ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                    33. Araṇavihārañāṇaniddesavaṇṇanā
     [82] Araṇavihārañāṇaniddese aniccānupassanādayo vuttatthā. Suññato
vihāroti anattānupassanāya vuṭṭhitassa suññatākāreneva pavattā arahattaphala-
samāpatti. Animitto vihāroti aniccānupassanāya vuṭṭhitassa animittākārena
pavattā arahattaphalasamāpatti. Appaṇihito vihāroti dukkhānupassanāya vuṭṭhitassa
appaṇihitākārena pavattā arahattaphalasamāpatti. Suññate adhimuttāti suññate
phalasamāpattiyā pubbabhāgapaññāvasena adhimuttatā. Sesadvayepi eseva nayo. Paṭhamaṃ
jhānantiādīhi arahattaphalasamāpattiṃ samāpajjitukāmassa vipassanāya ārammaṇabhūtā
jhānasamāpattiyo vuttā. Arahatoyeva hi vipassanāphalasamāpattipaṇītādhimuttijhāna-
samāpattiyo sabbakilesānaṃ pahīnattā "araṇavihāro"ti vattuṃ arahanti.
     Paṭhamena jhānena nīvaraṇe haratīti araṇavihāroti paṭhamajjhānasamaṅgī paṭhamena
jhānena nīvaraṇe haratīti taṃ paṭhamaṃ jhānaṃ araṇavihāroti attho. Sesesupi eseva
nayo. Arahato nīvaraṇābhāvepi nīvaraṇavipakkhattā paṭhamassa jhānassa nīvaraṇe haratīti
vuttanti veditabbaṃ. Vipassanāsamāpattippaṇītādhimuttivasena tidhā araṇavihārañāṇaṃ
uddisitvā kasmā jhānasamāpattiyova araṇavihāroti niddiṭṭhāti ce? uddesavaseneva

--------------------------------------------------------------------------------------------- page328.

Tāsaṃ tissannaṃ araṇavihāratāya siddhattā. Phalasamāpattivipassanāya pana bhūmibhūtānaṃ jhānasamāpattīnaṃ araṇavihāratā avuttena na sijjhati, tasmā asiddhameva sādhetuṃ "paṭhamaṃ jhānaṃ araṇavihāro"tiādi vuttanti veditabbaṃ. Tāsaṃ hi araṇavihāratā uddesavasena asiddhāpi niddese vuttattā siddhāti. Tesaṃ vā yojitanayeneva "aniccānupassanā niccasaññaṃ haratīti araṇavihāro, dukkhānupassanā sukhasaññaṃ haratīti araṇavihāro, anattānupassanā attasaññaṃ haratīti araṇavihāro, suññato vihāro asuññataṃ haratīti araṇavihāro, animitto vihāro nimittaṃ haratīti araṇavihāro, appaṇihito vihāro paṇidhiṃ haratīti araṇavihāro, suññatādhimuttatā asuññatādhimuttiṃ haratīti araṇavihāro, animittādhimuttatā nimittādhimuttiṃ haratīti araṇavihāro, appaṇihitādhimuttatā paṇihitādhimuttiṃ haratīti araṇavihāro"ti yojetvā gahetabbaṃ. Araṇavihārañāṇaniddesavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 47 page 327-328. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7307&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7307&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=215              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2406              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=2823              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=2823              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]