ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                         10. Suññakathāvaṇṇanā
     [46] Idāni lokuttarabalapariyosānāya balakathāya anantaraṃ kathitāya
lokuttarasuññatāpariyosānāya suttantapubbaṅgamāya suññatākathāya 1- apubbatthānu-
vaṇṇanā. Suttante tāva athāti vacanopādāne nipāto. Etena āyasmāti-
ādivacanassa upādānaṃ kataṃ hoti. Khoti padapūraṇatthe nipāto. Yena bhagavā
tenupasaṅkamīti bhummatthe karaṇavacanaṃ. Tasmā yattha bhagavā, tattha upasaṅkamīti evamettha
attho daṭṭhabbo. Yena vā kāraṇena bhagavā devamanussehi upasaṅkamitabbo, teneva
kāraṇena upasaṅkamīti evamettha attho daṭṭhabbo. Kena ca kāraṇena bhagavā
upasaṅkamitabbo? nānappakāraguṇavisesādhigamādhippāyena, sāduphalūpabhogādhippāyena
dijagaṇehi niccaphalitamahārukkho viya, tena kāraṇena upasaṅkamīti evamettha attho
daṭṭhabbo. Upasaṅkamīti ca gatoti vuttaṃ hoti. Upasaṅkamitvāti upasaṅkamana-
pariyosānadīpanaṃ. Atha vā evañca gato tato āsannataraṃ ṭhānaṃ bhagavato samīpasaṅkhātaṃ
gantvātipi vuttaṃ hoti.
     Abhivādetvāti pañcapatiṭṭhitena vanditvā. Idāni yenaṭṭhena loke agga-
puggalassa upaṭṭhānaṃ āgato, taṃ pucchitukāmo dasanakhasamodhānasamujjalaṃ añjaliṃ sirasi
patiṭṭhapetvā ekamantaṃ nisīdi. Ekamantanti ca bhāvanapuṃsakaniddeso "visamaṃ
candimasūriyā pariharantī"ti 2- ādīsu viya. Tasmā yathā nisinno ekamantaṃ nisinno
hoti, tathā nisīdīti evamettha attho daṭṭhabbo. Bhummatthe vā etaṃ upayogavacanaṃ.
Nisīdīti nisajjaṃ kappesi. Paṇḍitā hi devamanussā garuṭṭhānīyaṃ upasaṅkamitvā
āsanakusalatāya ekamantaṃ nisīdanti, ayañca thero tesaṃ aññataro, tasmā
ekamantaṃ nisīdi.
@Footnote: 1 i. suññakathāya  2 aṅ.catukka. 21/70/85
     Kathaṃ nisinno pana ekamantaṃ nisinno hotīti? cha nisajjadose vajjetvā.
Seyyathidaṃ? atidūraṃ accāsannaṃ uparivātaṃ unnatappadesaṃ atisammukhaṃ atipacchāti.
Atidūre nisinno hi sace kathetukāmo hoti, uccāsaddena kathetabbaṃ hoti. Accāsanne
nisinno saṅghaṭṭanaṃ karoti. Uparivāte nisinno sarīragandhena bādhati. Unnatappadese
nisinno agāravaṃ pakāseti. Atisammukhā nisinno sace daṭṭhukāmo hoti, cakkhunā
cakkhuṃ āhacca daṭṭhabbaṃ hoti. Atipacchā nisinno sace daṭṭhukāmo hoti, gīvaṃ
pasāretvā daṭṭhabbaṃ hoti. Tasmā ayampi ete cha nisajjadose vajjetvā nisīdi.
Tena vuttaṃ "ekamantaṃ nisīdī"ti. Etadavocāti etaṃ avoca.
     Suñño loko suñño lokoti bhante vuccatīti imasmiṃ sāsane
paṭipannehi tehi tehi bhikkhūhi "suñño loko suñño loko"ti kathīyatīti attho.
Tahiṃ tahiṃ tādisānaṃ vacanānaṃ bahukattā tesaṃ sabbesaṃ saṅgaṇhanatthaṃ āmeḍitavacanaṃ
kataṃ. Evaṃ hi vutte sabbāni tāni vacanāni saṅgahitāni honti. Kittāvatāti
kittakena parimāṇena. Nuiti saṃsayatthe nipāto. Suññaṃ attena vā attaniyena
vāti "kārako vedako sayaṃvasī"ti evaṃ lokaparikappitena 1- attanā ca attābhāvatoyeva
attano santakena parikkhārena ca suññaṃ. Sabbaṃ cakkhādi lokiyaṃ dhammajātaṃ, taṃyeva
lujjanapalujjanaṭṭhena loko nāma. Yasmā ca attā ca ettha natthi, attaniyañca
ettha natthi, tasmā suñño lokoti vuccatīti attho. Lokuttaropi ca dhammo
attattaniyehi suñño eva. Pucchānurūpena pana lokiyova dhammo vutto. Suññoti
ca dhammo natthīti vuttaṃ na hoti, tasmiṃ dhamme attattaniyasārassa natthibhāvo
vutto hoti. Loke ca "suññaṃ gharaṃ, suñño ghaṭo"ti vutte gharassa ghaṭassa
ca natthibhāvo vutto na hoti, tasmiṃ ghare ghaṭe ca aññassa natthibhāvo vutto
hoti. Bhagavatā ca "iti yaṃ hi kho tattha na hoti, tena taṃ suññaṃ samanupassati.
@Footnote: 1 i. loke parikappitena
Yaṃ pana tattha avasiṭṭhaṃ hoti. Taṃ santaṃ idamatthīti pajānātī"ti ayameva attho
vutto. Tathā ñāyaganthe ca saddaganthe ca ayameva attho iti imasmiṃ suttante
anattalakkhaṇameva kathitaṃ.
     [47] Suttantaniddese suññasuññantiādīni pañcavīsati mātikāpadāni
suññasambandhena uddisitvā tesaṃ niddeso kato. Tattha mātikāya tāva suññasaṅkhātaṃ
suññaṃ, na aññena upapadena visesitanti suññasuññaṃ. 1-  Asukanti aniddiṭṭhattā
cettha suññattameva vā apekkhitvā napuṃsakavacanaṃ kataṃ. Evaṃ sesesupi. Saṅkhāroyeva 2-
sesasaṅkhārehi suññoti saṅkhārasuññaṃ. Jarābhaṅgavasena virūpo pariṇāmo vipariṇāmo,
tena vipariṇāmena suññaṃ vipariṇāmasuññaṃ. Aggañca taṃ attattaniyehi, sabba-
saṅkhārehi vā suññañcāti aggasuññaṃ. Lakkhaṇameva sesalakkhaṇehi suññanti
lakkhaṇasuññaṃ. Nekkhammādinā vikkhambhanena suññaṃ vikkhambhanasuññaṃ. Tadaṅga-
suññādīsupi catūsu eseva nayo. Ajjhattañca taṃ attattaniyādīhi suññañcāti
ajjhattasuññaṃ. Bahiddhā ca taṃ attattaniyādīhi suññañcāti bahiddhāsuññaṃ.
Tadubhayaṃ attattaniyādīhi suññanti dubhatosuññaṃ. Samāno bhāgo etassāti sabhāgaṃ,
sabhāgañca taṃ attattaniyādīhi suññañcāti sabhāgasuññaṃ, sadisasuññanti attho.
Vigataṃ sabhāgaṃ visabhāgaṃ, visabhāgañca taṃ attattaniyādīhi suññañcāti
visabhāgasuññaṃ, visadisasuññanti attho. Kesuci potthakesu sabhāgasuññaṃ visabhāgasuññaṃ
nissaraṇasuññānantaraṃ likhitaṃ. Nekkhammādiesanā kāmacchandādinā suññāti
esanāsuññaṃ. Pariggahasuññādīsu tīsupi eseva nayo. Ekārammaṇe patiṭṭhitattā
nānārammaṇavikkhepābhāvato ekattañca taṃ nānattena suññañcāti ekattasuññaṃ.
Tabbiparītena nānattañca taṃ ekattena suññañcāti nānattasuññaṃ.
Nekkhammādikhanti kāmacchandādinā suññāti khantisuññaṃ adhiṭaṭhānasuññe
@Footnote: 1 Sī. suññaṃ suññaṃ  2 Sī. saṅkhārāyeva
Pariyogāhanasuññe ca eseva nayo. Pariyogāhanasuññantipi pāṭho. Sampajānassāti
sampajaññena samannāgatassa parinibbāyantassa arahato. Pavattapariyādānanti
anupādāparinibbānaṃ. Sabbasuññatānanti sabbasuññānaṃ. Paramatthasuññanti
sabbasaṅkhārābhāvato uttamatthabhūtaṃ suññaṃ.
     [48] Mātikāniddese niccena vāti bhaṅgaṃ atikkamitvā vattamānassa
kassaci niccassa abhāvato niccena ca suññaṃ. Dhuvena vāti vijjamānakālepi
paccayāyattavuttitāya thirassa kassaci abhāvato dhuvena ca suññaṃ. Sassatena
vāti abbocchinnassa sabbakāle vijjamānassa kassaci abhāvato sassatena ca
suññaṃ. Avipariṇāmadhammena vāti jarābhaṅgavasena 1- avipariṇāmapakatikassa kassaci
abhāvato avipariṇāmadhammena ca suññaṃ. Suttantena attasuññatāya eva vuttāyapi
niccasuññatañca sukhasuññatañca dassetuṃ idha niccena vātiādīnipi vuttāni.
Aniccasseva hi pīḷāyogena dukkhattā niccasuññatāya vuttāya sukhasuññatāpi vuttāva
hoti. Rūpādayo panettha cha visayā, cakkhuviññāṇādīni cha viññāṇāni,
cakkhusamphassādayo cha phassā, cakkhusamphassajā vedanādayo cha vedanā ca
saṅkhittāti veditabbaṃ.
     Puññābhisaṅkhārotiādīsu punāti attano kārakaṃ, pūreti cassa ajjhāsayaṃ,
pujjañca bhavaṃ nibbattetīti puññaṃ, abhisaṅkharoti vipākaṃ kaṭattārūpañcāti 2-
abhisaṅkhāro, puññaṃ abhisaṅkhāro puññābhisaṅkhāro. Puññapaṭipakkhato apuññaṃ
abhisaṅkhāro apuññābhisaṅkhāro. Na iñjaṃ aneñjaṃ, aneñjaṃ bhavaṃ abhisaṅkharotīti
āneñjābhisaṅkhāro. Puññābhisaṅkhāro dānasīlabhāvanāvasena pavattā aṭṭha
kāmāvacarakusalacetanā, bhāvanāvaseneva ca pavattā pañca rūpāvacarakusalacetanāti terasa
@Footnote: 1 Sī. bhaṅgavasena  2 i. vipākakaṭattārūpañcāti
Cetanā honti, apuññābhisaṅkhāro pāṇātipātādivasena pavattā dvādasa akusalacetanā,
āneñjābhisaṅkhāro bhāvanāvaseneva pavattā catasso arūpāvacaracetanāti
tayopi saṅkhārā ekūnattiṃsa cetanā honti. Kāyasaṅkhārotiādīsu kāyato vā pavatto,
kāyassa vā saṅkhāroti kāyasaṅkhāro. Vacīsaṅkhāracittasaṅkhāresupi eseva nayo. Ayaṃ
tiko kammāyūhanakkhaṇe puññābhisaṅkhārādīnaṃ dvārato pavattidassanatthaṃ vutto.
Kāyaviññattiṃ samuṭṭhāpetvā hi kāyadvārato pavattā aṭṭha kāmāvacarakusalacetanā,
dvādasa akusalacetanā, abhiññācetanā cāti ekavīsati cetanā kāyasaṅkhāro nāma,
tā eva ca vacīviññattiṃ samuṭṭhāpetvā vacīdvārato pavattā vacīsaṅkhāro nāma,
manodvāre pavattā pana sabbāpi ekūnattiṃsa cetanā cittasaṅkhāro nāma. Atītā
saṅkhārātiādīsu sabbepi saṅkhatadhammā sakakkhaṇaṃ patvā niruddhā atītā
saṅkhārā, sakakkhaṇaṃ appattā anāgatā saṅkhārā, sakakkhaṇaṃ pattā paccuppannā
saṅkhārāti.
     Vipariṇāmasuñañe paccuppannaṃ dassetvā tassa tassa vipariṇāmo sukhena
vattuṃ sakkāti paṭhamaṃ paccuppannadhammā dassitā. Tattha jātaṃ rūpanti paccuppannaṃ
rūpaṃ. Sabhāvena suññanti ettha sayaṃ bhāvo sabhāvo, sayameva uppādoti attho.
Sato 1- vā bhāvo sabhāvo, attatoyeva uppāditoti attho. Paccayāyattavuttittā
paccayaṃ vinā sayameva bhāvo, attato eva vā bhāvo etasmiṃ natthīti sabhāvena
suññaṃ, sayameva bhāvena, attato eva vā bhāvena suññanti vuttaṃ hoti. Atha
vā sakassa bhāvo sabhāvo. Paṭhavīdhātuādīsu hi anekesu rūpārūpadhammesu ekeko
dhammo paraṃ upādāya sako nāma. Bhāvoti ca dhammapariyāyavacanametaṃ. Ekassa ca
dhammassa añño bhāvasaṅkhāto dhammo natthi, tasmā sakassa aññena bhāvena
suññaṃ, sako aññena bhāvena suññoti attho. Tena ekassa dhammassa ekasabhāvatā
@Footnote: 1 Sī. sako
Vuttā hoti. Atha vā sabhāvena suññanti suññasabhāveneva suññaṃ. Kiṃ vuttaṃ
hoti? suññasuññatāya eva suññaṃ, na aññāhi pariyāyasuññatāhi suññanti
vuttaṃ hoti.
     Sace pana keci vadeyyuṃ "sako bhāvo sabhāvo, tena sabhāvena suññan"ti.
Kiṃ vuttaṃ hoti? bhāvoti dhammo, so paraṃ upādāya sapadena visesito sabhāvo
Nāma hoti. Dhammassa kassaci avijjamānattā "jātaṃ rūpaṃ sabhāvena suññan"ti
rūpassa avijjamānatā vuttā hotīti. Evaṃ sati "jātaṃ rūpan"tivacanena virujjhati.
Na hi uppādarahitaṃ jātaṃ nāma hoti. Nibbānaṃ hi uppādarahitaṃ, taṃ jātaṃ
nāma na hoti, jātijarāmaraṇāni ca uppādarahitāni jātāni nāma na honti.
Tenevettha "jātā jāti sabhāvena suññā, jātaṃ jarāmaraṇaṃ sabhāvena suññan"ti
evaṃ anuddharitvā bhavameva avasānaṃ katvā niddiṭṭhaṃ. Yadi uppādarahitassāpi
"jātan"ti vacanaṃ yujjeyya, "jātā jāti, jātaṃ jarāmaraṇan"ti vattabbaṃ bhaveyya.
Yasmā uppādarahitesu jātijarāmaraṇesu "jātan"ti vacanaṃ na vuttaṃ, tasmā "sabhāvena
suññaṃ avijjamānan"ti vacanaṃ avijjamānassa uppādarahitattā "jātan"ti vacanena
virujjhati. Avijjamānassa ca "suññan"ti vacanaṃ heṭṭhā vuttena lokavacanena ca
bhagavato vacanena ca ñāyasaddaganthavacanena ca virujjhati, anekāhi ca yuttīhi virujjhati,
tasmā taṃ vacanaṃ kacavaramiva chaḍḍitabbaṃ. "yaṃ bhikkhave atthisammataṃ loke paṇḍitānaṃ,
ahampi taṃ atthīti vadāmi. Yaṃ bhikkhave natthisammataṃ loke paṇḍitānaṃ, ahampi
taṃ natthīti vadāmi. Kiñca bhikkhave atthisammataṃ loke paṇḍitānaṃ, yamahaṃ atthīti
vadāmi. Rūpaṃ bhikkhave aniccaṃ dukkhaṃ vipariṇāmadhammaṃ atthisammataṃ loke paṇḍitānaṃ,
ahampi taṃ atthīti vadāmī"ti 1- ādīhi anekehi buddhavacanappamāṇehi anekāhi ca
yuttīhi dhammā sakakkhaṇe vijjamānā evāti niṭṭhamettha gantabbaṃ.
@Footnote: 1 saṃ.kha. 17/94/110
     Vigataṃ rūpanti uppajjitvā bhaṅgaṃ patvā niruddhaṃ atītaṃ rūpaṃ. Vipariṇatañceva
suññañcāti jarābhaṅgavasena virūpaṃ vipariṇāmaṃ pattañca vattamānasseva
vipariṇāmasabbhāvato atītassa vipariṇāmābhāvato tena vipariṇāmena suññañcāti attho.
Jātā vedanātiādīsupi eseva nayo. Jātijarāmaraṇaṃ pana anipphannattā sakabhāvena
anupalabbhanīyato 1- idha na yujjati, tasmā "jātā jāti, jātaṃ jarāmaraṇan"tiādike
dve naye pahāya bhavādikameva nayaṃ pariyosānaṃ katvā ṭhapitaṃ.
     Agganti agge bhavaṃ. Seṭṭhanti ativiya pasaṃsanīyaṃ. Visiṭṭhanti 2- atisayabhūtaṃ.
Viseṭṭhantipi pāṭho, tidhāpi pasatthaṃ nibbānaṃ sammāpaṭipadāya paṭipajjitabbato padaṃ
nāma. Yadidanti yaṃ idaṃ. Idāni vattabbaṃ nibbānaṃ 3- nidasseti. Yasmā
nibbānamāgamma sabbasaṅkhārānaṃ samatho hoti, khandhūpadhikilesūpadhiabhisaṅkhārūpadhi-
kāmaguṇūpadhisaṅkhātānaṃ upadhīnaṃ paṭinissaggo hoti, taṇhānaṃ khayo virāgo nirodho ca
hoti, tasmā sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodhoti
vuccati. Nibbānanti sabhāvalakkhaṇena nigamitaṃ.
     Lakkhaṇesu hi "tīṇimāni bhikkhave bālassa bālalakkhaṇāni bālanimittāni
bālāpadānāni. Katamāni tīṇi, idha bhikkhave bālo duccintitacintī ca hoti
dubbhāsitabhāsī ca dukkaṭakammakārī ca. Imāni kho bhikkhave tīṇi bālassa
bālalakkhaṇāni bālanimittāni bālāpadānānī"ti vuttaṃ. Paṇḍitehi bālassa bāloti
sallakkhaṇato tividhaṃ bālalakkhaṇaṃ. "tīṇimāni bhikkhave paṇḍitassa paṇḍitalakkhaṇāni
paṇḍitanimittāni paṇḍitāpadānāni. Katamāni tīṇi, idha bhikkhave paṇḍito
sucintitacintī ca hoti subhāsitabhāsī ca sukatakammakārī ca. Imāni kho bhikkhave tīṇi
paṇḍitassa paṇḍitalakkhaṇāni paṇḍitanimittāni paṇḍitāpadānānī"ti 4- vuttaṃ.
Paṇḍitehi paṇḍitassa paṇḍitoti sallakkhaṇato tividhaṃ paṇḍitalakkhaṇaṃ.
@Footnote: 1 Sī. alabbhanīyato  2 Po. visiddhanti
@3 i. vattabbanibbānaṃ  4 aṅ.tika. 20/3/97, Ma.u. 14/246/214
     "tīṇimāni bhikkhave saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi, uppādo
paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyati. Imāni kho bhikkhave
tīṇi saṅkhatassa saṅkhatalakkhaṇānī"ti 1- vuttaṃ. Uppādo eva saṅkhatamiti lakkhaṇanti
saṅkhatalakkhaṇaṃ. Evamitaradvayepi attho veditabbo. Iminā uppādakkhaṇe sesadvinnaṃ,
2- ṭhitikkhaṇe sesadvinnaṃ, bhaṅgakkhaṇe ca sesadvinnaṃ, abhāvo dassito. Yaṃ
panettha peyyālamukhena jātiyā ca jarāmaraṇassa ca uppādādilakkhaṇaṃ vuttaṃ, taṃ
vipariṇāmasuññatāya jātijarāmaraṇāni hitvā bhavapariyosānasseva nayassa vacanena ca
uppādādīnaṃ uppādādiavacanasamayena ca virujjhati. Lakkhaṇasote patitattā pana
sotapatitaṃ 3- katvā likhitanti veditabbaṃ. Yathā ca abhidhamme 4- ahetukavipākamanodhātu-
manoviññāṇadhātūnaṃ saṅgahavāre labbhamānampi jhānaṅgaṃ pañcaviññāṇasote patitvā
gatanti na uddhaṭanti vuttaṃ, evamidhāpi sotapatitatā veditabbā. Atha vā
jātijarāmaraṇavantānaṃ saṅkhārānaṃ uppādādayo "jātijarāmaraṇaṃ aniccato"tiādīsu 5-
viya tesaṃ viya katvā vuttanti veditabbaṃ.
     Nekkhammena kāmacchando vikkhambhito ceva suñño cāti kāmacchando
nekkhammena vikkhambhito ceva nekkhammassa tattha abhāvato teneva vikkhambhanasaṅkhātena
nekkhammena suñño ca. Evaṃ sesesupi yojanā kātabbā. Tadaṅgappahānasamucchedap-
pahānesupi cettha tadaṅgavasena ca samucchedavasena ca pahīnaṃ dūrīkatameva hotīti
iminā dūrīkaraṇaṭṭhena vikkhambhanaṃ vuttaṃ.
     Nekkhammena kāmacchando tadaṅgasuññoti nekkhammena pahīno kāmacchando
tena nekkhammasaṅkhātena aṅgena suñño. Atha vā yo koci kāmacchando nekkhammassa
tattha 6- abhāvato nekkhammena tena aṅgena suñño. Evaṃ sesesupi yojanā ñātabbā.
7- Tassa tassa aṅgassa tattha tattha abhāvamatteneva cettha upacārappanājhānavasena
@Footnote: 1 aṅ.tika. 20/47/146  2 Sī.i. sesaṃ dvinnaṃ  3 i. sotāpatitaṃ
@4 abhi.saṅ. 34/564/159  5 khu.paṭi. 31/73/88  6 i. tattha tattha  7 cha.Ma. kātabbā
Ca vipassanāvasena ca tadaṅgasuññatā niddiṭṭhā. Pahānadīpakassa vacanassa abhāvena
pana vivaṭṭanānupassanaṃyeva pariyosānaṃ katvā vipassanā niddiṭṭhā, cattāro maggā
na niddiṭṭhā. Nekkhammena kāmacchando samucchinno ceva suñño cātiādīsu
vikkhambhane vuttanayeneva attho veditabbo. Tadaṅgavikkhambhanavasena pahīnānipi cettha
samudācārābhāvato samucchinnāni nāma hontīti iminā pariyāyena samucchedo vutto,
taṃtaṃsamucchedakiccasādhanavasena vā maggasampayuttanekkhammādivasena vuttantipi
veditabbaṃ. Paṭippassaddhinissaraṇasuññesu ca idha vuttanayeneva attho veditabbo.
Tadaṅgavikkhambhanasamucchedapahānesu panettha paṭippassaddhimattattaṃ nissaṭamattañca 1-
gahetvā vuttaṃ. Pañcasupi etesu suññesu nekkhammādīniyeva vikkhambhanatadaṅga-
samucchedapaṭippassaddhinissaraṇanāmena vuttāni. Ajjhattanti ajjhattabhūtaṃ. Bahiddhāti
bahiddhābhūtaṃ. Dubhatosuññanti ubhayasuññaṃ. Paccattādīsupi hi toitivacanaṃ hotiyeva.
     Cha ajjhattikāyatanādīni chaajjhattikāyatanādīnaṃ bhāvena sabhāgāni. Parehi
visabhāgāni. Viññāṇakāyātiādīsu cettha kāyavacanena viññāṇādīniyeva vuttāni.
Nekkhammesanādīsu nekkhammādīniyeva tadatthikehi viññūhi esīyantīti esanā.
Atha vā pubbabhāge nekkhammādīnaṃ esanāpi kāmacchandādīhi suññā,
kimpana nekkhammādīnītipi vuttaṃ hoti. Pariggahādīsu nekkhammādīniyeve pubbabhāge
esitāni aparabhāge pariggayhantīti pariggahoti, pariggahitāni pattivasena
paṭilabbhantīti paṭilābhoti, paṭiladdhāni ñāṇavasena paṭivijjhīyantīti 2- paṭivedhoti ca
vuttāni. Ekattasuññañca nānattasuññañca sakiṃyeva pucchitvā ekattasuññaṃ
vissajjetvā nānattasuññaṃ avissajjetvāva sakiṃ nigamanaṃ kataṃ. Kasmā na
vissajjitanti ce? vuttapariyāyenevettha yojanā jhāyatīti na vissajjitanti
veditabbaṃ. Ayaṃ panettha yojanā:- nekkhammaṃ ekattaṃ, kāmacchando nānattaṃ,
kāmacchando nānattaṃ nekkhammekattena suññanti. Evaṃ sesesupi yojanā veditabbā.
@Footnote: 1 Sī.i. paṭippassaddhimattattā nissaṭattamattañca  2 Sī. paṭivijjhissantīti
     Khantiādīsu nekkhammādīniyeva khamanato ruccanato khantīti, rocitāniyeva
pavisitvā tiṭṭhanato adhiṭṭhānanti, pavisitvā ṭhitānaṃ yathārucimeva sevanato
pariyogāhananti ca vuttāni. Idha sampajānotiādiko paramatthasuññaniddeso
parinibbānañāṇaniddese vaṇṇitoyeva.
     Imesu ca sabbesu suññesu saṅkhārasuññaṃ vipariṇāmasuññaṃ lakkhaṇasuññañca
yathāvuttānaṃ dhammānaṃ aññamaññaasammissatādassanatthaṃ. Yattha pana akusalapakkhikānaṃ
kusalapakkhikena suññatā vuttā, tena akusale ādīnavadassanatthaṃ. Yattha pana
kusalapakkhikānaṃ akusalapakkhikena suññatā vuttā, tena kusale ānisaṃsadassanatthaṃ. Yattha
attattaniyādīhi suññatā vuttā, taṃ sabbasaṅkhāresu nibbidājananatthaṃ. Aggasuññaṃ
paramatthasuññañca nibbāne ussāhajananatthaṃ vuttanti veditabbaṃ.
     Tesu aggasuññañca paramatthasuññañcāti dve suññāni atthato ekameva
nibbānaṃ aggaparamatthavasena saupādisesaanupādisesavasena ca dvidhā katvā vuttaṃ.
Tāni dve attattaniyasuññato 1- saṅkhārasuññato ca sabhāgāni. "suññasuññaṃ 2-
ajjhattasuññaṃ bahiddhāsuññaṃ dubhatosuññaṃ sabhāgasuññaṃ visabhāgasuññan"ti imāni
cha suññāni suññasuññameva hoti. Ajjhattādibhedato pana chadhā vuttāni. Tāni
cha ca attattaniyādisuññato sabhāgāni. Saṅkhāravipariṇāmalakkhaṇasuññāni, vikkhambhanatadaṅga-
samucchedapaṭippassaddhinissaraṇasuññāni, esanāpariggahapaṭilābhapaṭivedhasuññāni,
ekattanānattasuññāni, khantiadhiṭṭhānapariyogāhanasuññāni cāti sattarasasuññāni
attani avijjamānehi tehi tehi dhammehi suññattā avijjamānānaṃ vasena visuṃ
visuṃ vuttāni. Saṅkhāravipariṇāmalakkhaṇasuññāni pana itarena itarena asammissavasena
sabhāgāni, vikkhambhanādīni pañca kusalapakkhena suññattā sabhāgāni, esanādīni
@Footnote: 1 Sī. attaniye suññasuññato  2 Sī. suññaṃ suññaṃ
Cattāri, khantiādīni ca tīṇi akusalapakkhena suññattā sabhāgāni,
ekattanānattasuññāni aññamaññapaṭipakkhavasena sabhāgāni.
               Sabbe dhamme samāsena  tidhā dvedhā tathekadhā
               suññāti suññatthavidū     vaṇṇayantīdha sāsane.
     Kathaṃ? sabbe dhammā 1- tāva lokiyā dhammā dhuvasubhasukhaattavirahitattā dhuvasubha-
sukhaattasuññā. Maggaphaladhammā dhuvasukhattavirahitattā dhuvasukhattasuññā. Aniccattāyeva
sukhena suññā. Anāsavattā na subhena suññā. Nibbānadhammo attasseva abhāvato
attasuñño. Lokiyalokuttarā pana sabbepi saṅkhatā dhammā sattassa kassaci abhāvato
sattasuññā. Asaṅkhato nibbānadhammo tesaṃ saṅkhārānampi abhāvato saṅkhārasuñño.
Saṅkhatāsaṅkhatā pana sabbepi dhammā attasaṅkhātassa puggalassa abhāvato attasuññāti.
                 Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
                       suññakathāvaṇṇanā niṭṭhitā.
                            Yuganaddhavaggo
                 niṭṭhitā ca majjhimavaggassa apubbatthānuvaṇṇanā
                        -----------------
@Footnote: 1 cha.Ma. "dhammā"ti pāṭho na dissati



             The Pali Atthakatha in Roman Book 48 page 277-287. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=6246              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=6246              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=633              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=9514              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=11059              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=11059              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]