ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

page364.

8. Satipaṭṭhānakathāvaṇṇanā [34] Idāni samasīsakathānantaraṃ attanā vuttassa iddhipāṭihāriyassa sādhake satta anupassanāvisese dassentena kathitāya suttantapubbaṅgamāya satipaṭṭhānakathāya apubbatthānuvaṇṇanā. Tattha suttante tāva cattāroti gaṇanaparicchedo, tena na tato heṭṭhā, na uddhanti satipaṭṭhānaparicchedaṃ dīpeti. Imeti niddisitabbanidassanaṃ. Bhikkhaveti dhammapaṭiggāhakapuggalālapanaṃ. Satipaṭṭhānāti tayo satipaṭṭhānā satigocaropi, tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatāpi, satipi. "catunnaṃ bhikkhave satipaṭṭhānānaṃ samudayañca atthaṅgamañca desessāmī"tiādīsu 1- hi satigocaro "satipaṭṭhānan"ti vutto. Tassattho:- patiṭṭhāti tasminti paṭṭhānaṃ. Kā patiṭṭhāti? sati. Satiyā paṭṭhānaṃ Satipaṭṭhānanti. "tayo satipaṭṭhānā yadariyo sevati, yadariyo sevamāno satthā gaṇamanusāsitumarahatī"ti 2- ettha tidhā paṭipannesu sāvakesu satthuno paṭighānunayavītivattatā "satipaṭṭhānan"ti vuttā. Tassattho:- paṭṭhapetabbato paṭṭhānaṃ, pavattayitabbatoti attho. Kena paṭṭhapetabbatoti 3-? satiyā. Satiyā paṭṭhānaṃ satipaṭṭhānanti. "cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrentī"tiādīsu 4- pana satiyeva "satipaṭṭhānan"ti vuttā. Tassattho:- patiṭṭhātīti paṭṭhānaṃ, upaṭṭhāti okkanditvā 5- pakkhanditvā vattatīti attho. Satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Atha vā saraṇaṭṭhena sati, upaṭṭhānaṭṭhena upaṭṭhānaṃ. Iti sati ca sā upaṭṭhānañcātipi satipaṭṭhānaṃ. Idamidha adhippetaṃ. Yadi evaṃ kasmā satipaṭṭhānāti bahuvacanaṃ katanti? satibahuttā. Ārammaṇabhedena hi bahukā tā satiyoti. @Footnote: 1 saṃ.mahā. 19/408/161 2 Ma.u. 14/304,311/279/285 @3 i. paṭṭhapetabboti 4 Ma.u. 14/147/130 5 ka. okkhanditvā

--------------------------------------------------------------------------------------------- page365.

Katame cattāroti kathetukamyatāpucchā. Idhāti imasmiṃ sāsane. Bhikkhūti saṃsāre bhayaṃ ikkhatīti bhikkhu. Sesapadānaṃ atthavaṇṇanā panettha sutamayañāṇakathāya maggasaccaniddesavaṇṇanāyaṃ vuttāyevāti. Kasmā pana bhagavatā cattārova satipaṭṭhānā vuttā anūnā anadhikāti? Veneyyahitattā. Taṇhācaritadiṭṭhicaritasamathayānikavipassanāyānikesu hi mandatikkhavasena dvedhā dvedhā pavattesu mandassa taṇhācaritassa oḷārikaṃ kāyānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa sukhumaṃ vedanānupassanāsatipaṭṭhānaṃ. Diṭṭhicaritassāpi mandassa nātippabhedagataṃ cittānupassanāsatipaṭṭhānaṃ visuddhimaggo, tikkhassa atippabhedagataṃ dhammānupassanāsatipaṭṭhānaṃ. Samathayānikassa ca mandassa akicchena adhigantabbanimittaṃ paṭhamaṃ satipaṭṭhānaṃ visuddhimaggo, tikkhassa oḷārikārammaṇe asaṇṭhahanato dutiyaṃ. Vipassanāyānikassapi mandassa nātippabhedagatārammaṇaṃ tatiyaṃ, tikkhassa atippabhedagatārammaṇaṃ catutthaṃ. Iti cattārova vuttā anūnā anadhikāti. Subhasukhaniccaattavipallāsappahānatthaṃ vā. Kāyo hi asubho, tattha ca subhavipallāsavipallatthā sattā. Tesaṃ tattha asubhabhāvadassanena tassa vipallāsassa pahānatthaṃ paṭhamaṃ satipaṭṭhānaṃ vuttaṃ. Sukhaṃ niccaṃ attāti gahitesupi ca vedanādīsu vedanā dukkhā, cittaṃ aniccaṃ, dhammā anattā, tesu ca sukhaniccaattavipallāsa- vipallatthā sattā. Tesaṃ tattha dukkhādibhāvadassanena tesaṃ vipallāsānaṃ pahānatthaṃ sesāni tīṇi vuttānīti evaṃ subhasukhaniccaattavipallāsappahānatthaṃ vā cattārova vuttā na kevalañca vipallāsappahānatthameva, caturoghayogāsavaganthaupādāna- agatippahānatthampi catubbidhāhārapariññatthampi cattārova vuttāti veditabbaṃ. [35] (ka) suttantaniddese paṭhavīkāyanti imasmiṃ rūpakāye paṭhavīdhātu. Sakalasarīre pana paṭhavīdhātūnaṃ bahukattā sabbapaṭhavīdhātusaṅgahatthaṃ samūhatthena kāyaggahaṇaṃ

--------------------------------------------------------------------------------------------- page366.

Kataṃ. Āpokāyādīsupi eseva nayo. Kesakāyādīnampi bahukattā kesakāyādiggahaṇaṃ kataṃ. Vakkādīni pana paricchinnattā kāyaggahaṇaṃ nārahantīti tesaṃ gahaṇaṃ na katanti veditabbaṃ. (kha) sukhaṃ vedanantiādīsu sukhaṃ vedananti kāyikaṃ vā cetasikaṃ vā sukhaṃ vedanaṃ. Tathā dukkhaṃ vedanaṃ. Adukkhamasukhaṃ vedananti pana cetasikameva upekkhāvedanaṃ. Sāmisaṃ sukhaṃ vedananti cha gehasitasomanassavedanā. Nirāmisaṃ sukhaṃ vedananti cha nekkhammasitasomanassavedanā. Sāmisaṃ dukkhaṃ vedananti cha gehasitadomanassavedanā. Nirāmisaṃ dukkhaṃ vedananti cha nekkhammasitadomanassavedanā. Sāmisaṃ adukkhamasukhaṃ vedananti cha gehasitaupekkhāvedanā. Nirāmisaṃ adukkhamasukhaṃ vedananti cha nekkhammasitaupekkhāvedanā. (ga) sarāgaṃ cittantiādīni ñāṇakathāyaṃ vuttatthāni. (gha) tadavasese dhammeti tehi kāyavedanācittehi avasese tebhūmakadhamme. Sabbattha tena ñāṇenāti tena sattavidhena anupassanāñāṇena. Yāni panettha antarantarā avuttatthāni, tāni heṭṭhā tattha tattha vuttatthānevāti. Satipaṭṭhānakathāvaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 48 page 364-366. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8222&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8222&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=726              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=10710              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=12511              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=12511              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]