvaṅgikaṃ catutthajjhānaṃ. Imāni hi aṅgāni ārammaṇūpanijjhānaṭṭhena jhānanti vuccanti. Catasso appamaññāyoti mettā karuṇā muditā upekkhā. Pharaṇaappamāṇavasena appamaññāyo. Etāyo hi ārammaṇavasena appamāṇe vā satte pharanti, ekaṃ sattampi vā anavasesapharaṇavasena pharantīti pharaṇaappamāṇavasena appamaññāyoti vuccanti. Catasso arūpasamāpattiyoti ākāsānañcāyatanasamāpatti viññānañcāyatanasamāpatti ākiñcaññāyatanasamāpatti nevasaññānāsaññāyatanasamāpatti. Catasso paṭisambhidā vuttatthā eva. @Footnote: 1 Sī. okkantitvā

--------------------------------------------------------------------------------------------- page315.

Catasso paṭipadāti "dukkhāpaṭipadādandhābhiññā, dukkhāpaṭipadākhippābhiññā, sukhāpaṭipadādandhābhiññā, sukhāpaṭipadākhippābhiññā"ti 1- vuttā catasso paṭipadā. Cattāri ārammaṇānīti parittaṃ parittārammaṇaṃ, parittaṃ appamāṇārammaṇaṃ, appamāṇaṃ parittārammaṇaṃ, appamāṇaṃ appamāṇārammaṇanti 2- vuttāni cattāri ārammaṇāni. Kasiṇādiārammaṇānaṃ avavatthāpetabbato ārammaṇavantāni jhānāni vuttānīti veditabbāni. Cattāro ariyavaṃsāti ariyā vuccanti buddhā ca paccekabuddhā ca tathāgatasāvakā ca, tesaṃ ariyānaṃ vaṃsā tantiyo paveṇiyoti ariyavaṃsā. Ke pana te? cīvarasantoso piṇḍapātasantoso senāsanasantoso bhāvanārāmatāti ime cattāro. Gilānapaccayasantosopi piṇḍapātasantose vutte vuttoyeva hoti. Yo hi piṇḍapāte santuṭṭho, so kathaṃ gilānapaccaye asantuṭṭho bhavissati. Cattāri saṅgahavatthūnīti cattāri janasaṅgaṇhaṇakāraṇāni, dānañca peyyavajjañca atthacariyā ca samānattatā cāti 3- imāni cattāri. Dānanti yathārahaṃ dānaṃ. Peyyavajjanti yathārahaṃ piyavacanaṃ. Atthacariyāti tattha tattha kattabbassa karaṇavasena kattabbākattabbānusāsanavasena ca vuddhikiriyā. Samānattatāti saha mānena samāno, saparimāṇo saparigaṇanoti attho. Samāno parassa attā etenāti samānatto, samānattassa bhāvo samānattatā, ayaṃ mayā hīno, ayaṃ mayā sadiso, ayaṃ mayā adhiko"ti parigaṇetvā tadanurūpena upacaraṇaṃ karaṇanti attho. "samānasukhadukkhatā samānattatā"ti ca vadanti. Cattāri cakkānīti ettha cakkaṃ nāma dārucakkaṃ ratanacakkaṃ dhammacakkaṃ iriyāpathacakkaṃ sampatticakkanti pañcavidhaṃ. Tattha "yaṃ pana taṃ deva cakkaṃ chahi māsehi @Footnote: 1 dī.pā. 11/311/204 2 abhi.saṅ. 34/185/589 @3 aṅ.catukka. 21/32,256/44,353

--------------------------------------------------------------------------------------------- page316.

Niṭṭhitaṃ chārattūnehī"ti 1- idaṃ dārucakkaṃ. "cakkaṃ vattayato pariggahetvā"ti 2- idaṃ ratanacakkaṃ. "mayā pavattitaṃ cakkan"ti 3- idaṃ dhammacakkaṃ. "catucakkaṃ navadvāran"ti 4- idaṃ iriyāpathacakkaṃ. "cattārimāni bhikkhave cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattati. Katamāni cattāni. Patirūpadesavāso sappurisāpassayo 5- attasammāpaṇidhi pubbe ca katapuññatā"ti 6- idaṃ sampatticakkaṃ. Idhāpi etadeva adhippetaṃ. Tattha patirūpadesavāsoti yattha catasso parisā sandissanti, evarūpe anucchavike dese vāso. Sappurisāpassayoti buddhādīnaṃ sappurisānaṃ apassayo 7- sevanaṃ bhajanaṃ. Attasammāpaṇidhīti attano sammā patiṭṭhānaṃ. Sace pubbe assaddhādīhi samannāgato hoti, tāni pahāya saddhādīsu patiṭṭhāpanaṃ. Pubbe ca katapuññatāti pubbe upacitakusalatā. Idameva cettha pamāṇaṃ. Yena hi ñāṇasampayuttacittena kusalakammaṃ kataṃ hoti, tadeva kusalaṃ taṃ purisaṃ patirūpadese upaneti, sappurise bhajāpeti, so eva ca puggalo attānaṃ sammā ṭhapetīti. Cattāri dhammapadānīti cattāro dhammakoṭṭhāsā. Katamāni cattāri. Anabhijjhā dhammapadaṃ, abyāpādo dhammapadaṃ, sammāsati dhammapadaṃ, sammāsamādhi dhammapadaṃ. Anabhijjhādhammapadaṃ nāma alobho vā anabhijjhāvasena adhigatajjhāna- vipassanāmaggaphalanibbānāni vā. Abyāpādo dhammapadaṃ nāma akodho vā mettāsīsena adhigatajjhānādīni vā. Sammāsamādhi dhammapadaṃ nāma aṭṭhasamāpatti vā aṭṭhasamāpattisīsena adhigatajjhānādīni vā. Dasaasubhavasena vā adhigatajjhānādīni anabhijjhā dhammapadaṃ, catubrahmavihāravasena adhigatāni abyāpādo dhammapadaṃ, dasānussatiāhārepaṭikūlasaññāvasena adhigatāni sammāsati @Footnote: 1 aṅ.tika. 20/15/107 2 khu.jā. 27/1791/352 (syā) @3 khu.su. 25/563/448 4 saṃ.sa. 15/29/18 @5 cha.Ma. sappurisāvassayo, pāḷi. sappurisūpassayo @6 aṅ.catukka. 21/31/37 7 cha.Ma. avassayanaṃ

--------------------------------------------------------------------------------------------- page317.

Dhammapadaṃ, dasakasiṇaānāpānavasena adhigatāni sammāsamādhi dhammapadanti. Imā catasso bhūmiyoti ekekaṃ catukkavaseneva yojetabbaṃ. Bhūminānattañāṇaniddesavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 47 page 311-317. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=6959&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=6959&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=171              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2029              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2429              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2429              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]