ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                             Khuddakanikāya
                         paṭisambhidāmaggaṭṭhakathā
                           (dutiyo bhāgo)
                         --------------
                namo tassa bhagavato arahato sammāsambuddhassa.
                 68. Indriyaparopariyattañāṇaniddesavaṇṇanā
    [111] Indriyaparopariyattañāṇaniddese tathāgatassāti vacane uddese sarūpato
avijjamānepi "../../bdpicture/cha ñāṇāni asādhāraṇāni sāvakehī"ti  1- vuttattā "tathāgatassā"ti
vuttameva hoti. Tasmā uddese atthato siddhassa tathāgatavacanassa niddese gahaṇaṃ
kataṃ. Satte passatīti rūpādīsu chandarāgena sattatāya laggatāya sattā, te satte
indriyaparopariyattañāṇena cakkhunā passati oloketi. Apparajakkheti paññāmaye
akkhimhi appaṃ rāgādirajo etesanti apparajakkhā. Appaṃ rāgādirajo etesanti
apparajakkhā, te apparajakkhe. Mahārajakkheti paññāmaye mahantaṃ rāgādirajo
etesanti vā mahārajakkhā mahantaṃ rāgādirajo etesanti vā mahārajakkhā.
Tikkhindriye mudindriyeti tikkhāni saddhādīni etesanti tikkhindriyā,
mudūni saddhādīni indriyāni etesanti mudindriyā. Svākāre dvākāreti
sundarā saddhādayo ākārā koṭṭhāsā etesanti svākārā, kucchitā garahitā
saddhādayo ākārā koṭṭhāsā etesanti dvākāRā. Suviññāpaye duviññāpayeti ye
kathitaṃ kāraṇaṃ sallakkhenti sukhena sakkā honti viññāpetuṃ, te suviññāpayā,
tabbiparītā duviññāpayā. Appekacce paralokavajjabhayadassāvinoti api eke
@Footnote: 1 khu.paṭi. 31/5
Paralokañceva rāgādivajjañca bhayato passante, imassa pana padassa niddese
paralokasseva na vuttattā khandhādiloke ca rāgādivajje ca paraṃ bāḷhaṃ yaṃ
passanasīlāti paralokavajjabhayadassāvino. Te paralokavajjabhayadassāvineti 1- evamattho
gahetabbo. Appekacce na paralokavajjabhayadassāvinoti tabbiparīte. Lokoti
lujjanapalujjanaṭṭhena. Vajjanti vajjanīyaṭṭhena. Ettāvatā uddesassa niddeso ca kato
hoti.
      Puna niddesassa paṭiniddesaṃ karonto apparajakkhe mahārajakkhetiādimāha. Tattha
tīsu ratanesu okappanasaṅkhātā saddhā assa atthīti saddho. So saddhāsampanno
puggalo assaddhiyarajassa ceva assasaddhiyamūlakassa sesākusalarajassa ca appakattā
apparajakkho. Natthi etassa saddhāti assaddho. So vuttappakārassa rajassa
mahantattā mahārajakkho. Āraddhaṃ vīriyamanenāti āraddhavīriyo. So kosajjarajassa ceva
kosajjamūlakassa sesākusalarajassa ca appakattā apparajakkho. Hīnavīriyattā kucchitena
ākārena sīdatīti kusīdo, kusīdo eva kusīto. So vuttappakārassa rajassa mahantattā
mahārajakkho. Ārammaṇaṃ upecca ṭhitā sati assāti upaṭṭhitassati. So
muṭṭhassaccarajassa ceva muṭṭhassaccamūlakassa ca appakattā apparajakkho. Muṭṭhā naṭṭhā
sati assāti muṭṭhassati. So vuttappakārassa rajassa mahantattā mahārajakkho.
Appanāsamādhinā upacārasamādhinā vā ārammaṇe samaṃ sammā vā āhito ṭhitoti
samāhito. Samāhitacittoti vā samāhito. So uddhaccarajassa ceva uddhaccamūlakassa
sesākusalarajassa ca appakattā apparajakkho. Na samāhito asamāhito. So
vuttappakārassa rajassa mahantattā mahārajakkho. Udayatthagāminī paññā assa atthīti
paññavā. So moharajassa ceva mohamūlakassa sesākusalarajassa ca appakattā
apparajakkho. Mohamūḷhattā duṭṭhā paññā assāti duppañño. So vuttappakārassa
@Footnote: 1 Sī....dassāvinoti
Rajassa mahantattā mahārājakkho. Saddho puggalo tikkhindriyoti bahulaṃ
uppajjamānāya balavatiyā saddhāya saddho, teneva saddhindriyena tikkhindriyo.
Assaddho puggalo mudindriyoti bahulaṃ uppajjamānena assaddhiyena assaddho,
antarantarā uppajjamānena dubbalena saddhindriyena mudindriyo. Esa nayo
sesesupi. Saddho puggalo svākāroti tāya eva saddhāya sobhanākāro. Assaddho
puggalo dvākāroti teneva assaddhiyena virūpākāro. Esa nayo sesesupi.
Suviññāpayoti sukhena viññāpetuṃ sakkuṇeyyo. Duviññāpayoti dukkhena
viññāpetuṃ sakkuṇeyyo. Paralokavajjabhayadassāvīti ettha yasmā paññāsampannasseva
saddhādīni suparisuddhāni honti, tasmā suparisuddhasaddhādisampanno
taṃsampayuttāya, suparisuddhasaddhādisampannopi vā tappaccayāya paññāya
paralokavajjabhayadassāvī hoti. Tasmā eva hi saddhādayopi cattāro
"paralokavajjabhayadassāvī"ti vuttā.
     [112] Idāni "paralokavajjabhayadassāvī"ti ettha vuttaṃ lokañca vajjañca
dassetuṃ lokotiādimāha. Tattha khandhā eva lujjanapalujjanaṭṭhena lokoti khandhaloko.
Sesadvayepi eseva nayo. Vipattibhavalokoti apāyaloko. So hi aniṭṭhaphalattā
virūpo lābhoti vipatti, bhavatīti bhavo, vipatti eva bhavo vipattibhavo, vipattibhavo
eva loko vipattibhavaloko. Vipattisambhavalokoti apāyūpagaṃ kammaṃ. Taṃ hi sambhavati
etasmā phalanti sambhavo, vipattiyā sambhavo vipattisambhavo, vipattisambhavo eva
loko vipattisambhavaloko. Sampattibhavalokoti sugatiloko. So hi iṭṭhaphalattā sundaro
lābhoti sampatti, bhavatīti bhavo, sampatti eva bhavo sampattibhavo, sampattibhavo eva
loko sampattibhavaloko. Sampattisambhavalokoti sugatūpagaṃ kammaṃ. Taṃ hi sambhavati
etasmā phalanti sambhavo, sampattiyā sambhavo sampattisambhavo. Sampattisambhavo
eva loko sampattisambhavaloko. Eko lokotiādīni heṭṭhā vuttatthāneva.
     Vajjanti napuṃsakavacanaṃ. Asukoti aniddiṭṭhattā kataṃ. Kilesāti rāgādayo.
Duccaritāti pāṇātipātādayo. Abhisaṅkhārāti puññābhisaṅkhārādayo. Bhavagāmikammāti
attano vipākadānavasena bhavaṃ gacchantīti bhavagāmino, abhisaṅkhāresupi vipākajanakāneva
kammāni vuttāni. Itīti vuttappakāranidassanaṃ. Imasmiñca loke imasmiñca
vajjeti vuttappakāre loke ca vajje ca. Tibbā bhayasaññāti balavatī bhayasaññā.
Tibbāti parasaddassa attho vutto, bhayasaññāti bhayasaddassa. Lokavajjadvayampi hi
bhayavatthuttā sayañca sabhayattā 1- bhayaṃ, bhayamiti saññā bhayasaññā. Paccupaṭṭhitā
hotīti taṃ taṃ paṭicca upecca ṭhitā hoti. Seyyathāpi ukkhittāsike vadhaketi
yathā nāma paharituṃ uccāritakhagge paccāmitte tibbā bhayasaññā paccupaṭṭhitā
hoti, evameva loke ca vajje ca tibbā bhayasaññā paccupaṭṭhitā hoti.
Imehi paññāsāya ākārehīti apparajakkhapañcakādīsu dasasu pañcakesu ekekasmiṃ
pañcannaṃ pañcannaṃ ākārānaṃ vasena paññāsāya ākārehi. Imāni
pañcindriyānīti saddhindriyādīni pañcindriyāni. Jānātīti tathāgato paññāya
pajānāti. Passatīti dibbacakkhunā diṭṭhaṃ viya karoti. Aññātīti sabbākāramariyādāhi
jānāti. Paṭivijjhatīti ekadesaṃ asesetvā niravasesadassanavasena paññāya padāletīti.
                Indriyaparopariyattañāṇaniddesavaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 48 page 1-4. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=269              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=3035              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3526              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3526              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]