ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

page365.

52. Cetopariyāñāṇaniddesavaṇṇanā [104] Cetopariyañāṇaniddese so evaṃ pajānātīti idāni vattabbaṃ vidhānaṃ uddisati. Idaṃ rūpaṃ somanassindriyasamuṭṭhitantiādi ādikammikena jhāyinā paṭipajjitabbavidhānaṃ. Kathaṃ? etaṃ hi ñāṇaṃ uppādetukāmena jhāyinā paṭhamaṃ tāva dibbacakkhuñāṇaṃ uppādetabbaṃ. Etaṃ hi dibbena cakkhuvasena ijjhati, taṃ etassa parikammaṃ. Tasmā tena bhikkhunā ālokaṃ vaḍḍhetvā dibbacakkhunā parassa hadayarūpaṃ nissāya vattamānassa lohitassa vaṇṇaṃ passitvā passitvā cittaṃ pariyesitabbaṃ. Taṃ hi lohitaṃ kusalasomanasse vattamāne rattaṃ hoti nigrodhapakkavaṇṇaṃ, akusalasomanasse vattamāne tadeva luḷitaṃ hoti, domanasse vattamāne kāḷakaṃ hoti jambupakkavaṇṇaṃ luḷitaṃ. Kusalūpekkhāya vattamānāya pasannaṃ hoti tilatelavaṇṇaṃ. Akusalūpekkhāya vattamānāya tadeva luḷitaṃ hoti. Tasmā tena "idaṃ rūpaṃ somanassindriyasamuṭṭhitaṃ, idaṃ rūpaṃ domanassindriyasamuṭṭhitaṃ, idaṃ rūpaṃ upekkhindriyasamuṭṭhitan"ti. Hadayalokahitavaṇṇaṃ passitvā passitvā cittaṃ pariyesantena cetopariyañāṇaṃ thāmaparassa gataṃ kātabbaṃ. Evaṃ thāmagate hi tasmiṃ anukkamena sabbampi kāmāvacarādibhedaṃ cittaṃ pajānāti cittā cittameva saṅkanto vinā hadayarūpadassanena. Vuttampi cetaṃ aṭṭhakathāya:- "āruppe parassa cittaṃ jānitukāmo kassa hadayarūpaṃ passati, kassindriyavikāraṃ oloketīti? na kassaci. Iddhimato visayo esa, yadidaṃ yattha katthaci cittaṃ āvajjanto soḷasappabhedaṃ cittaṃ jānāti. Akatābhinivesassa pana vasena ayaṃ kathā"ti. 1- Parasattānanti attānaṃ ṭhapetvā sesasattānaṃ. Parapuggalānanti idampi iminā ekatthameva, veneyyavasena pana desanāvilāsena ca byañjanena nānattaṃ @Footnote: 1 visuddhi. 2/251 (syā)

--------------------------------------------------------------------------------------------- page366.

Kataṃ. Cetasā ceto paricca jānātīti attano cittena tesaṃ cittaṃ paricchinditvā sarāgādivasena nānappakārato jānāti. Sarāgaṃ vātiādīsu vāsaddo samuccayattho. Tattha aṭṭhavidhaṃ lobhasahagatacittaṃ sarāgaṃ cittaṃ nāma, avasesaṃ catubhūmakakusalābyākatacittaṃ vītarāgaṃ nāma. Dve domanassacittāni dve vicikicchā- uddhaccittānīti imāni pana cattāri cittāni imasmiṃ duke saṅgahaṃ na gacchanti. Keci pana therā tānipi vītarāgapadena saṅgaṇhanti. Duvidhaṃ pana domanassasahagataṃ cittaṃ sadosaṃ cittaṃ nāma, sabbampi catubhūmakakusalābyākataṃ vītadosaṃ nāma. Sesāni dasa akusalacittāni imasmiṃ duke saṅgahaṃ na gacchanti. Keci pana therā tānipi vītidosapadena saṅgaṇhanti. Samohaṃ vītamohanti ettha pana mohekahetukavasena vicikicchāuddhaccasahagatadvayameva samohaṃ. Mohassa pana sabbākusalesu sambhavato dvādasavidhampi akusalaṃ cittaṃ "samohan"ti veditabbaṃ. Avasesaṃ kusalābyākataṃ vītamohaṃ. Thinamiddhānugataṃ pana saṅkhittaṃ, uddhaccānugataṃ vikkhittaṃ. Rūpāvacarārūpāvacaraṃ mahaggataṃ, avasesaṃ amahaggataṃ, sabbampi tebhūmakaṃ sauttaraṃ, lokuttaraṃ anuttaraṃ. Upacārappanāppattañca samāhitaṃ, tadubhayamasampattaṃ asamāhitaṃ. Tadaṅgavikkhambhanasamuccheda- paṭippassaddhinissaraṇavimuttippattaṃ vimuttaṃ, pañcavidhampi etaṃ vimuttippattaṃ avimuttanti veditabbaṃ. Iti cetopariyañāṇalābhī bhikkhu soḷasappabhedaṃ cittaṃ pajānāti. Puthujjanā pana ariyānaṃ maggaphalacittaṃ na jānanti, ariyāpi ca heṭṭhimā heṭṭhimā uparimānaṃ uparimānaṃ maggaphalacittaṃ na jānanti, uparimā uparimā pana heṭṭhimānaṃ heṭṭhimānaṃ cittaṃ jānantīti. Cetopariyañāṇaniddesavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 47 page 365-366. http://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=8151&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=47&A=8151&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=255              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=2838              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3296              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3296              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]