ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                  32. Ānantarikasamādhiñāṇaniddesavaṇṇanā
     [80] Ānantarikasamādhiñāṇaniddese nekkhammavasenātiādīsu nekkhamma-
abyāpādaālokasaññāavikkhepadhammavavatthānañāṇapāmojjāni sukkhavipassakassa
upacārajjhānasampayuttā tassa tassa kilesassa vipakkhabhūtā satta dhammā ekacitta-
sampayuttā eva. Cittassa ekaggatā avikkhepoti ekaggassa bhāvo ekaggatā,
nānārammaṇe na vikkhipati tena cittanti avikkhepo, cittassa ekaggatāsaṅkhāto
avikkhepoti attho. Samādhīti ekārammaṇe samaṃ ādhīyati tena cittanti samādhi
nāmāti attho. Tassa samādhissa vasenāti upacārasamādhināpi samāhitacittassa
yathābhūtāvabodhato vuttappakārassa samādhissa vasena. Uppajjati ñāṇanti maggañāṇaṃ
yathākkamena uppajjati. Khīyantīti samucchedavasena khīyanti. Itīti vuttappakārassa
atthassa nigamanaṃ. Paṭhamaṃ samathoti pubbabhāge samādhi hoti. Pacchā ñāṇanti aparabhāge
maggakkhaṇe ñāṇaṃ hoti.
     Kāmāsavoti pañcakāmaguṇiko rāgo. Bhavāsavoti rūpārūpabhavesu chandarāgo
jhānanikanti sassatadiṭṭhisahajāto rāgo bhavavasena patthanā. Diṭṭhāsavoti dvāsaṭṭhi

--------------------------------------------------------------------------------------------- page325.

Diṭṭhiyo. Avijjāsavoti dukkhādīsu aṭṭhasu ṭhānesu aññāṇaṃ. Bhummavacanena okāsa- pucchaṃ katvā "sotāpattimaggenā"tiādinā āsavakkhayakkarena maggena āsavakkhayaṃ dassetvā "etthā"ti okāsavissajjanaṃ kataṃ, maggakkhaṇeti vuttaṃ hoti. Anavasesoti natthi etassa avasesoti anavaseso. Apāyagamanīyoti nirayatiracchānayoni- pettivisayāsurakāyā cattāro sukhasaṅkhātā ayā apetattā apāyā, yassa saṃvijjati, taṃ puggalaṃ apāye gametīti apāyagamanīyo. Āsavakkhayakathā dubhatovuṭṭhānakathāyaṃ vuttā. Avikkhepavasenāti vattamānassa samādhissa upanissayabhūtasamādhivasena. Paṭhavīkasiṇavasenātiādīsu dasa kasiṇāni tadārammaṇikaappanāsamādhivasena vuttāni, buddhānussatiādayo maraṇassati upasamānussati ca upacārajjhānavasena vuttā, ānāpānassati kāyagatāsati ca appanāsamādhivasena vuttā, dasa asubhā paṭhamajjhānavasena vuttā. Buddhaṃ ārabbha uppannā anussati buddhānussati. "itipi so bhagavā arahan"tiādibuddhaguṇārammaṇāya 1- satiyā etaṃ adhivacanaṃ, tassā buddhānussatiyā vasena. Tathā dhammaṃ ārabbha uppannā anussati dhammānussati. "svākkhāto bhagavatā dhammo"tiādidhammaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Saṃghaṃ ārabbha uppannā anussati saṃghānussati. "supaṭipanno bhagavato sāvakasaṃgho"tiādisaṃghaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Sīlaṃ ārabbha uppannā anussati sīlānussati. Attano akhaṇḍatādisīlaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Cāgaṃ ārabbha uppannā anussati cāgānussati. Attano muttacāgatādicāgaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Devatā ārabbha uppannā anussati devatānussati. Devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Ānāpāne ārabbha uppannā sati ānāpānassati. Ānāpānanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Maraṇaṃ ārabbha @Footnote: 1 Ma.mū. 12/74/50, aṅ.tika. 20/71/201, aṅ.nava. 23/231/420 (syā)

--------------------------------------------------------------------------------------------- page326.

Uppannā sati maraṇassati. Ekabhavapariyāpannajīvitindriyupacchedasaṅkhātamaraṇārammaṇāya satiyā etaṃ adhivacanaṃ. Kucchitānaṃ kesādīnaṃ paṭikūlānaṃ āyattā ākarattā kāyoti saṅkhāte sarīre gatā pavattā, tādisaṃ vā kāyaṃ gatā sati kāyagatāsati. "kāyagatasatī"ti vattabbe rassaṃ akatvā "kāyagatāsatī"ti vuttā. Tatheva idhāpi kāyagatāsativasenāti vuttaṃ. Kesādikesu kāyakoṭṭhāsesu paṭikūlanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Upasamaṃ ārabbha uppannā anussati upasamānussati. Sabbadukkhūpasamārammaṇāya satiyā etaṃ adhivacanaṃ. Dasa asubhā heṭṭhā vuttatthā. [81] Dīghaṃ assāsavasenātiādīni appanūpacārasamādhibhedaṃyeva dassetuṃ vuttāni. Dīghaṃ assāsavasenāti dīghanti vuttaassāsavasena. "dīghaṃ vā assasanto dīghaṃ assasāmīti pajānātī"ti 1- hi vuttaṃ. Esa nayo sesesupi sabbakāyapaṭisaṃvedīti sabbassa assāsapassāsakāyassa paṭisaṃvedī. Passambhayaṃ kāyasaṅkhāranti oḷārikaṃ assāsapassāsasaṅkhātaṃ kāyasaṅkhāraṃ passambhento vūpasamento. "dīghaṃ rassaṃ sabbakāyapaṭisaṃvedī passambhayaṃ saṅkhāran"ti imināva catukkena appanāsamādhi vutto. Pītipaṭisaṃvedīti pītiṃ pākaṭaṃ karonto. Cittasaṅkhāra- paṭisaṃvedīti saññāvedanāsaṅkhātaṃ cittasaṅkhāraṃ pākaṭaṃ karonto. Abhippamodayaṃ cittanti cittaṃ modento. Samādahaṃ cittanti ārammaṇe cittaṃ samaṃ ṭhapento. Vimocayaṃ cittanti cittaṃ nīvaraṇādīhi vimocento. Pītipaṭisaṃvedī sukhapaṭisaṃvedī cittasaṅkhārapaṭisaṃvedī passambhayaṃ cittasaṅkhāranti catukkañca cittapaṭisaṃvedī abhippamodayaṃ cittaṃ samādahaṃ cittaṃ vimocayaṃ cittanti catukkañca appanāsamādhi- vasena ca vipassanāsampayuttasamādhivasena ca vuttāni. Aniccānupassīti aniccā- nupassanāvasena. Virāgānupassīti nibbidānupassanāvasena nirodhānupassīti bhaṅgānupassanāvasena. Paṭinissaggānupassīti vuṭṭhānagāminīvipassanāvasena. Sā hi @Footnote: 1 dī.mahā. 10/374/248, Ma.mū. 12/107/77, Ma.u. 14/154/137

--------------------------------------------------------------------------------------------- page327.

Tadaṅgavasena saddhiṃ khandhābhisaṅkhārehi kilese pariccajati. Saṅkhatadosadassanena ca tabbiparīte nibbāne tanninnatāya pakkhandati. Idaṃ catukkaṃ vipassanāsampayutta- samādhivaseneva vuttaṃ. Assāsavasena passāsavasenāti cettha assāsapassāsappavattimattaṃ gahetvā vuttaṃ, na tadārammaṇakaraṇavasena. Vitthāro panettha ānāpānakathāyaṃ āvibhavissati. Ānantarikasamādhiñāṇaniddesavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 47 page 324-327. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7240&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7240&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=211              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2328              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2757              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2757              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]