ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                        8. Lokuttarakathāvaṇṇanā
     [43] Idāni lokuttaradhammavatiyā dhammacakkakathāya anantaraṃ kathitāya
lokuttarakathāya apubbatthānuvaṇṇanā. Tattha lokuttarapadassa attho niddesavāre āvi
bhavissati. Cattāro satipaṭṭhānātiādayo sattatiṃsa bodhipakkhiyadhammā yathāyogaṃ
maggaphalasampayuttā. Te bujjhanaṭṭhena bodhīti evaṃladdhanāmassa ariyassa pakkhe bhavattā
bodhipakkhiyā nāma. Pakkhe bhavattāti upakārabhāve ṭhitattā. Tesu ārammaṇesu
okkantitvā pakkhanditvā upaṭṭhānato upaṭṭhānaṃ, satiyeva upaṭṭhānaṃ satipaṭṭhānaṃ.
Kāyavedanācittadhammesu panassa asubhadukkhāniccānattākāraggahaṇavasena
subhasukhaniccaattasaññāpahānakiccasādhanavasena ca pavattito catudhā bhedo hoti. Tasmā
cattāro satipaṭṭhānāti vuccati. Padahanti etenāti padhānaṃ, sobhanaṃ padhānaṃ sammappadhānaṃ,
sammā vā padahanti etenāti sammappadhānaṃ, sobhanaṃ vā taṃ kilesavirūpapavattavirahitato 2-
padhānañca hitasukhanipphādakaṭṭhena seṭṭhabhāvāvahanato padhānabhāvakaraṇato vāti sammappadhānaṃ.
Vīriyassetaṃ adhivacanaṃ. Tayidaṃ uppannānuppannānaṃ akusalānaṃ pahānānuppatti-
kiccaṃ, anuppannuppannānañca kusalānaṃ uppattiṭṭhitikiccaṃ sādhayatīti
catubbidhaṃ hoti. Tasmā cattāro sammappadhānāti vuccati. Nipphattipariyāyena
ijjhanaṭṭhena, ijjhanti etāya sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā
pariyāyena iddhi, tassā sampayuttāya pubbaṅgamaṭṭhena phalabhūtāya pubbabhāgakāraṇaṭṭhena
ca iddhiyā pādoti iddhipādo. So chandavīriyacittavīmaṃsāvasena catubbidhova hoti.
Tasmā cattāro iddhipādāti vuccati. Assaddhiyakosajjapamādavikkhepasammohānaṃ
abhibhavanato abhibhavanasaṅkhātena adhipatiyaṭṭhena indriyaṃ. Assaddhiyādīhi
anabhibhavanīyato akampiyaṭṭhena balaṃ. Tadubhayampi saddhāvīriyasatisamādhipaññāvasena
pañcavidhaṃ hoti. Tasmā pañcindriyāni pañca balānīti vuccati. Bujjhanakassa 3- pana
@Footnote: 1 i. lokuttaradhammappavatikāya  2 kilesavirūpattavirahato (visuddhi. 3/28-syā)
@3 cha.Ma. bujjhanakasattassa
Aṅgabhāvena satiādayo satta dhammā bojjhaṅgā, niyyānaṭṭhena ca sammādiṭṭhiādayo
aṭṭha maggaṅgā honti. Tena ca vuccati satta bojjhaṅgā ariyo aṭṭhaṅgiko
maggoti.
     Iti ime sattiṃsa bodhipakkhiyā dhammā pubbabhāge lokiyavipassanāya vattamānāya
cuddasavidhena kāyaṃ pariggaṇhato ca kāyānupassanāsatipaṭṭhānaṃ, navavidhena vedanaṃ
pariggaṇhato ca vedanānupassanāsatipaṭṭhānaṃ, soḷasavidhena cittaṃ pariggaṇhato ca
cittānupassanāsatipaṭṭhānaṃ, pañcavidhena dhamme pariggaṇhato ca dhammānupassanā-
satipaṭṭhānaṃ. Iti imasmiṃ attabhāve anuppannapubbaṃ parassa uppannaṃ akusalaṃ
disvā "yathā paṭipannassa tassa taṃ uppannaṃ, na tathā paṭipajjissāmi, evaṃ me etaṃ
nuppajjissatī"ti tassa anuppādāya vāyamanakāle paṭhamaṃ sammappadhānaṃ, attano
samudācārappattamakusalaṃ disvā tassa pahānāya vāyamanakāle dutiyaṃ, imasmiṃ attabhāve
anuppannapubbaṃ jhānaṃ vā vipassanaṃ vā uppādetuṃ vāyamantassa tatiyaṃ, uppannaṃ
yathā na parihāyati, evaṃ punappunaṃ uppādentassa catutthaṃ sammappadhānaṃ. Chandaṃ
dhuraṃ katvā kusaluppādanakāle chandiddhipādo, vīriyaṃ, cittaṃ, vīmaṃsaṃ dhuraṃ katvā
kusaluppādanakāle vīmaṃsiddhipādo. Micchāvācāya viramaṇakāle sammāvācā,
micchākammantā, micchājīvā, viramaṇakāle sammājīvoti evaṃ nānācittesu labbhanti.
Catumaggakkhaṇe pana ekacitte labbhanti, phalakkhaṇe ṭhapetvā cattāro sammappadhāne
avasesā tettiṃsa labbhanti. Evaṃ ekacitte labbhamānesu cetesu ekāva nibbānārammaṇā
sati kāyādīsu subhasaññādippahānakiccasādhanavasena "cattāro satipaṭṭhānāti
vuccati. Ekameva ca vīriyaṃ anuppannuppannānaṃ anuppādādikiccasādhanavasena
"cattāro sammappadhānā"ti vuccati. Sesesu hāpanavaḍḍhanaṃ natthi.
     Apica tesu:-
              nava ekavidhā eko    dvedhātha catupañcadhā
              aṭṭhadhā navadhā ceva    iti chaddhā bhavanti te.
Nava ekavidhāti chando cittaṃ pīti passaddhi upekkhā saṅkappo vācā kammanto
ājīvoti ime nava chandiddhipādādivasena ekavidhāva honti, aññakoṭṭhāsaṃ na
bhajanti. 1- Eko dvedhāti saddhā indriyabalavasena dvedhā ṭhitā. Atha
catupañcadhāti athañño eko catudhā, añño pañcadhā ṭhitoti attho. Tattha samādhi
eko indriyabalabojjhaṅgamaggaṅgavasena catudhā ṭhito, paññā tesaṃ catunnaṃ
iddhipādakoṭṭhāsassa ca vasena pañcadhā. Aṭṭhadhā navadhā cevāti aparo eko
aṭṭhadhā, eko navadhā ṭhitoti attho. Catusatipaṭṭhānaindriyabalabojjhaṅgamaggaṅgavasena
sati aṭṭhadhā ṭhitā, catusammappadhānaiddhipādaindriyabalabojjhaṅgamaggaṅgavasena vīriyaṃ
navadhāti. Evaṃ:-
              cuddaseva asambhinnā    hontete bodhipakkhiyā
              koṭṭhāsato sattavidhā   sattatiṃsa pabhedato.
              Sakiccanipphādanato      sarūpena ca vuttito
              sabbeva ariyamaggassa    sambhave sambhavanti te.
     Evaṃ maggaphalasampayutte sattatiṃsa bodhipakkhiyadhamme dassetvā puna te maggaphalesu
saṅkhipitvā cattāro ariyamaggā cattāri ca sāmaññaphalānīti āha. Samaṇabhāvo
sāmaññaṃ, catunnaṃ ariyamaggānametaṃ nāmaṃ. Sāmaññānaṃ phalāni sāmaññaphalāni.
Nibbānaṃ pana sabbehi asammissameva. Iti vitthārato sattatiṃsabodhipakkhiyacatumagga-
catuphalanibbānānaṃ vasena chacattāḷīsa lokuttaradhammā, tato saṅkhepena catumaggacatuphala-
nibbānānaṃ vasena nava lokuttaradhammā, tatopi saṅkhepena maggaphalanibbānānaṃ vasena
@Footnote: 1 i. gacchanti
Tayo lokuttaradhammāti veditabbaṃ. Satipaṭṭhānādīnaṃ maggaphalānañca lokuttaratte vutte
taṃsampayuttānaṃ phassādīnampi lokuttarattaṃ vuttameva hoti. Padhānadhammavasena pana
satipaṭṭhānādayova vuttā. Abhidhamme 1- ca lokuttaradhammaniddese maggaphalasampayuttānaṃ
phassādīnaṃ lokuttarattaṃ vuttamevāti.
     Lokaṃ tarantīti lokaṃ atikkamanti. Sabbamidha īdisaṃ vattamānakālavacanaṃ cattāro
ariyamagge sandhāya vuttaṃ. Sotāpattimaggo hi apāyalokaṃ tarati, sakadāgāmimaggo
kāmāvacaralokekadesaṃ tarati, anāgāmimaggo kāmāvacaralokaṃ tarati, arahattamaggo
rūpārūpāvacaralokaṃ tarati. Lokā uttarantīti lokā uggacchanti. Lokatoti ca
lokamhāti ca tadeva nissakkavacanaṃ visesetvā dassitaṃ. Lokaṃ samatikkamantīti paṭhamaṃ
vuttatthameva. Tattha upasaggatthaṃ anapekkhitvā vuttaṃ, idha saha upasaggatthena vuttaṃ.
Lokaṃ samatikkantāti yathāvuttaṃ lokaṃ sammā atikkantā. Sabbamidha īdisaṃ
atītakālavacanaṃ phalanibbānāni sandhāya vuttaṃ, sotāpattiphalādīni hi yathāvuttaṃ lokaṃ
atikkamitvā ṭhitāni, sadā nibbānaṃ sabbalokaṃ atikkamitvā ṭhitaṃ. Lokena
atirekāti lokato adhikabhūtā. Idaṃ sabbepi lokuttaradhamme sandhāya vuttaṃ.
Nissarantīti niggacchanti. Nissaṭāti niggatā. Loke na tiṭṭhantītiādīni aṭṭhārasa
vacanāni sabbalokuttaresupi yujjanti. Na tiṭṭhantīti loke apariyāpannattā vuttaṃ.
Loke 2- na limpantīti khandhasantāne vattamānāpi tasmiṃ na limpantīti attho.
Lokena na limpantīti akatapaṭivedhānaṃ kenaci cittena, katapaṭivedhānaṃ akusalena
asamatthena 3- ca cittena na limpantīti attho. Asaṃlittā anupalittāti upasaggena
veditabbaṃ.
     Vippamuttāti alittattameva nānābyañjanena visesitaṃ. Ye keci hi
yattha yena vā alittā, te tattha tena vā vippamuttā honti. Lokā
@Footnote: 1 abhi.saṅ. 34/277,505/84,136 pabbapiṭṭhādīsu  2 pu. lokamhi 3 cha.Ma.
@appamattenapi
Vippamuttātiādīni tīṇi nissakkavasena vuttāni. Visaññuttāti
vippamuttattavisesanaṃ. Ye keci hi yattha yena yato vippamuttā, te tattha tena tato
visaññuttā nāma honti. Lokā sujjhantīti lokamalaṃ dhovitvā lokā sujjhanti.
Visujjhantīti tadeva upasaggena visesitaṃ. Vuṭṭhahantīti 1- uṭṭhitā honti.
Vivaṭṭantīti nivaṭṭanti. Na sajjantīti 2- na lagganti. Na gayhantīti na
gaṇhīyanti. Na bajjhantīti na bādhīyanti. Samucchindantīti appavattiṃ karonti.
Yathā ca lokaṃ samucchinnattāti, tatheva "lokā visuddhattā"tiādi vuttameva
hoti. Paṭippassambhentīti nirodhenti. Apathātiādīni cattāri sabbesupi
lokuttaresu yujjanti. Apathāti amaggā. Agatīti appatiṭṭhā. Avisayāti anāyattā.
Asādhāraṇāti asamānā. Vamantīti uggilanti. Na paccāvamantīti vuttapaṭipakkhanayena
vuttaṃ, vantaṃ puna na adantīti attho. Etena vantassa suvantabhāvo vutto hoti.
Anantaradukattayepi eseva nayo. Visīnentīti vikiranti vimuccanti, na bandhantīti
attho. Na ussīnentīti na vikiranti na vimuccanti. "visinentī"ti "na
ussinentī"ti rassaṃ katvā pāṭho sundaro. Vidhūpentīti nibbāpenti. Na
saṃdhūpentīti na ujjalanti. Lokaṃ samatikkamma abhibhuyya tiṭṭhantīti sabbehipi
lokuttarā dhammā lokaṃ sammā atikkamitvā abhibhavitvā ca tiṭṭhantīti lokuttaRā.
Sabbepi imehi yathāvuttehi pakārehi lokuttarānaṃ lokato uttarabhāvo
adhikabhāvo ca vutto hotīti.
                      Lokuttarakathāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 48 page 261-265. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=5878              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=5878              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=620              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=9277              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=10754              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=10754              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]