ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                       10. Maṇḍapeyyakathāvaṇṇanā
     [238] Idāni tassa maggassa maṇḍapeyyattaṃ dassentena kathitāya bhagavato
vacanekadesapubbaṅgamāya maṇḍapeyyakathāya apubbatthānuvaṇṇanā. Tattha
maṇḍapeyyanti yathā sampannaṃ nimmalaṃ vippasannaṃ sappi sappimaṇḍoti vuccati,
evaṃ vippasannaṭṭhena maṇḍo, pātabbaṭṭhena peyyaṃ. 1- Yaṃ hi pivitvā antaravīthiyaṃ
patitā visaññino attano sāṭakādīnampi assāmikā honti, taṃ pasannampi na
pātabbaṃ. Mayhaṃ pana idaṃ sikkhattayasaṅgahitaṃ sāsanabrahmacariyaṃ sampannattā
nimmalattā vippasannattā maṇḍañca hitasukhāvahattā peyyañcāti maṇḍapeyyanti
dīpeti. Maṇḍo peyyo etthāti maṇḍapeyyaṃ. Kiṃ taṃ? sāsanabrahmacariyaṃ. Kasmā
sikkhattayaṃ brahmacariyaṃ nāma? uttamaṭṭhena nibbānaṃ brahmaṃ nāma, sikkhattayaṃ
nibbānatthāya pavattanato brahmatthāya cariyāti brahmacariyanti vuccati.
Sāsanabrahmacariyanti taṃyeva. Satthā sammukhībhūtoti idamettha kāraṇavacanaṃ. Yasmā
pana satthā sammukhībhūto, tasmā vīriyapayogaṃ katvā pivathetaṃ maṇḍaṃ. Bāhirakaṃ hi
bhesajjamaṇḍaṃ vejjassa asammukhā pivantānaṃ pamāṇaṃ vā uggamananiggamanaṃ vā na
jānāmāti āsaṅkā hoti. Vejjassa sammukhā pana vejjo jānissatīti nirāsaṅkā
pivanti. Evamevaṃ amhākañca dhammassāmī satthā sammukhībhūtoti vīriyaṃ katvā pivathāti
maṇḍapāne sanniyojeti. Diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsatīti satthā.
Apica "satthāti bhagavā satthavāho"tiādinā 2- niddesanayenapettha attho veditabbo.
Sandissamāno mukho bhūtoti sammukhībhūto.
     Maṇḍapeyyaniddese tidhattamaṇḍoti tidhābhāvo tidhattaṃ. Tidhattena
maṇḍo tidhattamaṇḍo, tividhena maṇḍoti attho. Satthari sammukhībhūteti idaṃ
@Footnote: 1 Ma. peyyo  2 khu.mahā. 29/885/545 (syā)
Sabbākāraparipuṇṇamaṇḍattayadassanatthaṃ vuttaṃ. Parinibbutepi pana satthari ekadesena
maṇḍattayaṃ pavattatiyeva. Teneva cassa niddese "satthari sammukhībhūte"ti avatvā
katamo desanāmaṇḍotiādi vuttanti veditabbaṃ.
     Desanāmaṇḍoti dhammadesanā eva maṇḍo. Paṭiggahamaṇḍoti desanāpaṭiggāhako
eva maṇḍo. Brahmacariyamaṇḍoti maggabrahmacariyameva maṇḍo.
     Ācikkhanāti desetabbānaṃ saccādīnaṃ imāni nāmānīti nāmavasena kathanā.
Desanāti dassanā. Paññāpanāti jānāpanā, ñāṇamukhe ṭhapanā vā. Āsanaṃ
ṭhapento hi "āsanaṃ paññāpetī"ti vuccati. Paṭṭhapanāti paññāpanā,
pavattanāti attho. Ñāṇamukhe ṭhapanā vā. Vivaraṇāti vivaṭakaraṇaṃ, vivaritvā
dassanāti attho. Vibhajanāti vibhāgakiriyā, vibhāgato dassanāti attho.
Uttānīkammanti pākaṭabhāvakaraṇaṃ. Atha vā ācikkhanāti desanādīnaṃ channaṃ padānaṃ
mūlapadaṃ. Desanādīni cha padāni tassa atthavivaraṇatthaṃ 1- vuttāni. Tattha desanāti
ugghaṭitaññūnaṃ vasena saṅkhepato paṭhamaṃ uddesavasena desanā. Ugghaṭitaññū hi
saṅkhepato 2- vuttaṃ paṭhamaṃ vuttañca paṭivijjhanti. Paññāpanāti vipañcitaññūnaṃ vasena
tesaṃ cittatosanena buddhinisānena 3- ca paṭhamaṃ saṅkhittassa vitthārato niddesavasena
paññāpanā. Paṭṭhapanāti tesaṃyeva niddiṭṭhassa niddesassa paṭiniddesavasena
vitthārataravacanena 4- paññāpanā. Vivaraṇāti niddiṭṭhassāpi punappunaṃ vacanena
vivaraṇā. Vibhajanāti punappunaṃ vuttassāpi vibhāgakaraṇena vibhajanā.
Uttānīkammanti vivaṭassa vitthārataravacanena, vibhattassa ca nidassanavacanena
uttānīkaraṇaṃ. Ayaṃ desanā neyyānampi paṭivedhāya hoti. Ye vā panaññepi 5-
kecīti piyaṅkaramātādikā vinipātikā gahitā. Viññātāroti paṭivedhavasena lokuttaradhammaṃ
@Footnote: 1 Sī. vivaraṇatthaṃ  2 cha.Ma. saṅkhepena
@3 buddhinisāmanena (gaṇṭhipade)  4 Sī. vitthārakaraṇena  5 cha.Ma. yevāpanaññepi
Viññātāro. Ete hi bhikkhuādayo paṭivedhavasena dhammadesanaṃ paṭiggaṇhantīti
paṭiggahā. Ayamevātiādīni paṭhamañāṇaniddese vuttatthāni. Ariyamaggo nibbānena
saṃsandanato brahmatthāya cariyāti brahmacariyanti vuccati.
     [239] Idāni adhimokkhamaṇḍotiādīhi tasmiṃ maggakkhaṇe vijjamānāni
indriyabalabojjhaṅgamaggaṅgāni maṇḍapeyyavidhāne yojetvā dasseti. Tattha
adhimokkhamaṇḍoti adhimokkhasaṅkhāto maṇḍo. Kasaṭoti pasādavirahito āvilo.
Chaḍḍetvāti samucchedavasena pahāya. Saddhindriyassa adhimokkhamaṇḍaṃ pivatīti
maṇḍapeyyanti saddhindriyato adhimokkhamaṇḍassa anaññattepi sati aññaṃ viya katvā
vohāravasena vuccati, yathā loke nisadapotako nisadapotasarīrassa 1- anaññattepi sati
nisadapotassa sarīranti vuccati, yathā  ca pāḷiyaṃ "phusitattan "tiādīsu 2- dhammato
anaññopi bhāvo añño viya vutto, yathā ca aṭṭhakathāyaṃ "phusanalakkhaṇo phasso"tiādīsu 3-
dhammato anaññampi lakkhaṇaṃ aññaṃ viya vuttaṃ, evamidanti veditabbaṃ. Pivatīti cettha
taṃsamaṅgipuggaloti vuttaṃ hoti. Taṃsamaṅgipuggalo taṃ maṇḍaṃ pivatīti katvā tena
puggalena so maṇḍo pātabbato maṇḍapeyyaṃ nāma hotīti vuttaṃ hoti. "maṇḍapeyyo"ti
ca vattabbe "maṇḍapeyyan"ti liṅgavipallāso kato. Sesānampi iminā nayena
attho veditabbo. Apubbesu pana pariḷāhoti pīṇanalakkhaṇāya pītiyā paṭipakkho
kilesasantāPo. Duṭṭhullanti upasamapaṭipakkho kilesavasena oḷārikabhāvo
asantabhāvo. Appaṭisaṅkhāti paṭisaṅkhānapaṭipakkho kilesavasena asamavāhitabhāvo.
     [240] Puna aññena pariyāyena maṇḍapeyyavidhiṃ niddisitukāmo atthi
maṇḍotiādimāha. Tattha tatthāti tasmiṃ saddhindriye. Attharasotiādīsu
saddhindriyassa adhimuccanaṃ attho, saddhindriyaṃ dhammo, tadeva nānākilesehi
vimuttattā
@Footnote: 1 i. nisadapotakasarīrassa  2 abhi.saṅ. 34/2,366/22,105  3 abhi.A. 1/157
Vimutti, tassa atthassa sampatti attharaso. Tassa dhammassa sampatti
dhammaraso. Tassā vimuttiyā sampatti vimuttiraso. Atha vā atthapaṭilābharati attharaso,
dhammapaṭilābharati dhammaraso, vimuttipaṭilābharati vimuttiraso. Ratīti ca taṃsampayuttā,
tadārammaṇā vā pīti. Iminā nayena sesapadesupi attho veditabbo. Imasmiṃ
pariyāye maṇḍassa peyyaṃ maṇḍapeyyanti attho vutto hoti.
     Evaṃ indriyādibodhipakkhiyadhammapaṭipāṭiyā indriyabalabojjhaṅgamaggaṅgānaṃ
vasena maṇḍapeyyaṃ dassetvā puna ante ṭhitaṃ brahmacariyamaṇḍaṃ dassento maggassa
padhānattā maggaṃ pubbaṅgamaṃ katvā uppaṭipāṭivasena maggaṅgabojjhaṅgabalaindriyāni
dassesi. Ādhipateyyaṭṭhena indriyā maṇḍotiādayo yathāyogaṃ lokiyalokuttarā
maṇḍā. Taṃ heṭaṭhā vuttanayena veditabbaṃ. Tathaṭṭhena saccā maṇḍoti ettha pana
dukkhasamudayānaṃ maṇḍattābhāvā mahāhatthipadasutte 1- viya saccañāṇāni saccāti
vuttanti veditabbanti. 2-
                 Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
                     maṇḍapeyyakathāvaṇṇanā niṭṭhitā.
                      Niṭṭhitā ca mahāvaggavaṇṇanā.
                       ------------------
@Footnote: 1 Ma.mū. 12/300/262  2 cha.Ma. veditabbaṃ



             The Pali Atthakatha in Roman Book 48 page 211-214. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=4760              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=4760              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=530              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=7373              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=8533              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=8533              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]