ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                    71. Mahākaruṇāñāṇaniddesavaṇṇanā
     [117] Mahākaruṇāñāṇaniddese bahukehi ākārehīti idāni vuccamānehi
ekūnanavutiyā pakārehi. Passantānanti ñāṇacakkhunā ca buddhacakkhunā ca
olokentānaṃ okkamatīti otarati pavisati. Ādittoti dukkhalakkhaṇavasena pīḷāyogato
santāpanaṭṭhena ādīpito "yadaniccaṃ taṃ dukkhan"ti 1- vuttattā sabbasaṅkhatassa ceva
dukkhalakkhaṇavasena pīḷitattā dukkhassa ca karuṇāya mūlabhūtattā paṭhamaṃ dukkhalakkhaṇavasena
"āditto"ti vuttanti veditabbaṃ. Rāgādīhi ādittataṃ pana upari vakkhati.
     Atha vā ādittoti rāgādīhiyeva āditto. Upari pana "tassa natthañño
koci nibbāpetā"ti atthāpekkhanavasena puna vuttanti veditabbaṃ. Lokasannivāsoti
pañcakkhandhā lujjanapalujjanaṭṭhena loko, taṇhādiṭṭhivasena sannivasanti ettha
sattāti sannivāso, lokova sannivāso lokasannivāso. Dukkhitaṃ khandhasantānaṃ
upādāya sattavohārasabbhāvato lokasannivāsayogato sattasamūhopi lokasannivāso,
sopi ca sahakhandhakoyeva. Uyyuttoti anekesu kiccesu niccabyāpāratāya
katayogo kataussāho, satatakiccesu 2- saussukkoti attho. Ghaṭṭanayutto vā
uyyutto. Payātoti pabbateyyā nadī viya anavaṭṭhitagamanena maraṇāya yātuṃ āraddho.
@Footnote: 1 saṃ.kha. 17/15/19  2 ka. sattakiccesu
Kummaggappaṭipannoti kucchitaṃ micchāmaggaṃ paṭipanno. Upari pana
"vipathapakkhando"ti 1- nānāpadehi visesatvā vuttaṃ.
     Upanīyatīti jarāvasena maraṇāya upanīyati harīyati. Jarā hi "āyuno saṃhānī"ti 2-
vuttā. Addhuvoti na thiro, sadā tatheva na hoti yasmā addhuvo, tasmā upanīyatīti
purimassa kāraṇavacanametaṃ. Etena sakāraṇaṃ jarādukkhaṃ vuttaṃ. Taṃ jarādukkhaṃ disvā
jarāpārijuññarahitāpi viññū pabbajanti. Atāṇoti tāyituṃ rakkhituṃ samatthena rahito,
anārakkhoti vuttaṃ hoti. Anabhissaroti abhisaritvā abhigantvā byāharaṇena assā
setuṃ samatthena rahito, asahāyoti vā attho. Yasmā anabhissaro, tasmā atāṇoti
purimassa kāraṇavacanametaṃ. Etena sakāraṇaṃ piyavippayogadukkhaṃ vuttaṃ. Taṃ
piyavippayogadukkhaṃ disvā ñātipārijuññarahitāpi viññū pabbajanti. Assakoti
sakabhaṇḍarahito. Sabbaṃ pahāya gamanīyanti sakabhaṇḍanti sallakkhitaṃ sabbaṃ pahāya lokakena
gantbbaṃ. Yasmā sabbaṃ pahāya gamanīyaṃ, tasmā assakoti purimassa kāraṇavacanametaṃ.
Etena sakāraṇaṃ maraṇadukkhaṃ vuttaṃ. Taṃ disvā bhogapārijuññarahitāpi viññū pabbajanti.
Aññattha "kammassakā māṇava sattāti 3- vuttaṃ, idha ca raṭṭhapālasutte ca "assako
loko"ti 4- vuttaṃ, taṃ kathaṃ yujjatīti ce? pahāya gamanīyaṃ sandhāya "assako"ti vuttaṃ,
kammaṃ pana na pahāya gamanīyaṃ. Tasmā "kammassakā"ti vuttaṃ. Raṭṭhapālasutteyeva
ca evametaṃ vuttaṃ "tvaṃ pana yathākammaṃ gamissasī"ti 5-. Ūnoti pāripūrirahito.
Atittoti bhiyyo bhiyyo patthanāyapi na suhito. Idaṃ ūnabhāvassa kāraṇavacanaṃ.
Taṇhādāsoti taṇhāya vase vattanato taṇhāya dāsabhūto. Idaṃ atittabhāvassa
kāraṇavacanaṃ. Etena icchārogāpadesena sakāraṇaṃ byādhidukkhaṃ vuttaṃ. Taṃ byādhidukkhaṃ
disvā byādhipārijuññarahitāpi viññū pabbajanti. Atāyanoti puttādīhipi tāyanassa
@Footnote: 1 sī ---pakkhanto  2 saṃ.ni. 16/2/3
@3 Ma.u. 14/289/262  4 Ma.Ma. 13/305/281  5 Ma.Ma. 13/306/283
Abhāvato atāyano anārakkho, alabbhaneyyakhemo vā. Aleṇoti allīyituṃ nissituṃ
anaraho allīnānampi ca leṇakiccākārako. Asaraṇoti nissitānaṃ na bhayasārako
na bhayavināsako. Asaraṇībhūtoti pure uppattiyā attano abhāveneva asaraṇo,
uppattisamakālameva asaraṇībhūtoti attho.
     Uddhatoti sabbākusalesu uddhaccassa uppajjanato sattasantāne ca akusaluppatti
bāhullato akusalasamaṅgī loko tena uddhaccena uddhato. Avūpasantoti
avūpasamanalakkhaṇassa uddhaccasseva yogena avūpasanto bhantamigapaṭibhāgo. "upanīyati
loko"tiādīsu catūsu ca "uddhato loko"ti ca pañcasu ṭhānesu lokoti āgataṃ, sesesu
lokasannivāsoti. Ubhayathāpi lokoyeva. Sasalloti pīḷājanakatāya antotudanatāya
dunnīharaṇīyatāya ca sallāti saṅkhaṃ gatehi rāgādīhi sallehi sahavattanako.
Viddhoti migādayo kadāci parehi viddhā honti, ayaṃ pana loko niccaṃ attanāva
viddho. Puthusallehīti "satta sallāni rāgasallaṃ dosasallaṃ mohasallaṃ mānasallaṃ
diṭṭhisallaṃ kilesasallaṃ duccaritasallan"ti 1- vuttehi sattahi sallehi. Tassāti
tassa lokasannivāsassa. Sallānaṃ uddhatāti tesaṃ sallānaṃ sattasantānato uddharitā
puggalo. Aññatra mayāti maṃ ṭhapetvā. Yepi bhagavato sāvakā sallāni uddharanti,
tesaṃ bhagavato vacaneneva uddharaṇato bhagavāva uddharati nāma.
Avijjandhakārāvaraṇoti avijjā eva sabhāvadassanacchādanena andhaṃ viya karotīti
avijjandhakāro sova sabhāvāgamananivāraṇena āvaraṇaṃ etassāti avijjādhakārāvaraṇo.
Kilesapañjarapakkhittoti kilesā eva kusalagamanasannirujjhanaṭṭhena pañjaroti kilesapañjaro,
avijjāpabhave kilesapañjare pakkhitto pātito. Ālokaṃ dassetāti paññālokaṃ
dassanasīlo paññālokassa dassetāti vā attho. Avijjāgatoti avijjaṃ gato paviṭṭho,
na kevalaṃ avijjāya āvaraṇamattameva, atha kho gahanagato viya avijjākosassa
@Footnote: 1 khu.mahā. 29/806/501
Anto paviṭṭhoti purimato viseso. Aṇḍabhūtotiādayo ca visesāyeva.
Aṇḍabhūtoti aṇḍe bhūto nibbatto. Yathā hi aṇḍe nibbattā ekacce sattā
"aṇḍabhūtā"ti vuccanti, evamayaṃ loko avijjaṇḍakose nibbattattā "aṇḍabhūto"ti
vuccati. Pariyonaddhoti tena avijjaṇḍakosena samantato onaddho baddho veṭhito.
     Tantākulakajātoti tantaṃ viya ākulabhūto. Yathā nāma dunnikkhittaṃ mūsikacchinnaṃ
pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, idaṃ aggaṃ idaṃ mūlanti aggena vā
aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti, evameva sattā paccayākāre
khalitā ākulā byākulā honti, na sakkonti paccayākāraṃ ujuṃ kātuṃ. Tattha
tantaṃ paccattapurisakāre ṭhatvā sakkāpi bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve
bodhisatte añño satto attano dhammatāya paccayākāraṃ ujuṃ kātuṃ samattho
nāma natthi. Yathā pana ākulaṃ tantaṃ kañjikaṃ datvā kocchena pahaṭaṃ tattha
tattha kulakajātaṃ hoti gaṇṭhibaddhaṃ, evamayaṃ loko paccayesu pakkhalitvā 1- paccaye
ujuṃ kātuṃ asakkonto dvāsaṭṭhigatavasena kulakajāto hoti gaṇṭhibaddho. Ye hi
keci diṭṭhiyo nissitā. Sabbe te paccayaṃ ujuṃ kātuṃ na sakkontiyeva.
Kulāgaṇṭhikajātoti 2- kulāgaṇṭhikaṃ viya bhato. Kulāgaṇṭhikaṃ vuccati
pesakārakañjikasuttaṃ. "kulā nāma sakuṇikā, tassā kulāvako"tipi eke. Yathā
tadubhayampi ākulaṃ aggena vā aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaranti purimanayeneva
yojetabbaṃ. Muñjapabbajabhūtoti muñjatiṇaṃ viya pabbajatiṇaṃ viya ca bhūto
muñjatiṇapabbajatiṇasadiso jāto. Yathā tāni tiṇāni tiṇāni koṭṭetvā koṭṭetvā
katarajju jiṇṇakāle katthaci patitaṃ gahetvā tesaṃ tiṇānaṃ "idaṃ aggaṃ idaṃ mūlan"ti
aggena vā aggaṃ, mūlena vā mūlaṃ samānetuṃ dukkaraṃ, tampi paccattapurisakāre ṭhatvā
sakkā bhaveyya ujuṃ kātuṃ, ṭhapetvā pana dve bodhisatte añño satto attano dhammatāya
@Footnote: 1 i. pakkhipitvā  2 kulāguṇṭhikajātotipi pāṭho, dī.mahā. 10/95/49, saṃ.ni.
@16/60/89
Paccayākāraṃ ujuṃ kātuṃ samattho nāma natthi. Evamayaṃ loko paccayākāraṃ ujuṃ
kātuṃ asakkonto dvāsaṭṭhidiṭṭhigatavaseneva gaṇṭhijāto hutvā apāyaṃ duggatiṃ
vinipātaṃ saṃsāraṃ nātivattati.
     Tattha apāyoti nirayo tiracchānayoni pettivisayo asurakāyo. Sabbepi hi
te vaḍḍhisaṅkhātassa āyassa abhāvato "apāyo"ti vuccanti. Tathā dukkhassa gatibhāvato
duggati. Sukhassa samussayato vinipatitattā vinipāto. Itaro pana:-
            khandhānañca paṭipāṭi    dhātuāyatanāna ca
            abbocchinnaṃ vattamānaṃ    saṃsāroti pavuccati.
Taṃ sabbampi nātivattati nātikkamati. Atha kho cutito paṭisandhiṃ, paṭisandhito cutinti
evaṃ punappunaṃ cutippaṭisandhiyo gaṇhamāno tīsu ca bhavesu catūsu ca yonīsu pañcasu
ca gatīsu sattasu ca viññāṇaṭṭhitīsu navasu ca sattāvāsesu mahāsamudde
vātukkhittanāvā viya yantagoṇo viya ca paribbhamatiyeva. Avijjāvisadosasallittoti
avijjāyeva akusaluppādanena kusalajīvitanāsanato visanti avijjāvisaṃ, tadeva
santānadūsanato avijjāvisadoso, tena anusayapariyuṭṭhānaduccaritabhūtena bhusaṃ litto
makkhitoti avijjāvisadosasallitto. Kilesakalalībhūtoti avijjādimūlakā kilesā eva
osīdanaṭṭhena kalalaṃ kaddamoti kilesakalalaṃ, tadassa atthīti kilesakalalī, evaṃ bhūto.
Rāgadosamohajaṭājaṭitoti lobhappaṭighāvijjāsaṅkhātā rāgadosamohā eva rūpādīsu
ārammaṇesu heṭṭhupariyavasena punappunaṃ uppajjanato saṃsibbanaṭṭhena veḷugumbādīnaṃ
sākhājālasaṅkhātā jaṭā viyāti jaṭā, tāya rāgadosamohajaṭāya jaṭito. Yathā nāma
veḷujaṭādīhi veḷuādayo, evaṃ tāya jaṭāya ayaṃ loko jaṭito vinaddho 1- saṃsibbitoti
attho. Jaṭaṃ vijaṭetāti imaṃ evaṃ tedhātukaṃ lokaṃ jaṭetvā ṭhitaṃ jaṭaṃ vijaṭetā
sañchinditā sampadālayitā.
@Footnote: 1 i. vinividdho
     Taṇhāsaṃghāṭapaṭimukkoti taṇhā eva abbocchinnaṃ pavattito saṃghaṭitaṭṭhena
saṃghāṭoti taṇhāsaṃghāṭo, tasmiṃ taṇhāsaṃghāṭe paṭimukko anupaviṭṭho antogatoti
taṇhāsaṃghāṭapaṭimukko. Taṇhājālena otthaṭoti 1- taṇhā eva pubbe vuttanayena
saṃsibbanaṭṭhena jālanti taṇhājālaṃ, tena taṇhājālena otthaṭo samantato chādito
paliveṭhito. Taṇhāsotena vuyhatīti taṇhā eva saṃsāre ākaḍḍhanaṭṭhena sototi
taṇhāsoto, tena taṇhāsotena vuyhati ākaḍḍhīyati. Taṇhāsaññojanena
saññuttoti taṇhā eva lokaṃ vaṭṭasmiṃ saṃyojanato bandhanato saṃyojananti
taṇhāsaṃyojanaṃ, tena taṇhāsaṃyojanena saññutto baddho. Taṇhānusayena anusaṭoti
taṇhā eva anusayanaṭṭhena anusayoti taṇhānusayo, tena taṇhānusayena anusaṭo
anugato thāmagato. Taṇhāsantāpena santappatīti taṇhā eva pavattikāle
phalakāle ca lokaṃ santāpetīti santāpo, tena taṇhāsantāpena santappati
santāpīyati. Taṇhāpariḷāhena pariḍayhatīti taṇhā eva balavabhūtā pavattikāle
phalakāle ca samantato dahanaṭṭhena mahāpariḷāhoti taṇhāpariḷāho, tena
taṇhāpariḷāhena pariḍayhati samantato ḍahīyati 2-. Diṭṭhisaṅghāṭādayo imināva nayena
yojetabbā.
     Anugatoti anupaviṭṭho. Anusaṭoti anudhāvito. Abhibhūtoti pīḷito. Abbhāhatoti
abhiāhato abhimukhaṃ bhusaṃ pahato. Dukkhe patiṭṭhitoti dukkhe khandhappañcake
sukhavipallāsena patiṭṭhito abhiniviṭṭho.
     Taṇhāya uḍḍitoti taṇhāya ullaṅghito 3-. Cakkhu hi taṇhārajjunā āvunitvā
rūpanāgadante uḍḍitaṃ, sotādīni taṇhārajjunā āvunitvā saddādināgadantesu
uḍḍitāni. Taṃsamaṅgīlokopi 4- uḍḍitoyeva nāma. Jarāpākāraparikkhittoti
@Footnote: 1 Sī. ottato  2 Sī. ḍayhati  3 Ma. ullaṅgito  4 i. taṃsamaṅgīpuggalo
Anatikkamanīyaṭṭhena pākārabhūtāya jarāya parivāsito. Maccupāsena parikkhittoti
dummocanīyaṭṭhena pāsabhūtena maraṇena baddho. Mahābandhanabaddhoti daḷhattā
ducchedattā ca mahantehi bandhanehi baddho. Rāgabandhanenāti rāgo eva
bandhati saṃsārato calituṃ na detīti rāgabandhanaṃ. Tena rāgabandhanena. Sesesupi
eseva nayo. Kilesabandhanenāti vuttāvasesena kilesabandhanena.
Duccaritabandhanenāti tividhena duccaritabandhanena. Sucaritaṃ pana bandhanamokkhassa ca atthi.
Tasmā taṃ na gahetabbaṃ.
     Bandhanaṃ mocetāti tassa bandhaṃ mocetā. Bandhanā mocetātipi pāṭho,
bandhanato taṃ mocetāti attho. Mahāsambādhappaṭipannoti kusalasañcārapīḷanena
mahāsambādhasaṅkhātaṃ rāgadosamohamānadiṭṭhikilesaduccaritagahanaṃ paṭipanno. Okāsaṃ
dassetāti lokiyalokuttarasamādhipaññokāsaṃ dassetā. Mahāpalibodhena palibuddhoti
mahānivāraṇena nivuto. Mahālepena vā litto. Palibodhoti ca rāgādisattavidho
eva. "taṇhādiṭṭhipalibodho"ti eke. Palibodhaṃ chetāti taṃ palibodhaṃ chinditā.
Mahāpapāteti pañcagatipapāte, jātijarāmaraṇapapāte vā. Taṃ sabbampi duruttaraṭṭhena
papāto. Papātā uddhatāti tamhā papātato uddharitā. Mahākantārappaṭipannoti
jātijarābyādhimaraṇasokaparidevadukkhadomanassupāyāsakantāraṃ paṭipanno.
Sabbampetaṃ duratikkamanaṭṭhena kantāro, taṃ kantāraṃ tāretā. Kantārā tāretāti
vā pāṭho. Mahāsaṃsārappaṭipannoti abbocchinnaṃ khandhasantānaṃ paṭipanno. Saṃsārā
mocetāti saṃsārato mocetā. Saṃsāraṃ mocetāti vā pāṭho. Mahāviduggeti
saṃsāravidugge. Saṃsāroyeva hi duggamanaṭṭhena viduggo. Samparivattatīti bhusaṃ
nivattitvā carati. Mahāpalipeti mahante kāmakaddame 1- kāmo hi osīdanaṭṭhena
paliPo. Palipannoti laggo. Mahāpallepapalipannotipi pāṭho.
@Footnote: 1 i. mahākāmakaddame
     Abbhāhatoti sabbopaddavehi abbhāhato. Rāgaggināti rāgādayoyeva
anudahanaṭṭhena aggi. Tena rāgagginā. Sesesupi eseva nayo. Unnītakoti
uggahetvā 1- nīto, jātiyā uggahetvā jarādiupaddavāya nītoti attho. Kakāro
panettha anukampāya daṭṭhabbo. Haññati niccamatāṇoti parittāyakena 2- rahito satataṃ
pīḷīyati. Pattadaṇḍoti rājādīhi laddhaāṇo. Takkaroti coro. Vajjabandhanabaddhoti
rāgādivajjabandhanehi baddho. Āghātanapaccupaṭṭhitoti maraṇadhammagaṇṭhikaṭṭhānaṃ
upecca ṭhito. Koci bandhanā mocetā. Koci bandhanaṃ mocetātipi pāṭho. Anāthoti
natthi etassa nātho issaro, sayaṃ vā na nātho issaro anātho, asaraṇoti
vā attho. Paramakāpaññappattoti jarādipaṭibāhaṇe appahutāya atīva kapaṇabhāvaṃ
patto. Tāyetāti rakkhitā. Tāyitāti vā pāṭho sundaro. Dukkhābhitunnoti
jātidukkhādīhi anekehi dukkhehi abhitunno atibyādhito atikkampito ca. Cirarattaṃ
pīḷitoti dukkheheva dīghamaddhānaṃ pīḷito ghaṭṭito. Gadhitoti gedhena giddho 3-,
abhijjhākāyaganthena vā ganthito. Niccaṃ pipāsitoti pātuṃ bhuñjituṃ icchā
pipāsā, sā taṇhā eva, taṇhāpipāsāya nirantaraṃ pipāsito.
     Andhoti dassaṭṭhena cakkhūhi saṅkhaṃ gatāya paññāya abhāvato kāṇo. Paññā 4-
hi dhammabhāvaṃ passati. Acakkhukoti taṃ pana andhattaṃ na pacchā sambhūtaṃ, pakatiyā
eva avijjamānacakkhukoti tameva andhattaṃ viseseti. Hatanettoti nayanaṭṭhena
nettanti saṅkhaṃ gatāya paññāya abhāvatoyeva vinaṭṭhanettako. Samavisamaṃ dassentaṃ
attabhāvaṃ netīti nettanti hi vuttaṃ. Paññāya sugatiṃ 5- ca agatiṃ ca neti.
Hatanettattāyevassa netu abhāvaṃ dassento apariṇāyakoti āha, avijjāmānanettakoti
attho. Aññopissa netā na vijjatīti vuttaṃ hoti. Vipathapakkhandoti 6-
@Footnote: 1 i. uggahetvā uggahetvā  2 i. parittāyaṇena  3 i. viddho
@4 i. paññāya  5 i. duggatiṃ  6 Sī. vipathapakkhantoti
Viparīto, visamo vā patho vipatho, taṃ vipathaṃ pakkhando paviṭṭho paṭipannoti
vipathapakkhando, micchāpathasaṅkhātaṃ micchādiṭṭhiṃ paṭipannoti attho. Añjasāparaddhoti
añjase ujumaggasmiṃ majjhimapaṭipadāya aparaddho viraddho. Ariyapathaṃ ānetāti ariyaṃ
aṭṭhaṅgikaṃ maggaṃ upanetā paṭipādayitā. Mahoghapakkhandoti yassa saṃvijjanti, taṃ
vaṭṭasmiṃ ohananti osīdāpentīti oghā, pakatioghato mahantā oghāti mahoghā.
Te kāmogho bhavogho diṭṭhogho avijjoghoti catuppabhedā. Te mahoghe pakkhando
paviṭṭhoti mahoghapakkhando, saṃsārasaṅkhātaṃ mahoghaṃ vā pakkhandoti.
     [118] Idāni ekuttarikanayo tattha dvīhi diṭṭhigatehīti sassatucchedadiṭṭhīhi.
Tattha diṭṭhiyeva diṭṭhigataṃ "gūthagataṃ muttagatan"tiādīni 1- viya. Gantabbābhāvato
vā diṭṭhiyā gatamattamevetanti diṭṭhigataṃ, diṭṭhīsu gataṃ idaṃ dassanaṃ
dvāsaṭṭhidiṭṭhiantogadhattātipi diṭṭhigataṃ. Dvāsaṭṭhitesaṭṭhidiṭṭhiyopi hi
sassatadiṭṭhiucchedadiṭṭhīti dveva diṭṭhiyo honti. Tasmā saṅkhepena sabbā
diṭṭhiyo anto karonto "dvīhi diṭṭhigatehī"ti vuttaṃ. Pariyuṭṭhitoti
pariyuṭṭhānaṃ patto samudācāraṃ patto, uppajjituṃ appadānena kusalacārassa 2-
gahaṇaṃ pattoti attho. Vuttaṃ hetaṃ bhagavatā "dvīhi bhikkhave diṭṭhigatehi
pariyuṭṭhitā devamanussā olīyanti eke, atidhāvanti eke, cakkhumanto ca
passantī"tiādi 3-.
     Tīhi duccaritehīti tividhakāyaduccaritena catubbidhavacīduccaritena
tividhamanoduccaritena. Vippaṭipannoti virūpaṃ paṭipanno, micchāpaṭipannoti attho.
Yogehi yuttoti vaṭṭasmiṃ yojetīti yogā, ītiatthena vā yogā, tehi yogehi
yutto samappito. Catuyogayojitoti kāmayogo bhavayogo diṭṭhiyogo avijjāyogoti
imehi catūhi yogehi sakaṭsmiṃ yogo 4- viya vaṭṭasmiṃ yojito.
Pañcakāmaguṇiko rāgo kāmayogo. Rūpārūpabhavesu
@Footnote: 1 aṅ.navaka. 23/11/309  2 Sī. kusalavārassa
@3 khu.iti. 25/49/270  4 i. gāvo
Chandarāgo, jhānanikanti ca, sassatadiṭṭhisahajāto rāgo bhavavasena patthanā bhavayogo.
Dvāsaṭṭhi diṭṭhiyo diṭṭhiyogo. Aṭṭhasu ṭhānesu aññāṇaṃ avijjāyogo. Te eva
cattāro balavabhūtā oghā, dubbalabhūtā yogā.
     Catūhi ganthehīti yassa saṃvijjanti, taṃ cutipaṭisandhivasena vaṭṭasmiṃ ganthenti
ghaṭentīti ganthā. Te abhijjhā kāyagantho byāpādo kāyagantho sīlabbataparāmāso
kāyagantho idaṃsaccābhiniveso kāyaganthoti catuppabhedā. Abhijjhāyanti etāya, sayaṃ
vā abhijjhāyati, abhijjhānamattameva vā esāti abhijjhā. Lobhoyeva. Nāmakāyaṃ
gantheti cutipaṭisandhivasena vaṭṭasmiṃ ghaṭetīti kāyagantho. Byāpajjati tena cittaṃ
pūtibhāvaṃ gacchati, byāpādayati vā vinayācārarūpasampattihitasukhādīnīti byāpādo.
Iti bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhi vatena suddhi sīlabbatena siddhīti
parāmasanaṃ sīlabbataparāmāso. Sabbaññubhāsitampi paṭikkhipitvā "sassato loko,
idameva saccaṃ moghamaññantiādinā ākārena abhinivisatīti idaṃsaccābhiniveso. Tehi
catūhi ganthehi ganthito, baddhoti attho.
     Catūhi upādānehīti bhusaṃ ādiyanti daḷhaggāhaṃ gaṇhantīti upādānā.
Te kāmupādānaṃ diṭṭhupādānaṃ sīlabbatupādānaṃ attavādupādānanti catuppabhedā.
Vatthusaṅkhātaṃ kāmaṃ upādiyatīti kāmupādānaṃ, kāmo ca so upādānaṃ cātipi
kāmupādānaṃ. Diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ, diṭṭhiṃ upādiyatītipi
diṭṭhupādānaṃ "sassato attā ca loko cātiādīsu 1- hi purimadiṭṭhiṃ uttaradiṭṭhi 2-
upādiyati. Sīlabbataṃ udapādiyatīti sīlabbatupādānaṃ, sīlabbatañca taṃ upādānaṃ cātipi
sīlabbatupādānaṃ. Gosīlagovatādīni hi evaṃ visuddhīti abhinivesato sayameva upādānāni.
Vadanti etenāti vādo, upādiyanti etenāti upādānaṃ. Kiṃ vadanti, upādiyanti
@Footnote: 1 khu.paṭi. 31/147/167  2 Sī. purimadiṭṭhi uttaradiṭṭhiṃ
Vā? attānaṃ. Attano vādupādānaṃ attavādupādānaṃ, attavādamattameva vā
attāti upādiyanti etenāti attavādupādānaṃ. Ṭhapetvā imā dve diṭṭhiyo
sabbāpi diṭṭhī diṭṭhupādānaṃ. Tehi catūhi upādānehi. Upādīyatīti bhusaṃ
gaṇhīyati 1-. Upādiyatīti vā pāṭho, loko upādānehi taṃ taṃ ārammaṇaṃ bhusaṃ
gaṇhātīti attho.
     Pañcagatisamāruḷhoti sukatadukkaṭakāraṇehi gammati upasaṅkamīyatīti gati,
sahokāsakā khandhā. Nirayo tiracchānayoni pettivisayo manussā devāti imā
pañca gatiyo vokkamanabhāvena 2- bhusaṃ āruḷho. Pañcahi kāmaguṇehīti
rūpasaddagandharasaphoṭṭhabbasaṅkhātehi pañcahi vatthukāmakoṭṭhāsehi. Rajjatīti
ayonisomanasikāraṃ paṭicca rāguppādanena tehi rañjīyati, sāratto karīyatīti attho.
Pañcahi nīvaraṇehīti cittaṃ nīvaranti pariyonandhantīti nīvaraṇā.
Kāmacchandabyāpādathinamiddhauddhaccakukkuccavicikicchāsaṅkhātehi pañcahi nīvaraṇehi.
Otthaṭoti uparito pihito.
     Chahi vivādamūlehīti chahi vivādassa mūlehi. Yathāha:-
              "../../bdpicture/chayimāni bhikkhave vivādamūlāni. Katamāni cha, idha bhikkhave bhikkhu
         kodhano hoti upanāhī. Yo so bhikkhave bhikkhu kodhano hoti upanāhī,
         so sattharipi agāravo viharati appatisso, dhammepi, saṃghepi, sikkhāyapi
         na paripūrakārī yo so bhikkhave bhikkhu satthari agāravo viharati
         appatisso, dhammepi, saṃghepi, sikkhāyapi na paripūrakārī, so saṃghe
         vivādaṃ janeti. Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno
         janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Evarūpaṃ ce tumhe
         bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra
@Footnote: 1 Sī. gaṇhanti  2 Sī. avokkamanabhāvena
         Tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha.
         Evarūpaṃ ce tumhe bhikkhave vivādamūlaṃ ajjhattaṃ vā bahiddhā vā
         na samanupasseyyātha. Tatra tumhe bhikkhave tasseva pāpakassa vivāda-
         mūlassa āyatiṃ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa
         vivādamūlassa pahānaṃ hoti, evametassa pāpakassa vivādamūlassa āyatiṃ
         anavassavo hoti.
              Puna ca paraṃ bhikkhave bhikkhu makkhī hoti paḷāSī. Issukī hoti
         maccharī. Saṭho hoti māyāvī. Pāpiccho hoti micchādiṭṭhi. Sandiṭṭhi
         parāmāsī hoti ādhānaggāhī duppaṭinissaggī. Yo so bhikkhave bhikkhu
         sandiṭṭhiparāmāsī hoti ādhānaggāhī duppaṭinissaggī, so sattharipi
         .pe. Āyatiṃ anavassavo hotī"ti. 1-
     Tattha kodhanoti kujjhanalakkhaṇena kodhena samannāgato. Upanāhīti
veraappaṭinissajjanalakkhaṇena upanāhena samannāgato. Ahitāya dukkhāya devamanussānanti
dvinnaṃ bhikkhūnaṃ vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattatīti?
kosambikakkhandhake 2- viya dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ
antevāsikā vadanti, tesaṃ ovādaṃ gaṇhanto bhikkhubhikkhunisaṃgho 3- vivadati, tato
tesaṃ upaṭṭhākā vivadanti. Atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti.
Dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti adhammavādīnaṃ adhammavādiniyo.
Tato ārakkhadevatānaṃ mittā bhummaṭṭhadevatā bhijjanti. Evaṃ paramparāya
yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā
honti. Dhammavādīhi pana adhammavādinova bahutarā honti. Tato yaṃ bahukehi
gahitaṃ, sabbaṃ taṃ saccanti dhammaṃ vissajjetvā
@Footnote: 1 aṅ.chakka. 22/307/373-5 (syā)
@2 vi.mahā. 5/541/231, aṅ. chakka. 22/307/373 (syā)  3 cha.Ma. bhikkhunisaṃgho, Sī.
@bhikkhusaṃgho
Bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ purakkhatvā viharantā apāyesu nibbattanti.
Evaṃ dvinnaṃ bhikkhūnaṃ vivādo devamanussānaṃ ahitāya dukkhāya hoti. Ajjhattaṃ
vāti tumhākaṃ abbhantaraparisāya vā. Bahiddhā vāti paresaṃ parisāya vā. Makkhīti
paresaṃ guṇamakkhaṇalakkhaṇena makkhena samannāgato. Paḷāsīti yugaggāhalakkhaṇena
paḷāsena samannāgato. Issukīti paresaṃ sakkārādiissāyanalakkhaṇāya issāya
samannāgato. Maccharīti āvāsamacchariyādīhi pañcahi macchariyehi samannāgato.
Saṭhoti kerāṭiko. Māyāvīti katapāpappaṭicchādako. Pāpicchoti asantasambhāvanicchako
dussīlo. Micchādiṭṭhīti natthikavādī ahetukavādī akiriyavādī. Sandiṭṭhiparāmāsīti
sayaṃ diṭṭhimeva parāmasati. Ādhānaggāhīti daḷhaggāhī. Duppaṭinissaggīti na sakkā
hoti gahitaṃ vissajjāpetuṃ. Khuddakavatthuvibhaṅge pana "tattha katamāni cha vivādamūlāni,
kodho makkho issā sāṭheyyaṃ pāpicchatā sandiṭṭhiparāmāsitā. Imāni cha
vivādamūlānī"ti 1- padhānavasena ekekoyeva dhammo vutto.
     Chahi taṇhākāyehīti "rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā
phoṭṭhabbataṇhā dhammataṇhā"ti 2- vuttāhi chahi taṇhāhi. Tattha yasmā ekekāyeva
taṇhā anekavisayattā ekekasmimpi visaye punappunaṃ uppattito anekā honti,
tasmā samūhaṭṭhena kāyasaddena yojetvā taṇhākāyāti vuttaṃ. Taṇhākāyāti
vuttepi taṇhā eva. Rajjatīti sayaṃ ārammaṇe rajjati. Sāratto hoti. Chahi
diṭṭhigatehīti sabbāsavasutte vuttehi. Vuttaṃ hi tattha:-
              "tassa evaṃ ayoniso manasikaroto channaṃ diṭṭhīnaṃ aññatarā
         diṭṭhi uppajjati. `atthi Me attā'ti vā assa saccato thetato diṭṭhi
         uppajjati, `natthi attanāva attānaṃ sañjānāmī'ti vā assa saccato
         thetato diṭṭhi uppajjati, `attanāva attānaṃ sañjānāmī'ti vā assa
@Footnote: 1 abhi.vi. 35/944/464  2 abhi.vi. 35/944/464
         Saccato thetato diṭṭhi uppajjati, `attanāva anattānaṃ sañjānāmī'ti
         vā assa saccato thetato diṭṭhi uppajjati, `attāva anattānaṃ
         sañjānāmī'ti vā assa saccato thetato diṭṭhi uppajjati, atha vā
         panassa evaṃ diṭṭhi hoti `yo me ayaṃ attā vado vedeyyo tatra
         tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti, so ca kho
         pana me ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ
         tatheva ṭhassatī"ti 1-.
     Tattha atthi me attāti sassatadiṭṭhi sabbakālesu attano atthitaṃ
gaṇhāti. Saccato thetatoti bhūto ca thirato ca, "idaṃ saccan"ti suṭṭhu
daḷhabhāvenāti vuttaṃ hoti. Natthi me attāti ucchedadiṭṭhi sato sattassa tattha
tattha vibhavagaggahaṇato. Atha vā purimāpi tīsu kālesu atthīti gahaṇato sassatadiṭṭhi,
paccuppannameva atthīti gaṇhantī ucchedadiṭṭhi, pacchimāpi atītānāgatesu natthīti
gahaṇato "bhassantā āhutiyo"ti gahitadiṭṭhigatikānaṃ viya ucchedadiṭṭhi. Atīte eva
natthīti gaṇhantī adhiccasamuppannakassa viya sassatadiṭṭhi. Attanāva attānaṃ
sañjānāmīti saññākkhandhasīlena khandhe attāti gahetvā  saññāya avasesakkhandhe
sañjānato iminā attanā imaṃ attānaṃ sañjānāmīti hoti. Attanāva
anattānanti saññākkhandhaṃyeva attāti gahetvā, itare cattāropi anattāti
gahetvā saññāya te sañjānato evaṃ hoti. Anattanāva attānanti
saññākkhandhaṃ anattāti gahetvā, itare cattāropi attāti gahetvā saññāya
te sañjānato evaṃ hoti. Sabbāpi sassatucchedadiṭṭhiyova. Vado vedeyyotiādayo
pana sassatadiṭṭhiyā eva abhinivesākāRā. Tattha vadatīti vado, vacīkammassa
kārakoti vuttaṃ hoti. Vedayatīti vedeyyo, jānāti anubhavati cāti vuttaṃ hoti.
@Footnote: 1 Ma.mū. 12/19/12
Kiṃ vedetīti? tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti. Tatra
tatrāti tesu tesu yonigatiṭhitinivāsanikāyesu ārammaṇesu vā. Niccoti
uppādavayarahito. Dhuvoti thiro sārabhūto. Sassatoti sabbakāliko. Avipariṇāmadhammoti
attano pakatibhāvaṃ avijahanadhammo, kakaṇṭako viya nānappakārakaṃ nāpajjati. Sassatisamanti
candasūriyasamuddamahāpaṭhavīpabbatālokavohārena sassatiyoti vuccanti. Sassatīhi samaṃ
sassatisamaṃ. Yāva sassatiyo tiṭṭhanti, tāva tatheva ṭhassatīti gaṇhato evaṃ
diṭṭhi hoti.
     Khuddakavatthuvibhaṅge pana "tatra tatra dīgharattaṃ kalyāṇapāpakānaṃ kammānaṃ
vipākaṃ paccanubhoti, na so jāto nāhosi, na so jāto na bhavissati, nicco
dhuvo sassato avipariṇāmadhammoti vā panassa saccato thetato diṭṭhi uppajjatī"ti 1-
cha diṭṭhī evaṃ visesetvā vuttā.
     Tattha na so jāto nāhosīti so attā ajātidhammato na jāto nāma,
sadā vijjamānoyevāti attho. Teneva atīte nāhosi, anāgate na bhavissati.
Yo hi jāto, so ahosi. Yo ca jāyissati, so bhavissatīti vuccati. Atha vā
na so jāto nāhosīti so sadā vijjamānattā atītepi na jātu na ahosi,
anāgatepi na jātu na bhavissati. Anusāyā vuttatthā.
     Sattahi saññojanehīti sattakanipāte vuttehi. Vuttaṃ hi tattha:-
              "sattimāni bhikkhave saññojanāni. Katamāni satta, anunaya-
         saññojanaṃ paṭighasaññojanaṃ diṭṭhisaññojanaṃ vicikicchāsaññojanaṃ
         mānasaññojanaṃ bhavarāgasaññojanaṃ avijjāsaññojanaṃ. Imāni kho
         bhikkhave satta saññojanānī"ti. 2-
@Footnote: 1 abhi.vi. 35/948/466  2 aṅ.sattaka. 23/8/6
     Tattha anunayasaññojananti kāmarāgasaññojanaṃ. Sabbānevetāni bandhanaṭṭhena
saññojanāni.
     Sattahi mānehīti khuddakavatthuvibhaṅge vuttehi. Vuttañhi tattha:-
              "māno atimāno mānātimāno omāno adhimāno asmimāno
         micchāmāno"ti 1-.
     Tattha mānoti seyyādivasena puggalaṃ anāmasitvā jātiādīsu vatthuvaseneva
unnati. Atimānoti jātiādīhi "mayā sadiso natthī"ti atikkamitvā unnati.
Mānātimānoti "ayaṃ pubbe mayā sadiso, idāni ahaṃ seṭṭho, ayaṃ hīnataro"ti
uppannamāno. Omānoti jātiādīhi attānaṃ heṭṭhā katvā pavattamāno,
hīnohamasmīti mānoyeva. Adhimānoti anadhigateyeva catusaccadhamme adhigatoti māno.
Ayaṃ pana adhimāno parisuddhasīlassa kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā
paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa
āraddhavipassakassa puthujjanassa uppajjati, na aññesaṃ. Asmimānoti rūpādīsu
khandhesu asmīti māno, "ahaṃ rūpan"tiādivasena uppannamānoti vuttaṃ hoti.
Micchāmānoti pāpakena kammāyatanādinā uppannamāno.
     Lokadhammā vuttatthā. Samparivattatīti lokadhammehi hetubhūtehi lābhādīsu catūsu
anurodhavasena, alābhādīsu catūsu paṭivirodhavasena bhusaṃ nivattati, pakatibhāvaṃ jahatīti
attho. Micchattāpi vuttatthā. Niyyātoti gato pkkhando, abhibhūtoti attho.
     Aṭṭhahi purisadosehīti aṭṭhakanipāte upamāhi saha, khuddakavatthuvibhaṅge upamaṃ
vinā vuttehi. Vuttaṃ hi tattha:-
@Footnote: 1 abhi.vi. 35/949/467
              "katame aṭṭha purisadosā. Idha bhikkhū bhikkhuṃ āpattiyā codenti,
         so bhikkhu bhikkhūhi āpattiyā codiyamāno "na sarāmi na sarāmī"ti
         asatiyāva nibbeṭheti 1-. Ayaṃ paṭhamo purisadoso.
              Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu bhikkhūhi
         āpattiyā codiyamāno codakaṃyeva paṭippharati "kiṃ nu kho tuyhaṃ bālassa
         abyattassa bhaṇitena, tvampi nāma maṃ bhaṇitabbaṃ maññasī"ti. Ayaṃ
         dutiyo  purisadoso.
              Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu bhikkhūhi
         āpattiyā codayamāno codakaṃyeva paccāropeti "tvampi khosi itthannāmaṃ
         āpattiṃ āpanno, tvaṃ tāva  paṭhamaṃ paṭikarohī"ti. Ayaṃ tatiyo purisadoso.
              Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu bhikkhūhi
         āpattiyā codiyamāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti,
         kopañca dosañca appaccayañca pātukaroti. Ayaṃ catuttho purisadoso.
              Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu bhikkhūhi
         āpattiyā codiyamāno saṃghamajjhe bāhāvikkhepakaṃ bhaṇati. Ayaṃ pañcamo
         purisadoso.
              Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu
         bhikkhūhi āpattiyā codiyamāno anādiyitvā saṃghaṃ anādiyitvā codakaṃ
         sāpattikova yena kāmaṃ pakkamati. Ayaṃ chaṭṭho purisadoso.
@Footnote: 1 Sī. nibbedheti
              Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu
         bhikkhūhi āpattiyā codiyamāno "nevāhaṃ āpannomhi, na panāhaṃ
         anāpannomhī"ti so tuṇhībhūto saṃghaṃ viheseti. Ayaṃ sattamo purisadoso.
              Puna caparaṃ bhikkhū bhikkhuṃ āpattiyā codenti, so bhikkhu
         bhikkhūhi āpattiyā codiyamāno evamāha "kiṃ nu kho tumhe
         āyasmanto atibāḷhaṃ mayi byāvaṭā, idānāhaṃ sikkhaṃ paccakkhāya
         hīnāyāvattissāmī"ti. So sikkhaṃ paccakkhāya hīnāyāvattitvā evamāha
         "idāni kho tumhe āyasmanto attamanā hothā"ti. Vayaṃ aṭṭhamo
         purisadoso. Ime aṭṭha purisadosāti 1-.
     Tattha purisadosāti purisānaṃ dosā, te pana purisasantānaṃ dūsentīti
dosā. Na sarāmi na sarāmīti "mayā etassa kammassa kataṭṭhānaṃ nassarāmi na
sallakkhemīti evaṃ asatibhāvena nibbeṭheti moceti. Codakaṃyeva paṭippharatīti
paṭiviruddho hutvā pharati, paṭiāṇibhāvena 2- tiṭṭhati. Kiṃ nu kho tuyhanti tuyhaṃ
bālassa abyattassa bhaṇitena nāma kiṃ, yo tvaṃ neva vatthuṃ, na āpattiṃ, na
codanaṃ jānāsīti dīpeti. Tvampi nāma evaṃ kiñci ajānanto bhaṇitabbaṃ
maññasīti ajjhottharati. Paccāropetīti "tvampi khosī"tiādīni vadanto
patiāropeti. Paṭikarohīti desanāgāminiṃ desehi, vuṭṭhānagāminito vuṭṭhāhi, tato
suddhante 3- patiṭṭhito aññaṃ codessīti dīpeti. Aññenaññaṃ paṭicaratīti aññena
kāraṇena, vacanena vā aññaṃ kāraṇaṃ, vacanaṃ vā paṭicchādeti. "āpattiṃ
āpannosī"ti vutto "ko āpanno, kiṃ āpanno, kismiṃ āpanno, kathaṃ āpanno,
kaṃ bhaṇatha, kiṃ bhaṇathā"ti bhaṇati. "evarūpaṃ kiñci tayā diṭṭhan"ti vutte "na
@Footnote: 1 abhi.vi. 35/957/472  2 abhi.aṭ. 2/554-paṭibhāṇitabhāvena  3 i. suddhatte
Suṇāmī"ti sotaṃ upaneti 1-. Bahiddhā kathaṃ apanāmetīti "itthannāmaṃ āpattiṃ
āpannosī"ti puṭṭho "pāṭaliputtaṃ gatomhī"ti vatvā puna "na tava pāṭaliputtagamanaṃ
pucchāmā"ti 2- vutte "tato rājagahaṃ gatomhī"ti. "rājagahaṃ vā yāhi brāhmaṇagehaṃ
vā, āpattiṃ āpannosī"ti. "tattha me sūkaramaṃsaṃ laddhan"tiādīni vadanto kathaṃ
bahiddhā vikkhipati. Kopanti kupitabhāvaṃ, dosanti duṭṭhabhāvaṃ. Ubhayampetaṃ kodhasseva
nāmaṃ. Appaccayanti asantuṭṭhākāraṃ, domanassassetaṃ nāmaṃ. Pātukarotīti dasseti
pakāseti. Bāhāvikkhepakaṃ bhaṇatīti bāhaṃ vikkhipitvā vikkhipitvā alajjivacanaṃ
vadati. Anādiyitvāti cittīkārena aggahetvā avajānitvā anādaro hutvāti
attho. Vihesetīti viheṭheti bādhati. Atibāḷhanti atidaḷhaṃ atippamāṇaṃ. Mayi
byāvaṭāti mayi byāpāraṃ āpannā. Hīnāyāvattitvāti hīnassa gihibhāvassa
atthāya āvattitvā, gihī hutvāti attho. Attamanā hothāti tuṭṭhacittā hotha,
"mayā labhitabbaṃ labhatha, mayā vasitabbaṭṭhāne vasatha, phāsuvihāro vo mayā kato"ti
adhippāyena vadati. Dussatīti duṭṭho hoti.
     Navahi āghātavatthūhīti sattesu uppattivaseneva kathitāni. Yathāha:-
              "navayimāni bhikkhave āghātavatthūhi. Katamāni nava, `anatthaṃ me
         acarī'ti āghātaṃ bandhati. `anatthaṃ Me caratī'ti āghātaṃ bandhati, `anatthaṃ
         me carissatī'ti āghātaṃ bandhati, `piyassa me manāpassa anatthaṃ acari,
         anatthaṃ carati, anatthaṃ carissatī'ti āghātaṃ bandhati, `appiyassa me
         amanāpassa atthaṃ acari, atthaṃ acari, atthaṃ carissatī'ti āghātaṃ bandhati.
         Imāni kho bhikkhave na āghātavatthūnī"ti 3-.
@Footnote: 1 i. apaneti  2 Sī. pucchāma āpattiṃ pucchāmā"ti.  3 aṅ.navaka. 23/29/335
     Tattha āghātavatthūnīti āghātakāraṇāni. Āghātanti cettha kopo, soyeva
uparūpari kopassa vatthuttā āghātavatthu. Āghātaṃ bandhatīti kopaṃ 1- bandhati karoti
uppādeti. "atthaṃ me nācari, na carati, na carissati. Piyassa me manāpassa
atthaṃ nācari, na carati, na carissati. Appiyassa me amanāpassa anatthaṃ nācari,
na carati, na carissatī"ti 2- niddese vuttāni aparānipi nava āghātavatthūni imeheva
navahi saṅgahitāni. Āghātitoti ghaṭṭito.
     Navavidhamānehīti katame navavidhamānā. Seyyassa seyyohamasmīti māno, seyyassa
sadisohamasmīti māno, seyyassa hīnohamasmīti māno, sadisassa seyyohamasmīti māno,
sadissa sadisohamasmīti māno, sadisassa hīnohamasmīti māno, hīnassa seyyohamasmīti
māno, hīnassa sadisohamasmīti māno, hīnassa hīnohamasmīti māno. Ime navavidhamānā 3-.
     Ettha pana seyyassa seyyohamasmīti māno rājūnañceva pabbajitānañca
uppajjati. Rājā hi "raṭṭhena vā dhanena vā vāhanehi vā ko mayā sadiso
atthī"ti etaṃ mānaṃ karoti, pabbajitopi "sīladhutaṅgādīhi ko mayā sadiso atthī"ti
etaṃ mānaṃ karoti.
     Seyyassa sadisohamasmīti mānopi etesaṃyeva uppajjati. Rājā hi "raṭṭhena
vā dhanena vā vāhanehi vā aññarājūhi saddhiṃ mayhaṃ kiṃ nānākaraṇan"ti
etaṃ mānaṃ karoti, pabbajitoti "sīladhutaṅgādīhi aññena bhikkhunā mayhaṃ kiṃ
nānākaraṇan"ti etaṃ mānaṃ karoti.
     Seyyassa hīnohamasmīti mānopi etesaṃyeva uppajjati. Yassa hi rañño
raṭṭhaṃ vā dhanaṃ vā vāhanādīni vā nātisampannāni honti, so "mayhaṃ rājāti
@Footnote: 1 i. kodhaṃ  2 khu.mahā. 29/384/257 (syā)  3 abhi.vi. 35/1022/962/475
Vohārasukhamattakameva, kiṃ rājā nāma ahan"ti etaṃ mānaṃ karoti, pabbajitopi
appalābhasakkāro "ahaṃ dhammakathiko bahussuto mahātheroti kathāmattameva, kiṃ
dhammakathiko nāmāhaṃ, kiṃ bahussuto nāmāhaṃ, kiṃ mahāthero nāmāhaṃ, yassa me
lābhasakkāro natthī"ti etaṃ mānaṃ karoti.
     Sadisassa seyyohamassamīti mānādayo amaccādīnaṃ uppajjanti. Amacco vā
hi raṭṭhiyo vā "bhogayānavāhanādīhi ko mayā sadiso añño rājapuriso atthī"ti
vā, "mayhaṃ aññehi saddhiṃ kiṃ nānākaraṇan"ti vā, "amaccoti nāmameva mayhaṃ,
ghāsacchādanamattampi me natthi, kiṃ amacco nāmahan"ti vā etaṃ mānaṃ karoti.
     Hīnassa seyyohamasmīti mānādayo dāsādīnaṃ uppajjanti. Dāso hi
"mātito vā pitito vā ko mayā sadiso añño dāso nāma atthi, añño
jīvituṃ asakkontā kucchihetu dāsā nāma jātā, ahaṃ pana paveṇiāgatattā
seyyoti vā, "paveṇiāgatabhāvena ubhatosuddhikadāsattena asukadāsena nāma saddhiṃ
mayhaṃ kiṃ nānākaraṇan"ti vā, kucchivasenāhaṃ dāsabyaṃ upagato, mātāpitukoṭiyā
pana me dāsaṭṭhānaṃ natthi, kiṃ dāso nāma ahan"ti vā etaṃ mānaṃ karoti.
Yathā ca dāso, evaṃ pukkusacaṇḍālādayopi etaṃ mānaṃ karontiyeva. Ettha ca
seyyassa seyyohamasmīti uppannamānova yāthāvamāno, itare dve ayāthāvamānā.
Tathā sadisassa sadisohamasmīti hīnassa hīnohamasmīti uppannamānova yāthāvamāno,
itare dve ayāthāvamānā. Tattha yāthāvamānā arahattamaggavajjhā, ayāthāvamānā
sotāpattimaggavajjhāti.
     Taṇhāmūlakā vuttāyeva. Rajjatīti na kevalaṃ rāgeneva rajjati, atha kho
taṇhāmūlakānaṃ pariyesanādīnampi sambhavato taṇhāmūlakehi sabbehi akusaladhammehi,
rajjati, yujjati bajjhatīti adhippāyo.
     Dasahi kilesavatthūhīti katamāni dasa kilesavatthūni. Lobho doso moho māno
diṭṭhi vicikicchā thinaṃ uddhaccaṃ ahirikaṃ anottappanti imāni dasa
kilesavatthūni 1-.
     Tattha kilesā eva kilesavatthūni, vasanti vā ettha akhīṇāsavā sattā
lobhādīsu patiṭṭhitattāti vatthūni, kilesā ca te tappatiṭṭhānaṃ sattānaṃ vatthūni
cāti kilesavatthūni. Yasmā cettha anantarapaccayādibhāvena uppajjamānāpi kilesā
vasanti eva nāma, tasmā kilesānaṃ vatthūnītipi kilesavatthūni. Lubbhanti tena, sayaṃ
vā lubbhanti, lubbhanamattameva vā tanti lobho. Dussanti tena, sayaṃ vā dussati,
dussanamattameva vā tanti doso. Muyhanti tena, sayaṃ vā muyhati, muyhanamattameva
vā tanti moho. Maññatīti māno. Diṭṭhiādayo vuttatthāva. Na
hirīyatīti ahiriko tassa bhāvo ahirikaṃ. Na ottappattīti anottappaṃ, tassa bhāvo
anottappaṃ. Tesu ahirikaṃ kāyaduccaritādīhi ajigucchanalakkhaṇaṃ, anottappaṃ teheva
asārajjanalakkhaṇaṃ. Kilissatīti upatāpīyati vibādhīyati.
     Dasahi āghātavatthūhīti pubbe vuttehi navahi ca "aṭṭhāne vā panāghāto
jāyatī"ti 2- vuttena cāti dasahi. Anatthaṃ me acarītiādīnipi hi avikappapetvā
khāṇukaṇṭakādimhipi aṭṭhāne āghāto uppajjati.
     Dasahi akusalakammapathehīti katame dasa akusalakammapathā 3-. Pāṇātipāto
adinnādānaṃ kāmesumicchācāro musāvādo pisuṇā vācā pharusā vācā samphappalāpo
abhijjhā byāpādo micchādiṭṭhi. Ime dasa akusalakammapathā. Tattha akusalakammāni
ca tāni pathā 4- ca duggatiyāti akusalakammapathā. Samannāgatoti samaṅgībhūto.
     Dasahi saññojanehīti katamāni dasa saṃyojanāni 5-. Kāmarāgasaṃyojanaṃ
paṭighasaṃyojanaṃ mānasaṃyojanaṃ diṭṭhisaṃyojanaṃ vicikicchāsaṃyojanaṃ sīlabbataparāmāsasaṃyojanaṃ
@Footnote: 1 abhi.vi. 35/966/476  2 abhi.vi. 35/967/476
@3 dī.pā. 11/347/238  4 Ma. pathāni ca  5 abhi.vi. 35/969/477
Bhavarāgasaṃyojanaṃ issāsaṃyojanaṃ macchariyasaṃyojanaṃ avijjāsaṃyojanaṃ. Imāni dasa
saṃyojanāni. Micchattā vuttāyeva.
     Dasavatthukāya micchādiṭṭhiyāti katamā dasavatthukā micchādiṭṭhi 1-. Natthi dinnaṃ.
Natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ
loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā,
natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca
lokaṃ sayaṃ abhiññāya sacchikatvā pavedenti. Ayaṃ dasavatthukā micchādiṭṭhi.
     Tattha dasavatthukāti dasa vatthūni etissāti dasavatthukā. Natthi dinnanti dinnaṃ
nāma atthi, sakkā kassaci kiñaci dātunti jānāti. Dinnassa pana phalaṃ vipāko
natthīti gaṇhāti. Natthi yiṭṭhanti yiṭṭhaṃ vuccati mahāyāgo, taṃ yajituṃ sakkāti
jānāti. Yiṭṭhassa pana phalaṃ vipāko natthīti gaṇhāti. Hutanti āhunapāhunamaṅgalakiriyā,
taṃ kātuṃ sakkāti jānāti. Tassa pana phalaṃ vipāko natthīti gaṇhāti.
Sukatadukkaṭānanti ettha dasa kusalakammapathā sukatakammāni nāma, dasa
akusalakammapathā dukkaṭakammāni nāma. Tesaṃ atthibhāvaṃ jānāti. Phalaṃ vipāko pana natthīti
gaṇhāti. Natthi ayaṃ lokoti paraloke ṭhito imaṃ lokaṃ natthīti gaṇhāti. Natthi
paro lokoti idhaloke ṭhito paralokaṃ natthīti gaṇhāti. Natthi mātā natthi
pitāti mātāpitūnaṃ atthikāvaṃ jānāti. Tesu katappaccayena koci phalaṃ vipāko natthīti
gaṇhāti. Natthi sattā opapātikāti cavanakaupapajjanakāsattā 2- natthīti gaṇhāti.
Sammaggatā sammāpaṭipannāti anulomapaṭipadaṃ paṭipannā dhammikasamaṇabrāhmaṇā
lokasmiṃ natthīti gaṇhāti. Ye imañca lokaṃ .pe. Pavedentīti imañca parañca
lokaṃ attanāva abhivisiṭṭhena ñāṇena ñatvā pavedanasamattho sabbaññū buddho
natthīti gaṇhāti.
@Footnote: 1 abhi.vi. 35/971/477  2 i. cavanakauppajjanakā sattā
     Antaggāhikāya diṭṭhiyāti "sassato loko"tiādikaṃ ekekaṃ antaṃ bhāgaṃ 1-
gaṇhātīti antaggāhikā. Atha vā antassa gāho antaggaho, antaggaho assā
atthīti antaggāhikā. Tāya antaggāhikāya. Sā pana vuttāyeva.
     Aṭṭhasatataṇhāpapañcasatehīti aṭṭhuttaraṃ sataṃ aṭṭhasataṃ, saṃsāre papañceti ciraṃ
vasāpetīti papañco, taṇhā eva papañco taṇhāpapañco, ārammaṇabhedena punappunaṃ
uppattivasena ca taṇhānaṃ bahukattā bahuvacanaṃ katvā taṇhāpapañcānaṃ sataṃ
taṇhāpapañcasataṃ. Tena "taṇhāpapañcasatenā"ti vattabbe vacanavipallāsavasena
"taṇhāpapañcasatehī"ti bahuvacananiddeso kato. Aṭṭhasatanti saṅkhātena
taṇhāpapañcasatenāti attho daṭṭhabbo. Aṭṭha abbohārikāni katvā satameva gahitanti
veditabbaṃ. Khuddakavatthuvibhaṅge pana taṇhāvicaritānīti āgataṃ yathāha:-
              "aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya, aṭṭhārasa
         taṇhāvicaritāni bāhirassa upādāya, tadekajjhaṃ abhisaññūhitvā
         abhisaṅkhipitvā chattiṃsa taṇhāvicaritāni, anāgatāni chattiṃsa taṇhā-
         vicaritāni, paccuppannāni chattiṃsa taṇhāvicaritāni tadekajjhaṃ
         abhisaññūhitvā abhisaṅkhipitvā aṭṭhataṇhāvicaritasataṃ hotī"ti 2-
     taṇhāpapañcāyeva panettha taṇhāvicaritānīti vuttā. Taṇhāsamudācārā
taṇhāpavattiyoti attho. Ajjhattikassa upādāyāti ajjhattikaṃ khandhapañcakaṃ
upādāya. Idaṃ hi upayogatthe sāmivacanaṃ. Vitthāro panassa tassa niddese 3-
vutatanayeneva veditabbo. Ayaṃ pana aparo nayo:- rūpārammaṇāyeva kāmataṇhā
bhavataṇhā vibhavataṇhāti tisso taṇhā honti, tathā saddādiārammaṇāti chasu
ārammaṇesu aṭṭhārasa taṇhā honti, ajjhattārammaṇā aṭṭhārasa, bahiddhārammaṇā
@Footnote: 1 i. antabhāvaṃ  2 abhi.vi. 35/976/487  3 abhi.vi. 35/973/478
Aṭṭhārasāti chattiṃsa honti. Tā eva atītārammaṇā chattiṃsa, anāgatārammaṇā
chattiṃsa, paccuppannārammaṇā chattiṃsāti aṭṭhataṇhāvicaritasataṃ hoti. Papañcitoti
ārammaṇe saṃsāre vā papañcito ciravāsito.
     Dvāsaṭṭhiyā diṭṭhigatehīti "katamāni dvāsaṭṭhi diṭṭhigatāni brahmajāle
veyyākaraṇe vuttāni bhagavatā. Cattāro sassatavādā, cattāro ekaccasassatavādā,
cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa
saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā,
pañca diṭṭhadhammanibbānavādāti imāni dvāsaṭṭhi diṭṭhigatāni brahmajāle
veyyākaraṇe vuttāni bhagavatā"ti 1-. Vitthāro panettha brahmajālasutte
vuttanayeneva veditabbo.
     Ahañcamhi tiṇṇoti ahañca caturoghaṃ, saṃsārasamuddaṃ vā tiṇṇo amhi
bhavāmi. Muttoti rāgādibandhanehi mutto. Dantoti nibbisevano nipparipphando.
Santoti sītibhūto. Assatthoti nibbānadassane 2- laddhassāso. Parinibbutoti
kilesaparinibbānena parinibbuto. Pahomīti samatthomhi. Kho iti ekaṃsatthe
nipāto. Pare ca parinibbāpetunti ettha pare casaddo "pare ca
tāretun"tiādīhipi yojetabboti.
                   Mahākaruṇāñāṇaniddesavaṇṇanā niṭṭhitā.
                      --------------------



             The Pali Atthakatha in Roman Book 48 page 16-40. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=351              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=351              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=285              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=3164              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3675              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3675              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]