ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

page13.

70. Yamakapāṭihīrañāṇaniddesavaṇṇanā [116] Yamakapāṭihīrañāṇaniddese 1- asādhāraṇaṃ sāvakehīti sesāsādhāraṇa- ñāṇaniddese aññavacanehi okāsābhāvato na vuttaṃ, idha pana aññavacanābhāvato vuttanti veditabbaṃ. Uparimakāyatoti nābhiyā uddhaṃ sarīrato. Aggikkhandho pavattatīti tejokasiṇārammaṇaṃ pādakajjhānaṃ samāpajjitvā vuṭṭhāya "uparimakāyato aggijālā vuṭṭhātū"ti āvajjitvā parikammaṃ katvā anantaraṃ abhiññāñāṇena "uparimakāyato aggijālā vuṭṭhātū"ti adhiṭṭhite saha adhiṭṭhānā uparimakāyato aggijālā vuṭṭhāti. Sā hi 2- idha rāsaṭṭhena khandhoti vuttā. Heṭṭhimakāyatoti nābhito heṭṭhā sarīrato. Udakadhārā pavattatīti āpokasiṇārammaṇaṃ pādakajjhānaṃ samāpajjitvā vuṭṭhāya "heṭṭhimakāyato udakadhārā vuṭṭhātū"ti āvajjitvā parikammaṃ katvā anantaraṃ abhiññāñāṇena "heṭṭhimakāyato udakadhārā vuṭṭhātū"ti adhiṭṭhite saha adhiṭṭhānā heṭṭhimakāyato udakadhārā vuṭṭhāti. Ubhayatthāpi abbocchedavasena pavattatīti vuttaṃ. Adhiṭṭhānassa ca āvajjanassa ca antare dve bhavaṅgacittāni vattanti tasmāyeva yugalā hutvā aggikkhandhaudakadhārā pavattanti, antaraṃ na paññāyati. Aññesaṃ pana bhavaṅgaparicchedo natthi. Puratthimakāyatoti abhimukhapassato. Pacchimakāyatoti piṭṭhipassato. Dakkhiṇaakkhito vāmaakkhitotiādi samāsapāṭhoyeva, na añño. Dakkhiṇanāsikāsotato vāmanāsikāsotatoti pāṭho sundaro. Rassaṃ katvāpi paṭhanti. Aṃsakūṭatoti ettha abbhuggataṭṭhena kūṭo viyāti kūṭo, aṃsoyeva kūṭo aṃsakūṭo. Aṅgulaṅgulehīti aṅgulīhi aṅgulīhi. Aṅgulantarikāhīti aṅgulīnaṃ antarikāhi. Ekekalomato aggikkhandho pavattati, ekekalomato udakadhārā pavattatīti ubhayatthāpi āmeṇḍitavacanena sabbalomānaṃ pariyādinnattā ekekalomatova aggikkhandhaudakadhārā yugalā yugalā hutvā pavattantīti vuttaṃ hoti. Lomakūpato lomakūpato @Footnote: 1 Sī.,i. yamakapāṭihāriyañāṇaniddese 2 Ma. sāpi

--------------------------------------------------------------------------------------------- page14.

Aggikkhandho pavattati, lomakūpato lomakūpato udakadhārā pavattatīti etthāpi eseva nayo. Kesuci potthakesu "ekekalomato aggikkhandho pavattati. Lomakūpato lomakūpato udakadhārā pavattati, lomakūpato aggikkhandho pavattati, ekekalomato udakadhārā pavattatīti likhitaṃ. Tampi yujjatiyeva. Pāṭihīrassa atisukhumattadīpanato pana purimapāṭhoyeva sundarataro. Idāni channaṃ vaṇṇānanti ko sambandho? heṭṭhā "uparimakāyato"tiādīhi Anekehi sarīrāvayavā vuttā. Tena sarīrāvayavasambandho 1- pavattatīti vacanasambandhena ca yamakapāṭihīrādhikārena ca channaṃ vaṇṇānaṃ sarīrāvayavabhūtānaṃ rasmiyo yamakā hutvā pavattantīti vuttaṃ hoti. Sāmivacanasambandhena ca avassaṃ "rasmiyo"ti pāṭhaseso icchitabboyeva. Nīlānanti umāpupphavaṇṇānaṃ. Pītakānanti kaṇikārapupphavaṇṇānaṃ. Lohitakānanti indagopakavaṇṇānaṃ. Odātānanti osadhitārakāvaṇṇānaṃ. Mañjiṭṭhānanti mandarattavaṇṇānaṃ. Pabhassarānanti pabhassarapakatikānaṃ vaṇṇānaṃ. Pabhassaravaṇṇe visuṃ avijjamānepi, vuttesu pañcasu vaṇṇesu ye ye pabhā samujjalā, te te pabhassaRā. Tathā hi tathāgatassa yamakapāṭihīraṃ karontassa yamakapāṭihīrañāṇabaleneva kesamassūnañceva akkhīnañca nīlaṭṭhānehi nīlarasmiyo nikkhamanti, yāsaṃ vasena gaganatalaṃ añjanacuṇṇasamokiṇṇaṃ viya umāpupphanīluppaladalasañchannaṃ viya vītipatantamaṇitālavaṇṭaṃ viya pasāritamecakapaṭaṃ viya ca hoti. Chavito ceva akkhīnañca pītakaṭṭhānehi pītarasmiyo nikkhamanti, yāsaṃ vasena disābhāgā suvaṇṇarasanisiñcamānā viya suvaṇṇapaṭapasāritā viya kuṅkumacuṇṇakaṇikārapupphasamparikiṇṇā viya ca virocanti. Maṃsalohitehi ceva akkhīnañca rattaṭṭhānehi lohitarasmiyo nikkhamanti, yāsaṃ vasena disābhāgā cīnapaṭṭhacuṇṇarañjitā viya supakkalākhārasanisiñcamānā viya rattakambalaparikkhittā viya jayasumanapālibhaddakabandhujīvakakusumasamparikiṇṇā viya ca virocanti. @Footnote: 1 Ma. sarīrāvayavasambandhena ca

--------------------------------------------------------------------------------------------- page15.

Aṭṭhīhi ceva dantehi ca akkhīnañca setaṭṭhānehi odātarasmiyo nikkhamanti, yāsaṃ vasena disābhāgā rajatakuṭehi āsiñcamānakhīradhārāsamparikiṇṇā viya pasāritarajatapaṭṭavitānā viya vītipatantarajatatālavaṇṭā viya kundakumudasinduvārasumanamallikādikusumasañchannā viya ca virocanti. Hatthatalapādatalādīhi mandarattaṭṭhānehi mañjiṭṭharasmiyo nikkhamanti, yāsaṃ vasena disābhāgā pavāḷajālaparikkhittā viya rattakuravakakusumasamokiṇṇā viya ca virocanti. Uṇṇādāṭhānakhādīhi 1- pabhassaraṭṭhānehi pabhassararasmiyo nikkhamanti, yāsaṃ vasena disābhāgā osadhītārakapuñjapuṇṇā viya vijjupaṭalādiparipuṇṇā viya ca virocanti. Bhagavā caṅkamatītiādi "bhagavato ca nimmitānañca nānāiriyāpathakaraṇaṃ yamakapāṭihīreneva hotī"ti dassanatthaṃ vuttaṃ. Tesaṃ hi nimmitānaṃ iriyāpathā yugalāva hutvā vattanti. Yadi nimmitā bahukā honti "nimmito"tiādi kasmā ekavacanaṃ katanti ce? nimmitesupi ekekassa nānāiriyāpathabhāvadassanatthaṃ. Bahuvacanena hi vutte sabbepi nimmitā sakiṃ ekekairiyāpathikā viya honti. Ekavacanena pana vutte nimmitesu ekeko nānāiriyāpathikoti ñāyati. Tasmā ekavacananiddeso kato. Cūḷapanthakattheropi tāva nānāiriyāpathikabhikkhūnaṃ sahassaṃ māpesi, kiṃ pana bhagavā yamakapāṭihīre bahū nimmite na karissati. Cūḷapatthakattheraṃ muñcitvā aññesaṃ sāvakānaṃ ekāvajjanena nānāiriyāpathikānaṃ nānārūpānañca nimmānaṃ na ijjhati. Aniyametvā hi nimmitā iddhimatā sadisāva honti. Ṭhānanisajjādīsu vā bhāsitatuṇhībhāvādīsu vā yaṃ yaṃ iddhimā karoti, taṃ tadeva karonti, visadisakaraṇaṃ nānākiriyākaraṇañca "ettakā īdisā hontu, ettakā imaṃ nāma karontū"ti visuṃ visuṃ āvajjitvā adhiṭṭhānena ijjhati. Tathāgatassa pana ekāvajjanādhiṭṭhāneneva nānappakāranimmānaṃ ijjhati. Evameva aggikkhandhaudakadhārānimmāne ca nānāvaṇṇanimmāne ca veditabbaṃ. @Footnote: 1 Ma. uṇṇānakhādīhi

--------------------------------------------------------------------------------------------- page16.

Tattha bhagavā caṅkamatīti ākāse vā paṭhaviyaṃ vā caṅkamati. Nimmitoti iddhiyā māpitabuddharūpaṃ. Tiṭṭhati vātiādīnipi ākāse vā paṭhaviyaṃ vā. Kappetīti karoti. Bhagavā tiṭṭhatītiādīsupi eseva nayoti. Yamakapāṭihīrañāṇaniddesavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 48 page 13-16. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=275&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=275&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=284              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=3130              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3633              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3633              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]