ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

page1.

Khuddakanikāya paṭisambhidāmaggaṭṭhakathā (dutiyo bhāgo) -------------- namo tassa bhagavato arahato sammāsambuddhassa. 68. Indriyaparopariyattañāṇaniddesavaṇṇanā [111] Indriyaparopariyattañāṇaniddese tathāgatassāti vacane uddese sarūpato avijjamānepi "../../bdpicture/cha ñāṇāni asādhāraṇāni sāvakehī"ti 1- vuttattā "tathāgatassā"ti vuttameva hoti. Tasmā uddese atthato siddhassa tathāgatavacanassa niddese gahaṇaṃ kataṃ. Satte passatīti rūpādīsu chandarāgena sattatāya laggatāya sattā, te satte indriyaparopariyattañāṇena cakkhunā passati oloketi. Apparajakkheti paññāmaye akkhimhi appaṃ rāgādirajo etesanti apparajakkhā. Appaṃ rāgādirajo etesanti apparajakkhā, te apparajakkhe. Mahārajakkheti paññāmaye mahantaṃ rāgādirajo etesanti vā mahārajakkhā mahantaṃ rāgādirajo etesanti vā mahārajakkhā. Tikkhindriye mudindriyeti tikkhāni saddhādīni etesanti tikkhindriyā, mudūni saddhādīni indriyāni etesanti mudindriyā. Svākāre dvākāreti sundarā saddhādayo ākārā koṭṭhāsā etesanti svākārā, kucchitā garahitā saddhādayo ākārā koṭṭhāsā etesanti dvākāRā. Suviññāpaye duviññāpayeti ye kathitaṃ kāraṇaṃ sallakkhenti sukhena sakkā honti viññāpetuṃ, te suviññāpayā, tabbiparītā duviññāpayā. Appekacce paralokavajjabhayadassāvinoti api eke @Footnote: 1 khu.paṭi. 31/5

--------------------------------------------------------------------------------------------- page2.

Paralokañceva rāgādivajjañca bhayato passante, imassa pana padassa niddese paralokasseva na vuttattā khandhādiloke ca rāgādivajje ca paraṃ bāḷhaṃ yaṃ passanasīlāti paralokavajjabhayadassāvino. Te paralokavajjabhayadassāvineti 1- evamattho gahetabbo. Appekacce na paralokavajjabhayadassāvinoti tabbiparīte. Lokoti lujjanapalujjanaṭṭhena. Vajjanti vajjanīyaṭṭhena. Ettāvatā uddesassa niddeso ca kato hoti. Puna niddesassa paṭiniddesaṃ karonto apparajakkhe mahārajakkhetiādimāha. Tattha tīsu ratanesu okappanasaṅkhātā saddhā assa atthīti saddho. So saddhāsampanno puggalo assaddhiyarajassa ceva assasaddhiyamūlakassa sesākusalarajassa ca appakattā apparajakkho. Natthi etassa saddhāti assaddho. So vuttappakārassa rajassa mahantattā mahārajakkho. Āraddhaṃ vīriyamanenāti āraddhavīriyo. So kosajjarajassa ceva kosajjamūlakassa sesākusalarajassa ca appakattā apparajakkho. Hīnavīriyattā kucchitena ākārena sīdatīti kusīdo, kusīdo eva kusīto. So vuttappakārassa rajassa mahantattā mahārajakkho. Ārammaṇaṃ upecca ṭhitā sati assāti upaṭṭhitassati. So muṭṭhassaccarajassa ceva muṭṭhassaccamūlakassa ca appakattā apparajakkho. Muṭṭhā naṭṭhā sati assāti muṭṭhassati. So vuttappakārassa rajassa mahantattā mahārajakkho. Appanāsamādhinā upacārasamādhinā vā ārammaṇe samaṃ sammā vā āhito ṭhitoti samāhito. Samāhitacittoti vā samāhito. So uddhaccarajassa ceva uddhaccamūlakassa sesākusalarajassa ca appakattā apparajakkho. Na samāhito asamāhito. So vuttappakārassa rajassa mahantattā mahārajakkho. Udayatthagāminī paññā assa atthīti paññavā. So moharajassa ceva mohamūlakassa sesākusalarajassa ca appakattā apparajakkho. Mohamūḷhattā duṭṭhā paññā assāti duppañño. So vuttappakārassa @Footnote: 1 Sī....dassāvinoti

--------------------------------------------------------------------------------------------- page3.

Rajassa mahantattā mahārājakkho. Saddho puggalo tikkhindriyoti bahulaṃ uppajjamānāya balavatiyā saddhāya saddho, teneva saddhindriyena tikkhindriyo. Assaddho puggalo mudindriyoti bahulaṃ uppajjamānena assaddhiyena assaddho, antarantarā uppajjamānena dubbalena saddhindriyena mudindriyo. Esa nayo sesesupi. Saddho puggalo svākāroti tāya eva saddhāya sobhanākāro. Assaddho puggalo dvākāroti teneva assaddhiyena virūpākāro. Esa nayo sesesupi. Suviññāpayoti sukhena viññāpetuṃ sakkuṇeyyo. Duviññāpayoti dukkhena viññāpetuṃ sakkuṇeyyo. Paralokavajjabhayadassāvīti ettha yasmā paññāsampannasseva saddhādīni suparisuddhāni honti, tasmā suparisuddhasaddhādisampanno taṃsampayuttāya, suparisuddhasaddhādisampannopi vā tappaccayāya paññāya paralokavajjabhayadassāvī hoti. Tasmā eva hi saddhādayopi cattāro "paralokavajjabhayadassāvī"ti vuttā. [112] Idāni "paralokavajjabhayadassāvī"ti ettha vuttaṃ lokañca vajjañca dassetuṃ lokotiādimāha. Tattha khandhā eva lujjanapalujjanaṭṭhena lokoti khandhaloko. Sesadvayepi eseva nayo. Vipattibhavalokoti apāyaloko. So hi aniṭṭhaphalattā virūpo lābhoti vipatti, bhavatīti bhavo, vipatti eva bhavo vipattibhavo, vipattibhavo eva loko vipattibhavaloko. Vipattisambhavalokoti apāyūpagaṃ kammaṃ. Taṃ hi sambhavati etasmā phalanti sambhavo, vipattiyā sambhavo vipattisambhavo, vipattisambhavo eva loko vipattisambhavaloko. Sampattibhavalokoti sugatiloko. So hi iṭṭhaphalattā sundaro lābhoti sampatti, bhavatīti bhavo, sampatti eva bhavo sampattibhavo, sampattibhavo eva loko sampattibhavaloko. Sampattisambhavalokoti sugatūpagaṃ kammaṃ. Taṃ hi sambhavati etasmā phalanti sambhavo, sampattiyā sambhavo sampattisambhavo. Sampattisambhavo eva loko sampattisambhavaloko. Eko lokotiādīni heṭṭhā vuttatthāneva.

--------------------------------------------------------------------------------------------- page4.

Vajjanti napuṃsakavacanaṃ. Asukoti aniddiṭṭhattā kataṃ. Kilesāti rāgādayo. Duccaritāti pāṇātipātādayo. Abhisaṅkhārāti puññābhisaṅkhārādayo. Bhavagāmikammāti attano vipākadānavasena bhavaṃ gacchantīti bhavagāmino, abhisaṅkhāresupi vipākajanakāneva kammāni vuttāni. Itīti vuttappakāranidassanaṃ. Imasmiñca loke imasmiñca vajjeti vuttappakāre loke ca vajje ca. Tibbā bhayasaññāti balavatī bhayasaññā. Tibbāti parasaddassa attho vutto, bhayasaññāti bhayasaddassa. Lokavajjadvayampi hi bhayavatthuttā sayañca sabhayattā 1- bhayaṃ, bhayamiti saññā bhayasaññā. Paccupaṭṭhitā hotīti taṃ taṃ paṭicca upecca ṭhitā hoti. Seyyathāpi ukkhittāsike vadhaketi yathā nāma paharituṃ uccāritakhagge paccāmitte tibbā bhayasaññā paccupaṭṭhitā hoti, evameva loke ca vajje ca tibbā bhayasaññā paccupaṭṭhitā hoti. Imehi paññāsāya ākārehīti apparajakkhapañcakādīsu dasasu pañcakesu ekekasmiṃ pañcannaṃ pañcannaṃ ākārānaṃ vasena paññāsāya ākārehi. Imāni pañcindriyānīti saddhindriyādīni pañcindriyāni. Jānātīti tathāgato paññāya pajānāti. Passatīti dibbacakkhunā diṭṭhaṃ viya karoti. Aññātīti sabbākāramariyādāhi jānāti. Paṭivijjhatīti ekadesaṃ asesetvā niravasesadassanavasena paññāya padāletīti. Indriyaparopariyattañāṇaniddesavaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 48 page 1-4. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=269              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=3035              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3526              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3526              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]