ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

                    43. Padesavihārañāṇaniddesavaṇṇanā
     [94] Padesavihārañāṇaniddese yenākārena uddiṭṭho padeso paccavekkhitabbo,
taṃ dassento micchādiṭṭhipaccayāpi vedayitantiādimāha. Tattha micchādiṭṭhi-
paccayāti diṭṭhisampayuttavedanāpi vaṭṭati diṭṭhiṃ upanissayaṃ katvā uppannā
kusalākusalavedanāpi vipākavedanāpi. Tattha micchādiṭṭhisampayuttā akusalāva honti,
diṭṭhiṃ pana upanissāya kusalāpi uppajjanti akusalāpi. Micchādiṭṭhikā hi diṭṭhiṃ
upanissāya pakkhadivasesu yāgubhattādīni denti, andhakuṭṭhiādīnaṃ vattaṃ
paṭṭhapenti, catumahāpathe sālaṃ karonti, pokkharaṇī khaṇāpenti, pupphārāmaṃ phalārāmaṃ
ropenti, nadīviduggesu setuṃ attharanti, visamaṃ samaṃ karonti. Iti tesaṃ kusalā
vedanā uppajjati. Micchādiṭṭhiṃ pana nissāya sammādiṭṭhike akkosanti
paribhāsanti vadhabandhādīni karonti,

--------------------------------------------------------------------------------------------- page347.

Pāṇaṃ vadhitvā devatānaṃ upaharanti. Iti nesaṃ akusalā vedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃ hoti. Sā pana micchādiṭṭhi sahajātāya vedanāya sahajātaaññamaññanissayasampayuttaatthiavigatapaccayehi paccayo hoti, samanantara- niruddhā micchādiṭṭhi paccuppannamicchādiṭṭhisampayuttāya vedanāya anantarasamananta- rūpanissayaāsevananatthivigatapaccayehi paccayo hoti, micchādiṭṭhiṃ garuṃ katvā abhinandantassa lobhasahagatavedanāya ārammaṇaārammaṇādhipatiārammaṇūpanissayapaccayehi paccayo hoti, sabbākusalehipi micchādiṭṭhiṃ ārammaṇamattaṃ karontassa sabba- kusalavedanāya micchādiṭṭhiṃ paccavekkhantassa vipassantassa kusalābyākatavedanāya ārammaṇapaccayena paccayo hoti, micchādiṭṭhipaccayena uppajjamānānaṃ kusalākusala- vedanānaṃ bhavantare vipākavedanānañca upanissayapaccayena paccayo hoti. Micchādiṭṭhivūpasamapaccayāti micchādiṭṭhivūpasamo nāma sammādiṭṭhi, tasmā yaṃ sammādiṭṭhipaccayā vedayitaṃ vuttaṃ, tadeva "micchādiṭṭhivūpasamapaccayā"ti veditabbaṃ. Keci pana "micchādiṭṭhivūpasamo nāma vipassanākkhaṇe ca sotāpattimaggakkhaṇe cā"ti vadanti. Sammādiṭṭhipaccayāpi vedayitanti etthāpi sammādiṭṭhisampayuttavedanāpi vaṭṭati sammādiṭṭhiṃ upanissayaṃ katvā uppannā kusalākusalavedanāpi vipākavedanāpi. Tattha sammādiṭṭhisampayuttā kusalāva hoti, sammādiṭṭhiṃ pana upanissāya buddhapūjā dīpamālāropanaṃ mahādhammassavanaṃ appatiṭṭhite disābhāge cetiyapatiṭṭhāpananti evamādīni puññāni karonti. Iti nesaṃ kusalavedanā upajjati. Sammādiṭṭhimeva nissāya micchādiṭṭhike akkosanti paribhāsanti, attānaṃ ukkaṃsanti, paraṃ vambhenati. Iti nesaṃ akusalavedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃyeva hoti. Sā pana sammādiṭṭhi sahajātāya samantaraniruddhāya paccupannāya vedanāya micchā- diṭṭhiyā vuttapaccayeheva paccayo hoti, lokikasammādiṭṭhi paccavekkhaṇasampayuttāya

--------------------------------------------------------------------------------------------- page348.

Vipassanāsampayuttāya nikantisampayuttāya ca vedanāya ārammaṇapaccayena paccayo hoti, micchādiṭṭhiyā vuttanayeneva upanissayapaccayena paccayo hoti, maggaphala- sammādiṭṭhi paccavekkhaṇasampayuttāya vedanāya ārammaṇādhipatiārammaṇūpanissayavasena paccayo hoti. Sammādiṭṭhivūpasamapaccayāpi vedayitanti sammādiṭṭhivūpasamo nāma micchādiṭṭhi, tasmā yaṃ micchādiṭṭhipaccayā vedayitaṃ vuttaṃ, tedava "sammādiṭṭhivūpasamapaccayā"ti veditabbaṃ. Micchāsaṅkappapaccayā micchāsaṅkappavūpasamapaccayātiādīsupi eseva nayo. Yassa yassa hi "vūpasamapaccayā"ti vuccati, tassa tassa paṭipakkhadhammapaccayāva taṃ taṃ vedayitaṃ adhippetaṃ. Micchāñāṇādīsu pana micchāñāṇaṃ nāma pāpakiriyāsu upāyacintā. Atha vā micchāñāṇaṃ micchāpaccavekkhaṇañāṇaṃ. Sammāñāṇaṃ nāma vipassanā sammādiṭṭhiṃ lokuttarasammādiṭṭhiñca ṭhapetvā avasesakusalābyākataṃ ñāṇaṃ. Micchāvimutti nāma pāpāvimuttitā. Atha vā ayāthāva vimutti aniyyānikavimutti avimuttasseva sato vimuttisaññīti. Sammāvimutti nāma kalyāṇādhimuttitā phalavimutti ca. Sammādiṭṭhiādayo heṭṭhā vuttatthāyeva. Chandapaccayāpītiādīsu pana chando nāma lobho, chandapaccayā aṭṭhalobha- sahagatacittasampayuttavedanā veditabbā. Chandavūpasamapaccayā paṭhamajjhānavedanāva. Vitakkapaccayā paṭhamajjhānavedanā. Vitakkavūpasamapaccayā dutiyajjhānavedanā. Saññāpaccayā ṭhapetvā paṭhamajjhānaṃ sesā cha samāpattivedanā. Saññāvūpasamapaccayā nevasaññānāsaññāyatanavedanā. Chando ca avūpasanto hotītiādīsu sace chandavitakkasaññā avūpasantā hontīti attho. Tappaccayāti so chandavitakkasaññānaṃ avūpasamo eva paccayo tappaccayo, tasmā tappaccayā. Chandavitakkasaññāavūpasamapaccayā vedanā hotīti

--------------------------------------------------------------------------------------------- page349.

Attho. Sā aṭṭhalobhasahagatacittasampayuttavedanā hoti. Sace chando vūpasanto vitakkasaññā avūpasantā. Tappaccayāti so chandassa vūpasamo vitakkasaññānaṃ avūpasamo eva paccayo tappaccayo, tasmā tappaccayā. Sā paṭhamajjhānavedanāva. Sace chandavitakkā vūpasantā saññā avūpasantā. Tappacyāti so chandavitakkānaṃ vūpasamo saññāya avūpasamo eva paccayo tappaccayo, tasmā tappaccayā. Sā dutiyajjhānavedanāva. Sace chandavitakkasaññā vūpasantā. Tappaccayāti so chandavitakkasaññānaṃ vūpasamo eva paccayo tappaccayo, tasmā tappaccayā. Sā nevasaññānāsaññāyatanavedanāva. Keci pana "../../bdpicture/chando nāma appanaṃ pāpuṇissāmīti pubbabhāge dhammachando, appanāppattassa so chando vūpasanto hoti. Paṭhamajjhāne vitakko hoti, dutiyajjhānappattassa vitakko vūpasanto hoti. Sattasu samāpattīsu saññā hoti, nevasaññānāsaññāyatanaṃ samāpannassa ca nirodhaṃ samāpannassa ca saññā vūpasantā hotī"ti evaṃ vaṇṇayanti. Idha pana nirodhasamāpatti na yujjati. Appattassa pattiyāti arahattaphalassa pattatthāya. Atthi āyavanti 1- atthi vīriyaṃ. Āyāvantipi 2- pāṭho. Tasmimpi ṭhāne anuppatteti tassa vīriyārambhassa vasena tasmiṃ arahattaphalassa kāraṇe ariyamagge anuppatte. Tappaccayāpi vedayitanti arahattassa ṭhānapaccayā vedayitaṃ. Etena catumaggasahajātā nibbattita- lokuttaravedanā gahitā. Keci pana "āyavanti paṭipatti. Tasmimpi ṭhāne anuppatteti tassā bhūmiyā pattiyā"ti vaṇṇayanti. Padesavihārañāṇaniddesavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 Sī. āsavanti pāḷiyampi āsavantveva dissati 2 Sī. āsavantipi


             The Pali Atthakatha in Roman Book 47 page 346-349. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7732&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7732&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=245              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2677              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3118              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3118              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]