ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                       8. Satipaṭṭhānakathāvaṇṇanā
     [34] Idāni samasīsakathānantaraṃ attanā vuttassa iddhipāṭihāriyassa sādhake
satta anupassanāvisese dassentena kathitāya suttantapubbaṅgamāya satipaṭṭhānakathāya
apubbatthānuvaṇṇanā. Tattha suttante tāva cattāroti gaṇanaparicchedo, tena
na tato heṭṭhā, na uddhanti satipaṭṭhānaparicchedaṃ dīpeti. Imeti
niddisitabbanidassanaṃ. Bhikkhaveti dhammapaṭiggāhakapuggalālapanaṃ. Satipaṭṭhānāti tayo
satipaṭṭhānā satigocaropi, tidhā paṭipannesu sāvakesu satthuno
paṭighānunayavītivattatāpi, satipi. "catunnaṃ bhikkhave satipaṭṭhānānaṃ samudayañca
atthaṅgamañca desessāmī"tiādīsu 1- hi satigocaro "satipaṭṭhānan"ti vutto.
Tassattho:- patiṭṭhāti tasminti paṭṭhānaṃ. Kā patiṭṭhāti? sati. Satiyā paṭṭhānaṃ
Satipaṭṭhānanti.
     "tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā
gaṇamanusāsitumarahatī"ti 2- ettha tidhā paṭipannesu sāvakesu satthuno
paṭighānunayavītivattatā "satipaṭṭhānan"ti vuttā. Tassattho:- paṭṭhapetabbato
paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabbatoti 3-? satiyā. Satiyā
paṭṭhānaṃ satipaṭṭhānanti. "cattāro satipaṭṭhānā bhāvitā bahulīkatā satta
bojjhaṅge paripūrentī"tiādīsu 4- pana satiyeva "satipaṭṭhānan"ti vuttā.
Tassattho:- patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkanditvā 5- pakkhanditvā
vattatīti attho. Satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena
sati, upaṭṭhānaṭṭhena upaṭṭhānaṃ. Iti sati ca sā upaṭṭhānañcātipi
satipaṭṭhānaṃ. Idamidha adhippetaṃ. Yadi evaṃ kasmā satipaṭṭhānāti bahuvacanaṃ
katanti? satibahuttā. Ārammaṇabhedena hi bahukā tā satiyoti.
@Footnote: 1 saṃ.mahā. 19/408/161  2 Ma.u. 14/304,311/279/285
@3 i. paṭṭhapetabboti  4 Ma.u. 14/147/130  5 ka. okkhanditvā
     Katame cattāroti kathetukamyatāpucchā. Idhāti imasmiṃ sāsane. Bhikkhūti
saṃsāre bhayaṃ ikkhatīti bhikkhu. Sesapadānaṃ atthavaṇṇanā panettha sutamayañāṇakathāya
maggasaccaniddesavaṇṇanāyaṃ vuttāyevāti.
     Kasmā pana bhagavatā cattārova satipaṭṭhānā vuttā anūnā anadhikāti?
Veneyyahitattā. Taṇhācaritadiṭṭhicaritasamathayānikavipassanāyānikesu hi mandatikkhavasena
dvedhā dvedhā pavattesu mandassa taṇhācaritassa oḷārikaṃ kāyānupassanāsatipaṭṭhānaṃ
visuddhimaggo, tikkhassa sukhumaṃ vedanānupassanāsatipaṭṭhānaṃ. Diṭṭhicaritassāpi
mandassa nātippabhedagataṃ cittānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa
atippabhedagataṃ dhammānupassanāsatipaṭṭhānaṃ. Samathayānikassa ca mandassa akicchena
adhigantabbanimittaṃ paṭhamaṃ satipaṭṭhānaṃ visuddhimaggo, tikkhassa oḷārikārammaṇe
asaṇṭhahanato dutiyaṃ. Vipassanāyānikassapi mandassa nātippabhedagatārammaṇaṃ tatiyaṃ,
tikkhassa atippabhedagatārammaṇaṃ catutthaṃ. Iti cattārova vuttā anūnā anadhikāti.
     Subhasukhaniccaattavipallāsappahānatthaṃ vā. Kāyo hi asubho, tattha ca
subhavipallāsavipallatthā sattā. Tesaṃ tattha asubhabhāvadassanena tassa vipallāsassa
pahānatthaṃ paṭhamaṃ satipaṭṭhānaṃ vuttaṃ. Sukhaṃ niccaṃ attāti gahitesupi ca vedanādīsu
vedanā dukkhā, cittaṃ aniccaṃ, dhammā anattā, tesu ca sukhaniccaattavipallāsa-
vipallatthā sattā. Tesaṃ tattha dukkhādibhāvadassanena tesaṃ vipallāsānaṃ pahānatthaṃ
sesāni tīṇi vuttānīti evaṃ subhasukhaniccaattavipallāsappahānatthaṃ vā cattārova
vuttā na kevalañca vipallāsappahānatthameva, caturoghayogāsavaganthaupādāna-
agatippahānatthampi catubbidhāhārapariññatthampi cattārova vuttāti veditabbaṃ.
     [35] (ka) suttantaniddese paṭhavīkāyanti imasmiṃ rūpakāye paṭhavīdhātu.
Sakalasarīre pana paṭhavīdhātūnaṃ bahukattā sabbapaṭhavīdhātusaṅgahatthaṃ samūhatthena kāyaggahaṇaṃ
Kataṃ. Āpokāyādīsupi eseva nayo. Kesakāyādīnampi bahukattā kesakāyādiggahaṇaṃ
kataṃ. Vakkādīni pana paricchinnattā kāyaggahaṇaṃ nārahantīti tesaṃ gahaṇaṃ na katanti
veditabbaṃ.
     (kha) sukhaṃ vedanantiādīsu sukhaṃ vedananti kāyikaṃ vā cetasikaṃ vā sukhaṃ
vedanaṃ. Tathā dukkhaṃ vedanaṃ. Adukkhamasukhaṃ vedananti pana cetasikameva upekkhāvedanaṃ.
Sāmisaṃ sukhaṃ vedananti cha gehasitasomanassavedanā. Nirāmisaṃ sukhaṃ vedananti cha
nekkhammasitasomanassavedanā. Sāmisaṃ dukkhaṃ vedananti cha gehasitadomanassavedanā.
Nirāmisaṃ dukkhaṃ vedananti cha nekkhammasitadomanassavedanā. Sāmisaṃ adukkhamasukhaṃ
vedananti cha gehasitaupekkhāvedanā. Nirāmisaṃ adukkhamasukhaṃ vedananti cha
nekkhammasitaupekkhāvedanā.
     (ga) sarāgaṃ cittantiādīni ñāṇakathāyaṃ vuttatthāni.
     (gha) tadavasese dhammeti tehi kāyavedanācittehi avasese tebhūmakadhamme.
Sabbattha tena ñāṇenāti tena sattavidhena anupassanāñāṇena. Yāni panettha
antarantarā avuttatthāni, tāni heṭṭhā tattha tattha vuttatthānevāti.
                     Satipaṭṭhānakathāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 48 page 364-366. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8222              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8222              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=726              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=10710              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=12511              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=12511              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]