ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                        8. Vipallāsakathāvaṇṇanā
     [236] Idāni tassa kammassa paccayabhūte vipallāse dassentena kathitāya
suttantapubbaṅgamāya vipallāsakathāya apubbatthānuvaṇṇanā. Suttante tāva
saññāvipallāsāti saññāya vipallatthabhāvā viparītabhāvā, viparītasaññāti attho.
Sesadvayesupi eseva nayo. Cittakiccassa dubbalaṭṭhāne diṭṭhivirahitāya akusalasaññāya
sakakiccassa balavakāle saññāvipallāso. Diṭṭhivirahitasseva akusalacittassa sakakiccassa
balavakāle cittavipallāso. Diṭṭhisampayutte citte diṭṭhivipallāso. Tasmā
sabbadubbalo saññāvipallāso, tato balavataro cittavipallāso, sabbabalavataro
diṭṭhivipallāso. Ajātabuddhidārakassa kahāpaṇadassanaṃ viya hi saññā ārammaṇassa
upaṭṭhānākāramattaggahaṇato. Gāmikapurisassa kahāpaṇadassanaṃ viya cittaṃ
lakkhaṇapaṭivedhassāpi sampāpanato. Kammārassa mahāsaṇḍāsena ayogahaṇaṃ viya diṭṭhi
abhinivissa parāmasanato. Anicce niccanti saññāvipallāsoti anicce vatthusmiṃ
"niccaṃ idan"ti evaṃ gahetvā uppajjanakasaññā saññāvipallāso. Iminā
nayena sabbapadesu attho veditabbo. Na saññāvipallāso na cittavipallāso
na diṭṭhivipallāsoti catūsu vatthūsu dvādasannaṃ vipallāsaggāhānaṃ abhāvā
yāthāvaggahaṇaṃ vuttaṃ.
     Gāthāsu anattani ca attāti anattani attāti evaṃsaññinoti attho.
Micchādiṭṭhihatāti na kevalaṃ saññinova, saññāya viya uppajjamānāya micchādiṭṭhiyāpi
hatā. Khittacittāti saññādiṭṭhīhi viya uppajjamānena khittena vibbhantena cittena
samannāgatā. Visaññinoti desanāmattametaṃ, viparītasaññācittadiṭṭhinoti attho. Atha
vā saññāpubbaṅgamattā diṭṭhiyā paṭhamaṃ catūhi padehi saññāvipallāso vutto,
tato micchādiṭṭhihatāti diṭṭhivipallāso, khittacittāti cittavipallāso.
Visaññinoti tīhi vipallāsaggāhehi pakatisaññāvirahitā mohaṃ gatā "mucchito
visavegena, visaññī
Samapajjathā"ti ettha 1- viya. Te yogayuttā mārassāti te janā sattā mārassa
yoge yuttā nāma honti. Ayogakkheminoti 2- catūhi yogehi ītīhi khemaṃ
nibbānaṃ appattā. Sattā gacchanti saṃsāranti teyeva puggalā saṃsāraṃ
saṃsaranti. Kasmā? jātimaraṇagāmino hi te, tasmā saṃsarantīti attho. Buddhāti
catusaccabuddhā sabbaññuno. Kālattayasādhāraṇavasena bahuvacanaṃ. Lokasminti
okāsaloke. Pabhaṅkarāti lokassa paññālokaṅkaRā. Imaṃ dhammaṃ pakāsentīti
vipallāsappahānaṃ dhammaṃ jotenti. Dukkhūpasamagāminanti dukkhavūpasamaṃ nibbānaṃ
gacchantaṃ. Tesaṃ sutvānāti tesaṃ buddhānaṃ dhammaṃ sutvāna. Sappaññāti
bhabbabhūtā paññavanto. Sacittaṃ paccaladdhūti vipallāsavajjitaṃ sakacittaṃ paṭilabhitvā.
Paṭialaddhūti padacchedo, atha vā paṭilabhiṃsu paṭialaddhunti padacchedo. Aniccato
dakkhunti 3- aniccavaseneva addasaṃsu. Anattani anattāti anattānaṃ 4- anattāti
addakkhuṃ. Atha vā anattani "vatthusmiṃ attā natthī"ti addakkhuṃ.
Sammādiṭṭhisamādānāti gahitasammādassanā. Sabbaṃ dukkhaṃ upaccagunti sakalaṃ
vaṭṭadukkhaṃ samatikkantā.
     Pahīnāpahīnapucchāya diṭṭhisampannassāti sotāpannassa. Dukkhe sukhanti
saññā uppajjati. Cittaṃ uppajjatīti mohakālussiyassa appahīnattā saññāmattaṃ
vā cittamattaṃ vā uppajjati, anāgāmissapi uppajjati, kiṃ pana sotāpannassa.
Ime dve arahatoyeva pahīnā. Asubhe subhanti saññā uppajjati. Cittaṃ
uppajjatīti sakadāgāmissapi uppajjati, kiṃ pana sotāpannassa. Ime dve
anāgāmissa pahīnāti aṭṭhakathāyaṃ vuttaṃ. Tasmā idaṃ dvayaṃ sotāpannasakadāgāmino
saññāya vuttanti veditabbaṃ. Anāgāmino kāmarāgassa pahīnattā "asubhe subhan"ti
@Footnote: 1 khu.jā. 28/328/157  2 i. ayogakkhemagāmino
@3 Ma. aniccataddakkhunti  4 i. attānaṃ
Saññācittavipallāsānañca pahānaṃ vuttanti veditabbaṃ. Dvīsu vatthūsūtiādīhi
padehi pahīnāpahīne nigametvā dasseti. Tattha "anicce niccan"ti, "anattani
attā"ti imesu dvīsu vatthūsu cha vipallāsā pahīnā. "dukkhe sukhan"ti, "asubhe
subhan"ti imesu dvīsu vatthūsu dve diṭṭhivipallāsā pahīnā. Kesuci potthakesu
dveti paṭhamaṃ likhitaṃ, pacchā chāti. Catūsu vatthūsūti cattāri ekato katvā vuttaṃ.
Aṭṭhāti dvīsu cha, dvīsu dveti aṭṭha. Cattāroti dukkhāsubhavatthūsu ekekasmiṃ
dve dve saññācittavipallāsāti cattāro. Kesuci potthakesu "../../bdpicture/cha dvīsū"ti
vuttaṭṭhānesupi evameva likhitanti.
                      Vipallāsakathāvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 48 page 207-209. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4666              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4666              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=525              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=7274              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=8386              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=8386              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]