ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                    40. Dassanavisuddhiñāṇaniddesavaṇṇanā
     [91] Dassanavisuddhiñāṇaniddese sabbe dhammā ekasaṅgahitā saṅkhatā-
saṅkhatadhammā ekena saṅgahitā paricchinnā. Tathaṭṭhenāti bhūtaṭṭhena, attano
attano sabhāvavasena vijjamānaṭṭhenāti attho. Anattaṭṭhenāti kārakavedaka-
saṅkhātena attanā rahitaṭṭhena. Saccaṭṭhenāti avisaṃvādakaṭṭhena, attano
sabhāvaññathattābhāvenāti attho. Paṭivedhaṭṭhenāti sabhāvato ñāṇato ñāṇena
paṭivijjhitabbaṭṭhena. Idha lokuttarañāṇena asammohato ārammaṇato ca paṭivedho
veditabbo. Abhijānanaṭṭhenāti lokikena ñāṇena asammohato ārammaṇato ca tesaṃ
Tesaṃ dhammānaṃ sabhāvato abhijānitabbaṭṭhena. "sabbaṃ bhikkhave abhiññeyyan"ti 1- hi
vuttaṃ. Parijānanaṭṭhenāti vuttanayeneva lokiyalokuttarehi ñāṇehi sabhāvato
abhiññātānaṃ dhammānaṃ aniccādito niyyānādito ca paricchinditvā jānitabbaṭṭhena.
"sabbaṃ bhikkhave pariññeyyan"ti hi vuttaṃ. Dhammaṭṭhenāti sabhāvadhāraṇādinā
dhammaṭṭhena. Dhātuṭṭhenāti nijjīvatādinā dhātuṭṭhena. Ñātaṭṭhenāti lokiyalokuttarehi
ñāṇehi ñātuṃ sakkuṇeyyaṭṭhena. Yathā daṭṭhuṃ sakkuṇeyyādinā atthena
"diṭṭhaṃ sutaṃ mutaṃ viññātaṃ rūpan"ti vuttaṃ, evamidhāpi ñātuṃ sakkuṇeyyaṭṭho
ñātaṭṭhoti veditabbo. Sacchikiriyaṭṭhenāti ārammaṇato paccakkhakātabbaṭṭhena.
Phusanaṭṭhenāti paccakkhakatassa ārammaṇato punappunaṃ phusitabbaṭṭhena. Abhisamayaṭṭhenāti
lokikena ñāṇena abhisamāgantabbaṭṭhena. Kiñcāpi hi "tathaṭṭhe paññā saccavivaṭṭe ñāṇaṃ,
abhiññā paññā ñātaṭṭhe ñāṇaṃ, sacchikiriyā paññā phassanaṭṭhe ñāṇan"ti
ekekameva ñāṇaṃ vuttaṃ, aṭṭhakathāyañca:-
              samavāye khaṇe kāle       samūhe hetudiṭṭhisu
              paṭilābhe pahāne ca        paṭivedhe ca dissatīti
gāthāvaṇṇanāyaṃ abhisamayasaddassa paṭivedhattho vutto, idha pana yathāvuttena atthena
tesaṃ nānattaṃ veditabbaṃ. Aṭṭhakathāyameva hi so lokiyañāṇavasena dhammābhisamayo
vuttoti.
     Kāmacchando nānattanti vikkhepasabbhāvato nānārammaṇattā ca
nānāsabhāvoti attho. Evaṃ sabbakilesā veditabbā. Nekkhammaṃ ekattanti
cittekaggatāsabhāvato nānārammaṇavikkhepābhāvato ca ekasabhāvanti attho. Evaṃ
sabbakusalā veditabbā. Idha peyyālena saṅkhittānaṃ byāpādādīnaṃ akusalānaṃ
@Footnote: 1 saṃ. saḷā. 18/50/34 (syā)
Yathāvuttena atthena nānattampi veditabbaṃ. Vitakkavicārādīnaṃ pana heṭṭhimānaṃ
heṭṭhimānaṃ uparimato uparimato oḷārikaṭṭhena nānattaṃ veditabbaṃ. Yasmā
ekasaṅgahitānānattekattānaṃ paṭivedho maggakkhaṇe saccappaṭivedhena sijjhati, tasmā
"paṭivedho"ti padaṃ uddharitvā saccābhisamayaṃ dasseti.
     Pariññāpaṭivedhaṃ paṭivijjhatīti pariññābhisamayena abhisameti. Esa nayo
sesesu. Saccābhisamayakālasmiṃ hi maggañāṇassa ekakkhaṇe pariññā pahānaṃ sacchikiriyā
bhāvanāti cattāri kiccāni honti. Yathā nāvā apubbaṃ acarimaṃ ekakkhaṇe cattāri
kiccāni karoti, orimaṃ tīraṃ pajahati, sotaṃ chindati, bhaṇḍaṃ vahati, pārimaṃ tīraṃ
appeti, evameva maggañāṇaṃ apubbaṃ acarimaṃ ekakkhaṇe cattāri saccāni abhisameti,
dukkhaṃ pariññābhisamayena abhisameti, samudayaṃ pahānābhisamayena abhisameti, maggaṃ bhāvanā-
bhisamayena abhisameti, nirodhaṃ sacchikiriyāsamayena abhisameti. Kiṃ vuttaṃ hoti? nirodhaṃ
ārammaṇaṃ katvā kiccavasena cattāripi saccāni pāpuṇāti passati paṭivijjhatīti.
Yathā orimaṃ tīraṃ pajahati. Evaṃ maggañāṇaṃ dukkhaṃ parijānāti. Yathā sotaṃ chindati,
evaṃ samudayaṃ pajahati. Yathā bhaṇḍaṃ vahati. Evaṃ sahajātādipaccayatāya maggaṃ bhāveti.
Yathā pārimaṃ tīraṃ appeti, evaṃ pārimatīrabhūtaṃ nirodhaṃ sacchikarontīti evaṃ
upamāsaṃsandanaṃ veditabbaṃ.
     Dassanaṃ visujjhatīti taṃtaṃmaggavajjhakilesatamappahānena ñāṇadassanaṃ visuddhibhāvaṃ
pāpuṇāti. Dassanaṃ visuddhanti tassa tassa phalassa ca uppādakkhaṇe tassa tassa
maggañāṇassa kiccasiddhippattito ñāṇadassanaṃ visuddhibhāvappattaṃ hoti. Sabbadhammānaṃ
ekasaṅgahitāya nānattekattapaṭivedhapaññāya maggaphalañāṇehi siddhito ante
maggaphalañāṇāni vuttāni.
                  Dassanavisuddhiñāṇaniddesavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 47 page 343-345. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7669              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7669              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=242              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2634              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3077              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3077              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]