ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

                    69. Āsayānusayañāṇaniddesavaṇṇanā
     [113] Āsayānusayañāṇaniddese idha tathāgatotiādi pañcadhā ṭhapito
niddeso. Tattha āsayānusayā vuttatthā eva. Caritanti pubbe kataṃ kusalākusalaṃ
kammaṃ. Adhimuttinti sampati kusale akusale vā cittavossaggo. Bhabbābhabbeti bhabbe
@Footnote: 1 Sī.ka. bhayattā

--------------------------------------------------------------------------------------------- page5.

Ca abhabbe ca. Ariyāya jātiyā sambhavanti jāyantīti bhabbā. Vattamānasamīpe vattamānavacanaṃ. Bhavissanti jāyissantīti vā bhabbā, bhājanabhūtāti attho. Ye ariyamaggapaṭivedhassa anucchavikā upanissayasampannā, te bhabbā. Vuttapaṭipakkhā abhabbā. Katamo ca 1- sattānaṃ āsayotiādi niddesassa paṭiniddo. Tattha sassatoti nicco. Lokoti attā. Idha sarīraṃyeva nassati, attā pana idha parattha ca soyevāti maññanti. So hi sayaṃyeva āloketīti katvā "loko"ti maññanti. Asassatoti anicco. Attā sarīreneva saha nassatīti maññanti. Antavāti paritte kasiṇe jhānaṃ uppādetvā taṃparittakasiṇārammaṇaṃ cittaṃ sapariyanto attāti maññanti. Anantavāti na antavā appamāṇe kasiṇe jhānaṃ uppādetvā taṃ appamāṇakasiṇārammaṇaṃ cittaṃ sapariyanto attāti maññanti. Taṃ jīvaṃ taṃ sarīranti jīvo ca sarīrañca taṃyeva. Jīvoti attā. Liṅgavipallāsena napuṃsakavacanaṃ kataṃ. Sarīranti rāsaṭṭhena khandhapañcakaṃ. Aññaṃ jīvaṃ aññaṃ sarīranti añño jīvo aññaṃ khandhapañcakaṃ. Hoti tathāgato paraṃ maraṇāti khandhā idheva vinassanti, satto maraṇato paraṃ hoti vijjati na nassati. "tathāgato"ti cettha sattādhivacananti vadanti. Keci pana "tathāgatoti arahā"ti vadanti. Ime "na hotī"ti pakkhe dosaṃ disvā evaṃ gaṇhanti. Na hoti tathāgato paraṃ maraṇāti khandhā idheva nassanti, tathāgato ca maraṇato paraṃ na hoti ucchijjati vinassati. Ime "hotī"ti pakkhe dosaṃ disvā evaṃ gaṇhanti. Hoti ca na ca hotīti ime ekekapakkhapariggahe dosaṃ disvā ubhayapakkhaṃ gaṇhanti. Neva hoti na na hotīti ime ubhayapakkhapariggahe dosaṃ disvā ubhayapakkhapariggahe ubhayadosāpattiṃ disvā "hotīti ca na hoti, neva hotīti ca na hotī"ti amarāvikkhepapakkhaṃ gaṇhanti. @Footnote: 1 Ma. ca-saddo natthi

--------------------------------------------------------------------------------------------- page6.

Ayaṃ panettha aṭṭhakathānayo "sassato lokoti vā"tiādīhi dasahākārehi diṭṭhapabhedova vutto. Tattha sassato lokoti ca khandhapañcakaṃ lokoti gahetvā "ayaṃ loko nicco dhuvo sabbakāliko"ti gaṇhantassa sassatanti gahaṇākārappavattā diṭṭhi. Asassatoti tameva lokaṃ "ucchijjati vinassatī"ti gaṇhantassa ucchedaggahaṇākārappavattā diṭṭhi. Antavāti parittakasiṇalābhino suppamatte vā sarāvamatte vā kasiṇe samāpannassa antosamāpattiyaṃ pavattitarūpārūpadhamme "loko"ti ca kasiṇaparicchedantena "antavā"ti ca gaṇhassa "antavā loko"ti gahaṇākārappavattā diṭṭhi. Sā sassatadiṭṭhipi hoti ucchedadiṭṭhipi. Vipulakasiṇalābhino pana tasmiṃ kasiṇe samāpannassa antosamāpattiyaṃ pavattitarūparūpadhamme "loko"ti ca kasiṇaparicchedantena "na antavā"ti ca gaṇhantassa "anantavā loko"ti gahaṇākārappavattā diṭṭhi. Sā sassatadiṭṭhipi hoti ucchedadiṭṭhipi. Taṃ jīvaṃ taṃ sarīranti "bhedanadhammassa sarīrasseva jīvan"ti gahitattā "sarīre ucchijjamāne jīvampi ucchijjatī"ti ucchedaggahaṇākārappavattā diṭṭhi. Dutiyapade sarīrato aññassa jīvassa gahitattā "sarīre ucchijjamānepi jīvaṃ na ucchijjatī"ti sassataggahaṇākārappavattā diṭṭhi. Hoti tathāgatotiādīsu "satto tathāgato nāma, so paraṃ maraṇā hotī"ti gaṇhato paṭhamā sassatadiṭṭhi. "na hotī"ti gaṇhato dutiyā ucchedadiṭṭhi. "hoti ca na ca hotī"ti gaṇhato tatiyā ekaccasassatadiṭṭhi. "neva hoti na na hotī"ti gaṇhato catutthā amarāvikkhepadiṭṭhīti. Itīti vuttappakāradiṭṭhinissayanidassanaṃ. Bhavadiṭṭhisannissitā vā sattā honti vibhavadiṭṭhisannissitā vāti bhavo vuccati sassato, sassatavasena uppajjamānadiṭṭhi bhavadiṭṭhi, bhavoti diṭṭhīti vuttaṃ hoti. Vibhavo vuccati ucchedo, ucchedavasena uppajjamānā diṭṭhi vibhavadiṭṭhi, vibhavoti diṭṭhīti vuttaṃ hoti. Vuttappakārā dasavidhā diṭṭhi bhavadiṭṭhi ca vibhavadiṭṭhi cāti dvidhāva hoti. Tāsu dvīsu ekekaṃ sannissitā apassitā allīnā sattā honti.

--------------------------------------------------------------------------------------------- page7.

Ete vā pana ubho ante anupagammāti ettha "aggito vā udakato vā mithubhedā vā"tiādīsu 1- viya vāsaddo samuccayattho. Ete vuttappakāre sassatucchedavasena dve pakkhe ca na upagantvā anallīyitvā pahāyāti attho. "anulomikā vā khantī"ti vikappatthova. Idappaccayatāpaṭiccasamuppannesūti imesaṃ jarāmaraṇādīnaṃ paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayānaṃ vā samūho idappacyatā. Lakkhaṇaṃ panettha saddasatthato pariyesitabbaṃ. Te te paccaye paṭicca saha sammā ca uppannā paṭiccasamuppannā. Tassā idappaccayatāya ca tesu paṭiccasamuppannesu ca dhammesu. Anulomikāti lokuttaradhammānaṃ anulomato anulomikā. Khantīti ñāṇaṃ. Ñāṇaṃ hi khamanato khanti. Paṭiladdhā hotīti sattehi adhigatā hoti idappaccayatāya khantiyā ucchedattānupagamo hoti paccayuppannadhammānaṃ paccayasāmaggiyaṃ āyattavuttittā paccayānuparamadassanena phalānuparamadassanato. Paṭiccasamuppannesu dhammesu khantiyā sassatattānupagamo hoti paccayasāmaggiyaṃ navanavānaṃ paccayuppannānaṃ dhammānaṃ uppādadassanato. Evamete ubho ante anupagamma paṭiccasamuppādapaṭiccasamuppannadhammadassanena na ucchedo na sassatoti pavattaṃ sammādassanaṃ "anulomikā khantī"ti veditabbaṃ. Evaṃ hi tadubhayadiṭṭhipaṭipakkhabhūtā sammādiṭṭhi vuttā hoti. Yathābhūtaṃ vā ñāṇanti yathābhūtaṃ yathāsabhāvaṃ neyyaṃ. Tattha pavattañāṇampi visayavohārena "yathābhūtañāṇan"ti vuttaṃ. Taṃ pana saṅkhārupekkhāpariyantaṃ vipassanāñāṇaṃ idhādhippetaṃ. Heṭṭhā pana "yathābhūtañāṇadassanan"ti bhayatūpaṭṭhānañāṇaṃ vuttaṃ. Yathābhūtaṃ vā ñāṇaṃ sattehi paṭiladdhaṃ hotīti sambandho. Idāni "sassato loko"tiādīhi micchādiṭṭhiparibhāvitaṃ "ete vā panā"tiādīhi sammādiṭṭhiparibhāvitaṃ sattasantānaṃ dassetvā "kāmaṃ sevantaññevā"tiādīhi sesākusalehi sesakusalehi ca paribhāvitaṃ sattasantānaṃ dasseti. Tattha kāmaṃ sevantaṃyeva @Footnote: 1 dī.mahā. 10/152/80

--------------------------------------------------------------------------------------------- page8.

Puggalaṃ tathāgato jānātīti yojanā kātabbā. Sevanti 1- ca abhiṇhasamudācāravasena sevamānaṃ. Pubbe āsevitavasena kilesakāmo garu assāti kāmagaruko. Tatheva kāmo āsaye santāne assāti kāmāsayo. Santānavaseneva kāme adhimutto laggoti kāmādhimutto. Sesesupi eseva nayo. Nekkhammādīni vuttatthāneva. Kāmādīhi ca tīhi sesākusalā, nekkhammādīhi tīhi sesakusalā gahitāva hontīti veditabbā. "ayaṃ sattānaṃ āsayo"ti tidhā vuttaṃ santānameva dasseti. Ayaṃ panettha aṭṭhakathānayo "iti bhavadiṭṭhisannissitā vā"ti evaṃ sassatadiṭṭhiṃ vā sannissitā. Sassatadiṭṭhi hi ettha bhavadiṭṭhīti vuttā, ucchedadiṭṭhi ca vibhavadiṭṭhīti. Sabbadiṭṭhīnaṃ hi sassatucchedadiṭṭhīhi saṅgahitattā sabbepime diṭṭhigatikā sattā imāva dve diṭṭhiyo sannissitā honti. Vuttampi cetaṃ "dvayanissito khvāyaṃ kaccāna loko yebhuyyena atthitañceva natthitañcā"ti 2-. Ettha hi atthitāti sassataṃ natthitāti ucchedo. Ayaṃ tāva vaṭṭanissitānaṃ puthujjānānaṃ sattānaṃ āsayo. Idāni vivaṭṭanissitānaṃ suddhasattānaṃ āsayaṃ dassetuṃ "ete vā pana ubho ante anupagammā"tiādi vuttaṃ. Tattha "ete vā panā"ti eteyeva. "ubho ante"ti sassatucchedasaṅkhāte dve ante. "anupagammā"ti na allīyitvā. "idappaccayatāpaṭiccasamuppannesu dhammesū"ti idappaccayatāya ceva paṭiccasamuppannadhammesu ca. "anulomikā khantī"ti vipassanāñāṇaṃ. "yathābhūtaṃ ñāṇan"ti maggañāṇaṃ. Idaṃ vuttaṃ hoti:- "yā paṭiccasamuppāde ceva paṭiccasamuppannadhammesu ca ete ubho sassatucchedaante anupagantvā vipassanā paṭiladdhā, yañca tato uttariṃ maggañāṇaṃ, ayaṃ sattānaṃ āsayo. Ayaṃ vaṭṭanissitānañca vivaṭṭanissitānañca sabbesampi sattānaṃ āsayo idaṃ vasanaṭṭhānan"ti. Ayaṃ ācariyānaṃ samānaṭṭhakathā. @Footnote: 1 ka. sevantaññevāti 2 saṃ.ni. 16/15/18

--------------------------------------------------------------------------------------------- page9.

Vitaṇḍavādī panāha "maggo nāma vāsaṃ viddhaṃsento gacchati, tvaṃ maggo vāsoti vadesī"ti. So vattabbo "tvaṃ ariyavāsabhāṇako hosi na hosī"ti. Sace "na homī"ti vadati, "tvaṃ abhāṇakatāya na jānāsī"ti vattabbo. Sace "bhāṇakosmī"ti vadati, "suttaṃ āharā"ti vattabbo. Sace āharati, iccetaṃ kusalaṃ. No ce āharati, sayaṃ āharitabbaṃ "dasayime bhikkhave ariyavāsā, yadariyā āvasiṃsu vā āvasanti vā āvasissanti vā"ti 1- etaṃ hi suttaṃ maggassa vāsabhāvaṃ dīpeti. Tasmā sukathitamevetanti. Imaṃ pana bhagavā sattānaṃ āsayaṃ jānanto imesañca diṭṭhigatānaṃ imesañca vipassanāñāṇamaggañāṇaṃ appavattakkhaṇepi jānāti eva. Tasmāyeva ca "kāmaṃ sevantaṃyeva jānātī"tiādi vuttanti. Anusayaniddese anusayāti kenaṭṭhena anusayā? anusayanaṭṭhena. Ko esa Anusayanaṭṭho nāmāti? appahīnaṭṭho. Ete hi appahīnaṭṭhena tassa tassa santāne Anusenti nāma. Tasmā "anusayā"ti vuccanti. Anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjatīti attho. Athāpi siyā:- "anusayanaṭṭho nāma appahīnākāro, so ca uppajjatīti vuttaṃ na yujjati, tasmā na anusayā uppajjatīti. Tatridaṃ paṭivacanaṃ:- "na appahīnākāro, anusayoti pana appahīnaṭṭhena thāmagatakilesoti vuccati. So cittasampayutto sārammaṇo sappaccayaṭṭhena sahetuko ekantākusalo atītopi hoti anāgatopi paccuppannopi, tasmā uppajjatī"ti vattuṃ yujjati. Tatridaṃ pamāṇaṃ:- "idheva tāva abhisamayakathāya "paccuppanne kilese pajahatī"ti 2- pucchaṃ katvā anusayānaṃ paccuppannabhāvassa atthitāya "thāmagato anusayaṃ pajahatī"ti vuttaṃ. Dhammasaṅgaṇiyaṃ mohassa padabhājane "avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ, ayaṃ tasmiṃ samaye moho hotī"ti 3- akusalacittena saddhiṃ mohassa uppannabhāvo vutto. Kathāvatthusmiṃ "anusayā abyākatā, anusayā ahetukā, anusayā @Footnote: 1 aṅ.dasaka. 24/19/23 2 khu.paṭi. 31/21/428 3 abhi.saṅ. 34/390/109

--------------------------------------------------------------------------------------------- page10.

Cittavippayuttā"ti 1- sabbe vādā paṭisedhitā. Anusayayamake sattannaṃ mahāvārānaṃ aññatarasmiṃ uppajjanavāre "yassa kāmarāgānusayo uppajjati tassa paṭighānusayo uppajjatī"tiādi 2- vuttaṃ. Tasmā "anusentīti anurūpaṃ kāraṇaṃ labhitvā uppajjantī"ti yaṃ vuttaṃ, taṃ iminā tantippamāṇena yuttanti veditabbaṃ. Yampi "cittasampayutto sārammaṇo"tiādi 3- vuttaṃ, tampi suvuttameva. Anusayo hi nāmesa parinipphanno cittasampayutto akusaladhammo"ti niṭṭhamettha gantabbaṃ. Kāmarāgānusayotiādīsu kāmarāgo ca so appahīnaṭṭhena anusayo cāti kāmarāgānusayo. Sesapadesupi eseva nayo. Kāmarāgānusayo cettha lobhasahagatacittesu sahajātavasena ārammaṇavasena ca manāpesu 4- avasesakāmāvacaradhammesu ārammaṇavaseneva uppajjamāno lobho. Paṭighānusayo ca domanassasahagatacittesu sahajātavasena ārammaṇavasena ca amanāpesu 5- avasesakāmāvacaradhammesu ārammaṇavaseneva uppajjamāno doso. Mānānusayo diṭṭhigatavippayuttalobhasahagatacittesu sahajātavasena ārammaṇavasena ca dukkhavedanāvajjesu avasesakāmāvacaradhammesu rūpārūpāvacaradhammesu ca ārammaṇavaseneva uppajjamāno māno. Diṭṭhānusayo catūsu diṭṭhigatasampayuttesu. Vicikicchānusayo vicikicchāsahagate. Avijjānusayo dvādasasu akusalacittesu sahajātavasena ārammaṇavasena ca. Tayopi avasesatebhūmakadhammesu ārammaṇavaseneva uppajjamānā diṭṭhivicikicchāmohā. Bhavarāgānusayo catūsu diṭṭhigatavippayuttesu uppajjamānopi sahajātavasena na vutto, ārammaṇavaseneva pana rūpārūpāvacaradhammesu uppajjamāno lobho vutto. [114] Idāni yathāvuttānaṃ anusayānaṃ anusayanaṭṭhānaṃ dassento yaṃ loketiādimāha. Tattha yaṃ loke piyarūpanti yaṃ imasmiṃ loke piyajātikaṃ piyasabhāvaṃ. @Footnote: 1 abhi.ka. 37/605/369 2 abhi.Yu. 38/330/543 @3 Sī.,i. ārammaṇo 4 Sī. amanāpesu 5 Sī.,i. manepesu

--------------------------------------------------------------------------------------------- page11.

Sātarūpanti sātajātikaṃ assādapadaṭṭhānaṃ iṭṭhārammaṇaṃ. Ettha sattānaṃ kāmarāgānusayo anusetīti etasmiṃ iṭṭhārammaṇe sattānaṃ appahīnaṭṭhena kāmarāgānusayo anuseti. "piyarūpaṃ sātarūpan"ti ca idha kāmāvacaradhammoyeva adhippeto. Yathā nāma udake nimuggassa heṭṭhā ca upari ca samantā ca udakameva hoti, evameva iṭṭhārammaṇe rāguppatti nāma sattānaṃ āciṇṇasamāciṇṇā. Tathā aniṭṭhārammaṇe paṭighuppatti. Iti imesu dvīsu dhammesūti evaṃ imesu dvīsu iṭṭhāniṭṭhārammaṇadhammesu. Avijjānupatitāti kāmarāgapaṭighasampayuttā hutvā ārammaṇakaraṇavasena avijjā anupatitā anugatā. Vicchedaṃ katvāpi pāṭho. Tadekaṭṭhoti tāya avijjāya sahajekaṭṭhavasena ekato ṭhito. Māno ca diṭṭhi ca vicikicchā cāti navavidhamāno dvāsaṭṭhividhā diṭṭhi aṭṭhavatthukā vicikicchā, tadekaṭṭho māno ca tadekaṭṭhā diṭṭhi ca tadekaṭṭhā vicikicchā cāti yojanā. Daṭṭhabbāti passitabbā avagantabbā. Tayo ekato katvā bahuvacanaṃ kataṃ. Bhavarāgānusayo panettha kāmarāgānusayeneva saṅgahitoti veditabbo. Caritaniddese terasa cetanā puññābhisaṅkhāro. Dvādasa apuññābhisaṅkhāro. Catasso āneñjābhisaṅkhāro. Tattha kāmāvacaro parittabhūmako. Itaro mahābhūmako. Tīsupi vā etesu yo koci appavipāko parittabhūmako, mahāvipāko mahābhūmakoti veditabbo. [115] Adhimuttaniddese santīti saṃvijjanti. Hīnādhimuttikāti lāmakajjhāsayā. Paṇītādhimuttikāti kalyāṇajjhāsayā. Sevantīti nissayanti allīyanti. Bhajantīti upasaṅkamanti. Payirupāsantīti punappanaṃ upasaṅkamanti. Sace hi ācariyupajjhāyā na sīlavanto honti, antevāsikasaddhivihārikā sīlavanto. Te attano ācariyupajjhāyepi na upasaṅkamanti, attano sadise sāruppe bhikkhūyeva

--------------------------------------------------------------------------------------------- page12.

Upasaṅkamanti. Sacepi ācariyupajjhāyā sāruppā bhikkhū, itare asāruppā, tepi na ācariyupajjhāye upasaṅkamanti, attano sadise hīnādhimuttikeyeva upasaṅkamanti. Evaṃ upasaṅkamanaṃ pana na kevalaṃ etarahiyeva, atītānāgatepīti dassetuṃ atītampi addhānantiādimāha. Tattha atītampi addhānanti atītasmiṃ kāle, accantasaṃyogatthe vā upayogavacanaṃ. Sesaṃ uttānatthameva "idaṃ pana dussīlānaṃ dussīlasevanameva, sīlavantānaṃ sīlavantasevanameva, duppaññānaṃ duppaññasevanameva, paññavantānaṃ paññavantasevanameva ko niyāmetīti? ajjhāsayadhātu niyāmetīti. Bhabbābhabbaniddese chaḍḍetabbe paṭhamaṃ niddisitvā gahetabbe pacchā niddisituṃ uddesassa uppaṭipāṭiyā paṭhamaṃ abhabbā niddiṭṭhā. Uddese pana dvandasamāse accitassa ca mandakkharassa ca padassa pubbanipātalakkhaṇavasena bhabbasaddo pubbaṃ payutto kammāvaraṇenāti pañcavidhena ānantariyakammena. Samannāgatāti samaṅgībhūtā. Kilesāvaraṇenāti niyatamicchādiṭṭhiyā. Imāni dve saggamaggānaṃ āvaraṇato āvaraṇāni. Bhikkhunīdūsakādīni kammānipi kammāvaraṇeneva saṅgahitāni. Vipākāvaraṇenāti ahetukapaṭisandhiyā. Yasmā pana duhetukānampi ariyamaggapaṭivedho natthi, tasmā duhetukā paṭisandhipi vipākāvaraṇamevāti veditabbā. Assaddhāti buddhādīsu saddhārahitā. Acchandikāti kattukamyatākusalacchandarahitā. Uttarakurukā manussā acchandikaṭṭhānaṃ paviṭṭhā. Duppaññāti bhavaṅgapaññāya parihīnā. Bhavaṅgapaññāya pana paripuṇṇāyapi yassa bhavaṅgaṃ lokuttarassa pādakaṃ na hoti, sopi duppaññoyeva nāma. Abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattaniyāmasaṅkhātaṃ ariyamaggaṃ okkamituṃ abhabbā. Ariyamaggo hi sammā sabhāvoti sammattaṃ, soyeva anantaraphaladāne, sayameva vā acalabhāvato niyāmo taṃ okkamituṃ pavisituṃ abhabbā. Na kammāvaraṇenātiādīni vuttavipariyāyeneva veditabbānīti. Āsayānusayañāṇaniddesavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 48 page 4-12. http://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=85&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=48&A=85&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=277              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=3079              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=3579              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=3579              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]