ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                    19. Dhammanānattañāṇaniddesavaṇṇanā
     [73] Dhammanānattañāṇaniddese kammapatheti kammāni ca tāni pathā
ca apāyagamanāyāti kammapathā, te kammapathe. Dasa kusalakammapathā nāma
pāṇātipātā adinnādānā kāmesumicchācārā veramaṇīti tīṇi kāyasucaritāni,
musāvādā pisuṇāya vācāya pharusāya vācāya samphapphalāpā veramaṇīti cattāri
vacīsucaritāni, anabhijjhā abyāpādo sammādiṭṭhīti tīṇi manosucaritāni. Dasa
akusalakammapathā nāma pāṇātipāto adinnādānaṃ kāmesumicchācāroti tīṇi
kāyaduccaritāni, musāvādo pisuṇāvācā  pharusā vācā samphapphalāpoti cattāri vacī-
duccaritāni, abhijjhā byāpādo micchādiṭṭhīti tīṇi manoduccaritāni. Kusalākusalāpi
ca paṭisandhijanakāyeva kammapathāti vuttā, vuttāvasesā paṭisandhijanane anekantikattā
kammapathāti na vuttā. Oḷārikakusalākusalaggahaṇeneva sesakusalākusalāpi gahitāti
veditabbā. Rūpanti bhūtopādāyabhedato aṭṭhavīsatividhaṃ rūpaṃ. Vipākanti kāmāvacara-
kusalavipākānaṃ soḷasannaṃ, akusalavipākānaṃ sattannañca vasena tevīsatividhaṃ vipākaṃ.
Kiriyanti tiṇṇamahetukakiriyānaṃ aṭṭhannaṃ sahetukakiriyānañca vasena ekādasavidhaṃ
kāmāvacarakiriyaṃ. Vipākābhāvato kiriyāmattāti kiriyā. Ettāvatā kāmāvacarameva
rūpābyākatavipākābyākatakiriyābyākatavasena vuttaṃ.
     Idhaṭṭhassāti imasmiṃ loke ṭhitassa. Yebhuyyena manussaloke jhānabhāvanāsabbhāvato
manussalokavasena vuttaṃ, jhānāni pana kadāci karahaci devalokepi
Labbhanti, rūpī brahmalokepi tatrūpapattikaheṭṭhūpapattikauparūpapattikānaṃ vasena
labbhanti. Suddhāvāse pana arūpāvacare ca heṭṭhūpapattikā natthi. Rūpārūpāvacaresu
abhāvitajjhānā heṭṭhā nibbattamānā kāmāvacarasugatiyaṃyeva nibbattanti, na duggatiyaṃ.
Tatrūpapannassāti vipākavasena brahmaloke upapannassa paṭisandhibhavaṅgacutivasena
vattamānāni cattāri vipākajjhānāni. Rūpārūpāvacarajjhānasamāpattīsu kiriyābyākatāni
na vuttāni. Kiñcāpi na vuttāni, atha kho kusalehi samānappavattittā
kusalesu vuttāneva hontīti veditabbāni. Yathā paṭṭhāne "kusalākusale niruddhe
vipāko tadārammaṇatā uppajjatī"ti 1- kusalajavanaggahaṇeneva kiriyājavanaṃ saṅgahitaṃ,
evamidhāpi daṭṭhabbaṃ. Sāmaññaphalānīti cattāri sāmaññaphalāni. Etena
lokuttaravipākābyākataṃ vuttaṃ. Nibbānanti nibbānābyākataṃ.
     Pāmojjamūlakāti pāmojjaṃ mūlaṃ ādi etesanti pāmojjamūlakā,
pāmojjādikāti attho. Pāmojjena hi samāgatāneva honti aniccato
manasikaroto pāmojjaṃ jāyatīti ettha yonisomanasikarotoyeva pāmojjaṃ jāyati,
na ayonisomanasikaroto. Ayoniso hi manasikaroto kusaluppattiyeva natthi, pageva
vipassanā. Kasmā sarūpena vuttanti ce? pāmojjassa balavabhāvadassanatthaṃ.
Pāmojje hi asati pantesu ca senāsanesu adhikusalesu ca dhammesu arati ukkaṇṭhitā
uppajjati. Evaṃ sati bhāvanāyeva ukkamati. Pāmojje pana sati aratiabhāvato
bhāvanā pāripūriṃ gacchati. Yonisomanasikārassa pana mūlabhāvena bhāvanāya bahūpakārattaṃ
dassetuṃ upari navakaṃ vakkhati.
             "yato yato sammasati         khandhānaṃ udayabbayaṃ
              labhatī pītipāmojjaṃ          amatantaṃ vijānatan"ti 2-
@Footnote: 1 abhi.pa. 40/406 ādi/124-5 2 khu.dha. 25/374/82
Vacanato vipassakassa vipassanāpaccayā pāmojjaṃ uppajjati. Idha pana kalāpasammasana-
paccayā pāmojjaṃ gahetabbaṃ. Pamuditabhāvo pāmojjaṃ, dubbalā pīti. Ādikammatthe
pakāro daṭṭhabbo pamuditassāti tena pāmojjena pamuditassa tuṭṭhassa
pamoditassātipi pāṭho, so evattho. Pītīti balavapīti. Pītimanassāti pītiyuttamanassa.
Yuttasaddassa lopo daṭṭhabbo yathā assarathoti. Kāyoti nāmakāyo, rūpakāyena
saha vā. Passambhatīti vūpasantadaratho hoti. Passaddhakāyoti ubhayappassaddhiyogena
nibbutakāyo. Sukhaṃ vedetīti cetasikaṃ sukhaṃ vindati, kāyikasukhena saha vā. Sukhinoti
sukhasamaṅgissa. Cittaṃ samādhiyatīti cittaṃ samaṃ ādhiyati, ekaggaṃ hoti. Samāhite
citteti bhāvena bhāvalakkhaṇatthe bhummavacanaṃ. Cittasamāhitabhāvena hi yathābhūtaṃ jānanaṃ
lakkhīyati. Yathābhūtaṃ jānātīti udayabbayañāṇādivasena saṅkhāraṃ yathāsabhāvaṃ jānāti.
Passatīti taṃyeva cakkhunā diṭṭhaṃ viya phuṭaṃ katvā paññācakkhunā passati.
Nibbindatīti navavidhavipassanāñāṇayogena saṅkhāresu ukkaṇṭhati. Nibbindaṃ
virajjatīti taṃ vipassanaṃ sikhaṃ pāpento maggañāṇayogena saṅkhārehi viratto hoti.
Virāgā vimuccatīti virāgasaṅkhātamaggahetu phalavimuttiyā imasmiṃ vāre "samāhitena
cittena idaṃ dukkhan"ti yathābhūtaṃ pajānātī"tiādi saccanayo likhito, sopi kesuci
potthakesu "idaṃ dukkhanti yonisomanasi karotī"tiādinā nayena likhito. Vāradvayepi
byañjanatoyeva viseso, na atthato. "nibbindaṃ virajjatī"ti hi maggañāṇassa vuttattā
maggañāṇe ca siddhe catusaccābhisamayakiccaṃ siddhameva hoti. Tasmā catusaccanayena
vuttavāropi iminā vārena atthato avisiṭṭhoyeva.
     [74] Idāni aniccatotiādīhi ārammaṇassa avisesetvā vuttattā
ārammaṇaṃ visesento rūpaṃ aniccato manasi karotītiādimāha. Yonisomanasikāra-
mūlakāti yonisomanasikāro mūlaṃ patiṭṭhā etesanti yonisomanasikāramūlakā. Yonisomanasi
kāraṃ muñcitvāyeva hi pāmojjādayo nava na honti. Samāhitena cittenāti
Kāraṇabhūtena cittena. Yathābhūtaṃ pajānāti paññāya pajānāti. "idaṃ dukkhanti
yonisomanasi karotī"ti vuccamāne anussavavasena pubbabhāgasaccānubodhopi saṅgayhati.
Yonisomanasikāroti ca upāyena manasikāro.
     Dhātunānattaṃ paṭicca uppajjati phassanānattanti cakkhādidhātunānattañca
paṭicca cakkhusamphassādinānattaṃ uppajjatīti attho. Phassanānattaṃ paṭiccāti cakkhu-
samphassādinānattaṃ paṭicca. Vedanānānattanti cakkhusamphassajādivedanānānattaṃ.
Saññānānattanti kāmasaññādinānattaṃ. Saṅkappanānattanti kāmasaṅkappādi-
nānattaṃ. Chandanānattanti saṅkappanānattāya rūpe chando sadde chandoti evaṃ
chandanānattaṃ uppajjati. Pariḷāhanānattanti chandanānattatāya rūpapariḷāho
saddapariḷāhoti evaṃ pariḷāhanānattaṃ uppajjati. Pariyesanānānattanti
pariḷāhanānattatāya rūpapariyesanādinānattaṃ uppajjati. Lābhanānattanti
pariyesanānānattatāya rūpappaṭilābhādinānattaṃ uppajjatīti.
                  Dhammanānattañāṇaniddesavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 47 page 317-320. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7083              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7083              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=177              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2051              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2461              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2461              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]