ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                        10. Mātikākathāvaṇṇanā
     [40] Idāni mahāthero vipassanākathānantaraṃ sakale paṭisambhidāmagge
niddiṭṭhe samathavipassanāmagganibbānadhamme ākāranānattavasena nānāpariyāyehi
thometukāmo nicchātotiādīni ekūnavīsati mātikāpadāni uddisitvā tesaṃ
@Footnote: 1 cha.Ma. iti-saddo na dissati
Niddesavasena mātikākathaṃ nāma kathesi. Tassā ayaṃ apubbatthānuvaṇṇanā. Mātikāya
tāva nicchātoti amilāto. Sabbepi hi kilesā pīḷāyogato milātā rāgopi
tāva nirantarappapavatto sarīraṃ ḍahati, kiṃ panaññe kilesā. "tayome bhikkhave
aggī rāgaggi dosaggi mohaggī"ti 1- pana kilesanāyakā tayo eva kilesā vuttā,
taṃsampayuttāpi pana ḍahantiyeva. Evaṃ chātakilesābhāvato 2- nicchāto. Ko so?
vimokkhasambandhena vimokkhoti daṭṭhabbo. Muccatīti mokkho. Vimuccatīti vimokkhoti
attho. Idamekaṃ mātikāpadaṃ. Vijjāvimuttīti vijjāyeva vimutti. Idamekaṃ
mātikāpadaṃ. Jhānavimokkhoti jhānameva vimokkho. Idamekaṃ mātikāpadaṃ. Sesāni
ekekānevāti evaṃ ekūnavīsati mātikāpadāni.
     [41] Nekkhammena kāmacchandato nicchātoti nekkhammena kāmacchandato
apetattā kāmacchandato nikkileso yogī. Tena paṭiladdhaṃ nekkhammampi nicchāto
nikkileso vimokkho. Evaṃ sesesupi. Nekkhammena kāmacchandato muccatīti
vimokkhoti 3- nekkhammena kāmacchandato yogī muccatīti taṃ nekkhammaṃ vimokkhoti
attho. Evaṃ sesesupi. Vijjatīti vijjāti sabhāvato vijjati atthi upalabbhatīti
vijjā nāmāti attho. Atha vā sabhāvajānanatthaṃ paṭipannehi yogīhi sabhāvaṃ vedīyati
jānīyatīti vijjā nāmāti attho. Atha vā visesalābhatthaṃ 4- paṭipannehi yogīhi vedīyati
paṭilābhīyatīti vijjā nāmāti attho. Atha vā attanā vinditabbaṃ bhūmiṃ vindati
labhatīti vijjā nāmāti attho. Atha vā sabhāvadassanahetuttā sabhāvaṃ viditaṃ karotīti
vijjā nāmāti attho. Vijjanto muccati, muccanto vijjatīti yathāvutto dhammo
yathāvuttenatthena vijjamāno yathāvuttato muccati, yathāvuttato muccamāno
yathāvuttenatthena vijjatīti vijjāvimutti nāmāti attho.
@Footnote: 1 khu.iti. 25/93/311, dī.pā. 11/305/195  2 ka. jātakilesābhāvato
@3 pāḷiyaṃ muccatīti mokkho vimokkho  4 Sī.,i. visesabhāvalābhatthaṃ
     Kāmacchandaṃ saṃvaraṭṭhenāti kāmacchandanivāraṇaṭṭhena taṃ nekkhammaṃ sīlavisuddhi
nāmāti attho. Taṃyeva avikkhepahetuttā avikkhepaṭṭhena cittavisuddhi.
Dassanahetuttā dassanaṭṭhena diṭṭhivisuddhi. Sesesupi eseva nayo. Paṭippassambhetīti
nekkhammādinā kāmacchandādikaṃ yogāvacaro paṭippassambhetīti nekkhammādiko dhammo
passaddhi nāmāti attho. Pahīnattāti tena tena pahānena pahīnattā. Ñātaṭṭhena
ñāṇanti jhānapaccavekkhaṇāvasena vipassanāvasena maggapaccavekkhaṇāvasena ñātaṭṭhena
nekkhammādikaṃ ñāṇaṃ nāmāti attho. Diṭṭhattā dassananti etthāpi eseva
nayo. Visujjhatīti yogī, nekkhammādikā visuddhi.
     Nekkhammaniddese nekkhammaṃ alobhattā kāmarāgato nissaṭanti nissaraṇaṃ.
Tato nikkhantanti nekkhammaṃ. "rūpānametaṃ nissaraṇaṃ yadidaṃ nekkhamman"ti vuccamāne
āruppavisesassa adissanato visesassa dassanatthaṃ aññattha vuttapāṭhakkameneva
yadidaṃ āruppanti vuttaṃ. Tañca āruppaṃ rūpato nikkhantattā nekkhammaṃ nāmāti
adhikāravaseneva vuttaṃ hoti. Bhūtanti uppādasamāyogadīpanaṃ. Saṅkhatanti paccayabala-
visesadassanaṃ. Paṭiccasamuppannanti paccayasamāyogepi paccayānaṃ abyāpārabhāvadassanaṃ.
Nirodho tassa nekkhammanti nibbānaṃ tato saṅkhatato nikkhantattā tassa
saṅkhatassa nekkhammaṃ nāma. Āruppassa ca nirodhassa ca gahaṇaṃ aññattha pāṭhe
vuttakkameneva kataṃ. "kāmacchandassa nekkhammaṃ nekkhamman"ti vuccamāne punaruttaṃ
hoti. Nekkhammavacaneneva ca tassa nekkhammasiddhīti taṃ avatvā sesanekkhammameva
vuttaṃ. Taṃ ujukameva. Nissaraṇaniddesepi imināva nayena attho veditabbo.
Nissaraṇīyā dhātuyo panettha ujukameva nekkhammanti vuttaṃ. Pavivekoti pavivittabhāvo
nekkhammādikoyeva. Vossajjatīti yogī, nekkhammādayo vossaggo.
Nekkhammaṃ pavattento yogī nekkhammena caratīti vuccati. Taṃ pana nekkhammaṃ
Cariyā. Esa nayo sesesupi. Jhānavimokkhaniddese vattabbaṃ vimokkhakathāyaṃ vuttaṃ.
Kevalaṃ tattha "jānātīti jhānavimokkho"ti 1- vuttaṃ, idha pana "jānātīti, jhāyatī"ti 2-
puggalādhiṭṭhānāva desanā katāti ayaṃ viseso.
     [42] Bhāvanādhiṭṭhānajīvitaniddese ca puggalādhiṭṭhānā desanā katā.
Dhammato pana bhāvanā nāma nekkhammādayova. Adhiṭṭhānaṃ nāma nekkhammādivasena
patiṭṭhāpitacittameva. Jīvitaṃ nāma nekkhammādivasena patiṭṭhāpitacittassa sammāājīvo
nāma. Ko so sammāājīvo nāma? micchājīvā virati, dhammena samena
paccayapariyesanavāyāmo ca. Tattha samaṃ jīvatīti samaṃ jīvitaṃ jīvati, bhāvanapuṃsakavacanaṃ vā,
samena jīvatīti vuttaṃ hoti. No visamanti "samaṃ jīvatī"ti vuttasseva atthassa
paṭisedhavasena avadhāraṇaṃ kataṃ. Sammā jīvatīti ākāranidassanaṃ. No micchāti tasseva
niyamanaṃ. Visuddhaṃ jīvatīti sabhāvavisuddhiyā visuddhaṃ jīvitaṃ jīvati. No kiliṭṭhanti
tasseva niyamanaṃ. Yaññadevātiādīhi yathāvuttānaṃ tissannaṃ sampadānaṃ 3- ānisaṃsaṃ
dasseti. Yaññadevātiādīhi yaṃ yaṃ eva. Khattiyaparisanti khattiyānaṃ sannipātaṃ. Ye 4-
hi samantato sīdanti ettha akatabuddhinoti parisāti vuccati. Eseva nayo itarattaye.
Khattiyādīnaṃyeva āgamanasampattiyā ca ñāṇasampattiyā ca samannāgatattā tāsaṃyeva
catassannaṃ gahaṇaṃ, na suddaparisāya. 5- Visāradoti tīhi sampadāhi sampanno 6-
vigatasārajjo, nibbhayoti attho. Amaṅkubhūtoti asaṅkucito na nittejabhūto. Taṃ
kissa hetūti taṃ visāradattaṃ kena hetunā kena kāraṇena hotīti ceti attho.
@Footnote: 1 khu.paṭi. 31/217/261  2 Sī. "jhāyatī"ti, ka. jāyatīti
@3 Sī. yaññadevātiādīhi sampattiyā yathāvuttānaṃ tissannaṃ sampadānaṃ  4 cha.Ma. so
@5 Sī. suddhaparisāya  6 ka. dhitisampanno
Idāni tathā hīti tassa kāraṇavacanaṃ. Yasmā pana 1- evaṃ tisampadāsampanno, tasmā
"visārado hotī"ti visāradabhāvassa kāraṇaṃ dassetvā niṭṭhapesīti. 2-
                 Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
                      mātikākathāvaṇṇanā niṭṭhitā.
                   Niṭṭhitā cūḷavaggassa apubbatthānuvaṇṇanā
             ettāvatā ca tivaggasaṅgahitassa samatiṃsakathāpaṭimaṇḍitassa
                paṭisambhidāmaggassa atthavaṇṇanā niṭṭhitā hotīti.
                      --------------------
@Footnote: 1 cha.Ma. ayaṃ na dissati  2 ka. niṭṭhāpesīti
                             Nigamanakathā
             mahāvaggo majjhimo ca   cūḷavaggo ca nāmato
             tayo vaggā idha vuttā  pamāṇapaṭipāṭiyā.
             Vagge vagge dasa dasa   kathā yā tā udīritā
             uddānakathāvaṇṇanā 1-  imā tāsaṃ yathākkamaṃ.
             Ñāṇaṃ diṭṭhi ānāpānaṃ   indriyaṃ vimokkhapañcamaṃ
             gati kammaṃ vipallāso    maggo maṇḍoti tā 2- dasa.
             Yuganaddhasaccabojjhaṅgā   mettā virāgapañcamā
             paṭisambhidā dhammacakkaṃ    lokuttarabalasuññatā.
             Paññā iddhi abhisamayo   viveko cariyapañcamo
             pāṭihīraṃ samasīsa- 3-    sati vipassanamātikā.
             Yo so sugatasutānaṃ     adhipatibhūtena bhūtahitaratinā
             therena thiraguṇavatā     vutto paṭisambhidāmaggo.
             Tassatthavaṇṇanā yā     pubbaṭṭhakathānayaṃ tathā yuttiṃ
             nissāya mayāraddhā     niṭṭhānamupāgatā esā.
             Yaṃ taṃ uttaramantī       mantiguṇayuto 4- yuto ca saddhāya
             kārayi mahāvihāre     pariveṇamanekasādhuguṇaṃ.
@Footnote: 1 cha.Ma. uddānagāthā sabbāsaṃ  2 Sī.,i. te
@3 i. samasīsī  4 i. mantiguṇayutto
             Therenettha nivasatā    samāpitāyaṃ mahābhidhānena
             tatiye vasse cutito    moggallānassa bhūpatino.
             Samayaṃ anulomentī      therānaṃ theravādadīpānaṃ
             niṭṭhaṃ gatā yathāyaṃ      aṭṭhakathā lokahitajananī.
             Dhammaṃ anulomentā     attahitaṃ parahitañca sādhentā
             niṭṭhaṃ gacchantu tathā     manorathā sabbasattānaṃ.
             Saddhammappakāsiniyā     aṭṭhakathāyettha gaṇitakusalehi
             gaṇitā tu bhāṇavārā    viññeyyā aṭṭhapaññāsa.
             Ānuṭṭhubhena 1- assā  chandobandhena gaṇiyamānā tu
             cuddasasahassasaṅkhā      gāthāyo 2- pañca ca satāni.
             Sāsanaciraṭṭhitatthaṃ       lokahitatthañca sādarena mayā
             puññaṃ imaṃ racayatā      yaṃ pattamanappakaṃ vipulaṃ.
             Puññena tena loko    saddhammarasāyanaṃ dasabalassa
             upabhuñjitvā vimalaṃ      pappotu sukhaṃ sukhenevāti.
                Saddhammappakāsinī nāma paṭisambhidāmaggappakaraṇassa
                          aṭṭhakathā niṭṭhitā.
                           ----------


             The Pali Atthakatha in Roman Book 48 page 370-376. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8378              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8378              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=737              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=10975              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=12812              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=12812              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]