ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                    70. Yamakapāṭihīrañāṇaniddesavaṇṇanā
     [116] Yamakapāṭihīrañāṇaniddese 1- asādhāraṇaṃ sāvakehīti sesāsādhāraṇa-
ñāṇaniddese aññavacanehi okāsābhāvato na vuttaṃ, idha pana aññavacanābhāvato
vuttanti veditabbaṃ. Uparimakāyatoti nābhiyā uddhaṃ sarīrato. Aggikkhandho
pavattatīti tejokasiṇārammaṇaṃ pādakajjhānaṃ samāpajjitvā vuṭṭhāya "uparimakāyato
aggijālā vuṭṭhātū"ti āvajjitvā parikammaṃ katvā anantaraṃ abhiññāñāṇena
"uparimakāyato aggijālā vuṭṭhātū"ti adhiṭṭhite saha adhiṭṭhānā uparimakāyato
aggijālā vuṭṭhāti. Sā hi 2- idha rāsaṭṭhena khandhoti vuttā. Heṭṭhimakāyatoti
nābhito heṭṭhā sarīrato. Udakadhārā pavattatīti āpokasiṇārammaṇaṃ pādakajjhānaṃ
samāpajjitvā vuṭṭhāya "heṭṭhimakāyato udakadhārā vuṭṭhātū"ti āvajjitvā parikammaṃ
katvā anantaraṃ abhiññāñāṇena "heṭṭhimakāyato udakadhārā vuṭṭhātū"ti  adhiṭṭhite saha
adhiṭṭhānā heṭṭhimakāyato udakadhārā vuṭṭhāti. Ubhayatthāpi abbocchedavasena pavattatīti
vuttaṃ. Adhiṭṭhānassa ca āvajjanassa ca antare dve bhavaṅgacittāni vattanti tasmāyeva
yugalā hutvā aggikkhandhaudakadhārā pavattanti, antaraṃ na paññāyati. Aññesaṃ
pana bhavaṅgaparicchedo natthi. Puratthimakāyatoti abhimukhapassato. Pacchimakāyatoti
piṭṭhipassato. Dakkhiṇaakkhito vāmaakkhitotiādi samāsapāṭhoyeva, na añño.
Dakkhiṇanāsikāsotato vāmanāsikāsotatoti pāṭho sundaro. Rassaṃ katvāpi paṭhanti.
Aṃsakūṭatoti ettha abbhuggataṭṭhena kūṭo viyāti kūṭo, aṃsoyeva kūṭo aṃsakūṭo.
Aṅgulaṅgulehīti aṅgulīhi aṅgulīhi. Aṅgulantarikāhīti aṅgulīnaṃ antarikāhi.
Ekekalomato aggikkhandho pavattati, ekekalomato udakadhārā pavattatīti ubhayatthāpi
āmeṇḍitavacanena sabbalomānaṃ pariyādinnattā ekekalomatova aggikkhandhaudakadhārā
yugalā yugalā hutvā pavattantīti vuttaṃ hoti. Lomakūpato lomakūpato
@Footnote: 1 Sī.,i. yamakapāṭihāriyañāṇaniddese  2 Ma. sāpi
Aggikkhandho pavattati, lomakūpato lomakūpato udakadhārā pavattatīti etthāpi
eseva nayo. Kesuci potthakesu "ekekalomato aggikkhandho pavattati. Lomakūpato
lomakūpato udakadhārā pavattati, lomakūpato aggikkhandho pavattati, ekekalomato
udakadhārā pavattatīti likhitaṃ. Tampi yujjatiyeva. Pāṭihīrassa atisukhumattadīpanato pana
purimapāṭhoyeva sundarataro.
     Idāni channaṃ vaṇṇānanti ko sambandho? heṭṭhā "uparimakāyato"tiādīhi
Anekehi sarīrāvayavā vuttā. Tena sarīrāvayavasambandho 1- pavattatīti vacanasambandhena
ca yamakapāṭihīrādhikārena ca channaṃ vaṇṇānaṃ sarīrāvayavabhūtānaṃ rasmiyo yamakā
hutvā pavattantīti vuttaṃ hoti. Sāmivacanasambandhena ca avassaṃ "rasmiyo"ti pāṭhaseso
icchitabboyeva. Nīlānanti umāpupphavaṇṇānaṃ. Pītakānanti kaṇikārapupphavaṇṇānaṃ.
Lohitakānanti indagopakavaṇṇānaṃ. Odātānanti osadhitārakāvaṇṇānaṃ.
Mañjiṭṭhānanti mandarattavaṇṇānaṃ. Pabhassarānanti pabhassarapakatikānaṃ vaṇṇānaṃ.
Pabhassaravaṇṇe visuṃ avijjamānepi, vuttesu pañcasu vaṇṇesu ye ye pabhā samujjalā,
te te pabhassaRā. Tathā hi tathāgatassa yamakapāṭihīraṃ karontassa
yamakapāṭihīrañāṇabaleneva kesamassūnañceva akkhīnañca nīlaṭṭhānehi nīlarasmiyo
nikkhamanti, yāsaṃ vasena gaganatalaṃ añjanacuṇṇasamokiṇṇaṃ viya
umāpupphanīluppaladalasañchannaṃ viya vītipatantamaṇitālavaṇṭaṃ viya pasāritamecakapaṭaṃ
viya ca hoti. Chavito ceva akkhīnañca pītakaṭṭhānehi pītarasmiyo
nikkhamanti, yāsaṃ vasena disābhāgā suvaṇṇarasanisiñcamānā viya suvaṇṇapaṭapasāritā
viya kuṅkumacuṇṇakaṇikārapupphasamparikiṇṇā viya ca virocanti. Maṃsalohitehi
ceva akkhīnañca rattaṭṭhānehi lohitarasmiyo nikkhamanti, yāsaṃ vasena disābhāgā
cīnapaṭṭhacuṇṇarañjitā viya supakkalākhārasanisiñcamānā viya rattakambalaparikkhittā
viya jayasumanapālibhaddakabandhujīvakakusumasamparikiṇṇā viya ca virocanti.
@Footnote: 1 Ma. sarīrāvayavasambandhena ca
Aṭṭhīhi ceva dantehi ca akkhīnañca setaṭṭhānehi odātarasmiyo nikkhamanti, yāsaṃ
vasena disābhāgā rajatakuṭehi āsiñcamānakhīradhārāsamparikiṇṇā viya
pasāritarajatapaṭṭavitānā viya vītipatantarajatatālavaṇṭā viya
kundakumudasinduvārasumanamallikādikusumasañchannā viya ca virocanti.
Hatthatalapādatalādīhi mandarattaṭṭhānehi mañjiṭṭharasmiyo nikkhamanti,
yāsaṃ vasena disābhāgā pavāḷajālaparikkhittā viya rattakuravakakusumasamokiṇṇā
viya ca virocanti. Uṇṇādāṭhānakhādīhi 1- pabhassaraṭṭhānehi
pabhassararasmiyo nikkhamanti, yāsaṃ vasena disābhāgā osadhītārakapuñjapuṇṇā viya
vijjupaṭalādiparipuṇṇā viya ca virocanti.
     Bhagavā caṅkamatītiādi "bhagavato ca nimmitānañca nānāiriyāpathakaraṇaṃ
yamakapāṭihīreneva hotī"ti dassanatthaṃ vuttaṃ. Tesaṃ hi nimmitānaṃ iriyāpathā yugalāva
hutvā vattanti. Yadi nimmitā bahukā honti "nimmito"tiādi kasmā ekavacanaṃ
katanti ce? nimmitesupi ekekassa nānāiriyāpathabhāvadassanatthaṃ. Bahuvacanena hi
vutte sabbepi nimmitā sakiṃ ekekairiyāpathikā viya honti. Ekavacanena pana vutte
nimmitesu ekeko nānāiriyāpathikoti ñāyati. Tasmā ekavacananiddeso kato.
Cūḷapanthakattheropi tāva nānāiriyāpathikabhikkhūnaṃ sahassaṃ māpesi, kiṃ pana bhagavā
yamakapāṭihīre bahū nimmite na karissati. Cūḷapatthakattheraṃ muñcitvā aññesaṃ sāvakānaṃ
ekāvajjanena nānāiriyāpathikānaṃ nānārūpānañca nimmānaṃ na ijjhati. Aniyametvā
hi nimmitā iddhimatā sadisāva honti. Ṭhānanisajjādīsu vā bhāsitatuṇhībhāvādīsu
vā yaṃ yaṃ iddhimā karoti, taṃ tadeva karonti, visadisakaraṇaṃ nānākiriyākaraṇañca
"ettakā īdisā hontu, ettakā imaṃ nāma karontū"ti visuṃ visuṃ āvajjitvā
adhiṭṭhānena ijjhati. Tathāgatassa pana ekāvajjanādhiṭṭhāneneva nānappakāranimmānaṃ
ijjhati. Evameva aggikkhandhaudakadhārānimmāne ca nānāvaṇṇanimmāne ca veditabbaṃ.
@Footnote: 1 Ma. uṇṇānakhādīhi
Tattha bhagavā caṅkamatīti ākāse vā paṭhaviyaṃ vā caṅkamati. Nimmitoti iddhiyā
māpitabuddharūpaṃ. Tiṭṭhati vātiādīnipi ākāse vā paṭhaviyaṃ vā. Kappetīti karoti.
Bhagavā tiṭṭhatītiādīsupi eseva nayoti.
                  Yamakapāṭihīrañāṇaniddesavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 48 page 13-16. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=275              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=275              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=284              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=3130              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3633              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3633              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]