ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

                           Khuddakanikāya
                         apadānaṭṭhakathā
                        (paṭhamo bhāgo)
                         ---------
            namo tassa bhagavato arahato sammāsambuddhassa.
                         Ganthārambhakathā
            vanditvā sirasā seṭṭhaṃ     buddhamappaṭipuggalaṃ
            ñeyyasāgaramuttiṇṇaṃ        tiṇṇaṃ saṃsārasāgaraṃ. 1-
            Tatheva paramaṃ santaṃ         gambhīraṃ duddasaṃ aṇuṃ
            bhavābhavakaraṃ suddhaṃ          dhammaṃ sambuddhapūjitaṃ.
            Tatheva anaghaṃ saṃghaṃ          asaṅgaṃ saṃghamuttamaṃ
            uttamaṃ dakkhiṇeyyānaṃ       santindriyamanāsavaṃ.
            Katena tassa etassa       paṇāmena visesato
            ratanattaye visesena       visesassādarena me.
            Therehi dhīradhīrehi 2-      āgamaññūhi viññubhi
            "apadānaṭṭhakathā bhante     kātabbā"ti visesato.
            Punappunādareneva         yācitohaṃ yasassibhi
            tasmāhaṃ sāpadānassa       apadānassasesato.
            Visesanayadīpassa           dīpissaṃ piṭakattaye
            yathā pāḷinayeneva        atthasaṃvaṇṇanaṃ subhaṃ.
@Footnote: 1 Sī.,i. tiṇṇasaṃsārasāgaraṃ.  2 Sī. dhīrātivīradhīrehi, i. therehi ṭhiravīrehi.
            Kena kattha kadā cetaṃ      bhāsitaṃ dhammamuttamaṃ
            kimatthaṃ bhāsitañcetaṃ        etaṃ vatvā vidhiṃ tato.
            Nidānesu kosallatthaṃ 1-    sukhuggahaṇadhāraṇaṃ 2-
            tasmā taṃ taṃ vidhiṃ vatvā 3-  pubbāparavisesitaṃ.
            Purā sīhaḷabhāsāya         porāṇaṭṭhakathāya ca
            ṭhapitaṃ taṃ na sādheti        sādhūnaṃ icchiticchitaṃ.
            Tasmā tamupanissāya        porāṇaṭṭhakathānayaṃ
            vivajjetvā viruddhatthaṃ      visesatthaṃ pakāsayaṃ
            visesavaṇṇanaṃ seṭṭhaṃ        karissāmatthavaṇṇananti.
                      -------------
                         Nidānakathā
       "kena kattha kadā cetaṃ, bhāsitaṃ dhammamuttaman"ti ca, "karissāmatthavaṇṇanan"ti
ca paṭiññātattā sā panāyaṃ apadānassatthavaṇṇanā dūrenidānaṃ
avidūrenidānaṃ santikenidānanti imāni tīṇi nidānāni dassetvā vaṇṇiyamānā
ye naṃ suṇanti, tehi samudāgamato paṭṭhāya viññātattā yasmā suṭṭhu viññātā
nāma hoti, tasmā naṃ tāni nidānāni dassetvāva vaṇṇayissāma.
       Tattha ādito tāva tesaṃ nidānānaṃ paricchedo veditabbo. Dīpaṅkarapādamūlasmiṃ
hi katābhinīhārassa mahāsattassa yāva vessantarattabhāvā cavitvā tusitapure
nibbatti, tāva pavatto kathāmaggo dūrenidānaṃ nāma. Tusitabhavanato pana
cavitvā yāva bodhimaṇḍe sabbaññutappatti, tāva pavatto kathāmaggo avidūrenidānaṃ
nāma. Santikenidānaṃ pana tesu tesu ṭhānesu viharato tasmiṃ tasmiṃyeva ṭhāne
labbhatīti.
@Footnote: 1 Sī. nidānakosallatthañca. 2 i. sukhaggahaṇadhāraṇaṃ.  3. Sī. ṭhatvā.
                          1. Dūrenidānakathā
       tatridaṃ dūrenidānaṃ nāma:- ito kira kappasatasahassādhikānaṃ catunnaṃ
asaṅkhyeyyānaṃ 1- matthake amaravatī nāma nagaraṃ ahosi. Tattha sumedho
nāma brāhmaṇo paṭivasati ubhato sujāto mātito ca pitito ca,
saṃsuddhagahaṇiko yāva sattamā kulaparivaṭṭā, akkhitto anupakuṭṭho jātivādena,
abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, so
aññaṃ kammaṃ akatvā brāhmaṇasippameva uggaṇhi. Tassa daharakāleyeva
mātāpitaro kālamakaṃsu. Athassa rāsivaḍḍhako 2- amacco āyapotthakaṃ āharitvā
suvaṇṇarajatamaṇimuttādibharite gabbhe vivaritvā "ettakaṃ te kumāra mātu santakaṃ,
ettakaṃ pitu santakaṃ, ettakaṃ ayyakapayyakānan"ti yāva sattamā kulaparivaṭṭā
dhanaṃ ācikkhitvā "etaṃ paṭipajjāhī"ti āha. Sumedhapaṇḍito cintesi "imaṃ
dhanaṃ saṃharitvā mayhaṃ pitupitāmahādayo paralokaṃ gacchantā ekakahāpaṇampi
gahetvā na gatā, mayā pana gahetvā gamanakāraṇaṃ kātuṃ vaṭṭatī"ti, so
rañño ārocetvā nagare bheriṃ carāpetvā mahājanassa dānaṃ datvā
tāpasapabbajjaṃ pabbaji. Imassa panatthassa āvibhāvatthaṃ imasmiṃ ṭhāne sumedhakathā
kathetabbā. Sā panesā kiñcāpi buddhavaṃse nirantaraṃ āgatāyeva, gāthābandhena
pana āgatattā na suṭṭhu pākaṭā, tasmā taṃ antarantarā gāthāsambandhadīpakehi
vacanehi saddhiṃ kathessāma.
                         --------------
                             Sumedhakathā
       kappasatasahassādhikānaṃ hi catunnaṃ asaṅkhyeyyānaṃ matthake dasahi saddehi
avivittaṃ "amaravatī"ti ca "amaran"ti ca laddhanāmaṃ nagaraṃ ahosi, yaṃ sandhāya
buddhavaṃse 3- vuttaṃ:-
@Footnote: 1 ka., i. asaṅkheyyānaṃ. 2 i. dhanarāsivaḍḍhako. 3 khu. buddha. 33/1,2/447.
            "kappe ca satasahasse      caturo ca asaṅkhiye
            amaraṃ nāma nagaraṃ          dassaneyyaṃ manoramaṃ
            dasahi saddehi avivittaṃ      annapānasamāyutan"ti.
       Tattha dasahi saddehi avivittanti hatthisaddena assasaddena rathasaddena
bherisaddena mudiṅgasaddena 1- vīṇāsaddena gītasaddena saṅkhasaddena sammasaddena
tāḷasaddena 2- "asnātha 3- pivatha khādathā"ti dasamena saddenāti imehi dasahi
saddehi avivittaṃ ahosi. Tesaṃ pana saddānaṃ ekadesameva gahetvā:-
            "hatthisaddaṃ assasaddaṃ       bherisaṅkharathāni ca
            khādatha pivatha ceva         annapānena ghositan"ti
buddhavaṃse 4- imaṃ gāthaṃ vatvā:-
            "nagaraṃ sabbaṅgasampannaṃ      sabbakammamupāgataṃ
            sattaratanasampannaṃ          nānājanasamākulaṃ
            samiddhaṃ devanagaraṃva         āvāsaṃ puññakamminaṃ.
            Nagare amaravatiyā         sumedho nāma brāhmaṇo
            anekakoṭisannicayo        pahūtadhanadhaññavā.
            Ajjhāyako mantadharo       tiṇṇaṃ vedāna pāragū
            lakkhaṇe itihāse ca       sadhamme pāramiṃ gato"ti
vuttaṃ.
       Athekadivasaṃ so sumedhapaṇḍito uparipāsādavaratale rahogato hutvā
pallaṅkaṃ ābhujitvā nisinno evaṃ cintesi "punabbhave paṇḍita
paṭisandhiggahaṇaṃ nāma dukkhaṃ, tathā nibbattanibbattaṭṭhāne sarīrassa bhedanaṃ,
ahañca jātidhammo, jarādhammo, byādhidhammo, maraṇadhammo, evaṃ bhūtena mayā
ajātiṃ ajaraṃ abyādhiṃ amaraṇaṃ adukkhaṃ sukhaṃ sītalaṃ amatamahānibbānaṃ pariyesituṃ
@Footnote: 1 Sī.,i. mutiṅgasaddena.  2 Sī.,i. paṇavasaddena.
@3 Sī. asnātha bhuñjatha, i.asatha, dī.mahā. 10/210/129.  4 khu. buddha. 33/2/447.
Vaṭṭati, avassaṃ bhavato muccitvā nibbānagāminā ekena maggena bhavitabban"ti.
Tena vuttaṃ:-
            "rahogato nisīditvā       evaṃ cintesahaṃ tadā
            dukkho punabbhavo nāma      sarīrassa ca bhedanaṃ.
            Jātidhammo jarādhammo      byādhidhammo sahaṃ 1- tadā
            ajaraṃ amaraṃ khemaṃ          pariyesissāmi nibbutiṃ.
            Yannūnimaṃ pūtikāyaṃ          nānākuṇapapūritaṃ
            chaḍḍayitvāna gaccheyyaṃ      anapekkho anatthiko.
            Atthi hehiti so maggo     na so sakkā na hetuye
            pariyesissāmi taṃ maggaṃ      bhavato parimuttiyā"ti.
       Tato uttaripi evaṃ cintesi "yathā hi loke dukkhassa paṭipakkhabhūtaṃ
sukhaṃ nāma atthi, evaṃ bhave sati tappaṭipakkhena vibhavenāpi bhavitabbaṃ.
Yathā ca uṇhe sati tassa vūpasamabhūtaṃ sītalampi atthi, evaṃ rāgaggiādīnaṃ
vūpasamena nibbānenāpi bhavitabbaṃ. Yathā nāma pāpassa lāmakassa dhammassa
paṭipakkhabhūto kalyāṇo anavajjabhūto dhammopi 2- atthiyeva, evameva pāpikāya
jātiyā sati sabbajātikhepanato 3- ajātisaṅkhātena nibbānenāpi bhavitabbamevā"ti.
Tena vuttaṃ:-
            "yathāpi dukkhe vijjante    sukhaṃ nāmapi vijjati
            evaṃ bhave vijjamāne      vibhavopicchitabbako.
            Yathāpi uṇhe vijjante     aparaṃ vijjati sītalaṃ
            evaṃ tividhaggi vijjante     nibbānampicchitabbakaṃ.
            Yathāpi pāpe vijjante     kalyāṇamapi vijjati
            evameva jāti vijjante    ajātipicchitabbakan"ti.
@Footnote: 1 Sī.,i. cahaṃ.  2 Sī., Ma. anavajjadhammopi.  3 i. tappaṭipakkhena.
       Aparampi cintesi "yathā nāma gūtharāsimhi nimuggena purisena dūratova
pañcavaṇṇapadumasañchannaṃ mahātaḷākaṃ disvā `katarena nu kho maggena ettha
gantabban'ti taṃ taḷākaṃ gavesituṃ yuttaṃ. Yaṃ tassa agavesanaṃ, na so taḷākassa
doso, purisasseva doso. Evaṃ kilesamaladhovane amatamahānibbānataḷāke 1-
vijjante yaṃ tassa agavesanaṃ, na so amatamahānibbānataḷākassa 2- doso,
purisasseva doso. Yathā ca corehi samparivārito puriso palāyanamagge
vijjamānepi sace na palāyati, na so maggassa doso, purisasseva doso.
Evameva kilesehi parivāretvā gahitasas purisassa vijjamāneyeva nibbānagāmimhi
sive magge maggassa agavesanaṃ nāma 3- na maggassa doso. Purisasseva doso.
Yathā ca byādhipīḷito puriso vijjamāne byādhitikicchake vejje sace taṃ vejjaṃ
gavesitvā byādhiṃ na tikicchāpeti, na so vejjassa doso, purisasseva doso.
Evameva yo kilesabyādhipīḷito kilesavūpasamamaggakovidaṃ vijjamānameva ācariyaṃ na
gavesati, tasseva doso, na kilesavināsakassa ācariyassa doso"ti. Tena vuttaṃ:-
            "yathā gūthagato puriso      taḷākaṃ disvāna pūritaṃ
            na gavesati taṃ taḷākaṃ       na doso taḷākassa so.
            Evaṃ kilesamaladhove       vijjante amatantaḷe
            na gavesati taṃ taḷākaṃ       na doso amatantaḷe.
            Yathā arīhi pariruddho       vijjante gamanampathe 4-
            na palāyati so puriso      na doso añjasassa so.
            Evaṃ kilesapariruddho       vijjamāne sive pathe
            na gavesati taṃ maggaṃ        na doso sivamañjase.
            Yathāpi byādhito puriso     vijjamāne tikicchake
            na tikicchāpeti taṃ byādhiṃ    na doso so tikicchake.
@Footnote: 1 Ma. amatamahātaḷāke.  2 Ma. amatamahātaḷākassa.
@3  Sī. ayaṃ saddo na dissati.  4 gamane pathe (sabbattha).
            Evaṃ kilesabyādhīhi        dukkhito paripīḷito
            na gavesati taṃ ācariyaṃ      na doso so vināyake"ti.
       Aparampi cintesi "yathā maṇḍanakajātiko puriso kaṇṭhe āsattaṃ kuṇapaṃ
chaḍḍetvā sukhaṃ gaccheyya, evaṃ mayāpi imaṃ pūtikāyaṃ chaḍḍetvā anapekkhena
nibbānanagaraṃ pavisitabbaṃ. Yathā ca naranāriyo ukkārabhūmiyaṃ uccārapassāvaṃ katvā
na taṃ ucchaṅgena vā ādāya, dussantena 1- vā veṭhetvā gacchanti, jigucchamānā
pana anapekkhāva, chaḍḍetvā gacchanti, evaṃ mayāpi imaṃ pūtikāyaṃ anapekkhena
chaḍḍetvā amatanibbānanagaraṃ pavisituṃ vaṭṭati. Yathā ca nāvikā nāma jajjaraṃ
nāvaṃ anapekkhāva chaḍḍetvā gacchanti, evaṃ ahampi imaṃ navahi vaṇamukhehi
paggharantaṃ kāyaṃ chaḍḍetvā anapekkho nibbānapuraṃ pavisissāmi. Yathā ca
puriso nānāratanāni ādāya corehi saddhiṃ maggaṃ gacchanto attano
ratananāsabhayena 2- te chaḍḍetvā khemaṃ maggaṃ gaṇhāti, evaṃ ayampi 3- karajakāyo
ratanavilopakacorasadiso. Sacāhaṃ ettha taṇhaṃ karissāmi, ariyamaggakusaladhammaratanaṃ
me nassissati, tasmā mayā imaṃ corasadisaṃ kāyaṃ chaḍḍetvā amatamahānibbānanagaraṃ
pavisituṃ vaṭṭatī"ti. Tena vuttaṃ:-
            "yathāpi kuṇapaṃ puriso       kaṇṭhe baddhaṃ jigucchiya 4-
            mocayitvāna gaccheyya      sukhī serī sayaṃ vaSī.
            Tathevimaṃ pūtikāyaṃ          nānākuṇapasañcayaṃ
            chaḍḍayitvāna gaccheyyaṃ      anapekkho anatthiko.
            Yathā uccāraṭṭhānamhi      karīsaṃ naranāriyo
            chaḍḍayitvāna gacchanti       anapekkhā anatthikā.
            Evamevāhaṃ imaṃ kāyaṃ      nānākuṇapapūritaṃ
            chaḍḍayitvāna gacchissaṃ       vaccaṃ katvā yathā kuṭiṃ.
@Footnote: 1 Sī. dasantena.  2 i. ratananassanabhayena.  3 i. mayhampi.  4 i. jigucchiyaṃ.
            Yathāpi jajjaraṃ nāvaṃ        paluggaṃ udagāhiniṃ 1-
            sāmī chaḍḍetvā gacchanti    anapekkhā anatthikā.
            Evamevāhaṃ imaṃ kāyaṃ      navacchiddaṃ dhuvassavaṃ
            chaḍḍayitvāna gacchissaṃ       jiṇṇanāvaṃva sāmikā.
            Yathāpi puriso corehi      gacchanto bhaṇḍamādiya
            bhaṇḍacchedabhayaṃ disvā       chaḍḍayitvāna gacchati.
            Evameva ayaṃ kāyo       mahācorasamo viya
            pahāyimaṃ gamissāmi         kusalacchedanā bhayā"ti.
       Evaṃ sumedhapaṇḍito nānāvidhāhi upamāhi imaṃ nekkhammūpasaṃhitaṃ atthaṃ
cintetvā sakanivesane aparimitabhogakkhandhaṃ heṭṭhā vuttanayena kapaṇaddhikādīnaṃ
vissajjetvā mahādānaṃ datvā vatthukāme ca kilesakāme ca pahāya amaranagarato
nikkhamitvā ekakova himavante dhammikaṃ nāma pabbataṃ nissāya assamaṃ katvā
tattha paṇṇasālañca caṅkamañca māpetvā pañcahi nīvaraṇadosehi vajjitaṃ "evaṃ
samāhite citte"tiādinā nayena vuttehi aṭṭhahi kāraṇaguṇehi samupetaṃ
abhiññāsaṅkhātaṃ balaṃ āharituṃ tasmiṃ assamapade navadosasamannāgataṃ sāṭakaṃ
pajahitvā dvādasaguṇasamannāgataṃ vākacīraṃ nivāsetvā isipabbajjaṃ pabbaji.
Evaṃ pabbajito aṭṭhadosasamākiṇṇaṃ taṃ paṇṇasālaṃ pahāya dasaguṇasamannāgataṃ
rukkhamūlaṃ upagantvā sabbaṃ dhaññavikatiṃ pahāya pavattaphalabhojano hutvā
nisajjaṭṭhānacaṅkamanavaseneva padhānaṃ padahanto sattāhabbhantareyeva aṭṭhannaṃ
samāpattīnaṃ pañcannañca  abhiññānaṃ lābhī ahosi. Evaṃ taṃ yathāpatthitaṃ
abhiññābalaṃ pāpuṇi. Tena vuttaṃ:-
            "evāhaṃ cintayitvāna      nekakoṭisataṃ dhanaṃ
            nāthānāthānaṃ datvāna      himavantamupāgamiṃ.
@Footnote: 1  Sī.,i.,Ma. udakagāhiniṃ.
            Himavantassāvidūre         dhammiko nāma pabbato
            assamo sukato mayhaṃ       paṇṇasālā sumāpitā.
            Caṅkamaṃ tattha māpesiṃ       pañcadosavivajjitaṃ
            aṭṭhaguṇasamupetaṃ           abhiññābalamāhariṃ.
            Sāṭakaṃ pajahiṃ tattha         navadosamupāgataṃ
            vākacīraṃ nivāsesiṃ         dvādasaguṇamupāgataṃ.
            Aṭṭhadosasamākiṇṇaṃ         pajahiṃ paṇṇasālakaṃ
            upāgamiṃ rukkhamūlaṃ          guṇe dasahupāgataṃ.
            Vāpitaṃ ropitaṃ dhaññaṃ        pajahiṃ niravasesato
            anekaguṇasampannaṃ          pavattaphalamādiyiṃ.
            Tatthappadhānaṃ padahiṃ         nisajjaṭṭhānacaṅkame
            abbhantaramhi sattāhe      abhiññābala pāpuṇin"ti. 1-
      Tattha "assamo sukato mayhaṃ, paṇṇasālā sumāpitā"ti imāya pana
pāḷiyā sumedhapaṇḍitena assamapaṇṇasālacaṅkamā sahatthā māpitā viya vuttā.
Ayaṃ panettha attho:- mahāsattañhi "himavantaṃ ajjhogāhetvā ajja
dhammikapabbataṃ pavisissatī"ti disvā sakko vissakammadevaputtaṃ 2- āmantesi "tāta
ayaṃ sumedhapaṇḍito `pabbajissāmī'ti nikkhanto, etassa vasanaṭṭhānaṃ māpehī"ti.
So tassa vacanaṃ sampaṭicchitvā ramaṇīyaṃ assamaṃ, suguttaṃ paṇṇasālaṃ, manoramaṃ
caṅkamañca māpesi. Bhagavā pana tadā attano puññānubhāvena nipphannaṃ taṃ
assamapadaṃ sandhāya 3- "sāriputta tasmiṃ dhammikapabbate:-
            assamo sukato mayhaṃ       paṇṇasālā sumāpitā
            caṅkamaṃ tattha māpesiṃ       pañcadosavivajjitan"ti
āha. Tattha sukato mayhanti suṭṭhu kato mayā. Paṇṇasālā sumāpitāti
paṇṇacchadanasālāpi me sumāpitā ahosi.
@Footnote: 1. Sī.,i. abhiññābalamapāpuṇinti, evamuparipi.  2 Ma. visukammadevaputtaṃ,
@evamuparipi.  3 Sī.,i. nissāYu.
       Pañcadosavivajjitanti pañcime caṅkamadosā nāma thaddhavisamatā anto
rukkhatā gahanacchannatā atisambādhatā ativisālatāti. Thaddhavisamabhūmibhāgasmiṃ hi
caṅkame caṅkamantassa pādā rujjanti, phoṭā uṭṭhahanti, cittaṃ ekaggataṃ na
labhati, kammaṭṭhānaṃ vipajjati. Mudusamatale pana phāsuvihāraṃ āgamma kammaṭṭhānaṃ
sampajjati. Tasmā thaddhavisamabhūmibhāgatā eko dosoti veditabbo. Caṅkamassa
anto vā majjhe vā koṭiyaṃ vā rukkhe sati pamādamāgamma caṅkamantassa
nalāṭaṃ vā sīsaṃ vā paṭihaññatīti antorukkhatā dutiyo doso. Tiṇalatādigahanacchanne
caṅkame caṅkamanto andhakāravelāyaṃ uragādike pāṇe akkamitvā
vā māreti, tehi vā daṭṭho dukkhaṃ āpajjatīti gahanacchannatā tatiyo doso.
Atisambādhe caṅkame vitthārato ratanike vā aḍḍharatanike caṅkamantassa
paricchede pakkhalitvā nakhāpi aṅguliyopi bhijjantīti atisambādhatā catuttho
doso. Ativisāle caṅkame caṅkamantassa cittaṃ vidhāvati, ekaggataṃ na labhatīti
ativisālatā pañcamo doso. Puthulato pana diyaḍḍharatanaṃ dvīsu passesu
ratanamattaṃ anucaṅkamaṃ dīghato saṭṭhihatthaṃ mudutalaṃ samavippakiṇṇavālukaṃ caṅkamaṃ
vaṭṭati cetiyagirimhi dīpapasādakamahāmahindattherassa caṅkamaṃ viya, tādisaṃ taṃ
ahosi. Tenāha "caṅkamaṃ tattha māpesiṃ. Pañcadosavivajjitan"ti.
       Aṭṭhaguṇasamupetanti aṭṭhahi samaṇasukhehi upetaṃ. Aṭṭhimāni samaṇasukhāni
nāma dhanadhaññapariggahābhāvo, anavajjapiṇḍapātapariyesanabhāvo,
nibbutapiṇḍapātabhuñjanabhāvo, raṭṭhaṃ pīḷetvā dhanasāraṃ vā sīsakahāpaṇādīni vā
gaṇhantesu rājakulesu raṭṭhapīḷanakilesābhāvo, upakaraṇesu nicchandarāgabhāvo, 1-
coravilope nibbhayabhāvo, rājarājamahāmattehi asaṃsaṭṭhabhāvo, catūsu disāsu
appaṭihatabhāvoti. Idaṃ vuttaṃ hoti "yathā tasmiṃ assame vasantena sakkā
honti imāni aṭṭha sukhāni vindituṃ, idaṃ 2- aṭṭhaguṇasamupetaṃ taṃ assamaṃ
māpesin"ti.
@Footnote: 1 Ma. nicchandakilesabhāvo.  2 cha.Ma. evaṃ.
       Abhiññābalamāharinti pacchā tasmiṃ assame vasanto kasiṇaparikammaṃ
katvā abhiññānañca samāpattīnañca uppādanatthāya aniccato ca dukkhato ca
vipassanaṃ ārabhitvā thāmapattaṃ vipassanābalaṃ āhariṃ. Yathā tasmiṃ vasanto taṃ
balaṃ āharituṃ sakkomi, evaṃ taṃ assamaṃ abhiññatthāya vipassanābalassa anucchavikaṃ
katvā māpesinti attho.
       Sāṭakaṃ pajahiṃ tattha, navadosamupāgatanti etthāyaṃ anupubbikathā. Tadā
kira kuṭileṇacaṅkamādipaṭimaṇḍitaṃ pupphūpagabalūpagarukkhasañchannaṃ ramaṇīyaṃ madhurasasilāsayaṃ
apagatavāḷamigabhiṃsanakasakuṇaṃ pavivekakkhamaṃ assamaṃ māpetvā alaṅkatacaṅkamassa
ubhosu antesu ālambanaphalakaṃ saṃvidhāya nisīdanatthāya caṅkamavemajjhe samatalaṃ
muggavaṇṇasilaṃ māpetvā anto paṇṇasālāya jaṭāmaṇḍalavākacīratidaṇḍakuṇḍikādike
tāpasaparikkhāre maṇḍape pānīyaghaṭapānīyasaṅkhapānīyasarāvāni, aggisālāyaṃ
aṅgārakapalladāruādīnīti evaṃ yaṃ yaṃ pabbajitānaṃ upakārāya saṃvattati, taṃ sabbaṃ
māpetvā paṇṇasālāya bhittiyaṃ "ye keci pabbajitukāmā ime parikkhāre
gahetvā pabbajantū"ti akkharāni chinditvā devalokameva gate vissakammadevaputte
sumedhapaṇḍito himavantapāde 1- girikandarānusārena attano nivāsānurūpaṃ
phāsukaṭṭhānaṃ olokento nadīnivattane vissakammanimmitaṃ sakkadattiyaṃ ramaṇīyaṃ
assamaṃ disvā caṅkamanakoṭiṃ gantvā padavalañjaṃ apassanto "dhuvaṃ pabbajitā
dhuragāme bhikkhaṃ pariyesitvā kilantarūpā āgantvā paṇṇasālaṃ pavisitvā
nisinnā bhavissantī"ti cintetvā thokaṃ āgametvā "ativiya cirāyanti,
jānissāmī"ti paṇṇasāladvāraṃ vivaritvā anto pavisitvā  ito cito ca
olokento mahābhittiyaṃ akkharāni vācetvā "mayhaṃ kappiyaparikkhārā ete,
ime gahetvā pabbajissāmī"ti attanā nivatthapārutaṃ sāṭakayugaṃ pajahi. Tenāha
"sāṭakaṃ pajahiṃ tatthā"ti. Evaṃ paviṭṭho ahaṃ sāriputte tassaṃ paṇṇasālāyaṃ
sāṭakaṃ pajahiṃ.
@Footnote: 1 Sī.,i. himavanta.
       Navadosamupāgatanti sāṭakaṃ pajahanto nava dose disvā pajahinti
dīpeti. Tāpasapabbajjaṃ pabbajitānaṃ hi sāṭakasmiṃ nava dosā upaṭṭhahanti.
(1)- Mahagghabhāvo eko doso, parapaṭibaddhatāya uppajjanabhāvo eko,
paribhogena lahuṃ kilissanabhāvo eko. Kiliṭṭho hi 2- dhovitabbo ca rajitabbo
ca hoti. Paribhogena khīraṇabhāvo eko. Jiṇṇassa hi tuṇṇaṃ vā aggaḷadānaṃ
vā kātabbaṃ hoti. Puna pariyesanāya durabhisambhavabhāvo  eko, tāpasapabbajjāya
asāruppabhāvo eko, paccatthikānaṃ sādhāraṇabhāvo eko. Yathā hi naṃ paccatthikā
na gaṇhanti, evaṃ gopetabbo hoti. Paribhuñjantassa vibhūsanaṭṭhānabhāvo
eko, gahetvā vicarantassa khandhabhāramahicchabhāvo ekoti.
       Vākacīraṃ nivāsesinti tadāhaṃ sāriputta ime nava dose disvā sāṭakaṃ
pahāya vākacīraṃ nivāsesiṃ, muñjatiṇaṃ 3- hīraṃ hīraṃ katvā ganthetvā kataṃ vākacīraṃ
nivāsanapārupanatthāya ādiyinti attho.
       Dvādasaguṇamupāgatanti dvādasahi ānisaṃsehi samannāgataṃ. Vākacīrasmiṃ
hi dvādasa ānisaṃsā:- appagghaṃ sundaraṃ kappiyanti ayaṃ tāva eko
ānisaṃso, sahatthā kātuṃ sakkāti ayaṃ dutiyo, paribhogena saṇikaṃ kilissati,
dhoviyamānepi papañco natthīti ayaṃ tatiyo, paribhogena jiṇṇepi sibbitabbābhāvo
catuttho, puna pariyesantassa sukhena karaṇabhāvo pañcamo, tāpasapabbajjāya
sāruppabhāvo chaṭṭho, paccatthikānaṃ nirupabhogabhāvo 4- sattamo, paribhuñjantassa
vibhūsanaṭṭhānābhāvo aṭṭhamo, dhāraṇe sallahukabhāvo navamo, cīvarapaccaye
appicchabhāvo dasamo, vākuppattiyā dhammikaanavajjabhāvo ekādasamo, vākacīre
naṭṭhepi anapekkhabhāvo dvādasamoti.
       Aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakanti kathaṃ pajahiṃ? so kira
Varasāṭakayugaṃ omuñcanto cīvaravaṃse laggitaṃ anojapupphadāmasadisaṃ rattaṃ vākacīraṃ
gahetvā nivāsetvā tassūpari aparaṃ suvaṇṇavaṇṇaṃ vākacīraṃ paridahitvā
@Footnote: 1 (tesu tassa) abhi. A.1/40.  2 c(sabbattha).  3 i.,Ma. usiramuñjatiṇaṃ.
@4 Sī. paṭirūpabhogābhāvo.
Punnāgapupphasantharasadisaṃ sakhuraṃ ajinacammaṃ ekaṃsaṃ katvā jaṭāmaṇḍalaṃ
paṭimuñcitvā cūḷāya saddhiṃ niccalabhāvakaraṇatthaṃ sārasūciṃ pavesetvā muttājālasadisāya
sikkāya pavāḷavaṇṇaṃ kuṇḍikaṃ odahitvā tīsu ṭhānesu vaṅkaṃ kājaṃ
ādāya ekissā kājakoṭiyā kuṇḍikaṃ, ekissā aṅkusapacchitidaṇḍakādīni
olaggetvā khārikājaṃ 1- aṃse katvā dakkhiṇena hatthena kattaradaṇḍaṃ gahetvā
paṇṇasālato nikkhamitvā saṭṭhihatthe mahācaṅkame aparāparaṃ caṅkamanto attano
vesaṃ oloketvā "mayhaṃ manoratho matthakaṃ patto, sobhati vata me pabbajjā,
buddhapaccekabuddhādīhi sabbehi dhīrapurisehi 2- vaṇṇitā thomitā ayaṃ pabbajjā
nāma, pahīnaṃ me gihibandhanaṃ, nikkhantosmi nekkhammaṃ, laddhā uttamapabbajjā,
karissāmi samaṇadhammaṃ, labhissāmi maggaphalasukhan"ti ussāhajāto khārikājaṃ
otāretvā caṅkamavemajjhe muggavaṇṇasilāpaṭṭe suvaṇṇapaṭimā viya nisinno
divasabhāgaṃ vītināmetvā sāyanhasamayaṃ paṇṇasālaṃ pavisitvā bidalamañcakapasse 3-
kaṭṭhattharikāya nipanno sarīraṃ utuṃ gāhāpetvā balavapaccūse pabujjhitvā attano
āgamanaṃ āvajjesi "ahaṃ gharāvāse ādīnavaṃ disvā amitabhogaṃ anantayasaṃ
pahāya araññaṃ pavisitvā nekkhammagavesako hutvā pabbajito. Ito dāni
paṭṭhāya pamādacāraṃ 4- carituṃ na vaṭṭati, pavivekañhi pahāya vicarantaṃ
micchāvitakkamakkhikā khādanti, idāni mayā vivekamanubrūhetuṃ vaṭṭati, ahañhi
gharāvāsaṃ palibodhato disvā nikkhanto, ayañca manāpā paṇṇasālā, beluvapakkavaṇṇā
paribhaṇḍakatā 5- bhūmi, rajatavaṇṇā setabhittiyo, kapotapādavaṇṇaṃ  paṇṇacchadanaṃ,
vicittattharaṇavaṇṇo bidalamañcako, nivāsaphāsukaṃ vasanaṭṭhānaṃ, na etto atirekatarā
viya me gehasampadā paññāyatī"ti paṇṇasālāya dose vicinanto aṭṭha dose passi.
       Paṇṇasālaparibhogasmiṃ hi aṭṭha ādīnavā:- mahāsamārambhena dabbasambhāre
samodhānetvā karaṇapariyesanabhāvo eko ādīnavo, tiṇapaṇṇamattikesu patitāsu
tāsaṃ punappunaṃ ṭhapetabbatāya nibaddhajagganabhāvo dutiyo, senāsanaṃ nāma
@Footnote: 1 Sī., i. khāribhāraṃ.  2 Sī.,ka.,i. vīrapurisehi.  3 Ma. nisīdanamañcakapasse,
@viraḷamañcakapasse.  4 Sī. pamādācāraṃ.  5 Sī.,i. beluvapakkavaṇṇaparibhaṇḍikatā.
Mahallakassa pāpuṇāti, avelāya vuṭṭhāpiyamānassa cittekaggatā na hotīti
uṭṭhāpanīyabhāvo tatiyo, sītuṇhādipaṭighātena kāyassa sukhumālakaraṇabhāvo
catuttho, gehaṃ paviṭṭhena yaṃ kiñci pāpaṃ sakkā kātunti garahāpaṭicchādanabhāvo
pañcamo, "mayhan"ti pariggahakaraṇabhāvo chaṭṭho, gehassa atthibhāvo nāmesa
sadutiyakavāso viyāti sattamo, ūkāmaṅgulagharagoḷikādīnaṃ 1- sādhāraṇatāya
bahusadhāraṇabhāvo aṭṭhamo. Iti ime aṭṭha ādīnave disvā mahāsatto paṇṇasālaṃ pajahi.
Tenāha "aṭṭhadosasamākiṇṇaṃ, pajahiṃ paṇṇasālakan"ti.
       Upāgamiṃ rukkhamūlaṃ, guṇe  dasahupāgatanti channaṃ paṭikkhipitvā dasahi
guṇehi upetaṃ rukkhamūlaṃ upagatosmīti vadati. Tatrime dasa guṇā:-  appasamārambhatā
eko guṇo, upagamanamattakameva hi tattha hotīti. Appaṭijagganatā dutiyo, taṃ
hi sammaṭṭhampi asammaṭṭhampi paribhogaphāsukaṃ hotiyeva. Anuṭṭhāpanīyabhāvo tatiyo.
Garahaṃ nappaṭicchādeti, tattha hi pāpaṃ karonto lajjatīti garahāya
appaṭicchannabhāvo catuttho. Abbhokāsavāso viya kāyaṃ na santhambhetīti kāyassa
asanthambhanabhāvo pañcamo, pariggahakaraṇābhāvo chaṭṭho, gehālayapaṭikkhepo sattamo.
Bahusādhāraṇe gehe viya "paṭijaggissāmi naṃ, nikkhamathā"ti nīharaṇakābhāvo
aṭṭhamo, vasantassa sappītikabhāvo navamo, rukkhamūlasenāsanassa gatagataṭṭhāne
sulabhatāya anapekkhabhāvo dasamoti ime dasa guṇe disvā rukkhamūlaṃ upagatosmīti
vadati.
       Imāni hi ettakāni kāraṇāni sallakkhetvā mahāsatto punadivase
bhikkhāya gāmaṃ pāvisi. Athassa sampattagāme manussā mahantena ussāhena
bhikkhaṃ adaṃsu. So bhattakiccaṃ niṭṭhāpetvā assamaṃ āgamma nisīditvā cintesi
"nāhaṃ `āhāraṃ labhāmī'ti 2- pabbajito, siniddhāhāro nāmesa mānamadapurisamade
vaḍḍheti, āhāramūlakassa ca dukkhassa anto natthi, yannūnāhaṃ
vāpitaropitaññanibbattakaṃ āhāraṃ pajahitvā pavattaphalabhojano bhaveyyan"ti. So
@Footnote: 1 Sī., i. ūkāmaṅkuṇa.....  2 Ma. āhāraṃ na labhāmīti.
Tato paṭṭhāya tathā katvā ghaṭento vāyamanto sattāhabbhantareyeva aṭṭha
samāpattiyo pañca ca abhiññāyo nibbattesi. Tena vuttaṃ:-
            "vāpitaṃ ropitaṃ dhaññaṃ       pajahiṃ niravasesato
            anekaguṇasampannaṃ          pavattaphalamādiyiṃ.
            Tathappadhānaṃ padahiṃ          nisajjaṭṭhānacaṅkame
            abbhantaramhi sattāhe      abhiññābala pāpuṇin"ti.
       Evaṃ abhiññābalaṃ patvā sumedhatāpase samāpattisukhena vītināmente
dīpaṅkaro nāma satthā loke udapādi. Tassa paṭisandhijātibodhidhammacakkappavattanesu 1-
sakalāpi dasasahassilokadhātu saṅkampi sampakampi sampavedhi, mahāviravaṃ
ravi, dvattiṃsa pubbanimittāni pāturahesuṃ. 2- Sumedhatāpaso samāpattisukhena
vītināmento neva taṃ saddamassosi, na ca tāni nimittāni addasa. Tena
vuttaṃ:-
            "evaṃ me siddhippattassa    vasībhūtassa sāsane
            dīpaṅkaro nāma jino       uppajji lokanāyako.
            Uppajjante ca jāyante    bujjhante dhammadesane
            caturo nimitte nāddasaṃ     jhānaratisamappito"ti.
       Tasmiṃ kāle 3- dīpaṅkaradasabalo catūhi khīṇāsavasatasahassehi parivuto
anupubbena  cārikaṃ caramāno dhammaṃ nāma nagaraṃ patvā sudassanamahāvihāre
paṭivasati, rammanagaravāsino "dīpaṅkaro kira samaṇissaro paramābhisambodhiṃ patvā
pavattavaradhammacakko anupubbena cārikaṃ caramāno amhākaṃ rammanagaraṃ patvā
sudassanamahāvihāre paṭivasatī"ti sutvā sappinavanītādīni ceva bhesajjāni
vatthacchādanāni ca gāhāpetvā gandhamālādihatthā yena buddho, yena dhammo,
yena saṃgho, tanninnā tappoṇā tappabbhārā hutvā satthāraṃ upasaṅkamitvā
vanditvā gandhamālādīhi pūjetvā ekamantaṃ nisinnā dhammadesanaṃ sutvā
svātanāya nimantetvā uṭṭhāyāsanā pakkamiṃsu.
@Footnote: 1 Ma. paṭisandhijātibodhippatta.....  2 Sī. pāturahaṃsu.  3 Sī. tasmiṃ khaṇe.
       Te punadivase mahādānaṃ sajjetvā nagaraṃ alaṅkaritvā dasabalassa
āgamanamaggaṃ alaṅkarontā udakabhinnaṭṭhānesu paṃsuṃ pakkhipitvā samaṃ bhūmitalaṃ katvā
rajatapaṭṭavaṇṇaṃ vālukaṃ ākiranti, lāje ceva pupphāni ca vikiranti, nānāvirāgehi
vatthehi dhajapaṭāke ussāpenti, kadaliyo ceva puṇṇaghaṭapantiyo ca patiṭṭhāpenti.
Tasmiṃ kāle sumedhatāpaso attano assamapadā ākāsaṃ uggantvā tesaṃ
manussānaṃ uparibhāgena ākāsena gacchanto te haṭṭhatuṭṭhe manusse disvā "kiṃ
nu kho kāraṇan"ti ākāsato oruyha ekamantaṃ ṭhito manusse pucchi "ambho
kassa tumhe idha visamaṃ  maggaṃ 1- alaṅkarothā"ti. Tena vuttaṃ:-
            "paccantadesavisaye        nimantetvā tathāgataṃ
            tassa āgamanaṃ maggaṃ        sodhenti tuṭṭhamānasā.
            Ahaṃ tena samayena         nikkhamitvā sakassamā
            dhunanto vākacīrāni        gacchāmi ambare tadā.
            Vedajātaṃ janaṃ disvā       tuṭṭhahaṭṭhaṃ pamoditaṃ
            orohitvāna gaganā       manusse pucchi tāvade.
            `tuṭṭhahaṭṭho Pamudito       vedajāto mahājano
            kassa sodhīyati maggo       añjasaṃ vaṭumāyanan'ti. "
       Manussā āhaṃsu "bhante sumedha na tvaṃ jānāsi, dīpaṅkaro dasabalo
sammāsambuddho sambodhiṃ patvā pavattavaradhammacakko cārikaṃ caramāno amhākaṃ
nagaraṃ patvā  sudassanamahāvihāre paṭivasati, mayaṃ taṃ bhagavantaṃ nimantayimha,
tassetaṃ buddhassa bhagavato āgamanamaggaṃ alaṅkaromā"ti. Atha sumedhatāpaso
cintesi "buddhoti kho ghosamattakampi loke dullabhaṃ, pageva buddhuppādo, mayāpi
imehi manussehi saddhiṃ dasabalassa maggaṃ alaṅkarituṃ vaṭṭatī"ti. So te manusse
āha "sace bho tumhe etaṃ maggaṃ buddhassa alaṅkarotha, mayhampi ekaṃ okāsaṃ
detha, ahampi tumhehi saddhiṃ maggaṃ alaṅkarissāmī"ti. Te "sādhū"ti sampaṭicchitvā
@Footnote: 1  Sī.,i. imaṃ maggaṃ.
"sumedhatāpaso iddhimā"ti jānantā udakabhinnokāsaṃ sallakkhetvā "tvaṃ imaṃ
ṭhānaṃ alaṅkarohī"ti adaṃsu. Sumedho buddhārammaṇaṃ pītiṃ gahetvā cintesi "ahaṃ
imaṃ okāsaṃ iddhiyā alaṅkarituṃ  pahomi, evaṃ alaṅkato 1- na maṃ paritosessati,
ajja 2- mayā kāyaveyyāvaccaṃ kātuṃ vaṭṭatī"ti paṃsuṃ āharitvā tasmiṃ padese
pakkhipi.
       Tassa tasmiṃ padese aniṭṭhiteyeva dīpaṅkaradasabalo mahānubhāvānaṃ
chaḷabhiññānaṃ khīṇāsavānaṃ catūhi satasahassehi parivuto devatāsu dibbagandhamālādīhi
pūjayantāsu dibbaturiyehi vajjantāsu dibbasaṅgītesu pavattentesu manussesu
mānusakehi gandhamālādīhi ceva turiyehi ca pūjayantesu anopamāya 3- buddhalīlāya 4-
manosilātale vijambhamāno sīho viya taṃ alaṅkatapaṭiyattaṃ maggaṃ paṭipajji.
Sumedhatāpaso akkhīni ummīletvā alaṅkatamaggena āgacchantassa dasabalassa
dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitaṃ asītiyā anubyañjanehi anurañjitaṃ byāmappabhāya
samparivāritaṃ maṇivaṇṇagaganatale nānappakārā vijjulatā viya āveḷāveḷabhūtā
ceva yugalayugalabhūtā ca chabbaṇṇaghanabuddharasmiyo vissajjentaṃ rūpasobhaggappattaṃ
attabhāvaṃ oloketvā "ajja mayā dasabalassa jīvitapariccāgaṃ `kātuṃ vaṭṭati, mā
bhagavā kalalaṃ akkami, maṇiphalakasetuṃ pana akkamanto viya saddhiṃ catūhi
khīṇāsavasatasahassehi mama piṭṭhiṃ maddamāno gacchatu, taṃ me bhavissati dīgharattaṃ hitāya
sukhāyā"ti kese mocetvā ajinacammajaṭāmaṇḍalavākacīrāni kāḷavaṇṇe kalale
pattharitvā maṇiphalakasetu viya kalalapiṭṭhe nipajji. Tena vuttaṃ:-
            "te me puṭṭhā viyākaṃsu    `buddho loke anuttaro
            dīpaṅkaro nāma jino       uppajji lokanāyako
            tassa sodhīyati maggo       añjasaṃ vaṭumāyanaṃ'.
            Buddhoti vacanaṃ 5- sutvāna   pīti uppajji tāvade
            buddho buddhoti kathayanto    somanassaṃ pavedayiṃ.
@Footnote: 1 Ma.,i. alaṅkatopi.  2 Sī. ettha, i. ajja ettha.  3 Ma. anantāYu.
@4 Sī.,i. buddhalīḷāYu.  5  Sī.,i. buddhoti maMa.
            Tattha ṭhatvā vicintesiṃ      tuṭṭho saṃviggamānaso
            `idha bījāni ropissaṃ       khaṇo ve mā upaccagā'.
            Yadi buddhassa sodhetha       ekokāsaṃ dadātha me
            ahampi sodhayissāmi        añjasaṃ vaṭumāyanaṃ.
            Adaṃsu te mamokāsaṃ        sodhetuṃ añjasaṃ tadā
            buddho buddhoti cintento   maggaṃ sodhemahaṃ tadā.
            Aniṭṭhite mamokāse       dīpaṅkaro mahāmuni
            catūhi satasahassehi         chaḷabhiññehi tādihi
            khīṇāsavehi vimalehi        paṭipajji añjasaṃ jino.
            Paccuggamanā vattanti       vajjanti bheriyo bahū
            āmoditā naramarū         sādhukāraṃ pavattayuṃ.
            Devā manusse passanti     manussāpi ca devatā
            ubhopi te pañjalikā       anuyanti tathāgataṃ.
            Devā dibbehi turiyehi     manussā mānusehi ca
            ubhopi te vajjayantā      anuyanti tathāgataṃ.
            Dibbaṃ mandāravaṃ pupphaṃ       padumaṃ pārichattakaṃ
            disodisaṃ okiranti         ākāsanabhagatā 1- marū.
            Dibbaṃ candanacuṇṇañca        varagandhañca kevalaṃ
            disodisaṃ okiranti         ākāsanabhagatā marū.
            Campakaṃ salalaṃ nīpaṃ          nāgapunnāgaketakaṃ
            disodisaṃ ukkhipanti         bhūmitalagatā naRā.
            Kese muñcitvāhaṃ tattha     vākacīrañca cammakaṃ
            kalale pattharitvāna        avakujjo nipajjahaṃ.
@Footnote: 1 i. ākāsena gatā.
            Akkamitvāna maṃ buddho      saha sissehi gacchatu
            mā naṃ kalale akkamittha     hitāya me bhavissatī"ti.
       So pana kalalapiṭṭhe nipannakova puna akkhīni ummīletvā dīpaṅkaradasabalassa
buddhasiriṃ sampassamāno evaṃ cintesi "sace ahaṃ iccheyyaṃ,
sabbakilese jhāpetvā saṃghanavako hutvā rammanagaraṃ paviseyyaṃ, aññātakavesena
pana me kilese jhāpetvā nibbānappattiyā kiccaṃ natthi, yannūnāhaṃ
dīpaṅkaradasabalo viya paramābhisambodhiṃ patvā dhammanāvaṃ āropetvā mahājanaṃ
saṃsārasāgarā uttāretvā pacchā parinibbāyeyyaṃ, idaṃ mayhaṃ patirūpan"ti.
Tato aṭṭha dhamme samodhānetvā buddhabhāvāya abhinīhāraṃ katvā nipajji. Tena
vuttaṃ:-
            "paṭhaviyaṃ nipannassa         evaṃ me āsi cetaso
            `icchamāno ahaṃ ajja      kilese jhāpaye mama. 1-
            Kiṃ me aññātavesena      dhammaṃ sacchikatenidha
            sabbaññutaṃ pāpuṇitvā       buddho hessaṃ sadevake.
            Kiṃ me ekena tiṇṇena     purisena thāmadassinā
            sabbaññutaṃ pāpuṇitvā       santāressaṃ sadevakaṃ.
            Iminā me adhikārena      katena purisuttame
            sabbaññutaṃ pāpuṇitvā       tāremi janataṃ bahuṃ.
            Saṃsārasotaṃ chinditvā       viddhaṃsetvā tayo bhave
            dhammanāvaṃ samāruyha        santāressaṃ sadevakan'ti. "
     Yasmā pana buddhattaṃ patthentassa:-
            manussattaṃ liṅgasampatti      hetu satthāradassanaṃ
            pabbajjā guṇasampatti       adhikāro ca chandatā
            aṭṭhadhammasamodhānā        abhinīhāro samijjhatīti.
@Footnote: 1 Ma. sodhaye maMa.
       Manussattabhāvasmiṃyeva hi ṭhatvā buddhattaṃ patthentassa 1- patthanā
samijjhati, nāgassa vā supaṇṇassa vā devatāya vā sakkassa vā patthanā no
samijjhati. Manussattabhāvepi purisaliṅge ṭhitasseva patthanā samijjhati, itthiyā
vā paṇḍakanapuṃsakaubhatobyañjanakānaṃ vā no samijjhati. Purisassapi tasmiṃ
attabhāve arahattappattiyā hetusampannasseva patthanā samijjhati, no itarassa.
Hetusampannassāpi jīvamānabuddhasseva santike patthentasseva patthanā samijjhati,
parinibbute buddhe cetiyasantike vā bodhimūle vā patthentassa na samijjhati.
Buddhānaṃ santike patthentassapi pabbajjāliṅge ṭhitasseva samijjhati, no
gihiliṅge ṭhitassa. Pabbajitassapi pañcābhiññāaṭṭhasamāpattilābhinoyeva samijjhati,
na imāya guṇasampattiyā virahitassa. Guṇasampannenapi yena attano jīvitaṃ
buddhānaṃ pariccattaṃ hoti, tasseva iminā adhikārena adhikārasampannassa
samijjhati, na itarassa. Adhikārasampannassāpi yassa buddhakārakadhammānaṃ atthāya
mahanto chando ca ussāho ca vāyāmo ca pariyeṭṭhi ca, tasseva samijjhati,
na itarassa.
       Tatridaṃ chandamahantatāya opammaṃ:- sace hi evamassa yo sakalacakkavāḷagabbhaṃ
ekodakībhūtaṃ attano bāhubalena uttaritvā 2- pāraṃ gantuṃ samattho,
so buddhattaṃ pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ veḷugumbasañchannaṃ
viyūhitvā 3- madditvā padasā gacchanto pāraṃ gantuṃ samattho, so buddhattaṃ
pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ sattiyo ākoṭetvā nirantaraṃ
sattiphalasamākiṇṇaṃ padasā akkamamāno pāraṃ gantuṃ samattho, so buddhattaṃ
pāpuṇāti. Yo vā pana sakalacakkavāḷagabbhaṃ vītaccitaṅgārabharitaṃ pādehi maddamāno 4-
pāraṃ gantuṃ samattho, so buddhattaṃ pāpuṇātīti. Yo etesu ekampi attano
dukkaraṃ na maññati, "ahaṃ etampi taritvā vā gantvā vā pāraṃ gamissāmī"ti 5-
evaṃ mahantena chandena ca ussāhena ca vāyāmena ca pariyeṭṭhiyā ca
samannāgato hoti, etasseva patthanā samijjhati, na itarassa. Tasmā
@Footnote: 1 ka. pakāsentassa.  2 Sī. pataritvā.  3 Ma. byūhitvā.
@4 Sī. akkamamāno.  5 Sī. gahessāmīti.
Sumedhatāpaso 1- ime aṭṭha dhamme samodhānetvāva buddhabhāvāya abhinīhāraṃ katvā
nipajji.
       Dīpaṅkaropi bhagavā āgantvā sumedhatāpasassa sīsabhāge ṭhatvā
maṇisīhapañjaraṃ ugghāṭento viya pañcavaṇṇapasādasampannāni akkhīni ummīletvā
kalalapiṭṭhe nipannaṃ sumedhatāpasaṃ disvā "ayaṃ tāpaso buddhattāya abhinīhāraṃ
katvā nipanno, samijjhissati nu kho etassa patthanā, udāhu no"ti
anāgataṃsañāṇaṃ pesetvā upadhārento "ito kappasatasahassādhikāni cattāri
asaṅkhyeyyāni atikkamitvā ayaṃ gotamo nāma buddho bhavissatī"ti ñatvā
ṭhitakova parisamajjhe byākāsi "passatha no tumhe uggatapaṃ tāpasaṃ kalalapiṭṭhe
nipannan"ti. Evaṃ bhanteti. Ayaṃ buddhattāya abhinīhāraṃ katvā nipanno,
samijjhissati imassa patthanā, ayaṃ hi ito kappasatasahassādhikānaṃ catunnaṃ
asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissati. Tasmiṃ panassa attabhāve
kapilavatthu nāma nagaraṃ nivāso bhavissati, māyā nāma devī mātā, suddhodano
nāma rājā pitā, aggasāvako upatisso nāma thero, 2- dutiyasāvako 3- kolito
nāma, buddhupaṭṭhāko ānando nāma, aggasāvikā khemā nāma therī, dutiyasāvikā
uppalavaṇṇā nāma therī bhavissati, ayaṃ paripakkañāṇo mahābhinikkhamanaṃ katvā
mahāpadhānaṃ padahitvā nigrodharukkhamūle pāyāsaṃ paṭiggahetvā nerañjarāya tīre
paribhuñjitvā bodhimaṇḍaṃ āruyha assattharukkhamūle abhisambujjhissatīti. Tena
vuttaṃ:-
           "dīpaṅkaro lokavidū         āhutīnaṃ paṭiggaho
           ussīsake maṃ ṭhatvāna        idaṃ vacanamabravi.
           `passatha Imaṃ tāpasaṃ         jaṭilaṃ uggatāpanaṃ
           aparimeyye ito kappe     buddho loke bhavissati.
           Ahu kapilavhayā rammā       nikkhamitvā tathāgato
           padhānaṃ padahitvāna          katvā dukkarakārikaṃ.
@Footnote: 1 Sī. sumedhatāpaso pana  2 Sī. upatisso nāma thero aggasāvako  3 Sī. dutiyaaggasāvako
           Ajapālarukkhamūle           nisīditvā tathāgato
           tattha pāyāsaṃ paggayha       nerañjaramupehiti.
           Nerañjarāya tīramhi         pāyāsaṃ ada so jino
           paṭiyattavaramaggena          bodhimūlamupehiti.
           Tato padakkhiṇaṃ katvā        bodhimaṇḍaṃ anuttaro
           assattharukkhamūlamhi          bujjhissati mahāyaso.
           Imassa janikā mātā        māyā nāma bhavissati
           pitā suddhodano nāma       ayaṃ hessati gotamo.
           Anāsavā vītarāgā         santacittā samāhitā
           kolito upatisso ca        aggā hessanti sāvakā
           ānando nāmupaṭṭhāko      upaṭṭhissati taṃ 1- jinaṃ.
           Khemā uppalavaṇṇā ca       aggā hessanti sāvikā
           anāsavā vītarāgā         santacittā samāhitā
           bodhi tassa bhagavato         assatthoti pavuccatī'ti. "2-
       Taṃ sutvā sumedhatāpaso "mayhaṃ kira patthanā samijjhissatī"ti
somanassappatto ahosi. Mahājano dīpaṅkaradasabalassa vacanaṃ sutvā "sumedhatāpaso
kira buddhabījaṃ buddhaṅkuro"ti haṭṭhatuṭṭho ahosi. Evañcassa ahosi "yathā
nāma manussā nadiṃ tarantā ujukena titthena uttarituṃ asakkontā heṭṭhātitthena
uttaranti, evameva mayampi dīpaṅkaradasabalassa sāsane maggaphalaṃ alabhamānā
anāgate yadā tvaṃ buddho bhavissasi, tadā tava sammukhā maggaphalaṃ sacchikātuṃ
samatthā bhaveyyāmā"ti patthanaṃ ṭhapayiṃsu. Dīpaṅkaradasabalopi bodhisattaṃ pasaṃsitvā
aṭṭhapupphamuṭṭhīhi pūjetvā padakkhiṇaṃ katvā pakkāmi, tepi catusatasahassasaṅkhā
khīṇāsavā bodhisattaṃ gandhehi ca mālāhi 3- ca pūjetvā padakkhiṇaṃ katvā pakkamiṃsu.
Devamanussā pana tatheva pūjetvā vanditvā pakkantā.
@Footnote: 1 Ma. upaṭṭhissatimaṃ.  2 khu. buddha. 33/60-69/453-4. 3 Ma. mālādīhi.
       Bodhisatto sabbesaṃ paṭikkantakāle sayanā vuṭṭhāya "pāramiyo
vicinissāmī"ti puppharāsimatthake pallaṅkaṃ ābhujitvā nisīdi. Evaṃ nisinne
bodhisatte sakaladasasahassacakkavāḷe devatā sādhukāraṃ datvā "ayya sumedhatāpasa
porāṇakabodhisattānaṃ pallaṅkaṃ ābhujitvā, `pāramiyo vicinissāmā'ti nisinnakāle
yāni pubbanimittāni nāma paññāyanti tāni sabbānipi ajja nimittāni
pātubhūtāni, nissaṃsayena tvaṃ buddho bhavissasi, mayametaṃ jānāma `yassetāni
nimittāni paññāyanti, ekantena so buddho hoti,' tvaṃ attano vīriyaṃ daḷhaṃ
katvā paggaṇhā"ti bodhisattaṃ nānappakārāhi thutīhi abhitthaviṃsu. Tena vuttaṃ:-
           "idaṃ sutvāna vacanaṃ         asamassa mahesino
           āmoditā naramarū          buddhabījaṃ kira ayaṃ.
           Ukkuṭṭhisaddā vattanti       apphoṭenti hasanti ca
           katañjalī namassanti          dasasahassī sadevakā.
           Yadimassa lokanāthassa        virajjhissāma sāsanaṃ
           anāgatamhi addhāne        hessāma sammukhā imaṃ.
           Yathā manussā nadiṃ tarantā    paṭititthaṃ virajjhiya
           heṭṭhā titthe gahetvāna    uttaranti mahānadiṃ.
           Evameva mayaṃ sabbe        yadi muñcāmimaṃ jinaṃ
           anāgatamhi addhāne        hessāma sammukhā imaṃ.
           Dīpaṅkaro lokavidū          āhutīnaṃ paṭiggaho
           mama kammaṃ pakittetvā       dakkhiṇaṃ pādamuddhari.
           Ye tatthāsuṃ jinaputtā       sabbe 1- padakkhiṇamakaṃsu maṃ
           narā nāgā ca gandhabbā 2-  abhivādetvāna pakkamuṃ.
           Dassanaṃ me atikkante       sasaṃghe lokanāyake
           haṭṭhatuṭṭhena 3- cittena     āsanā vuṭṭhahiṃ tadā. 3-
@Footnote: 1 idaṃ padaṃ buddhavaṃse natthi.  2 devā manussā asurā ca (buddhavaṃse).
@ 3-3 sayanā vuṭṭhahitvāna pallaṅkaṃ ābhujiṃ  tadā (buddhavaṃse).
           Sukhena sukhito homi         pāmojjena pamodito
           pītiyā ca abhissanno        pallaṅkaṃ ābhujī tadā.
           Pallaṅkena nisīditvā        evaṃ cintesahaṃ tadā
           `vasībhūto ahaṃ jhāne        abhiññāpāramiṃ gato.
           Dasasahassilokamhi 1-        isayo natthi me samā
           asamo iddhidhammesu         alabhiṃ īdisaṃ sukhaṃ.'
           pallaṅkābhujane mayhaṃ        dasasahassādhivāsino
           mahānādaṃ pavattesuṃ         dhuvaṃ buddho bhavissasi.
           Yā pubbe bodhisattānaṃ      pallaṅkavaramābhuje
           nimittāni padissanti         tāni ajja padissare.
           Sītaṃ byapagataṃ hoti          uṇhañca upasammati
           tāni ajja padissanti        dhuvaṃ buddho bhavissasi.
           Dasasahassī lokadhātū         nissaddā honti nirākulā
           tāni ajja padissanti        dhuvaṃ buddho bhavissasi.
           Mahāvātā na vāyanti       na sandanti savantiyo
           tāni ajja padissanti        dhuvaṃ buddho bhavissasi.
           Thalajā dakajā pupphā        sabbe pupphanti tāvade
           tepajja pupphitā sabbe      dhuvaṃ buddho bhavissasi.
           Latā vā yadi vā rukkhā     phalabhārā honti tāvade
           tepajja phalitā sabbe       dhuvaṃ buddho bhavissasi.
           Ākāsaṭṭhā ca bhūmaṭṭhā      ratanā jotanti tāvade
           tepajja ratanā jotanti      dhuvaṃ buddho bhavissasi.
@Footnote: 1  Sī.,Ma. sahassiyamhi lokamhi.
           Mānusakā ca dibbā ca       turiyā vajjanti tāvade
           tepajjubho abhiravanti        dhuvaṃ buddho bhavissasi.
           Vicittapupphā gaganā         abhivassanti tāvade
           tepi ajja pavassanti        dhuvaṃ buddho bhavissasi.
           Mahāsamuddo ābhujati        dasasahassī pakampati
           tepajjubho abhiravanti        dhuvaṃ buddho bhavissasi.
           Nirayepi dasasahasse         aggī nibbanti tāvade
           tepajja nibbutā aggī       dhuvaṃ buddho bhavissasi.
           Vimalo hoti sūriyo         sabbā dissanti tārakā 1-
           tepi ajja padissanti        dhuvaṃ buddho bhavissasi.
           Anovaṭṭhena udakaṃ          mahiyā ubbhijji tāvade
           tampajjubbhijjate mahiyā      dhuvaṃ buddho bhavissasi.
           Tārāgaṇā virocanti        nakkhattā gaganamaṇḍale
           visākhā candimāyuttā       dhuvaṃ buddho bhavissasi.
           Bilāsayā darīsayā          nikkhamanti sakāsayā
           tepajja āsayā chuddhā      dhuvaṃ buddho bhavissasi.
           Na hoti arati sattānaṃ       santuṭṭhā honti tāvade
           tepajja sabbe santuṭṭhā     dhuvaṃ buddho bhavissasi.
           Rogā tadupasammanti         jighacchā ca vinassati
           tānipajja padissanti         dhuvaṃ buddho bhavissasi.
           Rāgo tadā tanu hoti       doso moho vinassati
           tepajja vigatā sabbe       dhuvaṃ buddho bhavissasi.
@Footnote: 1 ka. tāvade.
           Bhayaṃ tadā na bhavati          ajjapetaṃ padissati
           tena liṅgena jānāma       dhuvaṃ buddho bhavissasi.
           Rajo nuddhaṃsati uddhaṃ         ajjapetaṃ padissati
           tena liṅgena jānāma       dhuvaṃ buddho bhavissasi.
           Aniṭṭhagandho pakkamati        dibbagandho pavāyati
           sopajja vāyati gandho       dhuvaṃ buddho bhavissasi.
           Sabbe devā padissanti      ṭhapayitvā arūpino
           tepajja sabbe dissanti      dhuvaṃ buddho bhavissasi.
           Yāvatā nirayā nāma        sabbe dissanti tāvade
           tepajja sabbe dissanti      dhuvaṃ buddho bhavissasi.
           Kuṭṭā kavāṭā selā ca     na hontāvaraṇā tadā
           ākāsabhūtā tepajja        dhuvaṃ buddho bhavissasi.
           Cutī ca upapatti ca          khaṇe tasmiṃ na vijjati
           tānipajja padissanti         dhuvaṃ buddho bhavissasi.
           Daḷhaṃ paggaṇha vīriyaṃ         mā nivatta abhikkama
           mayampetaṃ vijānāma         dhuvaṃ buddho bhavissasī"ti. 1-
       Bodhisatto dīpaṅkaradasabalassa ca dasasahassacakkavāḷadevatānañca vacanaṃ
sutvā bhiyyoso mattāya sañjātussāho hutvā cintesi "buddhā nāma
amoghavacanā, natthi buddhānaṃ kathāya aññathattaṃ. Yathā hi ākāse
khittaleḍḍussa patanaṃ dhuvaṃ, jātassa maraṇaṃ, rattikkhaye sūriyuggamanaṃ, 2- āsayā
nikkhantasīhassa sīhanādanadanaṃ, garugabbhāya itthiyā bhāramoropanaṃ dhuvaṃ avassambhāvī,
evameva buddhānaṃ vacanaṃ nāma dhuvaṃ amoghaṃ, addhā ahaṃ buddho bhavissāmī"ti.
Tena vuttaṃ:-
@Footnote: 1 khu. buddha. 33/70-107/454-58.  2 Sī.,Ma. aruṇe uggate sūriyassuṭṭhānaṃ.
           "buddhassa vacanaṃ sutvā       dasasahassīna cūbhayaṃ
           tuṭṭhahaṭṭho pamodito        evaṃ cintesahaṃ tadā.
           Advejjhavacanā buddhā       amoghavacanā jinā
           vitathaṃ natthi buddhānaṃ         dhuvaṃ buddho bhavāmahaṃ.
           Yathā khittaṃ nabhe leḍḍu      dhuvaṃ patati bhūmiyaṃ
           tatheva buddhaseṭṭhānaṃ        vacanaṃ dhuvasassataṃ
           vitathaṃ natthi buddhānaṃ         dhuvaṃ buddho bhavāmahaṃ. 1-
           Yathāpi sabbasattānaṃ         maraṇaṃ dhuvasassataṃ
           tatheva buddhaseṭṭhānaṃ        vacanaṃ dhuvasassataṃ.
           Yathā rattikkhaye patte      sūriyuggamanaṃ dhuvaṃ
           tatheva buddhaseṭṭhānaṃ        vacanaṃ dhuvasassataṃ.
           Yathā nikkhantasayanassa        sīhassa nadanaṃ dhuvaṃ
           tatheva buddhaseṭṭhānaṃ        vacanaṃ dhuvasassataṃ.
           Yathā āpannasattānaṃ        bhāramoropanaṃ dhuvaṃ
           tatheva buddhaseṭṭhānaṃ        vacanaṃ dhuvasassatan"ti. 2-
       So "dhuvāhaṃ buddho bhavissāmī"ti evaṃ katasanniṭṭhāno buddhakārake
dhamme upadhāretuṃ "kahaṃ nu kho buddhakārakā dhammā, kiṃ uddhaṃ, udāhu adho,
disāvidisāsū"ti anukkamena sakalaṃ dhammadhātuṃ vicinanto porāṇakabodhisattehi
āsevitanisevitaṃ paṭhamaṃ dānapāramiṃ disvā evaṃ attānaṃ ovadi "sumedhapaṇḍita
tvaṃ ito paṭṭhāya paṭhamaṃ dānapāramiṃ pūreyyāsi. Yathā hi nikkujjito udakakumbho
nissesaṃ katvā udakaṃ vamatiyeva, na paccāharati, evameva dhanaṃ vā yasaṃ vā
puttadāraṃ vā aṅgapaccaṅgaṃ vā anoloketvā sampattayācakānaṃ sabbaṃ icchiticchitaṃ
nissesaṃ katvā dadamāno bodhimūle nisīditvā buddho bhavissasī"ti paṭhamaṃ
dānapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ:-
@Footnote: 1 idaṃ pādadvayaṃ natthi jātakaṭṭhakathāyaṃ. 2 khu. buddha. 33/108-114/458-9.
           "handa buddhakare dhamme      vicināmi ito cito
           uddhaṃ adho dasa disā        yāvatā dhammadhātuyā.
           Vicinanto tadā dakkhiṃ        paṭhamaṃ dānapāramiṃ
           pubbakehi mahesīhi          anuciṇṇaṃ mahāpathaṃ.
           Imaṃ tvaṃ paṭhamaṃ tāva         daḷhaṃ katvā samādiya
           dānapāramitaṃ gaccha          yadi bodhiṃ pattumicchasi.
           Yathāpi kumbho sampuṇṇo      yassa kassaci adhokato
           vamatevudakaṃ nissesaṃ         na tattha parirakkhati.
           Tatheva yācake disvā       hīnamukkaṭṭhamajjhime
           dadāhi dānaṃ nissesaṃ        kumbho viya adhokato"ti. 1-
       Athassa "na ettakeheva buddhakārakadhammehi bhavitabban"ti uttarimpi
upadhārayato dutiyaṃ sīlapāramiṃ disvā etadahosi "sumedhapaṇḍita tvaṃ ito
paṭṭhāya sīlapāramimpi pūreyyāsi. Yathā hi camarī migo nāma jīvitaṃ anoloketvā
attano vālameva rakkhati, evaṃ tvampi ito paṭṭhāya jīvitampi anoloketvā
sīlameva rakkhamāno buddho bhavissasī"ti dutiyaṃ sīlapāramiṃ daḷhaṃ katvā
adhiṭṭhāsi. Tena vuttaṃ:-
           "na hete ettakāyeva     buddhadhammā bhavissare
           aññepi vicinissāmi         ye dhammā bodhipācanā.
           Vicinanto tadā dakkhiṃ        dutiyaṃ sīlapāramiṃ
           pubbakehi mahesīhi          āsevitanisevitaṃ.
           Imaṃ tvaṃ dutiyaṃ tāva         daḷhaṃ katvā samādiya
           sīlapāramitaṃ gaccha           yadi bodhiṃ pattumicchasi.
@Footnote: 1 khu. buddha. 33/115-9/459.
           Yathāpi camarī vālaṃ          kismiñci paṭilaggitaṃ
           upeti maraṇaṃ tattha          na vikopeti vāladhiṃ.
           Tatheva catūsu bhūmīsu          sīlāni paripūraya
           parirakkha sadā 1- sīlaṃ       camarī viya vāladhin"ti. 2-
       Athassa "na ettakeheva buddhakārakadhammehi bhavitabban"ti uttarimpi
upadhārayato tatiyaṃ nekkhammapāramiṃ disvā etadahosi "sumedhapaṇḍita tvaṃ ito
paṭṭhāya nekkhammapāramimpi pūreyyāsi. Yathā hi ciraṃ bandhanāgāre vasamāno
puriso na tattha sinehaṃ karoti, atha kho ukkaṇṭhatiyeva, avasitukāmo hoti,
evameva tvampi sabbabhave bandhanāgārasadise katvā sabbabhavehi ukkaṇṭhito
muccitukāmo hutvā nekkhammābhimukhova hoti. Evaṃ buddho bhavissasī"ti tatiyaṃ
nekkhammapāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ:-
           "na hete ettakāyeva     buddhadhammā bhavissare
           aññepi vicinissāmi         ye dhammā bodhipācanā.
           Vicinanto tadā dakkhiṃ        tatiyaṃ nekkhammapāramiṃ
           pubbakehi mahesīhi          āsevitanisevitaṃ.
           Imaṃ tvaṃ tatiyaṃ tāva         daḷhaṃ katvā samādiya
           nekkhammapāramitaṃ gaccha       yadi bodhiṃ pattumicchasi.
           Yathā andughare puriso       ciravuttho dukhaṭṭito
           na tattha rāgaṃ janeti        muttimeva gavesati.
           Tatheva tvaṃ sabbabhave        passa andugharaṃ viya
           nekkhammābhimukho hoti       bhavato parimuttiyā"ti. 3-
       Athassa "na ettakeheva buddhakārakadhammehi bhavitabban"ti uttarimpi
upadhārayato catutthaṃ paññāpāramiṃ disvā etadahosi "sumedhapaṇḍita tvaṃ ito
@Footnote: 1 Sī. sabbadā. 2 khu. buddha. 33/120-4/459-60. 3 khu. buddha. 33/125-9/460.
Paṭṭhāya paññāpāramimpi pūreyyāsi. Hīnamajjhimukkaṭṭhesu kañci avajjetvā
sabbepi paṇḍite upasaṅkamitvā pañhaṃ puccheyyāsi. Yathā hi piṇḍapātiko
bhikkhu hīnādibhedesu kulesu kiñci avajjetvā paṭipāṭiyā piṇḍāya caranto
khippaṃ yāpanaṃ labhati, evaṃ tvampi sabbapaṇḍite upasaṅkamitvā pañhaṃ pucchanto
buddho bhavissasī"ti catutthaṃ paññāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ:-
           "na hete ettakāyeva     buddhadhammā bhavissare
           aññepi vicinissāmi         ye dhammā bodhipācanā.
           Vicinanto tadā dakkhiṃ        catutthaṃ paññāpāramiṃ
           pubbakehi mahesīhi          āsevitanisevitaṃ.
           Imaṃ tvaṃ catutthaṃ tāva        daḷhaṃ katvā samādiya
           paññāpāramitaṃ gaccha         yadi bodhiṃ pattumicchasi.
           Yathāpi bhikkhu bhikkhanto       hīnamukkaṭṭhamajjhime
           kulāni na vivajjento       evaṃ labhati yāpanaṃ.
           Tatheva tvaṃ sabbakālaṃ        paripucchaṃ 1- budhaṃ janaṃ
           paññāpāramitaṃ gantvā       sambodhiṃ pāpuṇissasī"ti. 2-
       Athassa "na ettakeheva buddhakārakadhammehi bhavitabban"ti uttarimpi
upadhārayato pañcamaṃ vīriyapāramiṃ disvā etadahosi "sumedhapaṇḍita tvaṃ ito
paṭṭhāya vīriyapāramimpi pūreyyāsi, yathā hi sīho migarājā sabbiriyāpathesu
daḷhavīriyo hoti, evaṃ tvampi sabbabhavesu sabbiriyāpathesu daḷhavīriyo
anolīnavīriyo samāno buddho bhavissasī"ti pañcamaṃ vīriyapāramiṃ daḷhaṃ katvā
adhiṭṭhāsi. Tena vuttaṃ:-
           "na hete ettakāyeva     buddhadhammā bhavissare
           aññepi vicinissāmi         ye dhammā bodhipācanā.
@Footnote: 1 pāḷi. paripucchanto  2 khu. budadha. 33/130-4/460-1.
           Vicinanto tadā dakkhiṃ        pañcamaṃ vīriyapāramiṃ
           pubbakehi mahesīhi          āsevitanisevitaṃ.
           Imaṃ tvaṃ pañcamaṃ tāva        daḷhaṃ katvā samādiya
           vīriyapāramitaṃ gaccha          yadi bodhiṃ pattumicchasi.
           Yathāpi sīho migarājā       nisajjaṭṭhānacaṅkame
           alīnavīriyo hoti           paggahitamano sadā.
           Tatheva tvaṃ sabbabhave        paggaṇha vīriyaṃ daḷhaṃ
           vīriyapāramitaṃ gantvā        sambodhiṃ pāpuṇissasī"ti. 1-
       Athassa "na ettakeheva buddhakārakadhammehi bhavitabban"ti uttarimpi
upadhārayato chaṭṭhaṃ khantipāramiṃ disvā etadahosi "sumedhapaṇḍita tvaṃ ito
paṭṭhāya khantipāramimpi pūreyyāsi, sammānanepi avamānanepi khamova bhaveyyāsi.
Yathā hi paṭhaviyaṃ nāma sucimpi nikkhipanti asucimpi, na tena paṭhavī sinehaṃ
paṭighaṃ karoti, khamati sahati adhivāsetiyeva, evameva tvampi sammānanepi
avamānanepi khamova samāno buddho bhavissasī"ti chaṭṭhaṃ khantipāramiṃ daḷhaṃ
katvā adhiṭṭhāsi. Tena vuttaṃ:-
           "na hete ettakāyeva     buddhadhammā bhavissare
           aññepi vicinissāmi         ye dhammā bodhipācanā.
           Vicinanto tadā dakkhiṃ        chaṭṭhamaṃ khantipāramiṃ
           pubbakehi mahesīhi          āsevitanisevitaṃ.
           Imaṃ tvaṃ chaṭṭhamaṃ tāva        daḷhaṃ katvā samādiya
           tattha advejjhamānaso       sambodhiṃ pāpuṇissasi.
           Yathāpi paṭhavī nāma          sucimpi asucimpi ca
           sabbaṃ sahati nikkhepaṃ         na karoti paṭighaṃ tayā.
@Footnote: 1 khu. budadha. 33/135-9/461.
           Tatheva tvampi sabbesaṃ       sammānāvamānakkhamo
           khantipāramitaṃ gantvā        sambodhiṃ pāpuṇissasī"ti. 1-
       Athassa "na ettakeheva buddhakārakadhammehi bhavitabban"ti uttarimpi
upadhārayato sattamaṃ saccapāramiṃ disvā etadahosi "sumedhapaṇḍita tvaṃ ito
paṭṭhāya saccapāramimpi pūreyyāsi, asaniyā matthake patamānāyapi dhanādīnaṃ
atthāya chandādīnaṃ vasena sampajānamusāvādaṃ nāma mā bhāsi. Yathā hi osadhī
tārakā nāma sabbautūsu attano gamanavīthiṃ jahitvā aññāya vīthiyā na
gacchati, sakavīthiyāva gacchati, evameva tvampi saccaṃ pahāya musāvādaṃ nāma
avadantoyeva buddho bhavissasī"ti sattamaṃ saccapāramiṃ daḷhaṃ katvā adhiṭṭhāsi.
Tena vuttaṃ:-
           "na hete ettakāyeva     buddhadhammā bhavissare
           aññepi vicinissāmi         ye dhammā bodhipācanā.
           Vicinanto tadā dakkhiṃ        sattamaṃ saccapāramiṃ
           pubbakehi mahesīhi          āsevitanisevitaṃ.
           Imaṃ tvaṃ sattamaṃ tāva        daḷhaṃ katvā samādiya
           tattha advejjhavacano        sambodhiṃ pāpuṇissasi.
           Yathāpi osadhī nāma         tulābhūtā sadevake
           samaye utuvasse vā        na vokkamati vīthito.
           Tatheva tvampi saccesu       na vokkamasi 2- vīthito
           saccapāramitaṃ gantvā        sambodhiṃ pāpuṇissasī"ti. 3-
       Athassa "na ettakeheva buddhakārakadhammehi bhavitabban"ti uttarimpi
upadhārayato aṭṭhamaṃ adhiṭṭhānapāramiṃ disvā etadahosi "sumedhapaṇḍita tvaṃ
ito paṭṭhāya adhiṭṭhānapāramimpi pūreyyāsi, yaṃ adhiṭṭhāsi, tasmiṃ adhiṭṭhāne
@Footnote: 1 khu. buddha. 33/140-4/461-2.  2 mā vokkama hi (buddhavaṃse).
@3 khu. buddha. 33/145-9/462.
Niccalova bhaveyyāsi. Yathā hi pabbato nāma sabbāsu disāsu vātehi pahaṭo
na kampati na calati, attano ṭhāneyeva tiṭṭhati, evameva tvampi attano
adhiṭṭhāne niccalo hontova buddho bhavissasī"ti aṭṭhamaṃ adhiṭṭhānapāramiṃ
daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ:-
           "na hete ettakāyeva     buddhadhammā bhavissare
           aññepi vicinissāmi         ye dhammā bodhipācanā.
           Vicinanto tadā dakkhiṃ        aṭṭhamaṃ adhiṭṭhānapāramiṃ
           pubbakehi mahesīhi          āsevitanisevitaṃ.
           Imaṃ tvaṃ aṭṭhamaṃ tāva        daḷhaṃ katvā samādiya
           tattha tvaṃ acalo hutvā      sambodhiṃ pāpuṇissasi.
           Yathāpi pabbato selo       acalo suppatiṭṭhito
           na kampati bhusavātehi        sakaṭṭhāneva tiṭṭhati.
           Tatheva tvampi adhiṭṭhāne     sabbadā acalo bhava
           adhiṭṭhānapāramitaṃ gantvā     sambodhiṃ pāpuṇissasī"ti. 1-
       Athassa "na ettakeheva buddhakārakadhammehi bhavitabban"ti uttarimpi
upadhārayato navamaṃ mettāpāramiṃ disvā etadahosi "sumedhapaṇḍita tvaṃ ito
paṭṭhāya mettāpāramimpi pūreyyāsi, hitesupi ahitesupi ekacitto bhaveyyāsi.
Yathā hi udakaṃ nāma pāpajanassapi kalyāṇajanassapi sītabhāvaṃ ekasadisaṃ
katvā pharati, evameva tvampi sabbesu sattesu mettacittena ekacittova
honto buddho bhavissasī"ti navamaṃ mettāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi.
Tena vuttaṃ:-
           "na hete ettakāyeva     bhavissare
           aññepi vicinissāmi         ye dhammā bodhipācanā.
@Footnote: 1 khu. buddha. 33/150-4/462-3.
           Vicinanto tadā dakkhiṃ        navamaṃ mettāpāramiṃ
           pubbakehi mahesīhi          āsevitanisevitaṃ.
           Imaṃ tvaṃ navamaṃ tāva         daḷhaṃ katvā samādiya
           mettāya asamo hohi       yadi bodhiṃ pattumicchasi.
           Yathāpi udakaṃ nāma          kalyāṇe pāpake jane
           samaṃ pharati sītena           pavāheti rajomalaṃ.
           Tatheva tvampi hitāhite      samaṃ mettāya bhāvaya
           mettāpāramitaṃ gantvā      sambodhiṃ pāpuṇissasī"ti. 1-
       Athassa "na ettakeheva buddhakārakadhammehi bhavitabban"ti uttarimpi
upadhārayato dasamaṃ upekkhāpāramiṃ disvā etadahosi "sumedhapaṇḍita tvaṃ ito
paṭṭhāya upekkhāpāramimpi pūreyyāsi, sukhepi dukkhepi majjhattova bhaveyyāsi.
Yathā hi paṭhavī nāma sucimpi asucimpi pakkhipamāne majjhattāva hoti,
evameva tvampi sukhadukkhesu 2- majjhattova honto buddho bhavissasī"ti dasamaṃ
upekkhāpāramiṃ daḷhaṃ katvā adhiṭṭhāsi. Tena vuttaṃ:-
           "na hete ettakāyeva     buddhadhammā bhavissare
           aññepi vicinissāmi         ye dhammā bodhipācanā.
           Vicinanto tadā dakkhiṃ        dasamaṃ upekkhāpāramiṃ
           pubbakehi mahesīhi          āsevitanisevitaṃ.
           Imaṃ tvaṃ dasamaṃ tāva         daḷhaṃ katvā samādiya
           tulābhūto daḷho hutvā      sambodhiṃ pāpuṇissasi.
           Yathāpi paṭhavī nāma          nikkhittaṃ asuciṃ suciṃ
           upekkhati ubhopete        kopānunayavajjitā.
           Tatheva tvampi sukhadukkhe      tulābhūto sadā bhava
           upekkhāpāramitaṃ gantvā     sambodhiṃ pāpuṇissasī"ti. 3-
@Footnote: 1 khu. buddha. 33/155-9/463. 2 Sī. sukhadukkhepi.  3 khu. buddha. 33/160-4/463-4.
       Tato cintesi "imasmiṃ loke bodhisattehi pūretabbā bodhiparipācanā
buddhakārakadhammā ettakāyeva, dasa pāramiyo ṭhapetvā aññe natthi. Imāpi
dasa pāramiyo uddhaṃ ākāsepi natthi, heṭṭhā paṭhaviyampi, puratthimādīsu
disāsupi natthi, mayhaṃyeva pana hadayabbhantare patiṭṭhitā"ti. Evaṃ tāsaṃ hadaye
patiṭṭhitabhāvaṃ disvā sabbāpi tā daḷhaṃ katvā adhiṭṭhāya punappunaṃ
sammasanto anulomapaṭilomaṃ sammasati, pariyante gahetvā ādiṃ pāpeti,
ādimhi gahetvā pariyantaṃ pāpeti, majjhe gahetvā ubhato koṭiṃ
pāpetvā osāpeti, ubhato koṭīsu gahetvā majjhaṃ pāpetvā osāpeti.
Bāhirakabhaṇḍapariccāgo dānapāramī nāma, aṅgapariccāgo dānaupapāramī nāma,
jīvitapariccāgo dānaparamatthapāramī nāmāti dasa pāramiyo dasa upapāramiyo dasa
paramatthapāramiyoti samattiṃsa pāramiyo telayantaṃ 1- vinivaṭṭento viya mahāmeruṃ
matthaṃ katvā cakkavāḷamahāsamuddaṃ āluḷento viya ca sammasati. Tassevaṃ dasa
pāramiyo sammasantassa dhammatejena catunahutādhikadviyojanasatasahassabahalā ayaṃ
mahāpaṭhavī hatthinā akkantanaḷakalāpo viya, pīḷiyamānaṃ ucchuyantaṃ viya ca
mahāviravaṃ viravamānā saṅkampi sampakampi sampavedhi. Kulālacakkaṃ viya telayantacakkaṃ
viya ca paribbhami. Tena vuttaṃ:-
           "ettakāyeva te loke    ye dhammā bodhipācanā
           taduddhaṃ natthi aññatra        daḷhaṃ tattha patiṭṭhaha.
           Ime dhamme sammasato       sabhāvarasalakkhaṇe 2-
           dhammatejena vasudhā         dasasahassī pakampatha.
           Calati ravati paṭhavī 3-        ucchuyantaṃva pīḷitaṃ
           telayante yathā cakkaṃ       evaṃ kampati medanī"ti. 4-
       Mahāpaṭhaviyā kampamānāya rammanagaravāsino saṇṭhātuṃ asakkontā
yugantavātabbhāhatā mahāsālā viya mucchitā 5- papatiṃsu. Ghaṭādīni kulālabhājanāni
@Footnote: 1 Sī. yantaṃ. 2 sabhāvasarasalakkhaṇe (buddhavaṃse). 3 calatī ravatī paṭhavī (buddhavaṃse), Ma.
@calatā ravati.  4 khu. buddha. 33/165-7/464.  5 Sī. mucchitamucchitā.
Pavaṭṭantāni aññamaññaṃ paharantāni cuṇṇavicuṇṇāni ahesuṃ. Mahājano
bhītatasito satthāraṃ upasaṅkamitvā "kiṃ nu kho bhagavā nāgāvaṭṭo ayaṃ,
bhūtayakkhadevatāsu aññatarāvaṭṭo vāti na hi mayaṃ etaṃ jānāma, api ca
kho sabbopi ayaṃ mahājano upadduto, kiṃ nu kho imassa lokassa pāpakaṃ
bhavissati, udāhu kalyāṇaṃ, kathetha no etaṃ kāraṇan"ti āha. Atha 1- satthā
tesaṃ kathaṃ sutvā "tumhe mā bhāyatha mā cintayittha, natthi vo itonidānaṃ
bhayaṃ, yo so mayā ajja `sumedhapaṇḍito anāgate gotamo nāma buddho
bhavissatī'ti byākato, so idāni dasa pāramiyo sammasati, tassa sammasantassa
viloḷentassa dhammatejena sakaladasasahassī lokadhātu ekappahārena kampati
ceva ravati cā"ti āha. Tena vuttaṃ:-
           "yāvatā parisā āsi       buddhassa parivesane
           pavedhamānā sā tattha       mucchitā sesi bhūmiyā.
           Ghaṭānekasahassāni          kumbhīnañca satā bahū
           sañcuṇṇamathitā tattha         aññamaññaṃ paghaṭṭitā.
           Ubbiggā tasitā bhītā       bhantā byathitamānasā
           mahājanā samāgamma         dīpaṅkaramupāgamuṃ.
           Kiṃ bhavissati lokassa         kalyāṇamatha pāpakaṃ
           sabbo upadduto loko      taṃ vinodehi cakkhuma.
           Tesaṃ tadā saññāpesi       dīpaṅkaro mahāmuni
           vissatthā hotha mā bhātha 2-  imasmiṃ paṭhavikampane.
           Yamahaṃ ajja byākāsiṃ        `buddho loke bhavissati'
           eso sammasati dhammaṃ        pubbakaṃ jinasevitaṃ.
           Tassa sammasato dhammaṃ        buddhabhūmiṃ asesato
           tenāyaṃ kampitā paṭhavī       dasasahassī sadevake"ti. 3-
@Footnote: 1 idaṃ padaṃ sīhaḷamūle natthi. 2 mā bhetha (buddhavaṃse). 3 khu. buddha.
@33/168-74/464-5.
       Mahājano tathāgatassa vacanaṃ sutvā haṭṭhatuṭṭho mālāgandhavilepanaṃ
ādāya rammanagarā nikkhamitvā bodhisattaṃ upasaṅkamitvā mālāgandhādīhi pūjetvā
vanditvā padakkhiṇaṃ katvā rammanagarameva pāvisi. Bodhisattopi dasa pāramiyo
sammasitvā vīriyaṃ daḷhaṃ katvā adhiṭṭhāya nisinnāsanā vuṭṭhāsi. Tena vuttaṃ:-
           "buddhassa vacanaṃ sutvā       mano nibbāyi tāvade
           sabbe maṃ upasaṅkamma        punāpi abhivandisuṃ. 1-
           Samādiyitvā buddhaguṇaṃ        daḷhaṃ katvāna mānasaṃ
           dīpaṅkaraṃ namassitvā         āsanā vuṭṭhahiṃ tadā"ti. 2-
       Atha bodhisattaṃ āsanā vuṭṭhahantaṃ sakaladasasahassacakkavāḷadevatā
sannipatitvā dibbehi mālāgandhehi pūjetvā vanditvā "ayya sumedhatāpasa
tayā ajja dīpaṅkaradasabalassa pādamūle mahatī patthanā patthitā, sā te
anantarāyena samijjhatu, mā te bhayaṃ vā chambhitattaṃ vā ahosi, sarīre
appamattakopi rogo mā uppajjatu, khippaṃ pāramiyo pūretvā sammāsambodhiṃ
paṭivijjha. Yathā pupphūpagaphalūpagarukkhā samaye pupphanti ceva phalanti ca,
tatheva tvampi taṃ samayaṃ anatikkamitvā khippaṃ sambodhimuttamaṃ phusassū"tiādīni
thutimaṅgalāni payirudāhaṃsu, evañca payirudāhitvā attano attano devaṭṭhānameva
agamaṃsu. Bodhisattopi devatāhi abhitthavito "ahaṃ dasa pāramiyo pūretvā
kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake buddho bhavissāmī"ti
vīriyaṃ daḷhaṃ katvā adhiṭṭhāya nabhaṃ abbhuggantvā himavantameva agamāsi.
Tena vuttaṃ:-
           "dibbaṃ mānusakaṃ pupphaṃ        devā mānusakā ubho
           samokiranti pupphehi         vuṭṭhahantassa āsanā.
           Vedayanti ca te sotthiṃ      devā mānusakā ubho
           mahantaṃ patthitaṃ tuyhaṃ         taṃ labhassu yathicchitaṃ.
@Footnote: 1. Sī. maṃ abhivandiya, Ma. abhivādiṃsu.  2 khu. buddha. 33/175-6/465.
           Sabbītiyo vivajjantu         soko rogo vinassatu
           mā te bhavantvantarāyā 1-  phusa khippaṃ bodhimuttamaṃ.
           Yathāpi samaye patte        pupphanti pupphino dumā
           tatheva tvaṃ mahāvīra         buddhañāṇena pupphasu.
           Yathā ye keci sambuddhā     pūrayuṃ dasa pāramī
           tatheva tvaṃ mahāvīra         pūraya dasa pāramī.
           Yathā ye keci sambuddhā     bodhimaṇḍamhi bujjhare
           tatheva tvaṃ mahāvīra         bujjhassu jinabodhiyaṃ.
           Yathā ye keci sambuddhā     dhammacakkaṃ pavattayuṃ
           tatheva tvaṃ mahāvīra         dhammacakkaṃ pavattaya.
           Puṇṇamāye yathā cando      parisuddho virocati
           tatheva tvaṃ puṇṇamano        viroca dasasahassiyaṃ.
           Rāhumutto yathā sūriyo      tāpena atirocati
           tatheva lokā muccitvā 2-   viroca siriyā tuvaṃ.
           Yathā yā kāci nadiyo       osaranti mahodadhiṃ
           evaṃ sadevakā lokā       osarantu tavantike.
           Tehi thutappasattho so       dasa dhamme samādiya
           te dhamme paripūrento      pavanaṃ pāvisī tadā"ti.
                        Sumedhakathā niṭṭhitā.
         Rammanagaravāsinopi kho nagaraṃ pavisitvā buddhappamukhassa bhikkhusaṃghassa
mahādānaṃ adaṃsu. Satthā tesaṃ dhammaṃ desetvā mahājanaṃ saraṇādīsu
patiṭṭhapetvā rammanagarā nikkhami. Tato uddhampi yāvatāyukaṃ tiṭṭhanto sabbaṃ
@Footnote: 1 Sī. bhavatvantarāyo.  2 Sī. lokaṃ muñcitvā.
Buddhakiccaṃ katvā anukkamena anupādisesāya nibbānadhātuyā parinibbāyi.
Tattha yaṃ vattabbaṃ, taṃ sabbaṃ buddhavaṃse vuttanayeneva  vitthāretabbaṃ. Vuttaṃ hi
tattha:-
           "tadā te bhojayitvāna      sasaṃghaṃ lokanāyakaṃ
           upagacchuṃ 1- saraṇaṃ tassa      dīpaṅkarassa satthuno.
           Saraṇagamane kañci           nivesesi tathāgato
           kañci pañcasu sīlesu         sīle dasavidhe paraṃ.
           Kassaci deti sāmaññaṃ        caturo phalamuttame
           kassaci asame dhamme        deti so paṭisambhidā.
           Kassaci varasamāpattiyo       aṭṭha deti narāsabho
           tisso kassaci vijjāyo      chaḷabhiññā pavecchati.
           Tena yogena janakāyaṃ       ovadati 2- mahāmuni
           tena vitthārikaṃ āsi        lokanāthassa sāsanaṃ.
           Mahāhanūsabhakkhandho          dīpaṅkarasanāmako
           bahū jane tārayati          parimoceti duggatiṃ.
           Bodhaneyyaṃ janaṃ disvā       satasahassepi yojane
           khaṇena upagantvāna         bodheti taṃ mahāmuni.
           Paṭhamābhisamaye buddho        koṭisatamabodhayi
           dutiyābhisamaye nātho        navutikoṭimabodhayi. 3-
           Yadā ca devabhavanamhi        buddho dhammamadesayi
           navutikoṭisahassānaṃ          tatiyābhisamayo ahu.
           Sannipātā tayo āsuṃ       dīpaṅkarassa satthuno
           koṭisatasahassānaṃ           paṭhamo āsi samāgamo.
@Footnote: 1 Sī., i. upagañchuṃ.  2 Sī., i. ovadeti.  3 Sī., i. satasahassamabodhayi.
           Puna nāradakūṭamhi           pavivekagate jine
           khīṇāsavā vītamalā          samiṃsu satakoṭiyo.
           Yamhi kāle 1- mahāvīro    sudassanasiluccaye
           navutikoṭisahassehi          pavāresi mahāmuni. 2-
           Ahaṃ tena samayena          jaṭilo uggatāpano
           antalikkhamhi caraṇo 3-      pañcābhiññāsu pāragū.
           Dasavīsasahassānaṃ            dhammābhisamayo ahu
           ekadvinnaṃ abhisamayā 4-     gaṇanato asaṅkhiyā. 5-
           Vitthāritaṃ 6- bāhujaññaṃ      idaṃ phītaṃ ahū tadā
           dīpaṅkarassa bhagavato         sāsanaṃ suvisodhitaṃ.
           Cattāri satasahassāni        chaḷabhiññā mahiddhikā
           dīpaṅkaraṃ lokaviduṃ           parivārenti sabbadā.
           Ye keci tena samayena      jahanti mānusaṃ bhavaṃ
           appattamānasā sekhā       garahitā bhavanti te.
           Supupphitaṃ pāvacanaṃ           arahantehi tādibhi
           khīṇāsavehi vimalehi         upasobhati sabbadā. 7-
           Nagaraṃ rammavatī nāma         sudevo nāma khattiyo
           sumedhā nāma janikā        dīpaṅkarassa satthuno.
           Dasavassasahassāni 8-        agāraṃ ajjha so vasi
           haṃsā koñcā mayūrā ca      tayo pāsādamuttamā.
           Tīṇi satasahassāni           nāriyo samalaṅkatā
           padumā nāma sā nārī       usabhakkhandho atrajo. 8-
@Footnote: 1 Sī., i. yadā vasi.  2 Ma. tadā muni.  3 Ma. caranto.  4 Sī., i. abhisamayo.
@5 Sī.,i. asaṅkhiyo.  6 cha.Ma. vitthārikaṃ.  7 Sī.,i. sadevake.
@ 8-8 Sī.,i. ime pāṭhā na dissanti
           Nimitte 1- caturo disvā  hatthiyānena nikkhami
           anūnadasamāsāni          padhāne padahī jino.
           Padhānacāraṃ caritvāna      abujjhi mānasaṃ muni
           brahmunā yācito santo   dīpaṅkaro mahāmuni.
           Vatti cakkaṃ mahāvīro      nandārāme sirīghare
           nisinno sirīsamūlamhi       akāsi titthiyamaddanaṃ. 1-
           Sumaṅgalo ca tisso ca     ahesuṃ aggasāvakā
           sāgato 2- nāmupaṭṭhāko  dīpaṅkarassa satthuno.
           Nandā ceva sunandā ca    ahesuṃ aggasāvikā
           bodhi tassa bhagavato       pipphalīti pavuccati.
           Tapussabhallikā 3- nāma    ahesuṃ aggupaṭṭhakā
           sirimā koṇā upaṭṭhikā    dīpaṅkarassa satthuno. 3-
           Asītihatthamubbedho        dīpaṅkaro mahāmuni
           sobhati dīparukkhova        sālarājāva phullito.
           Pabhā 4- vidhāvati tassa    samantā dvādasa yojane 4-
           satasahassavassāni         āyu tassa mahesino
           tāvatā tiṭṭhamāno so    tāresi janataṃ bahuṃ.
           Jotayitvāna saddhammaṃ      santāretvā mahājanaṃ 5-
           jalitvā aggikhandhova      nibbuto so sasāvako.
           Sā ca iddhi so ca yaso   tāni ca pādesu cakkaratanāni
           sabbaṃ tamantarahitaṃ 6-      nanu rittā sabbasaṅkhārā"ti.
@Footnote: 1-1 Sī., i. ime pāṭhā na dissanti.  2 Sī. sāgalo, i. sobhito.
@3-3 Sī., i. ayaṃ gāthā na dissati.  4-4 Sī. ime pāṭhā na dissanti.
@5 Sī. sadevakaṃ.  6 Sī., ī. samantarahitaṃ.
           Dīpaṅkaro 1- jino satthā  nandārāmamhi nibbuto
           tatthetassa jinathūpo       chattiṃsubbedhayojanoti. 1-
       Dīpaṅkarassa pana bhagavato aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā
koṇḍañño nāma satthā udapādi. Tassāpi tayo sāvakasannipātā ahesuṃ.
Paṭhamasannipāte koṭisatasahassaṃ, dutiye koṭisahassaṃ, tatiye navutikoṭiyo. Tadā
bodhisatto vijitāvī nāma cakkavattī hutvā koṭisatasahassassa buddhappamukhassa
bhikkhusaṃghassa mahādānaṃ adāsi. Satthā bodhisattaṃ "buddho bhavissatī"ti
byākaritvā dhammaṃ desesi. So satthu dhammakathaṃ sutvā rajjaṃ niyyātetvā
pabbaji. So tīṇi piṭakāni uggahetvā aṭṭha samāpattiyo ca pañca abhiññāyo ca
uppādetvā aparihīnajjhāno brahmaloke nibbatti. Koṇḍaññabuddhassa pana
rammavatī nāma nagaraṃ, sunando nāma khattiyo pitā, sujātā nāma devī
mātā, bhaddo ca subhaddo ca dve aggasāvakā, anuruddho nāmupaṭṭhāko,
tissā ca upatissā ca dve aggasāvikā, sālakalyāṇirukkho bodhi,
aṭṭhāsītihatthubbedhaṃ sarīraṃ, vassasatasahassaṃ āyuppamāṇaṃ ahosi.
           Dīpaṅkarassa aparena       koṇḍañño nāma nāyako
           anantatejo amitayaso     durāsado. 2-
       Tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃ kappeyeva
cattāro buddhā nibbattiṃsu maṅgalo sumano revato sobhitoti. Maṅgalassa
bhagavato tīsu sāvakasannipātesu paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ,
dutiye koṭisatasahassaṃ, tatiye navutikoṭiyo. Vemātikabhātā kirassa ānandakumāro
nāma navutikoṭisaṅkhāya parisāya saddhiṃ dhammassavanatthāya satthu santikaṃ agamāsi.
Satthā tassa anupubbikathaṃ kathesi, so saddhiṃ parisāya saha paṭisambhidāhi arahattaṃ
pāpuṇi. Satthā tesaṃ kulaputtānaṃ pubbacaritaṃ olokento iddhimayapattacīvarassa
upanissayaṃ disvā dakkhiṇahatthaṃ pasāretvā "etha bhikkhavo"ti āha. Sabbe
@Footnote: 1-1 Sī., i. ayaṃ gāthā na dissati.  2  khu. buddha. 33/1/470.
Taṃkhaṇaññeva 1- iddhimayapattacīvaradharā saṭṭhivassikattherā viya ākappasampannā hutvā
satthāraṃ vanditvā parivārayiṃsu. Ayamassa tatiyo sāvakasannipāto ahosi.
       Yathā pana aññesaṃ buddhānaṃ samantā asītihatthappamāṇāyeva sarīrappabhā
ahosi, na evaṃ tassa. Tassa pana bhagavato sarīrappabhā niccakālaṃ dasasahassilokadhātuṃ
pharitvā aṭṭhāsi. Rukkhapaṭhavīpabbatasamuddādayo antamaso ukkhaliyādīni upādāya
suvaṇṇapaṭṭapariyonaddhā viya ahesuṃ. Āyuppamāṇaṃ panassa navutivassasahassāni
ahosi. Ettakaṃ kālaṃ candimasūriyādayo attano pabhāya virocituṃ nāsakkhiṃsu,
rattindivaparicchedo na paññāyittha. Divā sūriyālokena viya sattā niccaṃ
buddhālokeneva vicariṃsu. Sāyaṃ pupphitakusumānaṃ 2- pāto ca ravanakasakuṇādīnañca
vasena loko rattindivaparicchedaṃ sallakkhesi.
       Kiṃ pana aññesaṃ buddhānaṃ ayamānubhāvo natthīti? no natthi. Tepi hi
Ākaṅkhamānā dasasahassilokadhātuṃ vā tato vā bhiyyo ābhāya phareyyuṃ.
Maṅgalassa pana bhagavato pubbapatthanāvasena aññesaṃ byāmappabhā viya sarīrappabhā
niccameva dasasahassilokadhātuṃ pharitvā aṭṭhāsi. So kira bodhisattacariyacaraṇakāle
vessantarasadise attabhāve ṭhito saputtadāro vaṅkapabbatasadise pabbate vasi.
Atheko kharadāṭhiko nāma yakkho mahāpurisassa dānajjhāsayataṃ sutvā
brāhmaṇavaṇṇena upasaṅkamitvā mahāsattaṃ dve dārake yāci. Mahāsatto "dadāmi
brāhmaṇa puttake"ti vatvā haṭṭhapahaṭṭho udakapariyantaṃ mahāpaṭhaviṃ kampento
dvepi dārake adāsi. Yakkho caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya ṭhatvā
passantasseva mahāsattassa mulālakalāpaṃ 3- viya dārake khādi. Mahāpurisassa
yakkhaṃ oloketvā mukhe vivaṭamatte aggijālaṃ viya lohitadhāraṃ uggiramānaṃ tassa
mukhaṃ disvāpi kesaggamattampi domanassaṃ na uppajji. "sudinnaṃ vata me dānan"ti
cintayato panassa sarīre mahantaṃ pītisomanassaṃ udapādi. So "imassa me
dānassa nissandena anāgate imināva nīhārena sarīrato rasmiyo nikkhamantū"ti
@Footnote: 1 Sī.,i. taṃ khaṇeyeva.  2 Sī.,i. pupphanakakusumānaṃ.  3 Ma. mūlakalāpaṃ.
Patthanaṃ akāsi. Tassa taṃ patthanaṃ nissāya buddhabhūtassa sarīrato rasmiyo
nikkhamitvā ettakaṃ ṭhānaṃ phariṃsu.
       Aparampissa pubbacariyaṃ 1- atthi. So kira bodhisattakāle ekassa
buddhassa cetiyaṃ disvā "imassa buddhassa mayā jīvitaṃ pariccajituṃ vaṭṭatī"ti
daṇḍakadīpikāveṭhananiyāmena sakalasarīraṃ veṭhetvā 2- ratanamattamakulaṃ 3- satasahassagghanikaṃ
suvaṇṇapātiṃ sappissa pūrāpetvā tattha sahassavaṭṭiyo jāletvā taṃ sīsenādāya
sakalasarīraṃ jālāpetvā cetiyaṃ padakkhiṇaṃ karonto sakalarattiṃ vītināmeti. Evaṃ
yāva aruṇuggamanā vāyamantassāpissa lomakūpamattampi usumaṃ na gaṇhi. Padumagabbhaṃ
paviṭṭhakālo viya ahosi. Dhammo hi nāmesa attānaṃ rakkhantaṃ rakkhati. Tenāha
bhagavā:-
                    "dhammo have rakkhati dhammacāriṃ
                    dhammo suciṇṇo sukhamāvahāti
                    esānisaṃso dhamme suciṇṇe
                    na duggatiṃ gacchati dhammacārī"ti. 4-
Imassapi kammassa nissandena tassa bhagavato sarīrobhāso  dasasahassilokadhātuṃ
pharitvā aṭṭhāsi.
       Tadā amhākaṃ bodhisatto suruci nāma brāhmaṇo hutvā "satthāraṃ
nimantessāmī"ti upasaṅkamitvā madhuradhammakathaṃ sutvā "sve mayhaṃ bhikkhaṃ gaṇhatha
bhante"ti āha. Brāhmaṇa kittakehi te bhikkhūhi atthoti. "kittakā pana vo
bhante parivārabhikkhū"ti āha. Tadā satthu paṭhamasannipātoyeva hoti, tasmā
"koṭisatasahassan"ti āha. Bhante sabbehipi saddhiṃ mayhaṃ bhikkhaṃ gaṇhathāti.
Satthā adhivāsesi. Brāhmaṇo svātanāya nimantetvā gehaṃ gacchanto cintesi
"ahaṃ ettakānaṃ bhikkhūnaṃ yāgubhattavatthādīni dātuṃ sakkomi, nisīdanaṭṭhānaṃ pana
kathaṃ bhavissatī"ti.
@Footnote: 1. ka. buddhacaritaṃ.  2 cha.Ma. veṭhāpetvā.  3 Sī., i. ratanamakulaṃ. 4 khu. thera.
@26/303/318.
       Tassa sā cintā caturāsītiyojanasahassamatthake ṭhitassa devarañño
paṇḍukambalasilāsanassa uṇhābhāvaṃ janesi. Sakko "ko nu kho maṃ imamhā
ṭhānā cāvetukāmo"ti dibbacakkhunā olokento mahāpurisaṃ disvā "suruci
nāma brāhmaṇo buddhappamukhaṃ bhikkhusaṃghaṃ nimantetvā nisīdanaṭṭhānatthāya
cintesi, mayāpi tattha gantvā puññakoṭṭhāsaṃ gahetuṃ vaṭṭatī"ti vaḍḍhakivaṇṇaṃ
nimminitvā vāsipharasuhattho mahāpurisassa purato pāturahosi. "atthi nu kho
kassaci bhatiyā kattabbakiccan"ti āha. Mahāpuriso taṃ disvā "kiṃ kammaṃ
karissasī"ti āha. Mama ajānanasippaṃ nāma natthi, gehaṃ vā maṇḍapaṃ vā yo
yaṃ kāreti, tassa taṃ kātuṃ 1- jānāmīti. Tena hi mayhaṃ kammaṃ atthīti. Kiṃ
ayyāti. Svātanāya me koṭisatasahassabhikkhū nimantitā. Tesaṃ nisīdanamaṇḍapaṃ
karissāmīti. 2- Ahaṃ nāma 3- kareyyaṃ sace me bhatiṃ dātuṃ sakkhissathāti.
Sakkhissāmi tātāti. "sādhu karissāmī"ti gantvā ekaṃ padesaṃ olokesi.
Dvādasaterasayojanappamāṇo padeso kasiṇamaṇḍalaṃ viya samatalo ahosi. So
"ettake ṭhāne sattaratanamayo maṇḍapo uṭṭhahatū"ti cintetvā olokesi.
Tāvadeva paṭhaviṃ bhinditvā maṇḍapo uṭṭhahi. Tassa sovaṇṇamayesu thambhesu
rajatamayā ghaṭakā 4- ahesuṃ, rajatamayesu sovaṇṇamayā, maṇimayesu thambhesu
pavāḷamayā, pavāḷamayesu maṇimayā, sattaratanamayesu thambhesu sattaratanamayā
ghaṭakā 4- ahesuṃ. Tato "maṇḍapassa antarantare kiṅkaṇikajālaṃ 5- olambatū"ti
olokesi. Saha olokaneneva jālaṃ olambi. Yassa mandavāteritassa
pañcaṅgikasseva tūriyassa madhurasaddo niccharati. Dibbasaṅgītivattanakālo viya
ahosi. "antarantarā gandhadāmamālādāmāni olambantū"ti cintentassa
mālādāmāni olambiṃsu. "koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ āsanāni ca ādhārakāni
ca paṭhaviṃ bhinditvā uṭṭhahantū"ti cintesi, tāvadeva uṭṭhahiṃsu. "koṇe koṇe
ekekā udakacāṭiyo uṭṭhahantū"ti cintesi, udakacāṭiyo uṭṭhahiṃsu.
@Footnote: 1 ka. detuṃ.  2 cha.Ma. karissasīti.  3 i., Ma. pana.  4 Sī. ghaṭikā.
@5 Sī.,i. kiṅkiṇikajālaṃ.
       So ettakaṃ māpetvā brāhmaṇassa santikaṃ gantvā "ehi ayya
tava maṇḍapaṃ oloketvā mayhaṃ bhatiṃ dehī"ti āha. Mahāpuriso gantvā
maṇḍapaṃ olokesi. Olokentasseva ca sakalasarīraṃ pañcavaṇṇāya pītiyā
nirantaraṃ phuṭaṃ ahosi. Athassa maṇḍapaṃ oloketvā etadahosi "nāyaṃ maṇḍapo
manussabhūtena kato, mayhaṃ pana ajjhāsayaṃ mayhaṃ guṇaṃ āgamma addhā
sakkabhavanaṃ uṇhaṃ bhavissati. Tato sakkena devaraññā ayaṃ maṇḍapo kārito
bhavissatī"ti. "na kho pana me yuttaṃ evarūpe maṇḍape ekadivasaṃyeva dānaṃ
dātuṃ, sattāhaṃ dassāmī"ti cintesi. Bāhirakadānaṃ hi tattakampi samānaṃ
bodhisattānaṃ tuṭṭhiṃ kātuṃ na sakkoti, alaṅkatasīsaṃ pana chinditvā añjitaakkhīni
uppāṭetvā hadayamaṃsaṃ vā ubbaṭṭetvā dinnakāle bodhisattānaṃ cāgaṃ
nissāya tuṭṭhi nāma hoti. Amhākampi hi bodhisattassa sivirājajātake
devasikaṃ pañcakahāpaṇasatasahassāni vissajjetvā catūsu dvāresu nagaramajjhe ca
dānaṃ dentassa taṃ dānaṃ cāgatuṭṭhiṃ uppādetuṃ nāsakkhi. Yadā panassa
brāhmaṇavaṇṇena āgantvā sakko devarājā akkhīni yāci, tadā tāni
uppāṭetvā dadamānasseva hāso uppajji, kesaggamattampi cittaṃ aññathattaṃ
nāhosi. Evaṃ dinnadānaṃ nissāya bodhisattānaṃ titti nāma natthi. Tasmā
sopi mahāpuriso "sattāhaṃ mayā koṭisatasahassasaṅkhānaṃ bhikkhūnaṃ dānaṃ dātuṃ
vaṭṭatī"ti cintetvā tasmiṃ maṇḍape nisīdāpetvā sattāhaṃ gavapānaṃ nāma
adāsi. Gavapānanti mahante mahante kolambe 1- khīrassa pūretvā uddhanesu
āropetvā ghanapākapakke khīre thoke 2- taṇḍule pakkhipitvā
pakkamadhusakkaracuṇṇasappīhi abhisaṅkhatabhojanaṃ vuccati. Manussāyeva pana parivisituṃ
nāsakkhiṃsu. Devāpi ekantarikā hutvā parivisiṃsu. Dvādasaterasayojanappamāṇaṃ ṭhānampi
bhikkhū gaṇhituṃ nappahosiyeva, te pana bhikkhū attano ānubhāvena nisīdiṃsu.
Pariyosānadivase pana sabbabhikkhūnaṃ pattāni dhovāpetvā bhesajjatthāya
@Footnote: 1 Ma. koḷumbe.  2 Sī. khīrodake.
Sappinavanītatelamadhuphāṇitānaṃ pūjetvā ticīvarehi saddhiṃ adāsi, saṃghanavakabhikkhunā
laddhacīvarasāṭakā satasahassagghanikā 1- ahesuṃ.
       Satthā anumodanaṃ karonto "ayaṃ puriso evarūpaṃ mahādānaṃ adāsi,
ko nu kho bhavissatī"ti upadhārento "anāgate kappasatasahassādhikānaṃ
dvinnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissatī"ti disvā
mahāpurisaṃ āmantetvā "tvaṃ ettakaṃ nāma kālaṃ atikkamitvā gotamo nāma
buddho bhavissasī"ti byākāsi. Mahāpuriso byākaraṇaṃ sutvā "ahaṃ kira buddho
bhavissāmi, ko me gharāvāsena attho, pabbajissāmī"ti cintetvā tathārūpaṃ
sampattiṃ kheḷapiṇḍaṃ viya pahāya satthu santike pabbajitvā buddhavacanaṃ
uggaṇhitvā abhiññāyo ca samāpattiyo ca nibbattetvā āyupariyosāne 2-
brahmaloke nibbatti.
       Maṅgalassa pana bhagavato nagaraṃ uttaraṃ nāma ahosi. Pitāpi uttaro
nāma khattiyo, mātāpi uttarā nāma devī, sudevo ca dhammaseno ca dve
aggasāvakā, pālito nāmupaṭṭhāko, sīvalī ca asokā ca dve aggasāvikā,
nāgarukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ ahosi. Navuti vassasahassāni
ṭhatvā parinibbute pana tasmiṃ ekappahāreneva dasa cakkavāḷasahassāni
ekandhakārāni ahesuṃ. Sabbacakkavāḷesu manussānaṃ  mahantaṃ ārodanaparidevanaṃ
ahosi.
           Koṇḍaññassa aparena      maṅgalo nāma nāyako
           tamaṃ loke nihantvāna     dhammokkamabhidhārayīti. 3-
       Evaṃ dasasahassilokadhātuṃ andhakāraṃ katvā parinibbutassa tassa bhagavato
aparabhāge sumano nāma satthā loke udapādi. Tassāpi tayo sāvakasannipātā.
Paṭhamasannipāte koṭisatasahassabhikkhū ahesuṃ, dutiye kañcanapabbatamhi navutikoṭisahassāni,
tatiye asītikoṭisahassāni. Tadā mahāsatto atulo nāma
nāgarājā ahosi mahiddhiko mahānubhāvo. So "buddho uppanno"ti sutvā
@Footnote: 1 Ma. satasahassagghā.  2 i. āyusapariyosāne, Ma. āyūhapariyosāne.  3 khu. buddha.
@33/1/474.
Ñātisaṃghaparivuto nāgabhavanā nikkhamitvā koṭisatasahassabhikkhuparivārassa 1- tassa
bhagavato dibbatūriyehi upahāraṃ kāretvā mahādānaṃ pavattetvā paccekaṃ
dussayugāni datvā saraṇesu patiṭṭhāsi. Sopi naṃ satthā "anāgate buddho
bhavissatī"ti byākāsi. Tassa bhagavato nagaraṃ mekhalaṃ 2- nāma ahosi, sudatto
nāma rājā pitā, sirimā nāma mātā devī, saraṇo ca bhāvitatto ca dve
aggasāvakā, udeno nāmupaṭṭhāko, soṇā ca upasoṇā ca dve aggasāvikā,
nāgarukkho bodhi, navutihatthubbedhaṃ sarīraṃ ahosi, navutiyeva vassasahassāni
āyuppamāṇaṃ ahosi.
           Maṅgalassa aparena        sumano nāma nāyako
           sabbadhammehi asamo       sabbasattānamuttamoti. 3-
       Tassa aparabhāge revato nāma satthā udapādi. Tassāpi tayo
sāvakasannipātā. Paṭhamasannipāte gaṇanā natthi. Dutiye koṭisatasahassabhikkhū
ahesuṃ, tathā tatiye. Tadā bodhisatto atidevo nāma brāhmaṇo hutvā
satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya 4- sirasi  5- añjaliṃ ṭhapetvā tassa
satthuno kilesappahāne vaṇṇaṃ sutvā uttarāsaṅgena pūjaṃ akāsi. Sopi naṃ
"buddho bhavissatī"ti byākāsi. Tassa pana bhagavato nagaraṃ sudhaññavatīti nāma
ahosi, pitā vipulo nāma khattiyo, mātā vipulā nāma, varuṇo ca
brahmadevo ca dve aggasāvakā, sambhavo nāmupaṭṭhāko, bhaddā ca subhaddā
ca dve aggasāvikā, nāgarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyu
saṭṭhi vassasahassānīti.
           Sumanassa aparena         revato nāma nāyako
           anūpamo asadiso         atulo uttamo jinoti. 6-
       Tassa aparabhāge sobhito nāma satthā udapādi. Tassāpi tayo
sāvakasannipātā. Paṭhamasannipāte koṭisataṃ 7- bhikkhū ahesuṃ, dutiye navutikoṭiyo,
@Footnote: 1 Sī.....parivutassa. 2 Sī.,i. khemaṃ. 3 khu. buddha.33/1/479. 4 Ma. patiṭṭhiYu.
@5 ka. sirasā.  6 khu. buddha.33/1/484. 7 i.,Ma. koṭisatasahassaṃ.
Tadā bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā
saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṃghassa mahādānaṃ adāsi. Sopi naṃ
"buddho bhavissatī"ti byākāsi. Tassa pana bhagavato nagaraṃ sudhammaṃ nāma
ahosi, pitā sudhammo nāma rājā, mātāpi sudhammā nāma devī, asamo ca
sunetto ca dve aggasāvakā. Anomo nāmupaṭṭhāko, nakulā ca sujātā ca
dve aggasāvikā, nāgarukkho bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi,
navuti vassasahassāni āyuppamāṇanti.
           Revatassa aparena        sobhito nāma nāyako
           samāhito santacitto      asamo appaṭipuggaloti. 1-
       Tassa aparabhāge ekaṃ asaṅkhyeyyaṃ atikkamitvā ekasmiṃ kappe tayo
buddhā nibbattiṃsu anomadassī padumo nāradoti. Anomadassissa bhagavato
tayo sāvakasannipātā. Paṭhame aṭṭha bhikkhusatasahassāni ahesuṃ, dutiye satta,
tatiye cha. Tadā bodhisatto eko yakkhasenāpati ahosi mahiddhiko
mahānubhāvo, anekakoṭisatasahassānaṃ yakkhānaṃ adhipati. So "buddho uppanno"ti
sutvā āgantvā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ adāsi. Sopi naṃ
satthā "anāgate buddho bhavissatī"ti byākāsi. Anomadassissa pana bhagavato
candavatī nāma nagaraṃ ahosi, yasavā nāma rājā pitā, yasodharā nāma mātā
devī, nisabho ca anomo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, sundarī
ca sumanā ca dve aggasāvikā, ajjunarukkho bodhi, aṭṭhapaññāsahatthubbedhaṃ
sarīraṃ ahosi, vassasatasahassaṃ āyuppamāṇanti.
           Sobhitassa aparena        sambuddho dvipaduttamo
           anomadassī amitayaso      tejassī duratikkamoti. 2-
       Tassa aparabhāge padumo nāma satthā udapādi. Tassāpi tayo
sāvakasannipātā. Paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye tīṇi
@Footnote: 1 khu. buddha. 33/1/489.  2 khu. buddha. 33/1/493.
Satasahassāni, tatiye agāmake araññe mahāvanasaṇḍavāsīnaṃ bhikkhūnaṃ dve
satasahassāni. Tadā tathāgate 1- tasmiṃyeva vanasaṇḍe vasante, 1- bodhisatto
sīho hutvā satthāraṃ nirodhasamāpattiṃ samāpannaṃ disvā pasannacitto
vanditvā padakkhiṇaṃ katvā pītisomanassajāto tikkhattuṃ sīhanādaṃ naditvā
sattāhaṃ buddhārammaṇaṃ pītiṃ avijahitvā pītisukheneva gocarāya apakkamitvā
jīvitapariccāgaṃ katvā bhagavantaṃ payirupāsamāno aṭṭhāsi. Satthā sattāhaccayena
nirodhā vuṭṭhito 2- sīhaṃ oloketvā "bhikkhusaṃghepi cittaṃ pasādetvā saṃghaṃ
vandissatī"ti "bhikkhusaṃgho āgacchatū"ti cintesi. Bhikkhū tāvadeva āgamiṃsu.
Sīhopi bhikkhusaṃghe cittaṃ pasādeti. Satthā tassa manaṃ oloketvā "anāgate
buddho bhavissatī"ti byākāsi. Padumassa pana bhagavato campakaṃ nāma nagaraṃ
ahosi, asamo nāma rājā pitā, mātā asamā nāma devī, sālo ca
upasālo ca dve aggasāvakā, varuṇo nāmupaṭṭhāko, rāmā ca surāmā ca 3-
dve aggasāvikā, soṇarukkho nāma bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ
ahosi, āyu vassasatasahassanti.
           Anomadassissa aparena     sambuddho dvipaduttamo
           padumo nāma nāmena      asamo appaṭipuggaloti. 4-
       Tassa aparabhāge nārado nāma satthā udapādi. Tassāpi tayo
sāvakasannipātā. Paṭhamasannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye
navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā bodhisatto isipabbajjaṃ
pabbajitvā pañcasu abhiññāsu aṭṭhasu ca samāpattīsu ciṇṇavasī hutvā
buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā lohitacandanena pūjaṃ akāsi.
Sopi naṃ satthā "anāgate buddho bhavissatī"ti byākāsi. Tassa pana bhagavato
dhaññavatī nāma nagaraṃ ahosi, sudevo nāma khattiyo pitā, anomā nāma
mātā devī, bhaddasālo ca jitamitto ca dve aggasāvakā, vāseṭṭho
@Footnote: 1-1 cha. ime pāṭhā na dissanti. 2 Sī. uṭṭhahitvā. 3 rādhā ceva surādhā ca
@(buddhavaṃse).  4 khu. buddha. 33/1/497.
Nāmupaṭṭhāko, uttarā ca phaggunī ca dve aggasāvikā, mahāsoṇarukkho nāma
bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, navuti vassasahassāni āyūti.
           Padumassa aparena         sambuddho dvipaduttamo
           nārado nāma nāmena     asamo appaṭipuggaloti. 1-
       Nāradabuddhassa pana aparabhāge ito satasahassakappamatthake ekasmiṃ
kappe ekova padumuttaro nāma buddho udapādi. Tassāpi tayo
sāvakasannipātā. Paṭhame  sannipāte koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye
vebhārapabbate navutikoṭisahassāni, tatiye asītikoṭisahassāni. Tadā bodhisatto
jaṭilo nāma mahāraṭṭhiyo 2- hutvā buddhappamukhassa bhikkhusaṃghassa sacīvaraṃ
dānaṃ 3- adāsi. Sopi naṃ satthā  "anāgate buddho bhavissatī"ti byākāsi.
Padumuttarassa pana bhagavato kāle titthiyā nāma nāhesuṃ. Sabbadevamanussā
buddhameva saraṇaṃ agamaṃsu. Tassa nagaraṃ haṃsavatī nāma ahosi, pitā ānando
nāma khattiyo, mātā sujātā nāma devī, devalo ca sujāto ca dve
aggasāvakā, sumano nāmupaṭṭhāko, amitā ca asamā ca dve aggasāvikā,
sālarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ 4- ahosi, sarīrappabhā samantato
dvādasayojanāni gaṇhi, vassasatasahassaṃ āyūti.
           Nāradassa aparena        sambuddho dvipaduttamo
           padumuttaro nāma jino     akkhobho sāgarūpamoti. 5-
       Tassa aparabhāge tiṃsa kappasahassāni atikkamitvā sumedho ca sujāto
cāti ekasmiṃ kappe dve buddhā nibbattiṃsu. Sumedhassāpi tayo
sāvakasannipātā. Paṭhamasannipāte sudassananagare koṭisataṃ khīṇāsavā ahesuṃ,
dutiye navutikoṭiyo, tadā bodhisatto uttaro nāma māṇavo hutvā
nidahitvā ṭhapitaṃyeva asītikoṭidhanaṃ vissajjetvā buddhappamukhassa bhikkhusaṃghassa
mahādānaṃ datvā dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji. Sopi
@Footnote: 1 khu. buddha. 33/1/502.  2 Sī. mahāseṭṭhi.  3 Sī.,i. ticīvaradānaṃ.
@4 Sī., i. aṭṭhāsītihatthubbedhaṃ.  5 khu. buddha. 33/1/507.
Naṃ "anāgate buddho bhavissatī"ti byākāsi. Sumedhassa bhagavato sudassanaṃ
nāma nagaraṃ ahosi, sudatto nāma rājā pitā, mātāpi sudattā nāma devī,
saraṇo 1- ca sabbakāmo ca dve aggasāvakā, sāgaro nāmupaṭṭhāko, rāmā ca
surāmā ca dve aggasāvikā, nimbarukkho 2- bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ
ahosi, āyu navutivassasahassanti.
           Padumuttarassa aparena      sumedho nāma nāyako
           durāsado uggatejo      sabbalokuttamo munīti. 3-
       Tassa aparabhāge sujāto nāma satthā udapādi. Tassāpi tayo
sāvakasannipātā. Paṭhamasannipāte saṭṭhi bhikkhusatasahassāni ahesuṃ, dutiye
paññāsaṃ, tatiye cattāḷīsaṃ. Tadā bodhisatto cakkavattirājā hutvā "buddho
uppanno"ti sutvā upasaṅkamitvā dhammaṃ sutvā buddhappamukhassa bhikkhusaṃghassa
saddhiṃ sattahi ratanehi catumahādīparajjaṃ datvā satthu santike pabbaji.
Sakalaraṭṭhavāsino raṭṭhuppādaṃ 4- gahetvā ārāmikakiccaṃ sādhentā buddhappamukhassa
bhikkhusaṃghassa niccaṃ mahādānaṃ adaṃsu. Sopi naṃ satthā "anāgate buddho
bhavissatī"ti byākāsi. Tassa bhagavato nagaraṃ sumaṅgalaṃ nāma ahosi, uggato
nāma rājā pitā, pabhāvatī nāma mātā, sudassano ca sudevo ca dve
aggasāvakā, nārado nāmupaṭṭhāko, nāgā ca nāgasamānā  5- ca dve
aggasāvikā, mahāveḷurukkho bodhi. So kira mandacchiddo ghanakkhandho upari
niggatāhi mahāsākhāhi morapiñchakalāpo viya virocittha. Tassa bhagavato sarīraṃ
paṇṇāsahatthubbedhaṃ ahosi, āyu navutivassasahassanti.
           Tattheva maṇḍakappamhi      sujāto nāma nāyako
           sīhahanūsabhakkhandho         appameyyo durāsadoti. 6-
       Tassa aparabhāge ito aṭṭhārasakappasatamatthake ekasmiṃ kappe piyadassī
atthadassī dhammadassīti tayo buddhā nibbattiṃsu. Piyadassissapi bhagavato tayo
@Footnote: 1 Sī. varuṇo.  2  cha.Ma. mahānīparukkho.  3 khu. buddha. 33/1/512.
@4 Sī. rājapābhataṃ.  5 cha.Ma., i. nāgā ca nāgasamālā ca  6 khu. buddha. 33/1/516.
Sāvakasannipātā. Paṭhame koṭisatasahassaṃ bhikkhū ahesuṃ, dutiye navuti koṭiyo,
tatiye asītikoṭiyo. Tadā bodhisatto kassapo nāma māṇavo tiṇṇaṃ vedānaṃ
pāraṅgato hutvā satthu dhammadesanaṃ sutvā koṭisatasahassadhanapariccāgena saṃghārāmaṃ
kāretvā saraṇesu ca sīlesu ca patiṭṭhāsi. Atha naṃ satthā "aṭṭhārasakappasataccayena
buddho bhavissatī"ti byākāsi. Tassa bhagavato anomaṃ nāma nagaraṃ ahosi, pitā
sudinno nāma rājā, mātā candā 1- nāma, pālito ca sabbadassī ca dve
aggasāvakā, sobhito nāmupaṭṭhāko, sujātā ca dhammadinnā ca dve aggasāvikā,
kakudharukkho 2- bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, navutivassasahassaṃ āyūti.
           Sujātassa aparena        sayambhū lokanāyako
           durāsado asamasamo       piyadassī mahāyasoti. 3-
       Tassa aparabhāge atthadassī nāma bhagavā udapādi. Tassāpi tayo
sāvakasannipātā. Paṭhame aṭṭhanavuti bhikkhusatasahassāni ahesuṃ, dutiye
aṭṭhāsītisatasahassāni, tathā tatiye. Tadā bodhisatto susīmo nāma mahiddhiko tāpaso
hutvā devalokato mandāravapupphacchattaṃ āharitvā satthāraṃ pūjesi, sopi naṃ
"anāgate buddho bhavissatī"ti byākāsi. Tassa bhagavato sobhanaṃ 4- nāma nagaraṃ
ahosi, sāgaro nāma rājā pitā sudassanā nāma mātā, santo ca
upasanto ca dve aggasāvakā, abhayo nāmupaṭṭhāko, dhammā ca sudhammā ca
dve aggasāvikā, campakarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā
samantato sabbakālaṃ yojanamattaṃ 5- pharitvā aṭṭhāsi, āyu vassasatasahassanti.
           Tattheva maṇḍakappamhi      atthadassī narāsabho
           mahātamaṃ nihantvāna       patto sambodhimuttamanti. 6-
       Tassa aparabhāge  dhammadassī nāma satthā udapādi. Tassāpi tayo
sāvakasannipātā. Paṭhame koṭisataṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, 7- tatiye
@Footnote: 1 Sī., i. sucandā. 2 Sī. piyaṅgurukkho.  3 khu. buddha. 33/1/522.  4 Sī., i.
@sobhitaṃ.  5 Sī., i. sattayojanamattaṃ.  6. khu. buddha. 33/1/526. 7 Sī.,i., Ma.
@sattatikoṭiyo.
Asītikoṭiyo. Tadā bodhisatto sakko devarājā hutvā dibbagandhapupphehi ca
dibbatūriyehi ca pūjaṃ akāsi, sopi naṃ satthā "anāgate buddho bhavissatī"ti
byākāsi. Tassa bhagavato saraṇaṃ nāma nagaraṃ ahosi, pitā saraṇo nāma rājā,
mātā sunandā nāma devī, padumo 1- ca phussadevo ca dve aggasāvakā, sunetto
nāmupaṭṭhāko, khemā ca sabbanāmā 2- ca dve aggasāvikā, rattaṅkurarukkho
bodhi, "bimbisālo"tipi vuccati, sarīraṃ panassa asītihatthubbedhaṃ ahosi,
vassasatasahassaṃ āyūti.
           Tattheva maṇḍakappamhi      dhammadassī mahāyaso
           tamandhakāraṃ vidhamitvā      atirocati sadevaketi. 3-
       Tassa aparabhāge ito catunavutikappamatthake ekasmiṃ kappe ekova
siddhattho nāma sammāsambuddho udapādi. Tassāpi tayo sāvakasannipātā.
Paṭhamasannipāte koṭisataṃ bhikkhū 4- ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo.
Tadā bodhisatto uggatejo abhiññābalasampanno maṅgalo nāma tāpaso hutvā
mahājambuphalaṃ āharitvā tathāgatassa adāsi. Satthā taṃ phalaṃ paribhuñjitvā
"catunavutikappamatthake buddho bhavissatī"ti byākāsi. Tassa bhagavato nagaraṃ vebhāraṃ
nāma ahosi, pitā jayaseno nāma rājā, mātā suphassā nāma devī,
sambalo ca sumitto ca dve aggasāvakā, revato nāmupaṭṭhāko, sīvalā 5- ca
surāmā ca dve aggasāvikā, kaṇikārarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ
ahosi, vassasatasahassaṃ āyūti.
           Dhammadassissa aparena      siddhattho lokanāyako
           nihanitvā tamaṃ sabbaṃ       sūriyo abbhuggato yathāti. 6-
       Tassa aparabhāge ito dvānavutikappamatthake tisso phussoti ekasmiṃ
kappe dve buddhā nibbattiṃsu. Tissassa bhagavato tayo sāvakasannipātā.
@Footnote: 1 Sī.,Ma. sumano.  2 Sī. saccanāmā.  3 khu. buddha. 33/1/530.
@ 4 Ma. koṭisatasahassabhikkhū.  5 Sī.sīvalī, i. sīlā.  6 khu. buddha. 33/1/534.
Paṭhamasannipāte bhikkhūnaṃ koṭisataṃ ahosi, dutiye navutikoṭiyo, tatiye asītikoṭiyo.
Tadā bodhisatto mahābhogo mahāyaso sujāto nāma khattiyo hutvā isipabbajjaṃ
pabbajitvā mahiddhikabhāvaṃ patvā "buddho uppanno"ti sutvā dibbamandāravapaduma-
pāricchattakapupphāni ādāya catuparisamajjhe gacchantaṃ tathāgataṃ pūjesi, ākāse
pupphavitānaṃ akāsi. Sopi naṃ satthā "ito dve navutikappamatthake buddho
bhavissatī"ti byākāsi. Tassa bhagavato khemaṃ nāma nagaraṃ ahosi, pitā janasandho
nāma khattiyo, mātā padumā nāma devī, brahmadevo ca udayo ca dve
aggasāvakā, sumano 1- nāmupaṭṭhāko, phussā ca sudattā ca dve aggasāvikā,
asanarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyūti.
           Siddhatthassa aparena       asamo appaṭipuggalo
           anantatejo 2- amitayaso  tisso lokagganāyakoti. 3-
       Tassa aparabhāge phusso nāma satthā udapādi. Tassāpi tayo sāvakasannipātā.
Paṭhamasannipāte saṭṭhi bhikkhusatasahassāni ahesuṃ, dutiye paṇṇāsa, tatiye dvattiṃsa.
Tadā bodhisatto vijitāvī nāma khattiyo hutvā mahārajjaṃ pahāya satthu santike
pabbajitvā tīṇi piṭakāni uggahetvā mahājanassa dhammakathaṃ kathesi, sīlapāramiṃ ca
pūresi. Sopi naṃ "buddho bhavissatī"ti byākāsi. Tassa bhagavato kāsi nāma
nagaraṃ ahosi, jayaseno nāma rājā pitā, sirimā nāma mātā, surakkhito ca
dhammaseno ca dve aggasāvakā, sabhiyo 4- nāmupaṭṭhāko, cālā ca upacālā ca 5-
dve aggasāvikā, āmalakarukkho bodhi, sarīraṃ aṭṭhapaṇṇāsahatthubbedhaṃ ahosi,
navuti vassasahassāni āyūti.
           Tattheva maṇḍakappamhi      ahu satthā anuttaro
           anūpamo asamasamo        phusso lokagganāyakoti. 6-
       Tassa aparabhāge ito ekanavutikappe vipassī nāma bhagavā udapādi.
Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte aṭṭhasaṭṭhibhikkhusatasahassaṃ ahosi,
@Footnote: 1 sumaṅgalo (aṭṭhasālinī.), samaṅgo (buddhavaṃsapāḷi). 2 Sī., i. anantasīlo. 3 khu.
@buddha 33/1/538.  4 Sī. abhayo.  5 Sī. sālā ca upasālā ca.  6 khu. buddha. 33/1/542.
Dutiye ekasatasahassaṃ, tatiye asītisahassāni. Tadā bodhisatto mahiddhiko
mahānubhāvo atulo nāma nāgarājā hutvā sattaratanakhacitaṃ sovaṇṇamayaṃ mahāpīṭhaṃ
bhagavato adāsi. Sopi naṃ "ito ekanavutikappe buddho bhavissatī"ti byākāsi.
Tassa bhagavato bandhumatī nāma nagaraṃ ahosi, bandhumā nāma rājā pitā,
bandhumatī nāma mātā, khaṇḍo ca tisso ca dve aggasāvakā, asoko
nāmupaṭṭhāko, candā ca candamittā ca dve aggasāvikā, pāṭalirukkho bodhi,
sarīraṃ asītihatthubbedhaṃ ahosi, sarīrappabhā sadā satta yojanāni pharitvā
aṭṭhāsi, asīti vassasahassāni āyūti.
           Phussassa ca aparena       sambuddho dvipaduttamo
           vipassī nāma nāmena      loke uppajji cakkhumāti. 1-
       Tassa aparabhāge ito ekattiṃsakappe sikhī ca vessabhū cāti dve buddhā
ahesuṃ. Sikhissāpi bhagavato tayo sāvakasannipātā. Paṭhamasannipāte bhikkhusatasahassaṃ
ahosi, dutiye asītisahassāni, tatiye sattatisahassāni. Tadā bodhisatto arindamo
nāma rājā hutvā buddhappamukhassa bhikkhusaṃghassa sacīvaraṃ mahādānaṃ pavattetvā
sattaratanapaṭimaṇḍitaṃ hatthiratanaṃ datvā hatthippamāṇaṃ katvā kappiyabhaṇḍaṃ
adāsi. Sopi naṃ satthā "ito ekattiṃsakappe buddho bhavissatī"ti byākāsi.
Tassa pana bhagavato aruṇavatī nāma nagaraṃ ahosi, aruṇo nāma khattiyo pitā,
pabhāvatī nāma mātā, abhibhū ca sambhavo 2- ca dve aggasāvakā, khemaṅkaro
nāmupaṭṭhāko, sakhilā 3-  ca padumā ca dve aggasāvikā, puṇḍarīkarukkho bodhi,
sarīraṃ sattatihatthubbedhaṃ ahosi, sarīrappabhā yojanattayaṃ pharitvā aṭṭhāsi, sattati
vassasahassāni āyūti.
           Vipassissa aparena        sambuddho dvipaduttamo
           sikhivhayo āsi jino      asamo appaṭipuggaloti. 4-
       Tassa aparabhāge vessabhū nāma satthā udapādi. Tassāpi tayo
sāvakasannipātā. Paṭhamasannipāte asīti bhikkhusahassāni ahesuṃ, dutiye sattati,
@Footnote: 1 khu. buddha. 33/1/546. 2 Sī. sambhūto. 3 Sī.makhilā.  4 khu. buddha. 33/1/550.
Tatiye saṭṭhi. Tadā bodhisatto sudassano nāma rājā hutvā buddhappamukhassa
bhikkhusaṃghassa sacīvaraṃ mahādānaṃ datvā tassa santike pabbajitvā ācāraguṇasampanno
buddharatane cittīkārapītibahulo ahosi. Sopi naṃ bhagavā "ito ekattiṃsakappe
buddho bhavissatī"ti byākāsi. Tassa pana bhagavato anomaṃ nāma nagaraṃ ahosi.
Suppatīto nāma rājā pitā, yasavatī nāma mātā, soṇo ca uttaro ca dve
aggasāvakā, upasanto nāmupaṭṭhāko, rāmā ca surāmā ca 1- dve aggasāvikā,
sālarukkho bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, saṭṭhi vassasahassāni āyūti.
           Tattheva maṇḍakappamhi      asamo appaṭipuggalo
           vessabhū nāma nāmena     loke uppajji so jinoti. 2-
       Tassa aparabhāge imasmiṃ kappe cattāro buddhā nibbattā kakusandho,
koṇāgamano, kassapo, amhākaṃ bhagavāti. Kakusandhassa bhagavato ekova
sāvakasannipāto, tattha cattāḷīsa bhikkhusahassāni ahesuṃ. Tadā bodhisatto
khemo nāma rājā hutvā buddhappamukhassa bhikkhusaṃghassa sapattacīvaraṃ mahādānañceva
añjanādibhesajjāni ca datvā satthu dhammadesanaṃ sutvā pabbaji. Sopi naṃ
satthā "buddho bhavissatī"ti byākāsi. Kakusandhassa pana bhagavato khemaṃ nāma
nagaraṃ ahosi, aggidatto nāma brāhmaṇo pitā, visākhā nāma brāhmaṇī
mātā, vidhuro 3- ca sañjīvo ca dve aggasāvakā, buddhijo nāmupaṭṭhāko, sāmā ca
campā ca dve aggasāvikā, mahāsirīsarukkho bodhi, sarīraṃ cattāḷīsahatthubbedhaṃ
ahosi, cattāḷīsa vassasahassāni āyūti.
           Vessabhussa aparena       sambuddho dvipaduttamo
           kakusandho nāma nāmena    appameyyo durāsadoti. 4-
       Tassa aparabhāge  koṇāgamano nāma satthā udapādi. Tassāpi ekova
sāvakasannipāto, tattha tiṃsa bhikkhusahassāni ahesuṃ. Tadā bodhisatto pabbato
nāma rājā hutvā amaccagaṇaparivuto satthu santikaṃ gantvā dhammadesanaṃ sutvā
@Footnote: 1 Sī.,Ma. dhāmā ca sudhāmā ca, rāmā ceva samālā ca (buddhavaṃse).  2 uppajji nāyako
@(buddhavaṃse).  3 Sī.,i. viduro.  4 khu. buddha.33/1/559.
Buddhappamukhaṃ bhikkhusaṃghaṃ nimantetvā mahādānaṃ pavattetvā pattuṇṇacīnapaṭa-
koseyyakambaladukūlāni ceva suvaṇṇapaṭikañca 1- datvā satthu santike pabbaji.
Sopi naṃ satthā "buddho bhavissatī"ti byākāsi. Tassa bhagavato sobhavatī nāma
nagaraṃ ahosi, yaññadatto nāma brāhmaṇo pitā, uttarā nāma brāhamaṇī
mātā, bhiyyaso 2- ca uttaro ca dve aggasāvakā, sotthijo nāmupaṭṭhāko,
samuddā 3- ca uttarā ca dve aggasāvikā, udumbararukkho bodhi, sarīraṃ
tiṃsahatthubbedhaṃ ahosi, tiṃsa vassasahassāni āyūti.
           Kakusandhassa aparena       sambuddho dvipaduttamo
           koṇāgamano nāma jino    lokajeṭṭho narāsabhoti.
       Tassa aparabhāge kassapo nāma satthā udapādi. Tassāpi ekova
sāvakasannipāto, tattha vīsatibhikkhusahassāni ahesuṃ. Tadā bodhisatto jotipālo
nāma māṇavo hutvā tiṇṇaṃ vedānaṃ pāragū bhūmiyañceva antalikkhe ca pākaṭo
ghaṭikārassa kumbhakārassa mitto ahosi. So tena saddhiṃ satthāraṃ upasaṅkamitvā dhammakathaṃ
sutvā pabbajitvā āraddhavīriyo tīṇi piṭakāni uggahetvā vattāvattasampattiyā
buddhasāsanaṃ sobhesi. Sopi naṃ satthā "buddho bhavissatī"ti byākāsi. Tassa
bhagavato jātanagaraṃ bārāṇasī nāma ahosi, brahmadatto nāma brāhmaṇo
pitā, dhanavatī 4- nāma  brāhmaṇī mātā, tisso ca bhāradvājo ca dve
aggasāvakā, sabbamitto nāmupaṭṭhāko, anuḷā ca uruveḷā ca dve aggasāvikā,
nigrodharukkho bodhi, sarīraṃ vīsatihatthubbedhaṃ ahosi, vīsati vassasahassāni āyūti.
           Koṇāgamanassa aparena     sambuddho dvipaduttamo
           kassapo nāma gottena    dhammarājā pabhaṅkaroti. 5-
       Yasmiṃ pana kappe dīpaṅkaradasabalo udapādi, tasmiṃ aññepi tayo buddhā
ahesuṃ. Tesaṃ santike bodhisattassa byākaraṇaṃ natthi, tasmā te idha na dassitā.
Aṭṭhakathāyaṃ pana taṇhaṅkarato paṭṭhāya sabbepi buddhe dassetuṃ idaṃ vuttaṃ:-
@Footnote: 1 Sī. sovaṇṇapādukañca, sovaṇṇapādukañceva (buddhavaṃse).  2 Sī., i. bhiyyo.
@3 i., Ma. sumuttā.  4 Sī. bandhumatī, i. dhaññavatī.  5 khu. buddha. 33/1/568.
           "taṇhaṅkaro medhaṅkaro    athopi saraṇaṅkaro
           dīpaṅkaro ca sambuddho     koṇḍañño dvipaduttamo.
           Maṅgalo ca sumano ca      revato sobhito muni
           anomadassī padumo        nārado padumuttaro.
           Sumedho ca sujāto ca     piyadassī mahāyaso
           atthadassī dhammadassī       siddhattho lokanāyako.
           Tisso phusso ca sambuddho  vipassī sikhī vessabhū
           kakusandho koṇāgamano     kassapo cāpi nāyako.
           Ete ahesuṃ sambuddhā    vītarāgā samāhitā
           sataraṃsīva uppannā        mahātamavinodanā
           jalitvā aggikhandhāva      nibbutā te sasāvakā"ti.
       Tattha amhākaṃ bodhisatto dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike
adhikāraṃ karonto kappasatasahassādhikāni cattāri asaṅkhyeyyāni āgato. Kassapassa
pana bhagavato orabhāge ṭhapetvā imaṃ sammāsambuddhaṃ añño buddho nāma
natthi. Iti dīpaṅkarādīnaṃ catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo pana
bodhisatto yenena:-
           "manussattaṃ liṅgasampatti    hetu satthāradassanaṃ
           pabbajjā guṇasampatti      adhikāro ca chandatā
           aṭṭhadhammasamodhānā       abhinīhāro samijjhatī"ti 1-
ime aṭṭha dhamme samodhānetvā dīpaṅkarapādamūle katābhinīhārena "handa
buddhakare dhamme, vicināmi ito cito"ti ussāhaṃ katvā "vicinanto tadā
dakkhiṃ, paṭhamaṃ dānapāramin"ti dānapāramitādayo budadhakārakadhammā diṭṭhā. Te
pūrentoyeva yāva vessantarattabhāvā āgami, āgacchanto ca ye te katābhinīhārānaṃ
bodhisattānaṃ ānisaṃsā saṃvaṇṇitā:-
@Footnote: 1 khu. buddha. 33/59/453.
           "evaṃ sabbaṅgasampannā    bodhiyā niyatā narā
           saṃsaraṃ dīghamaddhānaṃ         kappakoṭisatehipi.
           Avīcimhi nuppajjanti       tathā lokantaresu ca
           nijjhāmataṇhā khuppipāsā   na honti kālakañjikā.
           Na honti khuddakā pāṇā   uppajjantāpi duggatiṃ
           jāyamānā manussesu      jaccandhā na bhavanti te.
           Sotavekallatā natthi      na bhavanti mūgapakkhikā
           itthibhāvaṃ na gacchanti      ubhatobyañjanapaṇḍakā.
           Na bhavanti pariyāpannā     bodhiyā niyatā narā
           muttā ānantarikehi      sabbattha suddhagocaRā.
           Micchādiṭṭhiṃ na sevanti     kammakiriyadassanā
           vasamānāpi saggesu       asaññaṃ nupapajjare.
           Suddhāvāsesu devesu     hetu nāma na vijjati
           nekkhammaninnā sappurisā   visaṃyuttā bhavābhave
           caranti lokatthacariyāyo    pūrenti 1- sabbapāramī"ti.
       Te ānisaṃse adhigantvāva āgato. Pāramiyo pūrentassa cassa
akittibrāhmaṇakāle saṅkhabrāhmaṇakāle dhanañjayarājakāle mahāsudassanarājakāle
mahāgovindakāle nimimahārājakāle candakumārakāle visayhaseṭṭhikāle sivirājakāle
vessantararājakāleti dānapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi.
Ekantena panassa sasapaṇḍitajātake:-
           "bhikkhāya upagataṃ disvā    sakattānaṃ pariccajiṃ
           dānena me samo natthi    esā me dānapāramī"ti 2-
@Footnote: 1 i., Ma. pūrentā.  2 khu. cariyā. 33/599.
Evaṃ attapariccāgaṃ karontassa dānapāramitā paramatthapāramī nāma jātā.
Tathā sīlavanāgarājakāle campeyyanāgarājakāle bhūridattanāgarājakāle
chaddantanāgarājakāle jayaddisarājaputtakāle 1- alīnasattukumārakāleti sīlapāramitāya
pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa saṅkhapālajātake:-
          "sūlehi vijjhayantopi       koṭiyantopi sattibhi
          bhojaputte na kuppāmi      esā me sīlapāramī"ti 2-
evaṃ attapariccāgaṃ karontassa sīlapāramitā paramatthapāramī nāma jātā. Tathā
somanassakumārakāle hatthipālakumārakāle ayogharapaṇḍitakāleti mahārajjaṃ pahāya
nekkhammapāramitāya pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa
cūḷasutasomajātake:-
          "mahārajjaṃ hatthagataṃ        kheḷapiṇḍaṃva chaḍḍayiṃ
          cajato na hoti lagganaṃ      esā me nekkhammapāramī"ti
evaṃ nissaṅgatāya rajjaṃ chaḍḍetvā nikkhamantassa nekkhammapāramitā paramatthapāramī
nāma jātā. Tathā vidhurapaṇḍitakāle mahāgovindapaṇḍitakāle kuddālapaṇḍitakāle
arakapaṇḍitakāle bodhiparibbājakakāle mahosadhapaṇḍitakāleti paññāpāramitāya
pūritattabhāvānaṃ parimāṇaṃ nāma natthi. Ekantena panassa sattubhastajātake
senakapaṇḍitakāle:-
          "paññāya vicinantohaṃ       brāhmaṇaṃ mocayiṃ dukhā
          paññāya me samo natthi     esā me paññāpāramī"ti
       anto bhastagataṃ sappaṃ dassentassa paññāpāramitā paramatthapāramī
nāma jātā. Tathā vīriyapāramitādīnampi pūritattabhāvānaṃ parimāṇaṃ nāma natthi.
Ekantena panassa mahājanakajātake:-
@Footnote: 1 Ma.,i. mūgapakkhakāle, khu. cariyā. 33/617.  2 khu. cariyā. 33/91/610.
          "atīradassī jalamajjhe       hatā sabbeva mānusā
          cittassa aññathā natthi      esā me vīriyapāramī"ti
       evaṃ mahāsamuddaṃ tarantassa vīriyapāramitā paramatthapāramī nāma jātā.
Khantivādijātake:-
          "acetanaṃva koṭṭente     tiṇhena pharasunā mamaṃ
          kāsirāje na kuppāmi      esā me khantipāramī"ti
evaṃ acetanabhāvena viya mahādukkhaṃ adhivāsentassa khantipāramitā paramatthapāramī
nāma jātā. Mahāsutasomajātake:-
          "saccavācaṃ anurakkhanto     cajitvā mama jīvitaṃ
          mocesiṃ ekasataṃ khattiye    esā me saccapāramī"ti
evaṃ jīvitaṃ cajitvā saccamanurakkhantassa saccapāramitā paramatthapāramī nāma
jātā. Mūgapakkhajātake:-
          "mātāpitā na me dessā  napi dessaṃ mahāyasaṃ 1-
          sabbaññutaṃ piyaṃ mayhaṃ        tasmā vatamadhiṭṭhahin"ti
evaṃ jīvitampi cajitvā vataṃ adhiṭṭhahantassa adhiṭṭhānapāramitā paramatthapāramī
nāma jātā. Suvaṇṇasāmajātake:-
          "na maṃ koci uttasati       napihaṃ bhāyāmi kassaci
          mettābalenupatthaddho      ramāmi pavane tadā"ti 2-
evaṃ jīvitampi anoloketvā mettāyantassa mettāpāramitā paramatthapāramī
nāma jātā. Lomahaṃsajātake:-
          "susāne seyyaṃ kappemi    chavaṭṭhikaṃ upanidhāyahaṃ
          gāmaṇḍalā 3- upāgantvā  rūpaṃ dassenti nappakan"ti 4-
@Footnote: 1 khu. cariyā. 33/65/619. 2 khu. cariyā. 33/113/625.  3 Sī.,i. gomaṇḍalā.
@4 khu. cariyā. 33/119/626.
Evaṃ gāmadārakesu niṭṭhubhanādīhi ceva mālāgandhūpahārādīhi ca sukhadukkhaṃ
uppādentesupi upekkhaṃ anativattentassa upekkhāpāramitā paramatthapāramī
nāma jātā. Ayamettha saṅkhePo. Vitthārato panesa attho cariyāpiṭakato
gahetabboti. Evaṃ pāramiyo pūretvā vessantarattabhāve ṭhito:-
          "acetanāyaṃ paṭhavī         aviññāya sukhaṃ dukhaṃ
          sāpi dānabalā mayhaṃ       sattakkhattuṃ pakampathā"ti 1-
evaṃ mahāpaṭhavikampanādīni 2- mahāpuññāni karitvā āyupariyosāne tato cuto
tusitabhavane nibbatti. Iti dīpaṅkarapādamūlato paṭṭhāya yāva ayaṃ tusitapure
nibbatti, ettakaṃ ṭhānaṃ dūrenidānaṃ nāmāti veditabbaṃ.
                       Dūrenidānakathā  niṭṭhitā.
                           -----------
                         2. Avidūrenidānakathā
       tusitapure vasanteyeva pana bodhisatte buddhakolāhalaṃ nāma udapādi.
Lokasmiṃ hi tīṇi kolāhalāni mahantāni uppajjanti kappakolāhalaṃ
buddhakolāhalaṃ cakkavattikolāhalanti. Tattha "vassasatasahassaccayena kappuṭṭhānaṃ
bhavissatī"ti lokabyūhā nāma kāmāvacaradevā muttasirā vikiṇṇakesā rudamukhā 3-
assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā
manussapathe vicarantā evaṃ ārocenti "mārisā ito vassasatasahassaccayena
kappuṭṭhānaṃ bhavissati, ayaṃ loko vinassissati, mahāsamuddopi sussissati,
ayañca mahāpaṭhavī sineru ca pabbatarājā uḍḍayhissanti vinassissanti, yāva
brahmalokā lokavināso bhavissati, mettaṃ mārisā bhāvetha. Karuṇaṃ, muditaṃ,
upekkhaṃ mārisā bhāvetha, mātaraṃ upaṭṭhahatha, pitaraṃ upaṭṭhahatha, kule
@Footnote: 1 khu. cariyā. 33/124/596. 2 Sī., i. mahāpaṭhaviṃ kampetvā, Ma.
@mahāpathavīkampanādikāraṇāni.  3 Sī., i. rudammukhā.
Jeṭṭhāpacāyino hothā"ti. Idaṃ kappakolāhalaṃ nāma. "vassasahassaccayena
pana sabbaññubuddho loke uppajjissatī"ti lokapāladevatā "ito mārisā
vassasahassaccayena sabbaññubuddho loke uppajjissatī"ti ugghosentiyo
āhiṇḍanti. Idaṃ buddhakolāhalaṃ nāma. "vassasatassaccayena cakkavattirājā
uppajjissatī"ti devatāyo "ito mārisā vassasatassaccayena cakkavattirājā
loke uppajjissatī"ti ugghosentiyo āhiṇḍanti. Idaṃ cakkavattikolāhalaṃ
nāma. Imāni tīṇi kolāhalāni mahantāni honti.
       Tesu buddhakolāhalasaddaṃ sutvā sakaladasasahassacakkavāḷadevatā ekato
sannipatitvā "asuko nāma satto buddho bhavissatī"ti ñatvā taṃ upasaṅkamitvā
āyācanti. Āyācamānā ca pubbanimittesu uppannesu āyācanti. Tadā pana
sabbāpi tā ekekacakkavāḷe cātumahārājasakkasuyāmasantusitasunimmita 1-
vasavattimahābrahmehi saddhiṃ ekacakkavāḷe sannipatitvā tusitabhavane bodhisattassa
santikaṃ gantvā "mārisa tumhehi dasapāramiyo pūrentehi na sakkasampattiṃ,
na mārabrahmacakkavattisampattiṃ patthentehi pūritā, lokanittharaṇatthāya pana
sabbaññutaṃ patthentehi pūritā, so vo dāni kālo mārisa buddhattāya,
samayo mārisa buddhattāyā"ti yāciṃsu.
       Atha mahāsatto devatānaṃ paṭiññaṃ adatvāva kāladīpadesakulajanetti-
āyuparicchedavasena pañcamahāvilokanaṃ nāma vilokesi. Tattha "kālo nu kho,
akālo nu kho"ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ
vaḍḍhitaāyukālo kālo nāma  na hoti. Kasmā? tadā hi sattānaṃ
jātijarāmaraṇāni na paññāyanti. Buddhānañca dhammadesanā tilakkhaṇamuttā
nāma natthi. Tesaṃ "aniccaṃ dukkhaṃ anattā"ti kathentānaṃ "kiṃ nāmetaṃ
kathentī"ti neva sotabbaṃ na saddhātabbaṃ maññanti, tato abhisamayo na
hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ hoti. Tasmā so akālo. Vassasatato
ūnaāyukālopi kālo nāma na hoti. Kasmā? tadā hi sattā ussannakilesā
@Footnote: 1 sī,  Ma. paranimmita.
Honti, ussannakilesānañca dinno ovādo ovādaṭṭhāne na tiṭṭhati, udake
daṇḍarāji viya khippaṃ vigacchati. Tasmā sopi akālo. Vassasatasahassato pana
paṭṭhāya heṭṭhā, vassasatato paṭṭhāya uddhaṃ āyukālo kālo nāma. Tadā
ca vassasatāyukālo, atha mahāsatto "nibbattitabbakālo"ti kālaṃ passi.
       Tato dīpaṃ vilokento saparivāre cattāro dīpe oloketvā "tīsu
dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī"ti dīpaṃ passi.
       Tato "jambudīpo nāma mahā, dasayojanasahassaparimāṇo, katarasmiṃ nu
kho padese buddhā nibbattantī"ti okāsaṃ vilokento majjhimadesaṃ passi.
Majjhimadeso nāma "puratthimāya disāya gajaṅgalaṃ 1- nāma nigamo, tassa parena
mahāsālā, tato parā paccantimā janapadā, orato majjhe. Puratthimadakkhiṇāya
disāya sallavatī 2- nāma nadī, tato parā paccantimā janapadā, orato
majjhe. Dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato parā paccantimā
janapadā, orato majjhe. Pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato
parā paccantimā janapadā, orato majjhe. Uttarāya disāya usīraddhajo nāma
pabbato, tato parā paccantimā janapadā, orato majjhe"ti evaṃ vinaye 3-
vutto padeso. So āyāmato tīṇi yojanasatāni, vitthārato aḍḍhateyyāni,
parikkhepato nava yojanasatānīti etasmiṃ padese buddhā paccekabuddhā
aggasāvakā asītimahāsāvakā cakkavattirājāno aññe ca mahesakkhā 4-
khattiyabrāhmaṇagahapatimahāsālā uppajjanti. Idaṃ cettha kapilavatthu nāma
nagaraṃ, tattha mayā nibbattitabbanti niṭṭhaṃ agamāsi.
       Tato kulaṃ vilokento "buddhā nāma vessakule vā suddakule vā na
nibbattanti. Lokasammate pana khattiyakule vā brāhmaṇakule vāti dvīsuyeva
kulesu nibbattanti. Idāni ca khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi.
Suddhodano nāma rājā me pitā bhavissatī"ti kulaṃ passi.
@Footnote: 1 Sī., i. kajaṅgalaṃ, Ma. jaṅgalaṃ.  2 Sī., i. salalavatī.  3 vi. mahā. 5/259/24-5.
@ 4 Sī., i. mahesakkā.
       Tato mātaraṃ vilokento "buddhamātā nāma lolā surādhuttā na
hoti, kappasatasahassaṃ pana pūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlāyeva
hoti. Ayañca mahāmāyā  nāma devī edisī, ayaṃ me mātā bhavissati, kittakaṃ
panassā āyūti dasannaṃ māsānaṃ upari satta divasānī"ti passi.
       Iti imaṃ pañcamahāvilokanaṃ viloketvā "kālo me mārisā
buddhabhāvāyā"ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā "gacchatha tumhe"ti tā
devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṃ pāvisi.
Sabbadevalokesu hi nandanavanaṃ atthiyeva. Tattha naṃ devatā "ito cuto sugatiṃ
gaccha, ito cuto sugatiṃ gacchā"ti pubbe katakusalakammokāsaṃ sārayamānā
vicaranti. So evaṃ devatāhi kusalaṃ sārayamānāhi parivuto tattha vicarantoyeva
cavitvā mahāmāyāya deviyā kucchismiṃ paṭisandhiṃ gaṇhi.
        Tassa āvibhāvatthaṃ ayaṃ anupubbikathā:- tadā kira kapilavatthunagare
āsāḷhinakkhattaṃ saṅghuṭṭhaṃ ahosi, mahājano nakkhattaṃ kīḷati. Mahāmāyāpi devī
pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ mālāgandhavibhūtisampannaṃ
nakkhattakīḷaṃ anubhavamānā sattame divase pātova uṭṭhāya 1- gandhodakena
nhāyitvā cattāri satasahassāni vissajjetvā mahādānaṃ datvā sabbālaṅkāravibhūsitā
varabhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya alaṅkatapaṭiyattaṃ sirigabbhaṃ
pavisitvā sirisayane nipannā niddaṃ okkamamānā imaṃ supinaṃ addasa:-
cattāro kira naṃ mahārājāno sayaneneva saddhiṃ ukkhipitvā himavantaṃ netvā
saṭṭhiyojanike manosilātale sattayojanikassa mahāsālarukkhassa heṭṭhā ṭhapetvā
ekamantaṃ aṭṭhaṃsu. Atha nesaṃ deviyo āgantvā deviṃ anotattadahaṃ netvā
manussamalaharaṇatthaṃ nhāpetvā dibbavatthaṃ nivāsāpetvā gandhehi vilimpāpetvā
dibbapupphāni pilandhāpetvā tato avidūre eko rajatapabbato atthi, tassa
anto kanakavimānaṃ atthi, tattha pācīnasīsakaṃ dibbasayanaṃ paññāpetvā
nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko
@Footnote: 1 ka. paṭṭhāYu.
Suvaṇṇapabbato atthi, tattha vicaritvā tato oruyha rajatapabbataṃ abhiruhitvā
uttaradisato āgamma rajatadāmavaṇṇāya soṇḍāya setapadumaṃ gahetvā
koñcanādaṃ naditvā kanakavimānaṃ pavisitvā mātusayanaṃ tikkhattuṃ padakkhiṇaṃ katvā
dakkhiṇapassaṃ phāletvā kucchiṃ paviṭṭhasadiso ahosīti. Evaṃ uttarāsāḷhanakkhattena
paṭisandhiṃ gaṇhi.
       Punadivase pabuddhā devī taṃ supinaṃ rañño ārocesi. Rājā
catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā gomayaharitūpalittāya lājādīhi
katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññāpetvā tattha nisinnānaṃ
brāhmaṇānaṃ sappimadhusakkharābhisaṅkhatassa varapāyāsassa suvaṇṇarajatapātiyo
pūretvā suvaṇṇarajatapātīhiyeva paṭikujjitvā adāsi, aññehi ca
ahatavatthakapilagāvidānādīhi te santappesi. Atha nesaṃ sabbakāmehi santappitānaṃ
brāhmaṇānaṃ supinaṃ ārocāpetvā "kiṃ bhavissatī"ti pucchi. Brāhmaṇā āhaṃsu
"mā cintayi mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca
kho purisagabbho, na itthigabbho, putto te bhavissati, so sace agāraṃ
ajjhāvasissati, rājā bhavissati cakkavattī. Sace agārā nikkhamma pabbajissati,
buddho bhavissati loke vivaṭacchado"ti. 1-
       Bodhisattassa pana mātukucchimhi paṭisandhiggahaṇakkhaṇeyeva
ekappahāreneva sakaladasasahassī lokadhātu saṅkampi sampakampi sampavedhi. Dvattiṃsa
pubbanimittāni pāturahesuṃ:- dasasu cakkavāḷasahassesu appamāṇo obhāso
phari, tassa taṃ siriṃ daṭṭhukāmā viya andhā cakkhūni paṭilabhiṃsu, badhirā saddaṃ
suṇiṃsu, mūgā samālapiṃsu,  khujjā ujugattā ahesuṃ, paṅgulā padasā gamanaṃ
paṭilabhiṃsu, bandhanagatā sabbasattā andubandhanādīhi mucciṃsu, sabbanirayesu
aggī nibbāyiṃsu, pettivisayesu khuppipāsā vūpasamiṃsu, tiracchānānaṃ bhayaṃ nāhosi,
sabbasattānaṃ rogo vūpasami, sabbasattā piyaṃvadā ahesuṃ, madhurenākārena
assā hasiṃsu, vāraṇā gajjiṃsu, sabbatūriyāni sakaṃ sakaṃ ninnādaṃ muñciṃsu,
@Footnote: 1 Sī.,i. vivaṭṭacchadoti.
Aghaṭṭitāniyeva manussānaṃ hatthūpagādīni ābharaṇāni viraviṃsu, sabbā disā
vippasannā ahesuṃ, sattānaṃ sukhaṃ uppādayamāno mudusītalo vāto vāyi,
akālamegho vassi, paṭhavitopi udakaṃ ubbhijjitvā vissandi, pakkhino
ākāsagamanaṃ vijahiṃsu, nadiyo asandamānā aṭṭhaṃsu, mahāsamuddo madhurodako
ahosi, sabbatthakameva pañcavaṇṇehi padumehi sañchannatalo ahosi,
thalajajalajādīni sabbapupphāni pupphiṃsu, rukkhānaṃ khandhesu khandhapadumāni, sākhāsu
sākhāpadumāni, latāsu latāpadumāni pupphiṃsu, ghanasilātalāni 1- bhinditvā uparūpari
satapattāni hutvā daṇḍapadumāni nāma nikkhamiṃsu, ākāse olambakapadumāni
nāma nibbattiṃsu, samantato pupphavassāni vassiṃsu, ākāse dibbatūriyāni
vajjiṃsu, sakaladasasahassī lokadhātu vaṭṭetvā vissaṭṭhamālāguḷo viya, uppīḷetvā
baddhamālākalāpo viya alaṅkatapaṭiyattamālāsanaṃ viya ca ekamālāmālinī 2-
vipphurantavāḷabījanī pupphadhūpagandhaparivāsitā paramasobhaggappattā ahosi.
       Evaṃ gahitapaṭisandhikassa bodhisattassa paṭisandhiggahaṇakālato paṭṭhāya
bodhisattassa ceva bodhisattamātuyā ca upaddavanivāraṇatthaṃ khaggahatthā cattāro
devaputtā ārakkhaṃ gaṇhiṃsu. Bodhisattassa mātuyā purisesu rāgacittaṃ  nuppajji,
lābhaggayasaggappattā ca ahosi sukhinī akilantakāyā. Bodhisattañca antokucchigataṃ
vippasanne maṇiratane āvutapaṇḍusuttaṃ viya passati. Yasmā ca bodhisattena
vasitakucchi nāma cetiyagabbhasadisā hoti, na sakkā aññena sattena āvasituṃ vā
paribhuñjituṃ vā, tasmā bodhisattamātā sattāhajāte bodhisatte kālaṃ katvā
tusitapure nibbatti. Yathā ca aññā itthiyo dasamāse appatvāpi 3- atikkamitvāpi
nisinnāpi nipannāpi vijāyanti, na evaṃ bodhisattamātā. Sā pana bodhisattaṃ
dasamāse kucchinā pariharitvā ṭhitāva vijāyati. Ayaṃ bodhisattamātudhammatā.
       Mahāmāyāpi devī pattena telaṃ viya dasamāse kucchinā bodhisattaṃ
pariharitvā paripuṇṇagabbhā ñātigharaṃ gantukāmā suddhodanamahārājassa ārocesi
"icchāmahaṃ deva kulasantakaṃ devadahanagaraṃ gantun"ti. Rājā "sādhū"ti sampaṭicchitvā
@Footnote: 1 Sī. bahalasilātalāni.  2 Sī. ekamālinī.  3 appattāpi (sabbattha).
Kapilavatthuto yāva devadahanagarā maggaṃ samaṃ kāretvā kadalipuṇṇaghaṭadhajapaṭākādīhi
alaṅkārehi alaṅkārāpetvā deviṃ sovaṇṇasivikāya nisīdāpetvā amaccasahassena
ukkhipāpetvā mahantena parivārena pesesi. Dvinnaṃ pana nagarānaṃ antare
ubhayanagaravāsīnampi lumbinīvanaṃ nāma maṅgalasālavanaṃ atthi, tasmiṃ samaye mūlato
paṭṭhāya yāva aggasākhā sabbaṃ ekapāliphullaṃ ahosi, sākhantarehi ceva
pupphantarehi ca pañcavaṇṇā bhamaragaṇā nānappakārā ca sakuṇasaṅghā madhurassarena
vikūjantā vicaranti. Sakalaṃ lumbinīvanaṃ cittalatāvanasadisaṃ, mahānubhāvassa rañño
susajjitaāpānamaṇḍalaṃ viya ahosi. Deviyā taṃ disvā sālavane kīḷitukāmatā
udapādi. Amaccā deviṃ gahetvā sālavanaṃ pavisiṃsu. Sā maṅgalasālamūlaṃ upagantvā
sālasākhaṃ gaṇhitukāmā ahosi, sālasākhā suseditavettaggaṃ viya oṇamitvā
deviyā hatthasamīpaṃ upagañchi, sā hatthaṃ pasāretvā sākhaṃ aggahesi. Tāvadeva ca
deviyā kammajavātā caliṃsu, athassā sāṇiṃ parikkhipāpetvā mahājano paṭikkami,
sālasākhaṃ gahetvā tiṭṭhamānāya eva cassā gabbhavuṭṭhānaṃ ahosi. Taṃ khaṇaññeva
cattāro visuddhacittā mahābrahmāno suvaṇṇajālaṃ ādāya sampattā. Te tena
suvaṇṇajālena bodhisattaṃ sampaṭicchitvā mātu purato ṭhatvā 1- "attamanā devi
hohi, mahesakkho te putto uppanno"ti āhaṃsu.
       Yathā pana aññe sattā mātukucchito nikkhamantā paṭikūlena asucinā
makkhitā nikkhamanti, na evaṃ bodhisatto. So pana dhammāsanato otaranto
dhammakathiko viya, nisseṇito otaranto puriso viya ca dve hatthe dve ca pāde
pasāretvā ṭhitakova mātukucchisambhavena kenaci asucinā amakkhito suddho visado
kāsikavatthe nikkhittamaṇiratanaṃ viya jotento mātukucchito nikkhami. Evaṃ santepi
bodhisattassa ca bodhisattamātuyā ca sakkāratthaṃ ākāsato dve udakadhārā
nikkhamitvā bodhisattassa ca bodhisattamātuyā ca sarīre utuṃ gāhāpesuṃ.
       Atha naṃ suvaṇṇajālena paṭiggahetvā ṭhitānaṃ brahmānaṃ hatthato cattāro
mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā gaṇhiṃsu, tesaṃ
@Footnote: 1 i.,Ma. ṭhapetvā.
Hatthato manussā dukūlacumbaṭakena gaṇhiṃsu, manussānaṃ hatthato muccitvā paṭhaviyaṃ
patiṭṭhāya puratthimadisaṃ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni
ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā "mahāpurisa idha tumhehi
sadiso añño natthi, kutettha uttaritaro"ti āhaṃsu. Evaṃ catasso disā,
catasso anudisā ca heṭṭhā, uparīti dasapi disā anuviloketvā attanā
sadisaṃ kañci adisvā "ayaṃ uttarādisā"ti sattapadavītihārena agamāsi
mahābrahmunā setacchattaṃ dhārayamānena 1- suyāmena vāḷavījaniṃ, aññāhi ca devatāhi
sesarājakakudhabhaṇḍahatthāhi anugammamāno. Tato sattamapade ṭhito "aggohamasmi
lokassā"tiādikaṃ āsabhiṃ vācaṃ nicchārento sīhanādaṃ nadi.
       Bodhisatto hi tīsu attabhāvesu mātukucchito nikkhantamattova vācaṃ nicchāresi
mahosadhattabhāve, vessantarattabhāve, imasmiṃ attabhāve cāti. Mahosadhattabhāve
kirassa mātukucchito nikkhamantasseva sakko devarājā āgantvā candanasāraṃ
hatthe ṭhapetvā gato, so taṃ muṭṭhiyaṃ katvāva nikkhanto. Atha naṃ mātā
"tāta kiṃ gahetvā āgatosī"ti pucchi. Osadhaṃ ammāti. Iti osadhaṃ gahetvā
āgatattā "osadhadārako"tvevassa nāmaṃ akaṃsu. Taṃ osadhaṃ gahetvā cāṭiyaṃ
pakkhipiṃsu, āgatāgatānaṃ andhabadhirādīnaṃ tadeva sabbarogavūpasamāya bhesajjaṃ ahosi.
Tato "mahantaṃ idaṃ osadhaṃ, mahantaṃ idaṃ osadhan"ti uppannavacanaṃ upādāya
"mahosadho"tvevassa nāmaṃ jātaṃ. Vessantarattabhāve pana mātukucchito nikkhamanto 2-
dakkhiṇahatthaṃ pasāretvāva "atthi nu kho amma kiñci gehasmiṃ, dānaṃ dassāmī"ti
vadanto nikkhami. Athassa mātā "sadhane kule nibbattosi tātā"ti puttassa
hatthaṃ attano hatthatale katvā sahassatthavikaṃ ṭhapāpesi. Imasmiṃ pana attabhāve
imaṃ sīhanādaṃ nadīti evaṃ bodhisatto tīsu attabhāvesu mātukucchito nikkhantamattova
vācaṃ nicchāresi. Yathā ca paṭisandhiggahaṇakkhaṇe tathā jātikkhaṇepissa dvattiṃsa
pubbanimittāni pāturahesuṃ. Yasmiṃ pana samaye amhākaṃ bodhisatto lumbinīvane
jāto, tasmiṃyeva samaye rāhulamātā devī, ānandatthero, channo amacco,
@Footnote: 1 Sī.,i. khāriyamāno.  2 Ma. nikkhantamatto.
Kāḷudāyī amacco, kaṇṭhako 1- assarājā, mahābodhirukkho, catasso nidhikumbhiyo
ca jātā. Tattha ekā nidhikumbhī gāvutappamāṇā, ekā aḍḍhayojanappamāṇā,
ekā tigāvutappamāṇā, ekā  yojanappamāṇā, gambhīrato paṭhavīpariyantā eva
ahosīti. 2- Ime satta sahajātā nāma.
       Ubhayanagaravāsino bodhisattaṃ gahetvā kapilavatthunagarameva agamaṃsu. Taṃ
divasaṃyeva ca "kapilavatthunagare suddhodanamahārājassa putto jāto, ayaṃ kumāro
bodhimūle nisīditvā buddho bhavissatī"ti tāvatiṃsabhavane haṭṭhatuṭṭhā devasaṅghā
celukkhepādīni pavattentā kīḷiṃsu. Tasmiṃ samaye suddhodanamahārājassa kulūpako
aṭṭhasamāpattilābhī kāḷadevilo 3- nāma tāpaso bhattakiccaṃ katvā divāvihāratthāya
tāvatiṃsabhavanaṃ gantvā tattha divāvihāraṃ nisinno tā devatā tathā kīḷamānā
disvā "kiṃ kāraṇā tumhe evaṃ tuṭṭhamānasā kīḷatha, mayhampetaṃ kāraṇaṃ
kathethā"ti pucchi. 4- Devatā āhaṃsu "mārisa suddhodanamahārājassa putto jāto,
so bodhimaṇḍe nisīditvā buddho hutvā dhammacakkaṃ pavattessati, `tassa
anantaṃ buddhalīḷaṃ daṭṭhuṃ, dhammañca sotuṃ lacchāmā'ti iminā kāraṇena
tuṭṭhāmhā"ti. Tāpaso tāsaṃ vacanaṃ sutvā khippaṃ devalokato oruyha rājanivesanaṃ
pavisitvā paññattāsane nisinno "putto kira te mahārāja jāto, passissāmi
nan"ti āha. Rājā alaṅkatapaṭiyattaṃ kumāraṃ āharāpetvā tāpasaṃ vandāpetuṃ
abhihari, bodhisattassa pādā parivattitvā tāpasassa jaṭāsu patiṭṭhahiṃsu.
Bodhisattassa hi tenattabhāvena vanditabbayuttako nāma añño natthi. Sace
hi ajānantā bodhisattassa sīsaṃ tāpasassa pādamūle ṭhapeyyuṃ, sattadhā tassa
muddhā phaleyya. Tāpaso "na me attānaṃ nāsetuṃ yuttan"ti uṭṭhāyāsanā
bodhisattassa añjaliṃ paggahesi. Rājā taṃ acchariyaṃ disvā attano puttaṃ vandi.
       Tāpaso atīte cattāḷīsa kappe, anāgate cattāḷīsāti asītikappe
anussarati. Bodhisattassa lakkhaṇasampattiṃ disvā "bhavissati nu kho buddho,
@Footnote: 1 Sī., i. kanthako.  2  idaṃ vākyaṃ jātakaṭṭhakathāyaṃ na dissati.
@ 3 Ma. kāladevilo, cha. kāḷadevalo.  4 Sī. āha.
Udāhu no"ti āvajjetvā upadhārento "nissaṃsayena buddho bhavissatī"ti
ñatvā "acchariyapuriso ayan"ti sitaṃ akāsi. Tato "ahaṃ imaṃ acchariyapurisaṃ
buddhabhūtaṃ daṭṭhuṃ labhissāmi nu kho, no"ti upadhārento "na labhissāmi,
antarāyeva kālaṃ katvā buddhasatenapi buddhasahassenapi gantvā bodhetuṃ
asakkuṇeyye arūpabhave nibbattissāmī"ti disvā "evarūpaṃ nāma acchariyapurisaṃ
buddhabhūtaṃ daṭṭhuṃ na labhissāmi, mahatī vata me jāni bhavissatī"ti parodi.
       Manussā disvā "amhākaṃ ayyo idāneva hasitvā puna paroditvā
patiṭṭhito, kiṃ nu kho bhante amhākaṃ ayyaputtassa koci antarāyo bhavissatī"ti
taṃ pucchiṃsu. Natthetassa antarāyo, nissaṃsayena buddho bhavissatīti. Atha kasmā
bhante paroditthāti. "evarūpaṃ purisaṃ  buddhabhūtaṃ daṭṭhuṃ na labhissāmi, `mahatī vata
me jāni bhavissatī'ti attānaṃ anusocanto rodāmī"ti āha. Tato so "kiṃ nu
kho me ñātakesu koci etaṃ buddhabhūtaṃ daṭṭhuṃ labhissatī"ti upadhārento
attano bhāgineyyaṃ nālakadārakaṃ addasa. So bhaginiyā gehaṃ gantvā "kahaṃ
te putto nālako"ti. Atthi gehe ayyāti. "pakkosāhi nan"ti pakkosāpetvā
attano santikaṃ āgataṃ kumāraṃ āha "tāta suddhodanamahārājassa kule putto jāto,
buddhaṅkuro eso, pañcatiṃsa vassāni atikkamitvā buddho bhavissati, tvaṃ etaṃ
daṭṭhuṃ labhissasi, ajjeva pabbajāhī"ti. Sattāsītikoṭidhane kule nibbattadārakopi
"na maṃ mātulo anatthe niyojessatī"ti cintetvā tāvadeva antarāpaṇato
kāsāyāni ceva mattikāpattañca āharāpetvā kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā "yo loke uttamapuggalo, taṃ uddissa mayhaṃ
pabbajjā"ti bodhisattābhimukhaṃ añjaliṃ paggayha pañcapatiṭṭhitena vanditvā
pattaṃ thavikāya pakkhipitvā aṃsakūṭe olaggetvā himavantaṃ pavisitvā samaṇadhammaṃ
akāsi. So paramābhisambodhippattaṃ tathāgataṃ upasaṅkamitvā nālakapaṭipadaṃ
kathāpetvā puna himavantaṃ pavisitvā arahattaṃ patvā ukkaṭṭhapaṭipadaṃ paṭipanno
satteva māse āyuṃ pāletvā ekaṃ suvaṇṇapabbataṃ nissāya ṭhitakova
anupādisesāya nibbānadhātuyā parinibbāyi.
       Bodhisattampi kho pañcamadivase sīsaṃ nhāpetvā "nāmaggahaṇaṃ gaṇhissāmā"ti
rājabhavanaṃ catujjātiyagandhehi vilimpetvā lājapañcamakāni pupphāni vikiritvā
asambhinnapāyāsaṃ sampādetvā 1- tiṇṇaṃ vedānaṃ pāraṅgate aṭṭhasataṃ 2- brāhmaṇe
nimantetvā rājabhavane nisīdāpetvā subhojanaṃ bhojāpetvā mahāsakkāraṃ
katvā "kiṃ nu kho bhavissatī"ti lakkhaṇāni pariggahāpesuṃ. Tesu:-
                   rāmo dhajo lakkhaṇo cāpi mantī  3-
                   yañño subhojo 4- suyāmo sudatto
                   ete tadā aṭṭha ahesuṃ brāhmaṇā
                   chaḷaṅgavā mantaṃ viyākariṃsūti 5-
ime aṭṭheva brāhmaṇā lakkhaṇapariggāhakā ahesuṃ. Paṭisandhiggahaṇadivase
supinopi eteheva pariggahito. Tesu satta janā dve aṅguliyo ukkhipitvā
dvidhā naṃ byākariṃsu "imehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasissati,
rājā bhavissati cakkavattī, sace pabbajissati, buddho bhavissatī"ti sabbaṃ
cakkavattirañño sirivibhavaṃ ācikkhiṃsu. Tesaṃ pana sabbadaharo gottato koṇḍañño
nāma māṇavo bodhisattassa varalakkhaṇasampattiṃ oloketvā "imassa agāramajjhe
ṭhānakāraṇaṃ natthi, ekantenesa 6- vivaṭacchado buddho bhavissatī"ti ekameva
aṅguliṃ ukkhipitvā ekaṃsabyākaraṇaṃ byākāsi. Ayañhi katādhikāro
pacchimabhavikasatto paññāya itare satta jane abhibhavitvā imehi lakkhaṇehi
samannāgatassa bodhisattassa ekantabuddhabhāvasaṅkhātaṃ ekameva gatiṃ addasa,
tasmā ekaṃ aṅguliṃ ukkhipitvā evaṃ byākāsi. Athassa nāmaṃ gaṇhantā
sabbalokassa atthasiddhikarattā "siddhattho"ti nāmaṃ akaṃsu.
       Atha kho te brāhmaṇā attano attano gharāni gantvā putte
āmantayiṃsu "tātā amhe mahallakā, suddhodanamahārājassa puttaṃ sabbaññutaṃ
@Footnote: 1 Sī., i. pacāpetvā.  2 Sī. aṭṭhuttarasataṃ.  3 Ma. jotimanti.
@4 Sī.,i. koṇḍañño ca bhojo.  5 pa.sū. 2/94.  6 Sī. ekanteneva.
Pattaṃ mayaṃ sambhāveyyāma vā 1- no vā, tumhe tasmiṃ kumāre sabbaññutaṃ
patte tassa sāsane pabbajeyyāthā"ti. Te sattapi janā yāvatāyukaṃ ṭhatvā
yathākammaṃ gatā, koṇḍaññamāṇavoyeva pana arogo ahosi. So mahāsatte
vuddhimanvāya mahābhinikkhamanaṃ nikkhamitvā pabbajitvā anukkamena uruvelaṃ gantvā
"ramaṇīyo vata ayaṃ bhūmibhāgo, alaṃ vatidaṃ padhānatthikassa kulaputtassa padhānāyā"ti
cittaṃ uppādetvā tattha vāsaṃ upagate "mahāpuriso pabbajito"ti sutvā tesaṃ
brāhmaṇānaṃ putte upasaṅkamitvā evamāha "siddhatthakumāro kira pabbajito,
so nissaṃsayena buddho bhavissati. Sace tumhākaṃ pitaro arogā assu, ajja
nikkhamitvā pabbajeyyuṃ. Sace tumhepi iccheyyātha, etha, mayaṃ taṃ mahāpurisaṃ
anupabbajissāmā"ti. 2- Te sabbe ekacchandā bhavituṃ nāsakkhiṃsu, tesu tayo
janā na pabbajiṃsu, koṇḍaññabrāhmaṇaṃ jeṭṭhakaṃ katvā itare cattāro
pabbajiṃsu. Te pañcapi janā pañcavaggiyattherā nāma jātā.
       Tadā pana suddhodanarājā "kiṃ disvā mayhaṃ putto pabbajissatī"ti
pucchi. Cattāri pubbanimittānīti. Katarañca katarañcāti. Jarājiṇṇaṃ byādhitaṃ mataṃ
pabbajitanti. Rājā "ito paṭṭhāya evarūpānaṃ mama puttassa santikaṃ upasaṅkamituṃ
mā adattha, mayhaṃ puttassa buddhabhāvena kammaṃ natthi, ahaṃ mama puttaṃ
dvisahassadīpaparivārānaṃ catunnaṃ mahādīpānaṃ issariyādhipaccaṃ cakkavattirajjaṃ
karontaṃ chattiṃsayojanaparimaṇḍalāya parisāya parivutaṃ gaganatale vicaramānaṃ passitukāmo"ti.
Evañca pana vatvā imesaṃ catuppakārānaṃ nimittānaṃ kumārassa cakkhupathe
āgamananivāraṇatthaṃ catūsu disāsu gāvute gāvute ārakkhaṃ ṭhapesi. Taṃ divasañca
maṅgalaṭṭhāne sannipatitesu asītiyā ñātikulasahassesu ekameko ekamekaṃ puttaṃ
paṭijāni "ayaṃ buddho vā hotu rājā vā, mayaṃ ekamekaṃ puttaṃ dassāma.
Sacepi buddho bhavissati, khattiyasamaṇagaṇeheva parivārito vicarissati. Sacepi rājā
bhavissati, khattiyakumāreheva purakkhataparivārito vicarissatī"ti. Rājāpi bodhisattassa
@Footnote: 1 Sī., i. sampāpuṇeyyāma vā.  2 Sī. ahaṃ mahāpurisaṃ anupabbajissāmīti.
Uttamarūpasampannā vigatasabbadosā dhātiyo paccupaṭṭhāpesi. Bodhisatto mahantena
parivārena mahantena sirisobhaggena vaḍḍhati.
       Athekadivasaṃ rañño vappamaṅgalaṃ nāma ahosi. Taṃ divasaṃ sakalanagaraṃ devanagaraṃ
viya alaṅkaronti, sabbe dāsakammakarādayo ahatavatthanivatthā gandhamālādipaṭimaṇḍitā
rājakule sannipatanti, rañño kammante naṅgalasahassaṃ yojayanti, tasmiṃ pana
divase ekenūnaaṭṭhasatanaṅgalāni saddhiṃ balibaddharasmiyottehi rajataparikkhatāni 1-
honti, rañño ālambananaṅgalaṃ pana rattasuvaṇṇaparikkhataṃ 1- hoti. Balibaddhānaṃ
siṅgarasmipatodāpi 2- suvaṇṇaparikkhatāva 1- honti. Rājā mahāparivārena nikkhamanto
puttaṃ gahetvāva agamāsi, kammantaṭṭhāne eko jamburukkho bahalapalāso
sandacchāyo ahosi. Tassa heṭṭhā kumārassa sayanaṃ paññāpetvā upari
suvaṇṇatārakakhacitavitānaṃ bandhāpetvā sāṇipākārena parikkhipāpetvā ārakkhaṃ
ṭhapetvā rājā sabbālaṅkāraṃ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānaṃ agamāsi.
Tattha rājā suvaṇṇanaṅgalaṃ gaṇhāti, amaccā ekenūnaaṭṭhasatarajatanaṅgalāni,
kassakā sesanaṅgalāni. Te tāni gahetvā ito cito ca kasanti. Rājā
pana orato vā pāraṃ gacchati, pārato vā oraṃ āgacchati. Etasmiṃ ṭhāne
mahāsampatti ahosi. Bodhisattaṃ parivāretvā nisinnā dhātiyo "rañño
sampattiṃ passāmā"ti antosāṇito bahi nikkhantā. Bodhisatto ito cito ca
olokento kañci adisvāva vegena uṭṭhāya pallaṅkaṃ ābhujitvā ānāpāne
pariggahetvā paṭhamajjhānaṃ nibbattesi. Dhātiyo khajjabhojjantare vicaramānā
thokaṃ cirāyiṃsu. Sesarukkhānaṃ chāyā vītivattā, tassa pana jamburukkhassa chāyā
parimaṇḍalā hutvā aṭṭhāsi. Dhātiyo "ayyaputto ekako"ti vegena sāṇiṃ
ukkhipitvā anto pavisamānā bodhisattaṃ sayane pallaṅkena nisinnaṃ tañca
pāṭihāriyaṃ disvā gantvā rañño ārocesuṃ "deva kumāro evaṃ nisinno,
aññesaṃ rukkhānaṃ chāyā vītivattā, jamburukkhassa pana chāyā parimaṇḍalā
@Footnote: 1 Ma. parikkhittāni,...parikkhittaṃ,...parikkhittāva.  2 Sī. siṅgā...
Ṭhitā"ti. Rājā vegenāgantvā pāṭihāriyaṃ disvā "ayaṃ te tāta dutiyavandanā"ti
puttaṃ vandi.
       Atha anukkamena bodhisatto soḷasavassudesiko jāto. Rājā bodhisattassa
tiṇṇaṃ utūnaṃ anucchavike tayo pāsāde kāresi ekaṃ navabhūmikaṃ, ekaṃ sattabhūmikaṃ,
ekaṃ pañcabhūmikaṃ, cattāḷīsasahassā ca nāṭakitthiyo upaṭṭhāpesi. Bodhisatto
devo viya accharāsaṅghaparivuto alaṅkatanāṭakitthīhi parivuto nippurisehi tūriyehi
paricāriyamāno mahāsampattiṃ anubhavanto utuvārena tīsu pāsādesu vihāsi.
Rāhulamātā panassa devī aggamahesī ahosi.
       Tassevaṃ mahāsampattiṃ anubhavantassa ekadivasaṃ ñātisaṅghassa abbhantare
ayaṃ kathā udapādi "siddhattho kīḷāpasutova 1- vicarati, 2- na kiñci sippaṃ sikkhati,
saṅgāme paccupaṭṭhite kiṃ karissatī"ti. Rājā bodhisattaṃ pakkosāpetvā "tāta
tava ñātakā `siddhattho kiñci sippaṃ asikkhitvā kīḷāpasutova vicaratī'ti vadanti,
ettha kiṃ satthu 3- pattakāle 4- maññasī"ti. "deva mama sippaṃ sikkhanakiccaṃ natthi,
nagare mama sippadassanatthaṃ bheriṃ carāpetha "ito sattame divase ñātakānaṃ
sippaṃ dassessāmī"ti. Rājā tathā akāsi. Bodhisatto akkhaṇavedhivālavedhidhanuggahe
sannipātāpetvā mahājanassa majjhe aññehi dhanuggahehi asādhāraṇaṃ ñātakānaṃ
dvādasavidhaṃ sippaṃ dassesi. Taṃ sarabhaṅgajātake āgatanayeneva veditabbaṃ. Tadā
tassa ñātisaṅgho nikkaṅkho ahosi.
       Athekadivasaṃ bodhisatto uyyānabhūmiṃ gantukāmo sārathiṃ āmantetvā "rathaṃ
yojehī"ti āha. So "sādhū"ti sampaṭicchitvā 5- mahārahaṃ uttamarathaṃ sabbālaṅkārena
alaṅkaritvā kumudapattavaṇṇe cattāro maṅgalasindhave yojetvā bodhisattassa
paṭivedesi. Bodhisatto devavimānasadisaṃ rathaṃ abhiruhitvā uyyānābhimukho
agamāsi. Devatā "siddhatthakumārassa abhisambujjhanakālo āsanno, pubbanimittaṃ
dassessāmā"ti ekaṃ devaputtaṃ jarājiṇṇaṃ 6- khaṇḍadantaṃ palitakesaṃ vaṅkaṃ
@Footnote: 1 Sī.,i. khiḍḍāpasutova.  2 Sī.,i.,Ma. viharati.  3 Sī. idaṃ padaṃ natthi.
@4 i. sampannakāle.  5 cha.Ma. paṭissuṇitvā.  6 Ma. jarājajjaraṃ.
Obhaggasarīraṃ  daṇḍahatthaṃ pavedhamānaṃ katvā dassesuṃ. Taṃ bodhisatto ceva sārathi
ca passanti. Tato bodhisatto "samma 1- ko nāmesa puriso, kesāpissa na yathā
aññesan"ti mahāpadāne 2- āgatanayena  sārathiṃ pucchitvā tassa vacanaṃ sutvā
"dhiratthu vata bho jāti, yatra hi nāma jātassa jarā paññāyissatī"ti saṃviggahadayo
tatova paṭinivattitvā pāsādameva  abhiruhi. Rājā "kiṃ kāraṇā mama putto
khippaṃ paṭinivattī"ti pucchi. Jiṇṇapurisaṃ disvā devāti. "jiṇṇakaṃ disvā
pabbajissatīti āhaṃsu, kasmā maṃ nāsetha, sīghaṃ puttassa nāṭakāni sajjetha,
sampattiṃ anubhavanto pabbajjāya satiṃ na karissatī"ti vatvā ārakkhaṃ vaḍḍhetvā
sabbadisāsu addhayojane addhayojane ārakkhaṃ ṭhapesi.
       Punekadivasaṃ bodhisatto tatheva uyyānaṃ gacchanto devatābhinimmitaṃ
byādhitaṃ purisaṃ disvā purimanayeneva pucchitvā saṃviggahadayo nivattitvā pāsādaṃ
abhiruhi. Rājāpi pucchitvā heṭṭhā vuttanayeneva saṃvidahitvā puna vaḍḍhetvā
samantā tigāvutappamāṇe padese ārakkhaṃ ṭhapesi. Aparampi ekadivasaṃ bodhisatto
tatheva uyyānaṃ gacchanto devatābhinimmitaṃ kālaṅkataṃ disvā purimanayeneva
pucchitvā saṃviggahadayo puna nivattitvā pāsādaṃ abhiruhi. Rājāpi pucchitvā
heṭṭhā vuttanayeneva saṃvidahitvā puna vaḍḍhetvā samantato yojanappamāṇe
padese ārakkhaṃ ṭhapesi. Aparaṃ punekadivasaṃ uyyānaṃ gacchanto tatheva
devatābhinimmitaṃ sunivatthaṃ supārutaṃ pabbajitaṃ disvā "ko nāmeso sammā"ti
sārathiṃ pucchi. Sārathi kiñcāpi buddhuppādassa abhāvā pabbajitaṃ vā
pabbajitaguṇe vā na jānāti, devatānubhāvena pana "pabbajito nāmāyaṃ
devā"ti vatvā pabbajjāya guṇe vaṇṇesi. Bodhisatto  pabbajjāya ruciṃ
uppādetvā taṃ divasaṃ uyyānaṃ agamāsi. Dīghabhāṇakā panāhu "cattāripi
nimittāni ekadivaseneva disvā agamāsī"ti.
       So tattha divasabhāgaṃ kīḷitvā maṅgalapokkharaṇiyaṃ nhāyitvā atthaṅgate
sūriye maṅgalasilāpaṭṭe nisīdi attānaṃ alaṅkārāpetukāmo, athassa paricārakapurisā
@Footnote: 1 Sī. samma sārathi.  2  dī. mahā. 10/44/19-20.
Nānāvaṇṇāni dussāni nānappakārā ābharaṇavikatiyo mālāgandhavilepanāni ca
ādāya samantā parivāretvā aṭṭhaṃsu. Tasmiṃ khaṇe sakkassa nisinnāsanaṃ
uṇhaṃ ahosi. So "ko nu kho maṃ imamhā ṭhānā cāvetukāmosī"ti
upadhārento bodhisattassa alaṅkāretukāmataṃ ñatvā vissakammaṃ āmantesi "samma
vissakamma siddhatthakumāro ajja aḍḍharattasamaye 1- mahābhinikkhamanaṃ nikkhamissati,
ayamassa pacchimo alaṅkāro, tvaṃ uyyānaṃ gantvā mahāpurisaṃ dibbālaṅkārehi
alaṅkarohī"ti. So "sādhū"ti paṭissuṇitvā devānubhāvena taṅkhaṇaññeva bodhisattaṃ
upasaṅkamitvā tasseva kappakasadiso hutvā dibbadussena bodhisattassa sīsaṃ
veṭhesi. Bodhisatto hatthasamphasseneva "nāyaṃ manusso, devaputto ayan"ti
aññāsi. Veṭhanena veṭhitamatte sīse moḷiyaṃ maṇiratanākārena dussasahassaṃ
abbhuggañchi, puna veṭhentassa dussasahassanti dasakkhattuṃ veṭhentassa dasa
dussasahassāni abbhuggañchiṃsu. "sīsaṃ khuddakaṃ, dussāni bahūni, kathaṃ
abbhuggatānī"ti na cintetabbaṃ. Tesu hi sabbamahantaṃ āmalakapupphappamāṇaṃ, 2-
avasesāni kadambakapupphappamāṇāni 3- ahesuṃ. Bodhisattassa sīsaṃ kiñjakkhagavacchitaṃ viya
kuyyakapupphaṃ ahosi.
       Athassa sabbālaṅkārapaṭimaṇḍitassa sabbatālāvacaresu sakāni sakāni
paṭibhānāni dassayantesu, brāhmaṇesu "jayanandā"tiādivacanehi, sutamaṅgalikādīsu 4-
ca nānappakārehi maṅgalavacanatthutighosehi sambhāventesu
sabbālaṅkārapaṭimaṇḍitaṃ taṃ rathavaraṃ abhiruhi. Tasmiṃ samaye "rāhulamātā 5- puttaṃ
vijātā"ti sutvā suddhodanamahārājā "puttassa me tuṭṭhiṃ nivedethā"ti sāsanaṃ
pahiṇi. Bodhisatto taṃ sutvā "rāhu jāto, bandhanaṃ jātan"ti āha. Rājā
"kiṃ me putto avacā"ti pucchitvā taṃ vacanaṃ sutvā "ito paṭṭhāya me
nattā `rāhulakumāro'tveva nāma hotū"ti āha.
       Bodhisattopi kho rathavaraṃ āruyha atimahantena yasena atimanoramena
sirisobhaggena nagaraṃ pāvisi. Tasmiṃ samaye kisāgotamī nāma khattiyakaññā
@Footnote: 1 Sī., i. aḍḍharattisamaye.  2 Sī. sāmalatā...  3 Sī., Ma. kuṭumbaka....
@4 Sī. stamāgadhikādīsu.  5 Sī. yasodhaRā.
Uparipāsādavaratalagatā nagaraṃ padakkhiṇaṃ kurumānassa bodhisattassa rūpasiriṃ disvā
pītisomanassajātā imaṃ udānaṃ udānesi:-
          "nibbutā nūna sā mātā    nibbuto nūna so pitā
          nibbutā nūna sā nārī      yassāyaṃ īdiso patī"ti. 1-
       Bodhisatto taṃ sutvā cintesi "ayaṃ evamāha `evarūpaṃ attabhāvaṃ
passantiyā mātu hadayaṃ nibbāyati, pitu hadayaṃ nibbāyati, pajāpatiyā hadayaṃ
nibbāyatī"ti. Kismiṃ nu kho nibbute hadayaṃ nibbutaṃ nāma hotī"ti. Athassa
kilesesu virattamanassa etadahosi "rāgaggimhi nibbute nibbutaṃ nāma  hoti,
dosaggimhi nibbute nibbutaṃ nāma hoti, mohaggimhi nibbute nibbutaṃ nāma
hoti, mānadiṭṭhiādīsu sabbakilesadarathesu nibbutesu nibbutaṃ nāma hotī"ti.
"ayaṃ me sussavanaṃ sāveti, ahaṃ hi nibbānaṃ gavesanto vicarāmi, ajjeva
mayā gharāvāsaṃ chaḍḍetvā nikkhamma pabbajitvā nibbānaṃ gavesituṃ  vaṭṭati,
ayaṃ imissā ācariyabhāgo hotū"ti kaṇṭhato omuñcitvā kisāgotamiyā
satasahassagghanakaṃ muttāhāraṃ pesesi. Sā "siddhatthakumāro mayi paṭibaddhacitto
hutvā paṇṇākāraṃ pesetī"ti somanassajātā ahosi.
       Bodhisattopi mahantena sirisobhaggena attano pāsādaṃ abhiruhitvā
sirisayane nipajji. Tāvadeva ca naṃ sabbālaṅkārapaṭimaṇḍitā naccagītādīsu
susikkhitā devakaññā viya rūpasobhaggappattā nāṭakitthiyo nānātūriyāni
gahetvā samparivāretvā abhiramāpentiyo naccagītavāditāni payojayiṃsu.
Bodhisatto kilesesu virattacittatāya naccādīsu anabhirato muhuttaṃ niddaṃ
okkami. Tāpi itthiyo "yassatthāya mayaṃ naccādīni payojema, so niddaṃ
upagato, idāni kimatthaṃ kilamissāmā"ti gahitagahitāni tūriyāni ajjhottharitvā
nipajjiṃsu, gandhatelappadīpā jhāyanti. Bodhisatto pabujjhitvā sayanapiṭṭhe
pallaṅkena nisinno addasa tā itthiyo tūriyabhaṇḍāni avattharitvā
niddāyantiyo:- ekaccā paggharitakheḷā kilinnagattā, 2- ekaccā dante
@Footnote: 1 abhi.A. 1/81.  2 Sī.,i. sālākilinnagattā.
Khādantiyo, ekaccā kākacchantiyo, ekaccā vippalapantiyo, ekaccā vivaṭamukhī,
ekaccā apagatavatthā pākaṭabībhacchasambādhaṭṭhānā. So tāsaṃ taṃ vippakāraṃ
disvā bhiyyoso mattāya kāmesu virattacitto ahosi. Tassa alaṅkatapaṭiyattaṃ
sakkabhavanasadisampi taṃ mahātalaṃ vividhanānākuṇapabharitaṃ āmakasusānaṃ viya upaṭṭhāsi,
tayo bhavā ādittagehasadisā khāyiṃsu, "upaddutaṃ vata bho, upassaṭṭhaṃ vata
bho"ti udānaṃ pavattesi, ativiyassa pabbajjāya cittaṃ nami.
       So "ajjeva mayā mahābhinikkhamanaṃ nikkhamituṃ vaṭṭatī"ti sayanā vuṭṭhāya
dvārasamīpaṃ gantvā "ko etthā"ti āha. Ummāre sīsaṃ katvā nipanno
channo "ahaṃ ayyaputta channo"ti āha. "ajjāhaṃ mahābhinikkhamanaṃ
nikkhamitukāmo, ekaṃ me assaṃ kappehī"ti āha. So "sādhu devā"ti
assabhaṇḍakaṃ gahetvā assasālaṃ gantvā gandhatelappadīpesu jalantesu
sumanapaṭṭavitānassa heṭṭhā ramaṇīye bhūmibhāge ṭhitaṃ kaṇṭhakaṃ assarājānaṃ disvā
"ajja mayā imameva kappetuṃ vaṭṭatī"ti kaṇṭhakaṃ kappesi. So kappiyamānova
aññāsi "ayaṃ kappanā ativiya gāḷhā, aññesu divasesu uyyānakīḷādigamanakāle
kappanā viya na hoti, mayhaṃ ayyaputto ajja mahābhinikkhamanaṃ
nikkhamitukāmo bhavissatī"ti. Tato tuṭṭhamānaso mahāhasitaṃ hasi, so saddo
sakalanagaraṃ pattharitvā gaccheyya, devatā pana naṃ sannirumbhitvā na kassaci
sotuṃ adaṃsu.
       Bodhisattopi kho channaṃ pesetvāva "puttaṃ tāva passissāmī"ti
cintetvā nisinnapallaṅkato uṭṭhāya rāhulamātuyā vasanaṭṭhānaṃ gantvā
gabbhadvāraṃ vivari. Tasamiṃ khaṇe antogabbhe gandhatelappadīpo jhāyati,
rāhulamātā sumanamallikādīnaṃ pupphānaṃ ambaṇamattena 1- abhippakiṇṇe sayane
puttassa matthake hatthaṃ ṭhapetvā niddāyati. Bodhisatto ummāre pādaṃ
ṭhapetvā ṭhitakova oloketvā "sacāhaṃ deviyā hatthaṃ apanetvā mama puttaṃ
gaṇhissāmi, devī pabujjhissati, evaṃ me gamanantarāyo bhavissati, buddho
@Footnote: 1 Sī.,i. ammaṇamattena.
Hutvāva āgantvā puttaṃ passissāmī"ti pāsādatalato otari. Yaṃ pana
jātakaṭṭhakathāyaṃ "tadā sattāhajāto rāhulakumāro hotī"ti vuttaṃ, taṃ
sesaṭṭhakathāsu natthi, tasmā idameva gahetabbaṃ.
       Evaṃ bodhisatto pāsādatalā otaritvā assasamīpaṃ gantvā evamāha
"tāta kaṇṭhaka tvaṃ ajja ekarattiṃ maṃ tāraya, ahaṃ taṃ nissāya buddho
hutvā sadevakaṃ lokaṃ tārayissāmī"ti. Tato ullaṅghitvā kaṇṭhakassa piṭṭhiṃ
abhiruhi. Kaṇṭhako gīvato paṭṭhāya āyāmena aṭṭhārasahattho hoti tadanucchavikena
ubbedhena samannāgato thāmajavasampanno sabbaseto dhotasaṅkhasadiso. So sace
haseyya vā padasaddaṃ vā kareyya, saddo sakalanagaraṃ avatthareyya, tasmā
devatā attano ānubhāvena tassa yathā na koci suṇāti, evaṃ hasitasaddaṃ
sannirumbhitvā akkamanaakkamanapadavāre hatthatalāni upanāmesuṃ. Bodhisatto
assavarassa piṭṭhivemajjhagato channaṃ assassa vāladhiṃ gāhāpetvā aḍḍharattasamaye
mahādvārasamīpaṃ patto. Tadā pana 1- rājā "evaṃ mama putto yāya kāyaci
velāya nagaradvāraṃ vivaritvā nikkhamituṃ na sakkhissatī"ti dvīsu 2- dvārakavāṭesu
ekekaṃ purisasahassena vivaritabbaṃ kāresi. Bodhisatto pana thāmabalasampanno
hatthigaṇanāya koṭisahassahatthīnaṃ balaṃ dhāresi, purisagaṇanāya dasakoṭisahassapurisānaṃ
balaṃ dhāresi. So cintesi "sace dvāraṃ na vivariyyati, ajja kaṇṭhakassa
piṭṭhe nisinnova vāladhiṃ gahetvā ṭhitena channena saddhiṃyeva kaṇṭhakaṃ ūrūhi
nippīḷetvā aṭṭhārasa hatthubbedhaṃ pākāraṃ uppatitvā atikkamissāmī"ti.
Channopi cintesi "sace dvāraṃ na vivariyyati, ahaṃ attano sāmikaṃ ayyaputtaṃ
khandhe nisīdāpetvā kaṇṭhakaṃ dakkhiṇena hatthena kucchiyaṃ parikkhipanto
upakacchantare katvā pākāraṃ uppatitvā atikkamissāmī"ti. Kaṇṭhakopi cintesi
"sace  dvāraṃ na vivariyyati, ahaṃ attano sāmikaṃ piṭṭhe yathānisinnameva
channena vāladhiṃ gahetvā ṭhitena saddhiṃyeva ukkhipitvā pākāraṃ uppatitvā
@Footnote: 1 Sī. tadā kira.  2 Ma. dvādasasu.
Atikkamissāmī"ti. Sace dvāraṃ na vivareyya, yathācintitameva tesu tīsu janesu
aññataro sampādeyya, dvāre pana adhivatthā devatā dvāraṃ vivari.
       Tasmiṃyeva khaṇe māro pāpimā "bodhisattaṃ nivattessāmī"ti
āgantvā ākāse ṭhito āha "mārisa mā nikkhami, ito te sattame divase
cakkaratanaṃ pātubhavissati, dvisahassaparittadīpaparivārānaṃ catunnaṃ mahādīpānaṃ
rajjaṃ kāressasi, nivatta mārisā"ti. Kosi tvanti. Ahaṃ vasavattīti. "māra
jānāmahaṃ mayhaṃ cakkaratanassa pātubhāvaṃ, anatthikohaṃ rajjena, dasasahassilokadhātuṃ
unnādetvā buddho bhavissāmī"ti āha. Māro "ito dāni te paṭṭhāya
kāmavitakkaṃ vā byāpādavitakkaṃ vā vihiṃsāvitakkaṃ vā cintitakāle jānissāmī"ti
otārāpekkho chāyā viya anugacchanto anubandhi.
       Bodhisattopi hatthagataṃ cakkavattirajjaṃ kheḷapiṇḍaṃ viya anapekkho
chaḍḍetvā mahantena sakkārena nagarā nikkhami. Āsāḷhipuṇṇamāya
uttarāsāḷhanakkhatte vattamāne, nikkhamitvā ca puna nagaraṃ 1- apaloketukāmo jāto.
Evañca panassa citte uppannamatteyeva "mahāpurisa na tayā nivattetvā
olokanakammaṃ katan"ti vadamānā viya mahāpaṭhavī kulālacakkaṃ  viya chijjitvā
parivatti. Bodhisatto nagarābhimukho ṭhatvā nagaraṃ oloketvā tasmiṃ paṭhavippadese
kaṇṭhakanivattanacetiyaṭṭhānaṃ dassetvā gantabbamaggābhimukhaṃ kaṇṭhakaṃ katvā pāyāsi
mahantena sakkārena uḷārena sirisobhaggena. Tadā kirassa devatā purato
saṭṭhi ukkāsahassāni dhārayiṃsu, pacchato saṭṭhi, dakkhiṇapassato saṭṭhi, vāmapassato
saṭṭhīti. Aparā devatā cakkavāḷamukhavaṭṭiyaṃ aparimāṇā ukkā dhārayiṃsu. Aparā
devatā ca nāgasupaṇṇādayo ca dibbehi gandhehi mālāhi cuṇṇehi dhūpehi
pūjayamānā gacchanti, pāricchattakapupphehi ceva mandāravapupphehi ca
ghanameghavuṭṭhikāle dhārāhi viya nabhaṃ nirantaraṃ ahosi, dibbāni saṅgītāni pavattiṃsu,
samantato aṭṭha tūriyāni saṭṭhi tūriyānīti aṭṭhasaṭṭhi tūriyasatasahassāni pavattayiṃsu,
@Footnote: 1 Ma. vasananagaraṃ.
Tesaṃ saddo samuddakucchiyaṃ meghadhanitakālo viya 1- yugandharakucchiyaṃ sāgaranigghosakālo
viya ca vattati.
       Iminā sirisobhaggena gacchanto bodhisatto ekaratteneva tīṇi rajjāni
atikkamma tiṃsayojanamatthake anomānadītīraṃ pāpuṇi. Kiṃ pana asso tato paraṃ
gantuṃ na sakkotīti? no na sakkoti. So hi ekaṃ cakkavāḷagabbhaṃ nābhiyā
ṭhitacakkassa nemivaṭṭiṃ maddanto viya antantena 2- caritvā purepātarāsameva
āgantvā attano sampādikaṃ bhattaṃ bhuñjituṃ samattho. Tadā pana
devanāgasupaṇṇādīhi ākāse ṭhatvā ossaṭṭhehi gandhamālādīhi yāva ūruppadesā
sañchannasarīraṃ ākaḍḍhitvā gandhamālājaṭaṃ chindantassa atipapañco ahosi,
tasmā tiṃsayojanamattameva agamāsi. Atha bodhisatto nadītīre ṭhatvā channaṃ
pucchi "kā nāma ayaṃ nadī"ti. Anomā nāma devāti. "amhākampi pabbajjā
anomā bhavissatī"ti paṇhiyā ghaṭṭento assassa saññaṃ adāsi, asso ca
uppatitvā aṭṭhusabhavitthārāya nadiyā pārimatīre aṭṭhāsi.
       Bodhisatto assapiṭṭhito oruyha rajatapaṭṭasadise vālukāpuline ṭhatvā
channaṃ āmantesi "samma channa tvaṃ mayhaṃ ābharaṇāni ceva kaṇṭhakañca ādāya
gaccha, ahaṃ pabbajissāmī"ti. Ahampi deva pabbajissāmīti. Bodhisatto "na
labbhā tayā pabbajituṃ, gaccheva tavan"ti tikkhattuṃ paṭibāhitvā ābharaṇāni
ceva kaṇṭhakañca paṭicchāpetvā cintesi "ime mayhaṃ kesā samaṇasāruppā na
honti, añño bodhisattassa kese chindituṃ yuttarūpo natthī"ti. Tato "sayameva
khaggena chindissāmī"ti dakkhiṇena hatthena asiṃ gahetvā vāmahatthena moḷiyā
saddhiṃ cūḷaṃ gahetvā chindi, kesā davaṅgulamattā hutvā dakkhiṇato āvaṭṭamānā
sīsaṃ allīyiṃsu, tesaṃ yāvajīvaṃ tadeva pamāṇaṃ ahosi, massu ca tadanurūpaṃ, puna
kesamassuohāraṇakiccaṃ nāma nāhosi. Bodhisatto saha moḷiyā cūḷaṃ gahetvā
"sacāhaṃ sambuddho bhavissāmi, ākāse tiṭṭhatu. No ce, bhūmiyaṃ patatū"ti
antalikkhe khipi, sā cūḷā yojanappamāṇaṃ ṭhānaṃ abbhuggantvā  ākāse
@Footnote: 1 Sī.,i. meghatthanitakālo viYu.  2 Ma. maddantena.
Aṭṭhāsi. Sakko devarājā dibbacakkhunā oloketvā yojaniyaratanacaṅkoṭakena 1-
sampaṭicchitvā tāvatiṃsabhavane cūḷāmaṇicetiyaṃ nāma patiṭṭhāpesi.
                    Chetvāna moḷiṃ varagandhavāsitaṃ
                    vehāyasaṃ ukkhipi sakyapuṅgavo
                    sahassanetto sirasā paṭiggahi
                    ratanacaṅkoṭavarena vāsavoti. 2-
       Puna bodhisatto cintesi "imāni kāsikavatthāni mayhaṃ na
samaṇasāruppānī"ti. Athassa kassapabuddhakāle purāṇasahāyako ghaṭikāramahābrahmā
ekaṃ buddhantaraṃ jaraṃ appattena mittabhāvena cintesi "ajja me sahāyako
mahābhinikkhamanaṃ nikkhanto, samaṇaparikkhāramassa gahetvā gacchissāmī"ti.
             "ticīvarañca patto ca      vāsī sūci ca bandhanaṃ
             parissāvanena aṭṭhete    yuttayogassa bhikkhuno"ti
ime aṭṭha parikkhāre āharitvā adāsi. Bodhisatto arahaddhajaṃ 3- nivāsetvā
uttamapabbajitavesaṃ gaṇhitvā "../../bdpicture/channa tvaṃ mama vacanena mātāpitūnaṃ ārogyaṃ
vadehī"ti vatvā uyyojesi. Channo bodhisattaṃ vanditvā padakkhiṇaṃ katvā
pakkāmi. Kaṇṭhako pana channena saddhiṃ mantayamānassa bodhisattassa vacanaṃ
suṇantova (4)- "natthi dāni mayhaṃ puna sāmino dassanan"ti cintetvā
cakkhupathaṃ vijahanto sokaṃ adhivāsetuṃ asakkonto hadayena phalitena kālaṃ katvā
tāvatiṃsabhavane kaṇṭhako nāma devaputto hutvā nibbatti. Channassa paṭhamaṃ
ekova soko ahosi, kaṇṭhakassa  pana kālakiriyāya dutiyena sokena pīḷito
rodanto paridevanto nagaraṃ agamāsi.
       Bodhisatto pabbajitvā tasmiṃyeva padese anupiyaṃ nāma ambavanaṃ
atthi, tattha sattāhaṃ pabbajjāsukhena vītināmetvā ekadivaseneva tiṃsayojanamaggaṃ
padasā gantvā rājagahaṃ pāvisi. Pavisitvā ca sapadānaṃ piṇḍāya cari. Sakalanagaraṃ
@Footnote: 1 Sī., i.....caṅgoṭakena.  2 pa.sū. 2/222/1.
@3 Ma. arahattadhajaṃ.  4 i.,Ma. ṭhatvā.
Bodhisattassa rūpadassaneneva dhanapālake paviṭṭhe rājagahaṃ viya ca, asurinde
paviṭṭhe devanagaraṃ viya ca saṅkhobhaṃ agamāsi. 1- Rājapurisā gantvā "deva
evarūpo nāma satto nagare piṇḍāya carati, `devo vā manusso vā nāgo
vā supaṇṇo vā asuko nāma eso'ti na jānāmā"ti ārocesuṃ. Rājā
pāsādatale ṭhatvā mahāpurisaṃ disvā acchariyabbhutacitto purise āṇāpesi
"gacchatha bhaṇe vīmaṃsatha, sace amanusso bhavissati, nagarā nikkhamitvā
antaradhāyissati, sace devatā bhavissati, ākāsena gacchissati, sace nāgo
bhavissati, paṭhaviyaṃ nimujjitvā gamissati 2- sace manusso bhavissati, yathāladdhaṃ
bhikkhaṃ paribhuñjissatī"ti.
       Mahāpurisopi kho missakabhattaṃ saṃharitvā "alaṃ me ettakaṃ
yāpanāyā"ti ñatvā paviṭṭhadvāreneva nagarā nikkhamitvā paṇḍavapabbatacchāyāyaṃ
puratthimābhimukho nisīditvā āhāraṃ paribhuñjituṃ āraddho. Athassa antāni
parivattitvā mukhena nikkhamanākārappattāni 3- ahesuṃ. Tato so tena attabhāvena
evarūpassa āhārassa cakkhunāpi adiṭṭhapubbatāya tena paṭikūlāhārena
aṭṭīyamānopi evaṃ attanā eva attānaṃ ovadi "siddhattha tvaṃ sulabhaannapāne
kule tivassikagandhasālibhojanaṃ  nānaggarasehi bhuñjanaṭṭhāne nibbattitvāpi
ekaṃ paṃsukūlikaṃ disvā `kadā nu kho ahampi evarūpo hutvā piṇḍāya caritvā
bhuñjissāmi, bhavissati nu kho me so kālo'ti cintetvā nikkhanto, idāni
kinnāmetaṃ karosī"ti evaṃ attānaṃ ovaditvā nibbikāro hutvā āhāraṃ
paribhuñji.
       Rājapurisā taṃ pavattiṃ disvā gantvā rañño ārocesuṃ, rājā
dūtavacanaṃ sutvā vegena nagarā nikkhamitvā bodhisattassa santikaṃ gantvā
iriyāpathasmiṃyeva pasīditvā bodhisattassa sabbaṃ issariyaṃ niyyātesi. Bodhisatto
"mayhaṃ mahārāja vatthukāmehi vā kilesakāmehi vā attho natthi, ahaṃ
paramābhisambodhiṃ patthayanto nikkhanto"ti āha. Rājā anekappakāraṃ yācantopi
@Footnote: 1 Sī. āpajji.  2  i.,Ma. pavisissati.  3 i., Ma......pavattāni.
Tassa cittaṃ alabhitvā "addhā tvaṃ buddho bhavissasi,  buddhabhūtena pana tayā
paṭhamaṃ mama vijitaṃ āgantabban"ti paṭiññaṃ gaṇhi. Ayamettha saṅkhepo, vitthāro
pana "pabbajjaṃ kittayissāmi, yathā pabbaji cakkhumā"ti imaṃ pabbajjāsuttaṃ 1-
saddhiṃ aṭṭhakathāya oloketvā veditabbo.
       Bodhisattopi kho rañño paṭiññaṃ datvā anupubbena cārikaṃ caramāno
āḷārañca kālāmaṃ udakañca 2- rāmaputtaṃ upasaṅkamitvā samāpattiyo nibbattetvā
"nāyaṃ maggo bodhāyā"ti tampi samāpattibhāvanaṃ analaṅkaritvā sadevakassa
lokassa attano thāmavīriyasandassanatthaṃ mahāpadhānaṃ padahitukāmo uruvelaṃ
gantvā "ramaṇīyo vatāyaṃ bhūmibhāgo"ti tattheva vāsaṃ upagantvā mahāpadhānaṃ
padahi. Tepi kho koṇḍaññappamukhā pañcavaggiyā  3- gāmanigamarājadhānīsu
bhikkhāya carantā tattha bodhisattaṃ sampāpuṇiṃsu. Atha naṃ chabbassāni mahāpadhānaṃ padahantaṃ
"idāni buddho bhavissati, idāni buddho bhavissatī"ti pariveṇasammajjanādikāya
vattapaṭipattiyā upaṭṭhahamānā santikāvacarā ahesuṃ. Bodhisattopi
kho "koṭippattaṃ dukkarakārikaṃ karissāmī"ti ekatilataṇḍulādīhipi vītināmesi,
sabbasopi āhārupacchedanaṃ akāsi. Devatāpi lomakūpehi ojaṃ upasaṃharamānā
pakkhipiṃsu.
       Athassa tāya nirāhāratāya paramakasirappattāya suvaṇṇavaṇṇopi kāyo
kāḷavaṇṇo ahosi, dvattiṃsa mahāpurisalakkhaṇāni paṭicchannāni ahesuṃ.
Appekadā ānāpānakajjhānaṃ 4- jhāyanto mahāvedanābhitunno visaññībhūto
caṅkamanakoṭiyaṃ patati. Atha naṃ ekaccā devatā "kālaṅkato samaṇo gotamo"ti
vadanti. Ekaccā "vihārotveveso arahatan"ti ca āhaṃsu. 5- Tattha yāyaṃ
"kālaṅkato"ti saññā ahosi, tā gantvā suddhodanamahārājassa ārocesuṃ
"tumhākaṃ putto kālaṅkato"ti. "mama putto buddho hutvā kālaṅkato, (6)-
ahutvā"ti. "buddho bhavituṃ nāsakkhi, padhānabhūmiyaṃyeva patitvā kālaṅkatoti. Idaṃ
@Footnote: 1 khu.su. 25/408-27/412-4.  2 Sī.,i. uddakañca, evamuparipi.
@3 i.,Ma. pañca pabbajitā.  4 jātakaṭṭhakathāyaṃ. appāṇakaṃ jhānaṃ.
@5 Ma. ekaccā "nirāhāratāya mucchito eso"ti āhaṃsu.  6 Sī.,i. nu kho udāhu, Ma.
@no.
Sutvā rājā "nāhaṃ saddahāmi, mama puttassa bodhiṃ appatvā kālakiriyā
nāma natthī"ti paṭikkhipi. Kasmā pana rājā na saddahatīti?
kāḷadevilatāpasavandāpanadivase 1- jamburukkhamūle ca pāṭihāriyānaṃ diṭṭhattā.
       Puna bodhisatte saññaṃ paṭilabhitvā uṭṭhite tā devatā gantvā
"arogo te mahārāja putto"ti ārocesuṃ. Rājā "jānāmahaṃ mama puttassa
amaraṇabhāvan"ti vadati. Mahāsattassa chabbassāni dukkarakārikaṃ karontasseva
ākāse gaṇṭhikaraṇakālo viya ahosi. So "ayaṃ dukkarakārikā nāma bodhāya
maggo na hotī"ti oḷārikaṃ āhāraṃ āhāretuṃ gāmanigamesu piṇḍāya caritvā
āhāraṃ āhari, athassa dvattiṃsa mahāpurisalakkhaṇāni pākatikāni ahesuṃ,
kāyopi suvaṇṇavaṇṇo ahosi. Pañcavaggiyā bhikkhū "ayaṃ chabbassāni
dukkarakārikaṃ karontopi sabbaññutaṃ paṭivijjhituṃ nāsakkhi, idāni gāmanigamādīsu
piṇḍāya caritvā oḷārikaṃ āhāraṃ āharamāno kiṃ sakkhissati, bāhuliko esa
padhānavibbhanto, sīsaṃ nhāyitukāmassa ussāvabindutakkanaṃ viya amhākaṃ etassa
santikā visesatakkanaṃ, kiṃ no iminā"ti mahāpurisaṃ pahāya attano attano
pattacīvaraṃ gahetvā aṭṭhārasayojanamaggaṃ gantvā isipatanaṃ pavisiṃsu.
       Tena kho pana samayena uruvelāyaṃ senānigame 2- senānikuṭumbikassa
gehe nibbattā sujātā nāma dārikā vayappattā ekasmiṃ nigrodharukkhe
patthanaṃ akāsi "sacāhaṃ samajātikaṃ kulagharaṃ gantvā paṭhamagabbhe puttaṃ labhissāmi,
anusaṃvaccharaṃ te satasahassapariccāgena balikammaṃ karissāmī"ti. Tassā sā
patthanā samijjhi. Sā mahāsattassa dukkarakārikaṃ karontassa chaṭṭhe vasse
paripuṇṇe visākhāpuṇṇamāyaṃ balikammaṃ kātukāmā hutvā puretaraṃyeva dhenusahassaṃ
laṭṭhimadhukavane carāpetvā tāsaṃ khīraṃ pañca dhenusatāni pāyetvā tāsaṃ khīraṃ
aḍḍhatiyāni ca satānīti evaṃ yāva soḷasannaṃ dhenūnaṃ khīraṃ aṭṭha dhenuyo
pivanti, tāva khīrassa bahalatañca madhuratañca ojavantatañca patthayamānā
khīraparivattanaṃ nāma akāsi. Sā visākhāpuṇṇamadivase "pātova balikammaṃ
@Footnote: 1 cha.Ma.kāladevala...  2 Sī. senāninigame.
Karissāmī"ti rattiyā paccūsasamayaṃ paccuṭṭhāya tā aṭṭha dhenuyo duhāpesi.
Vacchakā dhenūnaṃ thanamūlaṃ na āgamaṃsu, thanamūle pana navabhājanesu upanītamattesu
attano dhammatāya khīradhārā pagghariṃsu, taṃ acchariyaṃ disvā sujātā sahattheneva
khīraṃ gahetvā navabhājane pakkhipitvā sahattheneva aggiṃ katvā pacituṃ ārabhi.
       Tasmiṃ pāyāse paccamāne mahantā mahantā pubbuḷā 1- uṭṭhahitvā
dakkhiṇāvaṭṭā hutvā sañcaranti, ekaphusitampi bahi na uppatati, uddhanato
appamattakopi dhūmo na uṭṭhahati. Tasmiṃ samaye cattāro lokapālā āgantvā
uddhane ārakkhaṃ gaṇhiṃsu, mahābrahmā chattaṃ dhāresi, sakko alātāni
samānento aggiṃ jālesi. Devatā dvisahassadīpaparivāresu catūsu mahādīpesu
devamanussānaṃ upakappanaojaṃ attano devānubhāvena daṇḍakabaddhaṃ madhupaṭalaṃ
pīḷetvā madhuṃ gaṇhamānā viya saṃharitvā tattha pakkhipiṃsu. Aññesu hi
kālesu devatā kabaḷe kabaḷe ojaṃ pakkhipiṃsu, sambodhippattadivase ca
parinibbānadivase ca ukkhaliyaṃyeva pakkhipiṃsu. Sujātā ekadivaseyeva tattha
attano pākaṭāni anekāni acchariyāni disvā puṇṇaṃ nāma dāsiṃ āmantesi
"amma puṇṇe ajja amhākaṃ devatā ativiya pasannā, mayā hi
ettake kāle evarūpaṃ acchariyaṃ nāma na diṭṭhapubbaṃ, vegena gantvā
devaṭṭhānaṃ paṭijaggāhī"ti. Sā "sādhu ayye"ti tassā vacanaṃ sampaṭicchitvā
turitaturitā rukkhamūlaṃ agamāsi.
       Bodhisattopi kho tasmiṃ rattibhāge pañca mahāsupine 2- disvā
pariggaṇhanto "nissaṃsayaṃ ajjāhaṃ buddho bhavissāmī"ti katasanniṭṭhāno tassā
rattiyā accayena katasarīrapaṭijaggano bhikkhācārakālaṃ āgamayamāno pātova
āgantvā  3- tasmiṃ rukkhamūle nisīdi attano pabhāya sakalaṃ rukkhamūlaṃ
obhāsayamāno. Atha kho sā puṇṇā āgantvā addasa bodhisattaṃ rukkhamūle
pācīnalokadhātuṃ olokayamānaṃ nisinnaṃ, sarīrato cassa nikkhantāhi pabhāhi
sakalarukkhaṃ suvaṇṇavaṇṇaṃ. Disvānassā etadahosi "ajja amhākaṃ devatā
@Footnote: 1 Sī.,i. bubbulā.  2 aṅ. pañcaka. 22/196/267 (syā).  3 Sī. ayaṃ pāṭho na
@dissati.
Rukkhato oruyha sahattheneva balikammaṃ sampaṭicchituṃ nisinnā maññe"ti
ubbegappattā hutvā vegena āgantvā sujātāya etamatthaṃ ārocesi.
       Sujātā tassā vacanaṃ sutvā tuṭṭhamānasā hutvā "ajja dāni
paṭṭhāya mama jeṭṭhadhītuṭṭhāne tiṭṭhāhī"ti dhītu anucchavikaṃ sabbālaṅkāraṃ adāsi.
Yasmā pana buddhabhāvaṃ pāpuṇanadivase satasahassagghanikā ekā 1- suvaṇṇapāti
laddhuṃ vaṭṭati, tasmā sā "suvaṇṇapātiyaṃ pāyāsaṃ pakkhipissāmī"ti cittaṃ
uppādetvā satasahassagghanikaṃ suvaṇṇapātiṃ nīharāpetvā tattha pāyāsaṃ
pakkhipitukāmā pakkabhājanaṃ āvajjesi, sabbo pāyāso padumapattato udakaṃ viya
vattitvā  2- pātiyaṃ patiṭṭhāsi, ekapātipūramattova ahosi. Sā taṃ pātiṃ aññāya
pātiyā paṭikujjitvā odātavatthena veṭhetvā sayaṃ sabbālaṅkārehi attabhāvaṃ
alaṅkaritvā taṃ pātiṃ attano sīse ṭhapetvā mahantena ānubhāvena
nigrodharukkhamūlaṃ gantvā bodhisattaṃ disvā balavasomanassajātā "rukkhadevatā"ti
saññāya diṭṭhaṭṭhānato paṭṭhāya onatonatā gantvā sīsato pātiṃ otāretvā
vivaritvā suvaṇṇabhiṅgārena 3- gandhapupphavāsitaṃ udakaṃ gahetvā bodhisattaṃ
upagantvā aṭṭhāsi. Ghaṭikāramahābrahmunā dinno mattikāpatto ettakaṃ kālaṃ
bodhisattaṃ avijahitvā tasmiṃ khaṇe adassanaṃ gato, bodhisatto pattaṃ apassanto
dakkhiṇahatthaṃ pasāretvā udakaṃ sampaṭicchi. Sujātā saheva pātiyā pāyāsaṃ
mahāpurisassa hatthe ṭhapesi, mahāpuriso sujātaṃ olokesi. Sā ākāraṃ
sallakkhetvā "ayya mayā tumhākaṃ pariccattā, taṃ gaṇhitvā yathāruci karothā"ti
vanditvā "yathā mayhaṃ manoratho nipphanno, evaṃ tumhākampi nipphajjatū"ti
vatvā satasahassagghanikampi suvaṇṇapātiṃ purāṇakapaṇṇaṃ viya pariccajitvā
anapekkhāva pakkāmi.
       Bodhisattopi kho nisinnaṭṭhānā vuṭṭhāya rukkhaṃ padakkhiṇaṃ katvā
pātiṃ ādāya nerañjarāya tīraṃ gantvā anekesaṃ bodhisattasatasahassānaṃ
@Footnote: 1 Sī. eva.  2 Sī. anivattitvā, i. nivattitvā.  3 Sī., i.
@suvaṇṇabhiṅkārena.
Abhisambujjhanadivase otaritvā nhānaṭṭhānaṃ supatiṭṭhitaṃ nāma 1- atthi, tassā tīre
pātiṃ ṭhapetvā supatiṭṭhitatitthe otaritvā nhātvā 2- anekabuddhasatasahassānaṃ
nivāsanaṃ arahaddhajaṃ nivāsetvā puratthābhimukho nisīditvā ekaṭṭhitālapakkappamāṇe
ekūnapaṇṇāsapiṇḍe katvā sabbaṃ appodakamadhupāyāsaṃ paribhuñji. Soyevassa
buddhabhūtassa sattasattāhaṃ bodhimaṇḍe vasantassa ekūnapaṇṇāsadivasāni āhāro
ahosi, ettakaṃ kālaṃ añño āhāro natthi, na nhānaṃ, na mukhadhovanaṃ, na
sarīravalañjo, jhānasukhena phalasamāpattisukhena ca vītināmesi. Taṃ pana pāyāsaṃ
bhuñjitvā suvaṇṇapātiṃ gahetvā "sacāhaṃ ajja buddho bhavissāmi, ayaṃ pāti
paṭisotaṃ gacchatu, no ce bhavissāmi, anusotaṃ gacchatū"ti vatvā nadīsote
pakkhipi. Sā sotaṃ chindamānā nadīmajjhaṃ gantvā majjhaṭṭhāneneva javasampanno
asso viya asītihatthamattaṭṭhānaṃ paṭisotaṃ gantvā ekasmiṃ āvaṭṭe nimujjitvā
kāḷanāgarājabhavanaṃ gantvā tiṇṇaṃ buddhānaṃ paribhogapātiyo "kili kilī"ti
ravaṃ kārayamānā paharitvā tāsaṃ sabbaheṭṭhimā hutvā aṭṭhāsi. Kāḷo
nāgarājā taṃ saddaṃ sutvā "hiyyo eko buddho nibbatti, puna ajja
eko nibbatto"ti vatvā anekehi padasatehi thutiyo vadamāno uṭṭhāsi.
Tassa kira mahāpaṭhaviyā ekayojanatigāvutappamāṇaṃ nabhaṃ pūretvā ārohanakālo
ajja vā hiyyo vā 3- sadiso ahosi.
       Bodhisattopi nadītīramhi supupphitasālavane divāvihāraṃ katvā sāyanhasamayaṃ
pupphānaṃ vaṇṭato muccanakāle devatāhi alaṅkatena aṭṭhūsabhavitthārena maggena
sīho viya vijambhamāno bodhirukkhābhimukho pāyāsi. Nāgayakkhasupaṇṇādayo dibbehi
gandhapupphādīhi pūjayiṃsu, dibbasaṅgītādīni pavattayiṃsu, dasasahassī lokadhātu
ekagandhā ekamālā ekasādhukārā ahosi. Tasmiṃ samaye sotthiyo nāma
tiṇahārako tiṇaṃ ādāya paṭipathe āgacchanto mahāpurisassa ākāraṃ ñatvā
aṭṭha tiṇamuṭṭhiyo adāsi. Bodhisatto tiṇaṃ gahetvā bodhimaṇḍaṃ āruyha
dakkhiṇadisābhāge uttarābhimukho aṭṭhāsi, tasmiṃ khaṇe dakkhiṇacakkavāḷaṃ
@Footnote: 1 Ma. suppatiṭṭhaṃ nāMa.  2  cha.Ma. nahatvā.  3  Sī., i. vāti.
Osīditvā heṭṭhā avīcisampattaṃ viya ahosi, uttaracakkavāḷaṃ ullaṅghitvā upari
bhavaggappattaṃ viya ahosi. Bodhisatto "idaṃ sambodhipāpuṇanaṭṭhānaṃ na bhavissati
maññe"ti padakkhiṇaṃ karonto pacchimadisābhāgaṃ gantvā puratthimābhimukho aṭṭhāsi,
tato pacchimacakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi,
puratthimacakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. Ṭhitaṭṭhitaṭṭhāne
kirassa nemivaṭṭipariyante akkantaṃ nābhiyā patiṭṭhitamahāsakaṭacakkaṃ viya mahāpaṭhavī
onatunnatā ahosi. Bodhisatto "idampi sambodhipāpuṇanaṭṭhānaṃ na bhavissati
maññe"ti padakkhiṇaṃ karonto uttaradisābhāgaṃ gantvā dakkhiṇābhimukho aṭṭhāsi,
tato uttaracakkavāḷaṃ osīditvā heṭṭhā avīcisampattaṃ viya ahosi,
dakkhiṇacakkavāḷaṃ ullaṅghitvā upari bhavaggappattaṃ viya ahosi. Bodhisatto "idampi
sambodhipāpuṇanaṭṭhānaṃ na bhavissati maññe"ti padakkhiṇaṃ karonto puratthimadisābhāgaṃ
gantvā pacchimābhimukho aṭṭhāsi. Puratthimadisābhāge pana sabbabuddhānaṃ
pallaṅkaṭṭhānaṃ ahosi, taṃ neva chambhati, na kampati. Bodhisatto "idaṃ
sabbabuddhānaṃ avijahitaṃ acalaṭṭhānaṃ kilesapañjaraviddhaṃsanaṭṭhānan"ti ñatvā tāni
tiṇāni agge gahetvā cālesi, tāvadeva cuddasahattho pallaṅko ahosi. Tānipi
kho tiṇāni tathārūpena saṇṭhānena saṇṭhahiṃsu, yathārūpaṃ sukusalo cittakāro
vā potthakāro vā ālikhitumpi samattho natthi. Bodhisatto bodhikkhandhaṃ
piṭṭhito katvā puratthābhimukho daḷhamānaso hutvā:-
             "kāmaṃ taco ca nhāru ca   aṭṭhi ca avasissatu
             upasussatu nissesaṃ        sarīre maṃsalohitaṃ. 1-
Na tvevāhaṃ sammāsambodhiṃ appatvā imaṃ pallaṅkaṃ bhindissāmī"ti
asanisatasannipātenapi abhejjarūpaṃ aparājitapallaṅkaṃ ābhujitvā nisīdi.
       Tasmiṃ samaye māro pāpimā "siddhatthakumāro mayhaṃ vasaṃ atikkamitukāmo,
na dānissa atikkamituṃ dassāmī"ti mārabalassa santikaṃ gantvā etamatthaṃ
@Footnote: 1  aṅ. duka. 20/5/50-1, Ma.Ma. 13/184/149.
Ārocetvā māraghosanaṃ nāma ghosāpetvā mārabalaṃ ādāya nikkhami. Sā mārasenā
mārassa purato dvādasayojanā hoti, dakkhiṇato ca vāmato ca dvādasayojanā,
pacchato cakkavāḷapariyantaṃ katvā ṭhitā, uddhaṃ navayojanubbedhā hoti, yassā
unnadantiyā unnādasaddo yojanasahassato paṭṭhāya paṭhaviundriyanasaddo viya
sūyati. Atha māro devaputto diyaḍḍhayojanasatikaṃ girimekhalaṃ nāma hatthiṃ
abhiruhitvā bāhusahassaṃ māpetvā nānāvudhāni aggahesi. Avasesāyapi
māraparisāya dve janā ekasadisā ekasadisaṃ āvudhaṃ gaṇhantā nāhesuṃ.
Nānāvaṇṇā nānappakāramukhā hutvā nānāvudhāni gaṇhantā bodhisattaṃ
ajjhottharamānā āgamaṃsu.
       Dasasahassacakkavāḷadevatā pana mahāsattassa thutiyo vadamānā aṭṭhaṃsu.
Sakko devarājā vijayuttarasaṅkhaṃ dhamamāno aṭṭhāsi. So kira saṅkho vīsahatthasatiko
hoti, sakiṃ vātaṃ gāhāpetvā dhamiyamāno cattāro māse saddaṃ karitvā
nissaddo hoti. Mahākāḷanāgarājā atirekapadasatena vaṇṇaṃ vaṇṇentova
aṭṭhāsi, mahābrahmā setacchattaṃ dhārayamāno aṭṭhāsi. Mārabale pana bodhimaṇḍaṃ
upasaṅkamante tesaṃ ekopi ṭhātuṃ nāsakkhi, sammukhasammukhaṭṭhāneneva palāyiṃsu.
Kāḷo nāma nāgarājāpi paṭhaviyaṃ nimujjitvā pañcayojanasatikaṃ mañjerikanāgabhavanaṃ 1-
gantvā ubhohi hatthehi mukhaṃ pidahitvā nipanno, sakko devarājāpi vijayuttarasaṅkhaṃ
piṭṭhiyaṃ katvā cakkavāḷamukhavaṭṭiyaṃ aṭṭhāsi, mahābrahmā setacchattaṃ koṭiyaṃ
gahetvā 2- brahmalokameva agamāsi. Ekadevatāpi ṭhātuṃ samatthā nāma nāhosi,
mahāpuriso pana ekakova nisīdi.
       Māropi attano parisaṃ āha "tātā suddhodanaputtena siddhatthena
sadiso añño puriso nāma natthi, mayaṃ sammukhā yuddhaṃ dātuṃ na sakkhissāma,
pacchābhāgena dassāmā"ti. Mahāpurisopi tīṇi passāni oloketvā sabbadevatānaṃ
palātattā suññāni addasa. Puna uttarapassena mārabalaṃ ajjhottharamānaṃ disvā
"ayaṃ ettako jano maṃ ekakaṃ  sandhāya mahantaṃ vāyāmaṃ karoti, imasmiṃ ṭhāne
@Footnote: 1 i.,Ma. mandiranāgabhavanaṃ.  2 Sī. cakkavāḷakoṭiyaṃ ṭhapetvā.
Mayhaṃ mātā vā pitā vā bhātā vā añño vā koci ñātako natthi, imā
pana dasa pāramiyova mayhaṃ dīgharattaṃ puṭṭhaparijanasadisā, 1- tasmā mayā pāramiyova
balaggaṃ 2- katvā pāramisattheneva paharitvā imaṃ balakāyaṃ 3- viddhaṃsetuṃ vaṭṭatī"ti
dasa pāramiyo āvajjamāno nisīdi.
       Atha kho māro devaputto "vāteneva siddhatthaṃ palāpessāmī"ti vātamaṇḍalaṃ
samuṭṭhāpesi, taṅkhaṇaññeva puratthimādibhedā vātā samuṭṭhahitvā
addhayojanayojanadviyojanatiyojanappamāṇāni pabbatakūṭāni padāletvā vanagaccharukkhādīni
uddhaṃmūlāni katvā samantā gāmanigame cuṇṇavicuṇṇe kātuṃ 4- samatthāpi mahāpurisassa
puññatejena vihatānubhāvā bodhisattaṃ patvā bodhisattassa cīvarakaṇṇamattampi
cāletuṃ nāsakkhiṃsu. Tato "udakena naṃ ajjhottharitvā māressāmī"ti mahāvassaṃ
samuṭṭhāpesi, tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā
uṭṭhahitvā vassiṃsu. Vuṭṭhidhārāvegena paṭhavī chiddāvachiddā ahosi. Vanarukkhādīnaṃ
uparibhāgena mahāmegho āgantvā mahāsattassa cīvare ussāvabindugahaṇamattampi
temetuṃ nāsakkhi. Tato pāsāṇavassaṃ samuṭṭhāpesi, mahantāni mahantāni pabbatakūṭāni
dhūmāyantāni pajjalantāni ākāsenāgantvā bodhisattaṃ patvā dibbamālāguḷabhāvaṃ
āpajjiṃsu. Tato paharaṇavassaṃ samuṭṭhāpesi, ekatodhārā ubhatodhārā asisattikhurappādayo
dhūmāyantā pajjalantā ākāsenāgantvā bodhisattaṃ patvā dibbapupphāni
ahesuṃ. Tato aṅgāravassaṃ samuṭṭhāpesi, kiṃsukavaṇṇā aṅgārā ākāsenāgantvā
bodhisattassa pādamūle dibbapupphāni hutvā vikiriṃsu. Tato kukkuḷavassaṃ
samuṭṭhāpesi, accuṇho aggivaṇṇo kukkuḷo ākāsenāgantvā bodhisattassa pādamūle
candanacuṇṇaṃ hutvā nipatati. Tato vālukāvassaṃ samuṭṭhāpesi, atisukhumā vālukā
dhūmāyantā pajjalantā ākāsenāgantvā mahāsattassa pādamūle dibbapupphāni
hutvā nipatiṃsu. Tato kalalavassaṃ samuṭṭhāpesi, taṃ kalalaṃ dhūmāyantaṃ pajjalantaṃ
ākāsenāgantvā bodhisattassa pādamūle dibbavilepanaṃ hutvā nipatati. Tato
"iminā bhiṃsetvā siddhatthaṃ palāpessāmī"ti andhakāraṃ samuṭṭhāpesi, taṃ
@Footnote: 1 Ma. puttaparijanasadisā.  2 Ma. phalakaṃ.  3 i.,Ma. ayaṃ balakāyo.  4 ka. detuṃ.
Caturaṅgasamannāgataṃ andhakāraṃ viya mahātamaṃ hutvā bodhisattaṃ patvā sūriyappabhāvihataṃ
viya andhakāraṃ antaradhāyi.
       Evaṃ so māro imāhi navahi vātavassapāsāṇapaharaṇaaṅgārakukkuḷa-
vālukākalalandhakāravuṭṭhīhi bodhisattaṃ palāpetuṃ asakkonto "kiṃ bhaṇe tiṭṭhatha,
imaṃ siddhatthakumāraṃ gaṇhatha hanatha palāpethā"ti attano parisaṃ āṇāpetvā
sayampi girimekhalassa hatthino khandhe nisinno cakkāvudhaṃ ādāya bodhisattaṃ
upasaṅkamitvā "siddhattha uṭṭhehi etasmā pallaṅkā, nāyaṃ tuyhaṃ pāpuṇāti,
mayhaṃ esa pāpuṇātī"ti āha. Mahāsatto tassa vacanaṃ sutvā avoca "māra
neva tayā dasapāramiyo pūritā, na upapāramiyo, na paramatthapāramiyo, nāpi
pañca mahāpariccāgā pariccattā, na ñātatthacariyā, na lokatthacariyā, na buddhatthacariyā
pūritā, sabbā tā mayāyeva pūritā, tasmā nāyaṃ pallaṅko tuyhaṃ pāpuṇāti,
mayheveso pāpuṇātī"ti.
       Māro kuddho kodhavegaṃ asahanto mahāpurisassa cakkāvudhaṃ vissajjesi,
taṃ tassa dasa pāramiyo āvajjentasseva uparibhāge mālāvitānaṃ hutvā aṭṭhāsi.
Taṃ kira khuradhāraṃ cakkāvudhaṃ aññadā kuddhena vissaṭṭhaṃ ekagghanapāsāṇatthambhe
vaṃsakaḷīre viya chindantaṃ gacchati, idāni pana tasmiṃ mālāvitānaṃ hutvā ṭhite
avasesā māraparisā "idāni siddhattho pallaṅkato vuṭṭhāya palāyissatī"ti
mahantamahantāni selakūṭāni vissajjesuṃ, tānipi mahāpurisassa dasa pāramiyo
āvajjentassa mālāguḷabhāvaṃ āpajjitvā bhūmiyaṃ patiṃsu, devatā cakkavāḷamukhavaṭṭiyaṃ
ṭhitā gīvaṃ pasāretvā sīsaṃ ukkhipitvā "naṭṭho vata bho siddhatthakumārassa
rūpaggappatto attabhāvo, kiṃ nu kho so karissatī"ti olokenti.
       Tato bodhisatto "pūritapāramīnaṃ bodhisattānaṃ sambujjhanadivase
pattapallaṅko mayhaṃ  pāpuṇātī"ti vatvā ṭhitaṃ māraṃ āha "māra tuyhaṃ dānassa
dinnabhāve ko sakkhī"ti. Māro "ime ettakāva janā sakkhino"ti
mārabalābhimukhaṃ hatthaṃ pasāresi. Tasmiṃ khaṇe māraparisāya "ahaṃ sakkhi ahaṃ
sakkhī"ti pavattasaddo paṭhaviundriyanasaddasadiso ahosi. Atha māro mahāpurisaṃ
Āha "siddhattha tuyhaṃ dānassa dinnabhāve ko sakkhī"ti, mahāpuriso "tuyhaṃ
tāva dānassa dinnabhāve sacetanā sakkhino, mayhaṃ pana imasmiṃ ṭhāne
sacetano koci sakkhi nāma natthi, tiṭṭhatu tāva me avasesaattabhāvesu
dinnadānaṃ, vessantarattabhāve pana ṭhatvā mayhaṃ sattasatakamahādānassa tāva
dinnabhāve acetanāpi ayaṃ ghanamahāpaṭhavī sakkhī"ti cīvaragabbhantarato dakkhiṇahatthaṃ
abhinīharitvā "vessantarattabhāve ṭhatvā mayhaṃ sattasatakamahādānassa dinnabhāve
tvaṃ sakkhi na sakkhī"ti mahāpaṭhaviyābhimukhaṃ hatthaṃ pasāresi. Mahāpaṭhavī "ahaṃ te
tadā sakkhī"ti viravasatena viravasahassena viravasatasahassena mārabalaṃ avattharamānā
viya unnadi.
       Tato mahāpurise "dinnaṃ te siddhattha mahādānaṃ uttamadānan"ti
vessantaradānaṃ sammasante diyaḍḍhayojanasatiko girimekhalahatthī jaṇṇukehi paṭhaviyaṃ
patiṭṭhāsi, māraparisā disāvidisā palāyiṃsu, dve ekamaggena gatā nāma
natthi, sīsābharaṇāni ceva nivatthavasanāni ca chaḍḍetvā sammukhasammukhadisāhiyeva
palāyiṃsu, tato devasaṅghā palāyamānaṃ mārabalaṃ disvā "mārassa parājayo
jāto, siddhatthakumārassa jayo jāto, jayapūjaṃ karissāmā"ti devatā devatānaṃ
nāgā nāgānaṃ supaṇṇā supaṇṇānaṃ brahmāno brahmānaṃ ghosetvā
gandhamālādihatthā mahāpurisassa santikaṃ bodhipallaṅkaṃ āgamaṃsu.
      Evaṃ gatesu pana tesu:-
                    jayo hi buddhassa sirīmato ayaṃ
                    mārassa ca pāpimato parājayo
                    ugghosayuṃ bodhimaṇḍe pamoditā
                    jayaṃ tadā devagaṇā mahesino.
                    Jayo hi buddhassa sirīmato ayaṃ
                    mārassa ca pāpimato parājayo
                    ugghosayuṃ bodhimaṇḍe pamoditā
                    jayaṃ tadā nāgagaṇā mahesino.
                    Jayo hi buddhassa sirīmato ayaṃ
                    mārassa ca pāpimato parājayo
                    ugghosayuṃ bodhimaṇḍe pamoditā
                    jayaṃ tadā supaṇṇasaṅghāpi mahesino.
                    Jayo hi buddhassa sirīmato ayaṃ
                    mārassa ca pāpimato parājayo
                    ugghosayuṃ bodhimaṇḍe pamoditā
                    jayaṃ tadā brahmagaṇā mahesinoti.
Avasesā dasasu cakkavāḷasahassesu devatā mālāgandhavilepanehi pūjayamānā
nānappakārā ca thutiyo vadamānā aṭṭhaṃsu. Evaṃ dharamāneyeva sūriye
mahāpuriso mārabalaṃ vidhamitvā cīvarūpari patamānehi bodhirukkhaṅkurehi rattapavāḷalehi
viya pūjiyamāno paṭhamayāme pubbanivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ
visodhetvā pacchimayāme paṭiccasamuppāde ñāṇaṃ otāresi. Athassa dvādasapadikaṃ
paccayākāraṃ vaṭṭavivaṭṭavasena anulomapaṭilomato sammasantassa dasasahassī
lokadhātu udakapariyantaṃ katvā dvādasakkhattuṃ saṅkampi.
       Mahāpurise pana dasasahassilokadhātuṃ unnādetvā aruṇuggamanavelāya
sabbaññutaññāṇaṃ paṭivijjhante sakalā dasasahassī lokadhātu alaṅkatapaṭiyattā
ahosi. Pācīnacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ paṭākā 1-
pacchimacakkavāḷamukhavaṭṭiṃ paharanti, tathā pacchimacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ dhajānaṃ
paṭākā pācīnacakkavāḷamukhavaṭṭiṃ paharanti, dakkhiṇacakkavāḷamukhavaṭṭiyaṃ ussāpitānaṃ
dhajānaṃ paṭākā uttaracakkavāḷamukhavaṭṭiṃ paharanti, uttaracakkavāḷamukhavaṭṭiyaṃ
ussāpitānaṃ dhajānaṃ paṭākā dakkhiṇacakkavāḷamukhavaṭṭiṃ  paharanti, paṭhavitale
ussāpitānaṃ dhajānaṃ paṭākā brahmalokaṃ āhacca aṭṭhaṃsu, brahmaloke
baddhānaṃ dhajānaṃ paṭākā paṭhavitale patiṭṭhahiṃsu, dasasahassesu cakkavāḷesu
@Footnote: 1 Sī. paṭākānaṃ koṭiyo.
Pupphūpagā rukkhā pupphaṃ gaṇhiṃsu, phalūpagā rukkhā phalapiṇḍibhārasahitā ahesuṃ.
Khandhesu khandhapadumāni pupphiṃsu, sākhāsu sākhāpadumāni, latāsu latāpadumāni,
ākāse olambakapadumāni, ghanasilātalāni bhinditvā uparūpari satapattāni hutvā
daṇḍakapadumāni uṭṭhahiṃsu. Dasasahassī lokadhātu vaṭṭetvā vissaṭṭhamālāguḷā viya
susanthatapupphasanthāro viya ca pupphābhikiṇṇā ahosi. Cakkavāḷantaresu
aṭṭhayojanasahassā lokantarikanirayā sattasūriyappabhāhipi 1- anobhāsitapubbā tadā
ekobhāsā ahesuṃ, caturāsītiyojanasahassagambhīro mahāsamuddo madhurodako ahosi,
nadiyo na pavattiṃsu, jaccandhā rūpāni passiṃsu, jātibadhirā saddaṃ suṇiṃsu,
jātipīṭhasappino padasā gacchiṃsu, andubandhanādīni chijjitvā patiṃsu.
       Evaṃ aparimāṇena sirivibhavena pūjiyamāno mahāpuriso anekappakāresu
acchariyadhammesu pātubhūtesu sabbaññutaṃ paṭivijjhitvā sabbabuddhehi avijahitaṃ
udānaṃ udānesi:-
             "anekajātisaṃsāraṃ        sandhāvissaṃ anibbisaṃ
             gahakāraṃ gavesanto       dukkhā jāti punappunaṃ.
             Gahakāraka diṭṭhosi        puna gehaṃ na kāhasi
             sabbā te phāsukā bhaggā  gahakūṭaṃ visaṅkhataṃ
             visaṅkhāragataṃ cittaṃ        taṇhānaṃ khayamajjhagā"ti. 2-
       Iti tusitabhavanato paṭṭhāya yāva ayaṃ bodhimaṇḍe sabbaññutappatti,
ettakaṃ ṭhānaṃ avidūrenidānaṃ nāmāti veditabbaṃ.
             Avidūrenidānakathā        niṭṭhitā.
                     --------------
@Footnote: 1 Sī. atthayojanasahassalokantarikaniraye sattā sūriyapabhāhipi.  2 khu.dha. 25/153/44.
                         3. Santikenidānakathā
       "santikenidānaṃ pana `ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme.' `vesāliyaṃ viharati mahāvane kūṭāgārasālāyan'ti ca
evaṃ (1)- tasmiṃ tasmiṃ ṭhāneyeva labbhatī"ti vuttaṃ. Kiñcāpi evaṃ vuttaṃ, atha
kho pana tampi ādito paṭṭhāya evaṃ veditabbaṃ:- udānañhi udānetvā
jayapallaṅke nisinnassa bhagavato etadahosi "ahaṃ kappasatasahassādhikāni cattāri
asaṅkhyeyyāni imassa pallaṅkassa kāraṇā sandhāviṃ, ettakaṃ me kālaṃ imasseva
pallaṅkassa kāraṇā alaṅkatasīsaṃ gīvāya chinditvā dinnaṃ, suañjitāni akkhīni
hadayamaṃsañca uppāṭetvā dinnaṃ, jālīkumārasadisā puttā kaṇhājinakumārisadisā
dhītaro maddīdevisadisā bhariyāyo ca paresaṃ dāsatthāya dinnā, ayaṃ me pallaṅko
jayapallaṅko thirapallaṅko, 2- ettha me nisinnassa saṅkappā paripuṇṇā, na
tāva ito vuṭṭhahissāmī"ti anekakoṭisatasahassasamāpattiyo samāpajjanto
sattāhaṃ tattheva nisīdi. Yaṃ sandhāya vuttaṃ "atha kho bhagavā sattāhaṃ
ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī"ti. 3-
       Atha ekaccānaṃ devatānaṃ "ajjāpi nūna siddhatthassa kattabbakiccaṃ
atthi, pallaṅkasmiñhi ālayaṃ na vijahatī"ti parivitakko udapādi. Satthā devatānaṃ
parivitakkaṃ ñatvā tāsaṃ vitakkavūpasamatthaṃ vehāsaṃ abbhuggantvā yamakapāṭihāriyaṃ
dassesi. Mahābodhimaṇḍe hi katapāṭihāriyañca ñātisamāgame katapāṭihāriyañca
pāthikaputtasamāgame 4- katapāṭihāriyañca sabbaṃ gaṇḍambarukkhamūle
katayamakapāṭihāriyasadisaṃ ahosi.
       Evaṃ satthā iminā pāṭihāriyena devatānaṃ vitakkaṃ vūpasametvā
pallaṅkato īsakaṃ pācīnanissite uttaradisābhāge ṭhatvā "imasmiṃ vata me
pallaṅke sabbaññutaṃ paṭividdhan"ti cattāri asaṅkhyeyyāni kappasatasahassañca
pūritānaṃ pāramīnaṃ balādhigamaṭṭhānaṃ 5- pallaṅkaṃ bodhirukkhañca animisehi akkhīhi
@Footnote: 1 i.,Ma. tesu tesu ṭhānesu viharato. 2 Sī.,i. varapallaṅko. 3 vi.
@mahā.4/1/1,khu.u.25/1/93.  4 Sī.,i.,Ma. pāṭikaputtasamāgame.  5 Sī.,i. phalā.....
Olokayamāno sattāhaṃ vītināmesi, taṃ ṭhānaṃ animisacetiyaṃ nāma jātaṃ.
Atha satthā pallaṅkassa ca ṭhitaṭṭhānassa ca antarā caṅkamaṃ māpetvā
puratthimapacchimato āyatane 1- ratanacaṅkame caṅkamanto sattāhaṃ vītināmesi, taṃ
ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ.
       Catutthe pana sattāhe bodhito pacchimuttaradisābhāge devatā ratanagharaṃ
māpayiṃsu, tattha bhagavā pallaṅkena nisīditvā abhidhammapiṭakaṃ visesato cettha
anantanayasamantapaṭṭhānaṃ vicinanto sattāhaṃ vītināmesi. Ābhidhammikā panāhu
"ratanagharaṃ nāma na sattaratanamayaṃ gehaṃ, sattannaṃ pana pakaraṇānaṃ sammasitaṭṭhānaṃ
`ratanagharan'ti vuccatī"ti. Yasmā panettha ubhopete pariyāyena yujjanti,
tasmā ubhayampetaṃ gahetabbameva. Tato paṭṭhāya pana taṃ ṭhānaṃ ratanagharacetiyaṃ
nāma jātaṃ. Evaṃ satthā bodhisamīpeyeva cattāri sattāhāni vītināmetvā
pañcame sattāhe bodhirukkhamūlā yena ajapālanigordho tenupasaṅkami, tatrāpi
dhammaṃ vicinanto vimuttisukhañca paṭisaṃvedento nisīdi.
       Tasmiṃ samaye māro pāpimā "ettakaṃ kālaṃ anubandhanto
otārāpekkhopi imassa na kiñci khalitaṃ addasaṃ, atikkanto dāni esa mama vasan"ti
domanassappatto mahāmagge nisīditvā soḷasa kāraṇāni cintento bhūmiyaṃ
soḷasa lekhā ākaḍḍhi:- "ahaṃ eso viya dānapāramiṃ na pūresiṃ, tenamhi
iminā sadiso na jāto"ti ekaṃ lekhaṃ ākaḍḍhi. Tathā "ahaṃ eso viya
sīlapāramiṃ .pe. Nekkhammapāramiṃ, paññāpāramiṃ, vīriyapāramiṃ, khantipāramiṃ,
saccapāramī, adhiṭṭhānapāramiṃ, mettāpāramiṃ, upekkhāpāramiṃ na pūresiṃ, tenamhi
iminā sadiso na jāto"ti dasamaṃ lekhaṃ ākaḍḍhi. Tathā "ahaṃ eso viya
asādhāraṇassa indriyaparopariyattiñāṇassa paṭivedhāya upanissayabhūtā dasa
pāramiyo na pūresiṃ, tenamhi iminā sadiso na jāto"ti ekādasamaṃ lekhaṃ
ākaḍḍhi. Tathā "ahaṃ eso viya asādhāraṇassa āsayānusayañāṇassa
.pe. Mahākaruṇāsamāpattiñāṇassa, yamakapāṭihāriyañāṇassa, anāvaraṇañāṇassa
@Footnote: 1  cha.Ma. āyate.
Sabbaññutaññāṇassa paṭivedhāya upanissayabhūtā dasa pāramiyo na pūresiṃ,
tenamhi iminā sadiso na jāto"ti soḷasamaṃ lekhaṃ ākaḍḍhi. Evaṃ māro
imehi kāraṇehi mahāmagge soḷasa lekhā ākaḍḍhitvā nisīdi.
       Tasmiṃ ca samaye taṇhā arati ragā cāti tisso māradhītaro 1- "pitā
no na paññāyati, kahaṃ nu kho etarahī"ti olokayamānā taṃ domanassappattaṃ
bhūmiṃ lekhamānaṃ nisinnaṃ disvā pitu santikaṃ gantvā "kasmā tāta tvaṃ dukkhī
dummano"ti pucchiṃsu. "ammā ayaṃ mahāsamaṇo mayhaṃ vasaṃ atikkanto, ettakaṃ
kālaṃ olokento otāramassa daṭṭhuṃ nāsakkhiṃ, tenamhi dukkhī dummano"ti.
"yadi evaṃ mā cintayittha, mayametaṃ attano vase katvā ādāya āgamissāmā"ti
āhaṃsu. Na sakkā ammā esa kenaci vase kātuṃ, acalāya saddhāya patiṭṭhito
esa purisoti. "tāta mayaṃ itthiyo nāma idāneva naṃ rāgapāsādīhi bandhitvā
ānessāma, tumhe mā cintayitthā"ti vatvā bhagavantaṃ upasaṅkamitvā
"pāde te samaṇa paricāremā"ti āhaṃsu. Bhagavā neva tāsaṃ vacanaṃ manasi
akāsi, na akkhīni ummīletvā olokesi, anuttare upadhisaṅkhaye vimuttiyā
vivekasukhaññeva anubhavanto nisīdi.
       Puna māradhītaro "uccāvacā kho purisānaṃ adhippāyā, kesañci kumārikāsu
pemaṃ hoti, kesañci paṭhamavaye ṭhitāsu, kesañci majjhimavaye ṭhitāsu, kesañci
pacchimavaye ṭhitāsu, yannūna mayaṃ nānappakārehi rūpehi palobhetvā
gaṇheyyāmā"ti ekamekā kumārikavaṇṇādivasena sakaṃ sakaṃ attabhāvaṃ
abhinimminitvā kumārikā, avijātā, sakiṃ vijātā, duvijātā, majjhimitthiyo,
mahitthiyo ca hutvā chakkhattuṃ bhagavantaṃ upasaṅkamitvā "pāde te samaṇa paricāremā"ti
āhaṃsu. Tampi bhagavā na manasākāsi, yathā taṃ anuttare upadhisaṅkhaye vimutto.
Keci panācariyā vadanti "tā mahitthibhāvena upagatā  disvā bhagavā `etā
khaṇḍadantā palitakesā hontū'ti adhiṭṭhāsī"ti. Taṃ na gahetabbaṃ. Na hi
bhagavā evarūpaṃ adhiṭṭhānaṃ akāsi, bhagavā pana "apetha tumhe, kiṃ disvā evaṃ
@Footnote: 1 saṃ. sa. 15/161/151.
Vāyamatha, evarūpaṃ nāma avītarāgādīnaṃ purato kātuṃ vaṭṭati. Tathāgatassa pana rāgo
pahīno, doso pahīno, moho pahīno"ti attano kilesappahānaṃ ārabbha:-
                  "yassa jitaṃ nāvajīyati
                  jitamassa no yāti koci loke
                  taṃ buddhamanantagocaraṃ
                  apadaṃ kena padena nessatha.
                  Yassa jālinī visattikā
                  taṇhā natthi kuhiñci netave
                  taṃ buddhamanantagocaraṃ
                  apadaṃ kena padena nessathā"ti 1-
imā dhammapade buddhavagge dve gāthā vadanto dhammaṃ desesi. Tā "saccaṃ
kira no pitā avoca, `arahaṃ sugato loke, na  rāgena suvānayo'tiādīni 2-
vatvā pitu santikaṃ āgamiṃsu.
       Bhagavāpi tattheva sattāhaṃ vītināmetvā tato mucalindamūlaṃ agamāsi.
Tattha sattāhavaddalikāya uppannāya sītādipaṭibāhanatthaṃ mucalindena nāma
nāgarājena sattakkhattuṃ bhogehi parikkhitto asambādhāya gandhakuṭiyaṃ viharanto
viya vimuttisukhaṃ paṭisaṃvediyamāno sattāhaṃ vītināmetvā rājāyatanaṃ upasaṅkamitvā
tatthapi vimuttisukhaṃ paṭisaṃvediyamānoyeva sattāhaṃ vītināmesi. Ettāvatā satta
sattāhāni paripuṇṇāni. Etthantareneva mukhadhovanaṃ, na sarīrapaṭijagganaṃ, na
āhārakiccaṃ ahosi, jhānasukhaphalasukheneva ca vītināmesi.
       Athassa tasmiṃ sattasattāhamatthake ekūnapaññāsatime divase tattha nisinnassa
"mukhaṃ dhovissāmī"ti cittaṃ udapādi. Sakko devānamindo agadaharītakaṃ āharitvā
adāsi, satthā taṃ paribhuñji, tenassa sarīravalañjo ahosi. Athassa sakkoyeva
@Footnote: 1 khu.dha. 25/179-80/49.  2 saṃ.sa. 15/161/150.
Nāgalatādantakaṭṭhañceva mukhadhovanodakañca adāsi. Satthā taṃ dantakaṭṭhaṃ khāditvāva
anotattadahodakena mukhaṃ dhovitvā tattheva rājāyatanamūle nisīdi.
       Tasmiṃ samaye tapussabhallikā 1- nāma dve vāṇijā pañcahi sakaṭasatehi
ukkalā janapadā majjhimadesaṃ gacchantā pubbe attano ñātisālohitāya devatāya
sakaṭāni sannirumbhitvā satthu āhārasampādane ussāhitā manthañca madhupiṇḍikañca
ādāya "paṭiggaṇhātu no bhante bhagavā imaṃ āhāraṃ anukampaṃ upādāyā"ti
satthāraṃ upanāmetvā aṭṭhaṃsu. Bhagavā pāyāsapaṭiggahaṇadivaseyeva pattassa
antarahitattā "na kho tathāgatā hatthesu paṭiggaṇhanti, kimhi nu kho ahaṃ
paṭiggaṇheyyan"ti cintesi. Athassa cittaṃ ñatvā catūhi disāhi cattāro
mahārājāno indanīlamaṇimaye patte upanāmesuṃ, bhagavā te paṭikkhipi. Puna
muggavaṇṇaselamaye cattāro patte upanāmesuṃ. Bhagavā catunnampi mahārājānaṃ
saddhānurakkhaṇatthāya cattāropi patte paṭiggahetvā uparūpari ṭhapetvā "eko
hotū"ti adhiṭṭhāsi, cattāropi mukhavaṭṭiyaṃ paññāyamānalekhā hutvā majjhimappamāṇena
ekattaṃ upagamiṃsu. Bhagavā tasmiṃ paccagghe selamaye patte āhāraṃ paṭiggahetvā
paribhuñjitvā anumodanaṃ akāsi. Te dve bhātaro vāṇijā buddhañca dhammañca
saraṇaṃ gantvā dvevācikā upāsakā ahesuṃ. Atha nesaṃ "ekaṃ no bhante
paricaritabbaṭṭhānaṃ dethā"ti vadantānaṃ dakkhiṇahatthena attano sīsaṃ parāmasitvā
kesadhātuyo adāsi. Te attano nagare tā dhātuyo suvaṇṇasamuggassa anto
pakkhipitvā cetiyaṃ patiṭṭhāpesuṃ.
       Sammāsambuddho pana tato vuṭṭhāya puna ajapālanigrodhameva gantvā
nigrodhamūle nisīdi. Athassa tattha nisinnamattasseva attanā adhigatadhammassa
gambhīrataṃ paccavekkhantassa sabbabuddhānaṃ āciṇṇo "kicchena adhigato kho
mayāyaṃ dhammo"ti paresaṃ adesetukāmatākārappatto vitakko udapādi. Atha  kho
brahmā sahampati "nassati vata bho loko, vinassati vata bho loko"ti dasahi
cakkavāḷasahassehi sakkasuyāmasantusitanimmānarativasavattimahābrahmāno ādāya
@Footnote: 1. Sī.,i. tapassu,...
Satthu santikaṃ āgantvā "desetu bhante bhagavā dhamman"tiādinā nayena
dhammadesanaṃ āyāci.
       Satthā tassa paṭiññaṃ datvā "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyan"ti
cintento "āḷāro paṇḍito, so imaṃ dhammaṃ khippaṃ ājānissatī"ti cittaṃ
uppādetvā puna olokento tassa sattāhakālaṅkatabhāvaṃ ñatvā udakaṃ
āvajjesi. Tassāpi abhidosakālaṅkatabhāvaṃ ñatvā "bahūpakārā kho me pañcavaggiyā
bhikkhū"ti pañcavaggiye ārabbha manasikatvā "kahaṃ nu kho te etarahi viharantī"ti
āvajjento "bārāṇasiyaṃ isipatane migadāye"ti ñatvā katipāhaṃ
bodhimaṇḍasāmantāyeva piṇḍāya caranto viharitvā "āsāḷhipuṇṇamāyaṃ bārāṇasiṃ
gantvā dhammacakkaṃ pavattessāmī"ti pakkhassa cātuddasiyaṃ paccūsasamaye paccuṭṭhāya
pabhātāya rattiyā kālasseva pattacīvaramādāya aṭṭhārasayojanamaggaṃ paṭipanno
antarāmagge upakaṃ nāma ājīvakaṃ disvā tassa attano buddhabhāvaṃ ācikkhitvā
taṃ divasameva sāyanhasamaye isipatanaṃ sampāpuṇi.
       Pañcavaggiyā tathāgataṃ dūratova āgacchantaṃ disvā "ayaṃ āvuso samaṇo
gotamo paccayabāhullāya āvattitvā paripuṇṇakāyo pīṇindriyo 1- suvaṇṇavaṇṇo
hutvā āgacchati, imassa vandanādīni na karissāma, mahākulappasuto kho panesa
āsanābhihāraṃ arahati, tenassa āsanamattaṃ paññāpessāmā"ti katikaṃ akaṃsu.
Bhagavā sadevakassa lokassa cittācārajānanasamatthena ñāṇena "kiṃ nu kho ime
cintayiṃsū"ti āvajjetvā cittaṃ aññāsi, atha tesu sabbadevamanussesu
anodissakavasena pharaṇasamatthaṃ mettacittaṃ saṅkhipitvā odissakavasena mettacittena phari.
Te bhagavatā mettacittena samphuṭṭhā tathāgate upasaṅkamante sakāya katikāya
saṇṭhātuṃ asakkontā paccuggantvā abhivādanādīni sabbakiccāni akaṃsu,
sammāsambuddhabhāvaṃ panassa ajānantā kevalaṃ nāmena ca āvusovādena ca
samudācariṃsu.
@Footnote: 1 Sī.,i. pīṇitindriyo.
       Atha ne bhagavā "mā bhikkhave tathāgataṃ nāmena ca āvusovādena ca
samudācaratha. Arahaṃ bhikkhave tathāgato sammāsambuddho"ti attano buddhabhāvaṃ
ñāpetvā paññattavarabuddhāsane nisinno uttarāsāḷhanakkhattayoge vattamāne
aṭṭhārasahi brahmakoṭīhi parivuto pañcavaggiyatthere āmantetvā tiparivaṭṭaṃ
dvādasākāraṃ chañāṇavijambhanaṃ 1- anuttaraṃ dhammacakkappavattanasuttantaṃ 2- desesi. Tesu
koṇḍaññatthero desanānusārena ñāṇaṃ pesento suttapariyosāne aṭṭhārasahi
brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Satthā tattheva vassaṃ upagantvā
punadivase vappattheraṃ ovadanto vihāreyeva nisīdi, sesā cattāropi piṇḍāya
cariṃsu. Vappatthero pubbaṇheyeva sotāpattiphalaṃ pāpuṇi. Etenevupāyena
punadivase bhaddiyattheraṃ, punadivase mahānāmattheraṃ, punadivase assajittheranti
sabbe sotāpattiphale patiṭṭhāpetvā pañcamiyaṃ pakkhassa pañcapi there
sannipātetvā anattalakkhaṇasuttantaṃ 3- desesi, desanāpariyosāne pañcapi
therā arahatte patiṭṭhahiṃsu. Atha satthā yasassa kulaputtassa upanissayaṃ disvā
taṃ rattibhāge nibbijjitvā gehaṃ pahāya nikkhantaṃ "ehi yasā"ti pakkositvā
tasmiṃyeva rattibhāge sotāpattiphale, punadivase arahatte patiṭṭhāpetvā aparepi
tassa sahāyake catuppaññāsajane ehibhikkhupabbajjāya pabbājetvā arahattaṃ
pāpesi.
       Evaṃ loke ekasaṭṭhiyā arahantesu jātesu satthā vuṭṭhavasso pavāretvā
"caratha bhikkhave cārikan"ti saṭṭhibhikkhū disāsu pesetvā sayaṃ uruvelaṃ gacchanto
antarāmagge kappāsikavanasaṇḍe tiṃsabhaddavaggiyakumāre vinesi. Tesu sabbapacchimako
sotāpanno, sabbuttamo anāgāmī ahosi. Tepi sabbe ehibhikkhubhāveneva
pabbājetvā disāsu pesetvā uruvelaṃ gantvā aḍḍhuḍḍhapāṭihāriyasahassāni
dassetvā uruvelakassapādayo sahassajaṭilaparivāre tebhātikajaṭile vinetvā
ehibhikkhubhāvena pabbājetvā gayāsīse nisīdāpetvā ādittapariyāyadesanāya 4-
@Footnote: 1 Sī.,i. saññāṇavijambhanaṃ.  2 vi. mahā. 4/10-24/10-20, saṃ. mahā.
@19/6081-90/367-76.  3 vi. mahā. 4/13-23/13-20, saṃ.kha.17/59/55-6.  4 vi. mahā.
@4/55/44-5, saṃ. saḷā.18/28/17-8.
Arahatte patiṭṭhāpetvā tena arahantasahassena parivuto "bimbisārarañño
dinnapaṭiññaṃ mocessāmī"ti rājagahanagarūpacāre laṭṭhivanuyyānaṃ agamāsi.
Rājā uyyānapālassa santikā "satthā āgato"ti sutvā dvādasanahutehi
brāhmaṇagahapatikehi parivuto satthāraṃ upasaṅkamitvā cakkavicittatalesu
suvaṇṇapaṭṭavitānaṃ viya pabhāsamudayaṃ vissajjentesu tathāgatassa pādesu sirasā nipatitvā
ekamantaṃ nisīdi saddhiṃ parisāya.
       Atha kho tesaṃ brāhmaṇagahapatikānaṃ etadahosi "kiṃ nu kho mahāsamaṇo
uruvelakassape brahmacariyaṃ carati, udāhu uruvelakassapo mahāsamaṇe"ti. Bhagavā
tesaṃ cetasā cetoparivitakkamaññāya uruvelakassapaṃ gāthāya ajjhabhāsi:-
                  "kimeva disvā uruvelavāsi
                  pahāsi aggiṃ kisakovadāno
                  pucchāmi taṃ kassapa etamatthaṃ
                  kathaṃ pahīnaṃ tava aggihuttan"ti.  1-
theropi bhagavato adhippāyaṃ viditvā:-
                  "rūpe ca sadde ca atho rase ca
                  kāmitthiyo cābhivadanti yaññā
                  etaṃ malantī upadhīsu ñatvā
                  tasmā na yiṭṭhe na hute arañjin"ti 1-
imaṃ gāthaṃ vatvā attano sāvakabhāvappakāsanatthaṃ tathāgatassa pādapiṭṭhe sīsaṃ
ṭhapetvā "satthā me bhante bhagavā, sāvakohamasmī"ti vatvā ekatālaṃ dvitālaṃ
titālanti yāva sattatālappamāṇaṃ sattakkhattuṃ vehāsaṃ abbhuggantvā oruyha
tathāgataṃ vanditvā ekamantaṃ nisīdi. Taṃ pāṭihāriyaṃ disvā mahājano "aho
mahānubhāvā buddhā, evañhi thāmagatadiṭṭhiko nāma `arahā'ti maññamāno
uruvelakassapopi diṭṭhijālaṃ bhinditvā tathāgatena damito"ti satthu guṇakathaṃyeva
kathesi. Bhagavā "nāhaṃ idāniyeva uruvelakassapaṃ damemi, atītepi esa mayā
@Footnote: 1 vi. mahā. 4/55/47.
Damito"ti vatvā imissā aṭṭhuppattiyā mahānāradakassapajātakaṃ 1- kathetvā
cattāri saccāni pakāsesi. Rājā ekādasahi nahutehi saddhiṃ sotāpattiphale
patiṭṭhāsi, ekanahutaṃ upāsakattaṃ paṭivedesi. Rājā satthu santike nisinnoyeva
pañca assāsake 2- pavedetvā saraṇaṃ gantvā svātanāya nimantetvā uṭṭhāyāsanā
bhagavantaṃ padakkhiṇaṃ katvā pakkāmi.
       Punadivase yehi ca bhagavā hiyyo diṭṭho, yehi ca adiṭṭho, te  sabbepi
rājagahavāsino aṭṭhārasakoṭisaṅkhā manussā tathāgataṃ daṭṭhukāmā pātova rājagahato
laṭṭhivanuyyānaṃ agamaṃsu. Tigāvuto maggo nappahosi, sakalalaṭṭhivanuyyānaṃ nirantaraṃ
phuṭaṃ ahosi. Mahājano dasabalassa rūpasobhaggappattaṃ attabhāvaṃ passantopi
tittiṃ kātuṃ nāsakkhi. Vaṇṇabhūmi nāmesā. Evarūpesu hi ṭhānesu bhagavato
lakkhaṇānubyañjanādippabhedā sabbāpi rūpakāyasirī vaṇṇetabbā. Evaṃ
rūpasobhaggappattaṃ dasabalassa sarīraṃ passamānena mahājanena nirantaraṃ phuṭe uyyāne
ca gamanamagge ca ekabhikkhussapi nikkhamanokāso nāhosi. Taṃ divasaṃ kira bhagavato
bhattaṃ chinnaṃ bhaveyya, tasmā "taṃ mā ahosī"ti sakkassa nisinnāsanaṃ uṇhākāraṃ
dassesi, so āvajjamāno taṃ kāraṇaṃ ñatvā māṇavakavaṇṇaṃ abhinimminitvā
buddhadhammasaṃghapaṭisaṃyuttā thutiyo vadamāno dasabalassa purato otaritvā
devānubhāvena okāsaṃ katvā:-
                  "danto dantehi saha purāṇajaṭilehi
                  vippamutto vippamuttehi
                  siṅgīnikkhasuvaṇṇo
                  rājagahaṃ pāvisi bhagavā.
                  Mutto muttehi .pe.
                  Tiṇṇo tiṇṇehi .pe.
                  Santo santehi .pe.
                  Rājagahaṃ pāvisi bhagavā.
@Footnote: 1 khu.jā. 28/1153-1345/246-266.  2 Ma. āsīsake.
                  Dasavāso dasabalo
                  dasadhammavidū dasabhi cupeto
                  so dasasataparivāro
                  rājagahaṃ pāvisi bhagavā"ti 1-
imāhi gāthāhi satthu vaṇṇaṃ vadamāno purato pāyāsi. Tadā mahājano māṇavakassa
rūpasiriṃ disvā "ativiya abhirūpo vatāyaṃ māṇavako, na kho pana amhehi
diṭṭhapubbo"ti cintetvā "kuto ayaṃ māṇavako, kassa vā ayan"ti āha. Taṃ
sutvā māṇavo:-
              "yo dhīro sabbadhi danto  suddho appaṭipuggalo
              arahaṃ sugato loke      tassāhaṃ paricārako"ti 2-
gāthamāha.
       Satthā sakkena katokāsaṃ maggaṃ paṭipajjitvā bhikkhusahassaparivuto rājagahaṃ
pāvisi. Rājā buddhappamukhassa saṃghassa mahādānaṃ datvā "ahaṃ bhante tīṇi
ratanāni vinā vasituṃ na sakkhissāmi, velāya vā avelāya vā bhagavato santikaṃ
āgamissāmi, laṭṭhivanuyyānañca nāma atidūre, idaṃ pana amhākaṃ veḷuvanuyyānaṃ
nātidūraṃ naccāsannaṃ gamanāgamanasampannaṃ buddhārahaṃ senāsanaṃ. Idaṃ me bhante
bhagavā paṭiggaṇhātū"ti suvaṇṇabhiṅgārena pupphagandhavāsitaṃ maṇivaṇṇaṃ udakamādāya
veḷuvanuyyānaṃ pariccajanto dasabalassa hatthe udakaṃ pātesi. Tasmiṃ ārāme
paṭiggahiteyeva "buddhasāsanassa mūlāni otiṇṇānī"ti mahāpaṭhavī kampi.
Jambudīpatalasmiñhi ṭhapetvā veḷuvanaṃ aññaṃ mahāpaṭhaviṃ kampetvā gahitasenāsanaṃ
nāma natthi. Tambapaṇṇidīpepi ṭhapetvā mahāvihāraṃ aññaṃ paṭhaviṃ kampetvā
gahitasenāsanaṃ nāma natthi. Satthā veḷuvanārāmaṃ paṭiggahetvā rañño anumodanaṃ
katvā uṭṭhāyāsanā bhikkhusaṃghaparivuto veḷuvanaṃ agamāsi.
@Footnote: 1 vi. mahā. 4/58/49.  2 vi. mahā. 4/58/50.
       Tasmiṃ kho pana samaye sāriputto ca moggallāno cāti dve paribbājakā
rājagahaṃ upanissāya viharanti amataṃ pariyesamānā. Tesu sāriputto assajittheraṃ
piṇḍāya paviṭṭhaṃ disvā pasannacitto payirupāsitvā "ye dhammā hetuppabhavā"ti 1-
ādigāthaṃ sutvā sotāpattiphale patiṭṭhāya attano sahāyakassa moggallānassapi
tameva gāthaṃ abhāsi. Sopi sotāpattiphale patiṭṭhahi. Te ubhopi sañjayaṃ 2-
oloketvā attano parisāya saddhiṃ bhagavato santike pabbajiṃsu. Tesu moggallāno
sattāhena arahattaṃ pāpuṇi, sāriputto aḍḍhamāsena. Ubhopi te satthā
aggasāvakaṭṭhāne ṭhapesi. Sāriputtattherena ca arahattaṃ pattadivaseyeva sannipātaṃ
akāsi.
       Tathāgate pana tasmiññeva veḷuvanuyyāne viharante suddhodanamahārājā
"putto kira me chabbassāni dukkarakārikaṃ caritvā paramābhisambodhiṃ patvā
pavattavaradhammacakko rājagahaṃ upanissāya veḷuvane viharatī"ti sutvā aññataraṃ
amaccaṃ āmantesi "ehi bhaṇe, tvaṃ purisasahassaparivāro rājagahaṃ gantvā mama
vacanena `pitā te suddhodanamahārājā daṭṭhukāmo'ti vatvā mama puttaṃ gaṇhitvā
ehī"ti āha. So "evaṃ devā"ti rañño vacanaṃ sirasā sampaṭicchitvā
purisasahassaparivāro khippameva saṭṭhiyojanamaggaṃ gantvā dasabalassa catuparisamajjhe
nisīditvā dhammadesanāvelāyaṃ vihāraṃ pāvisi. So "tiṭṭhatu tāva raññā
pahitasāsanan"ti parisapariyante ṭhito satthu dhammadesanaṃ sutvā yathāṭhitova saddhiṃ
purisasahassena arahattaṃ patvā pabbajjaṃ yāci. Bhagavā "etha bhikkhavo"ti hatthaṃ
pasāresi, sabbe taṅkhaṇaññeva iddhimayapattacīvaradharā saṭṭhivassikattherā viya ahesuṃ.
Arahattaṃ pattakālato paṭṭhāya pana ariyā nāma majjhattāva hontīti so
raññā pahitasāsanaṃ dasabalassa na kathesi. Rājā "neva gato āgacchati, na
sāsanaṃ  suyyatī"ti "ehi bhaṇe, tvaṃ gacchā"ti eteneva niyāmena aññaṃ
amaccaṃ pesesi. Sopi gantvā purimanayeneva saddhiṃ parisāya arahattaṃ patvā
tuṇhī ahosi. Puna rājā "ehi bhaṇe, tvaṃ gacchā"ti eteneva niyāmena
@Footnote: 1 vi. mahā. 4/61/53, khu.apa. 32/268/36.  2  cha.Ma. sañcayaṃ.
Aparepi satta amacce pesesi. Te sabbe nava purisasahassaparivārā nava amaccā
attano kiccaṃ niṭṭhāpetvā tuṇhībhūtā tattheva vihariṃsu.
       Rājā sāsanamattampi āharitvā ācikkhantaṃ alabhitvā cintesi "ettakāpi
janā mayi sinehābhāvena sāsanamattampi na paccāhariṃsu, ko nu kho me sāsanaṃ
karissatī"ti sabbaṃ rājabalaṃ olokento kāḷudāyiṃ addasa. So kira rañño
sabbatthasādhako abbhantariko ativiya vissāsiko amacco bodhisattena saddhiṃ
ekadivase jāto sahapaṃsukīḷako sahāyo. Atha naṃ rājā āmantesi "tāta
kāḷudāyi ahaṃ mama puttaṃ daṭṭhukāmo navapurisasahassaparivārena 1- nava amacce
pesesiṃ, tesu ekopi āgantvā sāsanamattaṃ ārocento nāma natthi,
dujjāno kho pana me jīvitantarāyo, jīvamānoyevāhaṃ puttaṃ daṭṭhukāmo,
sakkhissasi nu kho me puttaṃ dassetun"ti. Sakkhissāmi deva, sace pabbajituṃ
labhissāmīti. Tāta tvaṃ pabbajito vā apabbajito vā mayhaṃ puttaṃ dassehīti. So
"sādhu devā"ti rañño sāsanaṃ ādāya rājagahaṃ gantvā satthu dhammadesanāvelāya
parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ patvā ehibhikkhubhāvena
pabbajitvā vihāsi.
       Satthā buddho hutvā paṭhamaṃ antovassaṃ isipatane vasitvā vuṭṭhavasso
pavāretvā uruvelaṃ gantvā tattha tayo māse vasanto tebhātikajaṭile vinetvā
bhikkhusahassaparivāro phussamāsapuṇṇamāyaṃ rājagahaṃ gantvā dve māse vasi.
Ettāvatā bārāṇasito nikkhantassa pañca māsā jātā, sakalo hemanto
atikkanto. Kāḷudāyittherassa āgatadivasato sattaṭṭhadivasā vītivattā, thero
phagguṇamāsapuṇṇamāyaṃ cintesi "atikkanto dāni hemanto, vasantasamayo anuppatto,
manussehi sassādīni uddharitvā sammukhasammukhaṭṭhānehi maggā dinnā,
haritatiṇasañchannā paṭhavī, supupphitā vanasaṇḍā, paṭipajjanakkhamā maggā, kālo
dasabalassa ñātisaṅgahaṃ kātun"ti. Atha bhagavantaṃ upasaṅkamitvā:-
@Footnote: 1 Sī., Ma.....parivāre.
                  "aṅgārino dāni dumā bhadante
                  phalesino chadanaṃ vippahāya
                  te accimantova pabhāsayanti
                  samayo mahāvīra bhāgī rasānaṃ 1- .pe.
              Nātisītaṃ nātiuṇhaṃ       nātidubbhikkhachātakaṃ
              saddalā haritā bhūmi      esa kālo mahāmunī"ti
saṭṭhimattāhi gāthāhi dasabalassa kulanagaragamanavaṇṇaṃ vaṇṇesi. Atha naṃ satthā
"kiṃ nu kho udāyi madhurassarena gamanavaṇṇaṃ vaṇṇesī"ti āha. "tumhākaṃ
bhante pitā suddhodanamahārājā tumhe passitukāmo, karotha ñātakānaṃ saṅgahan"ti.
Sādhu udāyi karissāmi ñātakānaṃ saṅgahaṃ, bhikkhusaṃghassa ārocehi, gamiyavattaṃ
paripūressantīti. "sādhu bhante"ti thero tesaṃ ārocesi.
       Bhagavā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi, kapilavatthuvāsīnaṃ
dasahi sahassehīti sabbeheva vīsatisahassehi khīṇāsavabhikkhūhi parivuto rājagahā
nikkhamitvā divase divase yojanaṃ gacchati. "rājagahato saṭṭhiyojanaṃ kapilavatthuṃ
dvīhi māsehi pāpuṇissāmī"ti aturitacārikaṃ pakkāmi. Theropi  "bhagavato
nikkhantabhāvaṃ rañño ārocessāmī"ti vehāsaṃ abbhuggantvā rañño nivesane
pāturahosi. Rājā theraṃ disvā tuṭṭhacitto mahārahe pallaṅke nisīdāpetvā
attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā adāsi. Thero
uṭṭhāya gamanākāraṃ dassesi. Nisīditvā bhuñja tātāti. Satthu santikaṃ gantvā
bhuñjissāmi mahārājāti. Kahaṃ pana tāta satthāti. Vīsatisahassabhikkhuparivāro
tumhākaṃ dassanatthāya cārikaṃ nikkhanto mahārājāti. Rājā tuṭṭhamānaso āha
"tumhe imaṃ paribhuñjitvā yāva mama putto imaṃ nagaraṃ pāpuṇāti, tāvassa
itova piṇḍapātaṃ pariharathā"ti. Thero adhivāsesi. Rājā theraṃ pavisitvā pattaṃ
gandhacuṇṇena ubbaṭṭetvā uttamassa bhojanassa pūretvā "tathāgatassa dethā"ti
@Footnote: 1 Sī.,i. bhagīrasānaṃ, khu. thera. 26/527/347-8.
Therassa hatthe patiṭṭhāpesi. Thero sabbesaṃ passantānaṃyeva pattaṃ ākāse
khipitvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ āharitvā satthu hatthe
ṭhapesi. Satthā taṃ paribhuñji. Eteneva upāyena thero divase divase piṇḍapātaṃ
āhari. Satthāpi antarāmagge raññoyeva piṇḍapātaṃ paribhuñji. Theropi
bhattakiccāvasāne divase divase "ajja bhagavā ettakaṃ āgato, ajja ettakan"ti
buddhaguṇapaṭisaṃyuttāya ca kathāya sakalaṃ rājakulaṃ satthudassanaṃ vināyeva satthari
sañjātappasādaṃ akāsi. Teneva naṃ bhagavā "etadaggaṃ bhikkhave mama sāvakānaṃ
bhikkhūnaṃ kulappasādakānaṃ yadidaṃ kāḷudāyī"ti 1- etadagge ṭhapesi.
       Sākiyāpi kho anuppatte bhagavati "amhākaṃ ñātiseṭṭhaṃ passissāmā"ti
sannipatitvā bhagavato vasanaṭṭhānaṃ vīmaṃsamānā "nigrodhasakkassa ārāmo ramaṇīyo"ti
sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ kāretvā gandhapupphahatthā paccuggamanaṃ
karontā sabbālaṅkārapaṭimaṇḍite daharadahare nāgaradārake ca nāgaradārikāyo
ca paṭhamaṃ pahiṇiṃsu, tato rājakumāre ca rājakumārikāyo ca, tesaṃ anantarā sāmaṃ
gandhapupphādīhi pūjayamānā bhagavantaṃ gahetvā nigrodharāmameva agamaṃsu. Tattha
bhagavā vīsatisahassakhīṇāsavaparivuto paññattavarabuddhāsane nisīdi. Sākiyā nāma
mānajātikā mānatthaddhā, te "siddhatthakumāro amhehi daharataro, amhākaṃ
kaniṭṭho, bhāgineyyo, putto, nattā"ti cintetvā daharadahare rājakumāre
āhaṃsu "tumhe vandatha, mayaṃ tumhākaṃ piṭṭhito nisīdissāmā"ti.
       Tesu evaṃ avanditvā nisinnesu bhagavā tesaṃ ajjhāsayaṃ oloketvā
"na maṃ ñātayo vandanti, handa dāni te vandāpessāmī"ti abhiññāpādakaṃ
catutthaṃ jhānaṃ samāpajjitvā tato vuṭṭhāya ākāsaṃ abbhuggantvā tesaṃ sīse
pādapaṃsuṃ okiramāno viya gaṇḍambarukkhamūle yamakapāṭihāriyasadisaṃ pāṭihāriyaṃ akāsi.
Rājā taṃ acchariyaṃ disvā āha "bhante tumhākaṃ jātadivase kāḷadevilassa 2-
vandanatthaṃ upanītānaṃ vo pāde parivattetvā brāhmaṇassa matthake patiṭṭhite
@Footnote: 1 aṅ. ekaka. 20/225/25.  2  cha.Ma. kāladevalassa.
Disvāpi ahaṃ tumhākaṃ pāde vandiṃ, ayaṃ me paṭhamavandanā. Vappamaṅgaladivase
ca jambucchāyāya sirisayane nipannānaṃ vo jambucchāyāya aparivattanaṃ disvāpi
pāde vandiṃ, ayaṃ me dutiyavandanā. Idāni pana imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ
disvāpi ahaṃ tumhākaṃ pāde vandāmi, ayaṃ me tatiyavandanā"ti. Raññā pana
vandite bhagavantaṃ avanditvā ṭhātuṃ samattho nāma ekasākiyopi nāhosi, sabbe
vandiṃsuyeva.
       Iti bhagavā ñātayo vandāpetvā ākāsato otaritvā paññattāsane
nisīdi. Nisinne bhagavati sikhāpatto ñātisamāgamo ahosi, sabbe ekaggacittā
hutvā nisīdiṃsu. Tato mahāmegho pokkharavassaṃ vassi. Tambavaṇṇaṃ udakaṃ heṭṭhā
viravantaṃ gacchati, temitukāmova temeti, atemitukāmassa sarīre ekabindumattampi na
patati. Taṃ disvā sabbe acchariyabbhutacittā jātā "aho acchariyaṃ, aho
abbhutan"ti kathaṃ samuṭṭhāpesuṃ. Satthā "na idāneva mayhaṃ ñātisamāgame pokkharavassaṃ
vassati, atītepi vassī"ti imissā aṭṭhuppattiyā vessantarajātakaṃ 1- kathesi.
Dhammakathaṃ sutvā sabbe uṭṭhāya vanditvā pakkamiṃsu. Ekopi rājā vā
rājamahāmatto vā "sve amhākaṃ bhikkhaṃ gaṇhathā"ti vatvā gato nāma natthi.
       Satthā punadivase vīsatibhikkhusahassaparivuto kapilavatthuṃ piṇḍāya pāvisi.
Taṃ na koci gantvā nimantesi, na pattaṃ vā aggahesi. Bhagavā indakhīle
ṭhitova āvajjesi "kathaṃ nu kho pubbabuddhā kulanagare piṇḍāya cariṃsu, kiṃ
uppaṭipāṭiyā issarajanānaṃ gharāni agamaṃsu, udāhu sapadānacārikaṃ cariṃsū"ti. Tato
ekabuddhassapi uppaṭipāṭiyā gamanaṃ adisvā "mayāpi dāni ayameva tesaṃ vaṃso
paggahetabbo, āyatiṃ ca mama sāvakā mamaññeva anusikkhantā piṇḍacārikavattaṃ
paripūressantīti koṭiyaṃ niviṭṭhagehato paṭṭhāya sapadānaṃ piṇḍāya cari. "ayyo
kira siddhatthakumāro piṇḍāya caratī"ti dvibhūmikatibhūmikādīsu pāsādesu sīhapañjaraṃ
vivaritvā mahājano dassanabyāvaṭo ahosi.
@Footnote: 1 khu.jā. 28/547/308.
       Rāhulamātāpi devī "ayyaputto kira imasmiṃyeva nagare mahantena
rājānubhāve suvaṇṇasivikādīhi vicaritvā idāni kesamassuṃ ohāretvā
kāsāyavatthanivāsano kapālahattho piṇḍāya carati, sobhati nu kho"ti sīhapañjaraṃ
vivaritvā olokayamānā bhagavantaṃ nānāvirāgasamujjalāya sarīrappabhāya nagaravīthiyo
obhāsetvā byāmappabhāparikkhepasamupabyūḷhāya asītānubyañjanappabhāsitāya
dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitāya anopamāya buddhasiriyā virocamānaṃ disvā
uṇhīsato paṭṭhāya yāva pādatalā:-
                  "siniddhanīlamudukuñcitakeso
                  sūriyanimmalatalābhinalāṭo
                  yuttatuṅgamudukāyatanāso
                  raṃsijālavikasito narasīho"ti
evamādikāhi dasahi narasīhagāthāhi abhitthavitvā "tumhākaṃ putto piṇḍāya caratī"ti
rañño ārocesi. Rājā saṃviggahadayo hatthena sāṭakaṃ saṇṭhapento turitaturito
nikkhamitvā vegena gantvā bhagavato purato ṭhatvā āha "kinnu kho bhante amhe
lajjāpetha, kimatthaṃ piṇḍāya caratha, kiṃ `ettakānaṃ bhikkhūnaṃ na sakkā bhattaṃ
laddhun'ti saññaṃ karitthā"ti. Vaṃsacārittametaṃ mahārāja amhākanti. Nanu bhante
amhākaṃ vaṃso nāma mahāsammatakhattiyavaṃso, ettha ca ekakhattiyopi bhikkhācarako
nāma natthīti. "ayaṃ mahārāja khattiyavaṃso nāma tava vaṃso. Amhākaṃ pana
"dīpaṅkaro koṇḍañño .pe. Kassapo"ti ayaṃ buddhavaṃso nāma. Ete ca 1- aññe
anekasahassasaṅkhā buddhā bhikkhācāreneva jīvikaṃ kappesun"ti antaravīthiyaṃ ṭhitova:-
              "uttiṭṭhe nappamajjeyya  dhammaṃ sucaritaṃ care
              dhammacārī sukhaṃ seti      asmiṃ loke paramhi cā"ti 2-
imaṃ gāthamāha, gāthāpariyosāne rājā sotāpattiphale patiṭṭhāsi.
              "dhammañcare sucaritaṃ      na naṃ duccaritaṃ care
              dhammacārī sukhaṃ seti      asmiṃ loke paramhi cā"ti 2-
@Footnote: 1 Ma. ete cāhaṃ ca.  2 khu.dha. 25/168-9/47.
Imaṃ gāthaṃ sutvā sakadāgāmiphale patiṭṭhāsi, mahādhammapālajātakaṃ 1- sutvā
anāgāmiphale patiṭṭhāsi, maraṇasamaye setacchattassa heṭṭhā sirisayane
nipannoyeva arahattaṃ pāpuṇi. Araññavāsena padhānānuyogakiccaṃ rañño
nāhosi. So sotāpattiphalaṃ sacchikatvāyeva pana bhagavato pattaṃ gahetvā
saparisaṃ bhagavantaṃ mahāpāsādaṃ āropetvā paṇītena khādanīyena bhojanīyena
parivisi. Bhattakiccapariyosāne sabbaṃ itthāgāraṃ āgantvā bhagavantaṃ vandi
ṭhapetvā rāhulamātaraṃ. Sā pana "gaccha, ayyaputtaṃ vandāhī"ti parijanena
vuccamānāpi "sace mayhaṃ guṇo atthi, sayameva mama santikaṃ ayyaputto
āgamissati, āgatameva naṃ vandissāmī"ti vatvā na agamāsi.
       Bhagavā rājānaṃ pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ
rājadhītāya sirigabbhaṃ gantvā "rājadhītā yathāruci vandamānā na kiñci
vattabbā"ti vatvā paññattāsane nisīdi. Sā vegenāgantvā gopphakesu
gahetvā pādapiṭṭhiyaṃ sīsaṃ parivattetvā yathājjhāsayaṃ vandi. Rājā rājadhītāya
bhagavati sinehabahumānādiguṇasampattiṃ kathesi "bhante mama dhītā `tumhehi
kāsāyāni vatthāni nivāsitānī'ti sutvā tato paṭṭhāya kāsāyavatthanivatthā
jātā, tumhākaṃ ekabhattikabhāvaṃ sutvā ekabhattikāva jātā, tumhehi
mahāsayanassa chaḍḍitabhāvaṃ sutvā paṭṭikāmañcakeyeva nipannā, tumhākaṃ
mālāgandhādīhi viratabhāvaṃ ñatvā viratamālā gandhāva jātā, attano ñātakāhi
`mayaṃ paṭijaggissāmā'ti sāsane pesitepi tesu ekañātakampi na olokesi,
evaṃ guṇasampannā me bhante dhītā"ti. "anacchariyaṃ mahārāja ayaṃ idāni
tayā rakkhiyamānā rājadhītā paripakke ñāṇe attānaṃ rakkheyya, esā
pubbe anārakkhā pabbatapāde vicaramānā aparipakkepi ñāṇe attānaṃ
rakkhī"ti vatvā candakinnarījātakaṃ 2- kathetvā uṭṭhāyāsanā pakkāmi.
       Punadivase pana nandassa rājakumārassa abhisekagehappavesanavivāhamaṅgalesu
vattamānesu tassa gehaṃ gantvā kumāraṃ pattaṃ gāhāpetvā pabbājetukāmo
@Footnote: 1 khu. jā. 27/447/224.  2 khu. jā. 27/485/292.
Maṅgalaṃ vatvā uṭṭhāyāsanā pakkāmi. Janapadakalyāṇī kumāraṃ gacchantaṃ disvā
"tuvaṭaṃ kho ayyaputta āgaccheyyāsī"ti vatvā gīvaṃ pasāretvā olokesi. So
bhagavantaṃ "pattaṃ gaṇhathā"ti vattuṃ avisahamāno vihāraṃyeva agamāsi, taṃ
anicchamānaṃyeva bhagavā pabbājesi. Iti bhagavā kapilavatthuṃ gantvā tatiyadivase
nandaṃ pabbājesi.
       Sattame divase rāhulamātāpi kumāraṃ alaṅkaritvā bhagavato santikaṃ
pesesi "passa tāta etaṃ vīsatisahassasamaṇaparivutaṃ suvaṇṇavaṇṇaṃ brahmarūpavaṇṇaṃ
samaṇaṃ, ayaṃ te pitā, etassa mahantā nidhayo ahesuṃ, tyassa nikkhamanakālato
paṭṭhāya na passāma, gaccha, naṃ dāyajjaṃ yācāhi `ahaṃ tāta kumāro abhisekaṃ
patvā cakkavattī bhavissāmi, dhanena me attho, dhanaṃ me dehi. Sāmiko
hi putto pitusantakassā'ti. "kumāro ca bhagavato santikaṃ gantvāva pitu
sinehaṃ labhitvā haṭṭhacitto "sukhā te samaṇa chāyā"ti vatvā aññañca bahuṃ
attano anurūpaṃ vadanto aṭṭhāsi. Bhagavā katabhattakicco anumodanaṃ vatvā
uṭṭhāyāsanā pakkāmi. Kumāropi "dāyajjaṃ me samaṇa dehi, dāyajjaṃ me
samaṇa dehī"ti bhagavantaṃ anubandhi. Na bhagavā kumāraṃ nivattāpesi, parijanopi
bhagavatā saddhiṃ gacchantaṃ nivattetuṃ nāsakkhi. Iti so bhagavatā saddhiṃ
ārāmameva agamāsi.
       Tato bhagavā cintesi "yaṃ ayaṃ pitusantakaṃ dhanaṃ icchati, taṃ vaṭṭānugataṃ
savighātaṃ, handassa me bodhimaṇḍe paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi,
lokuttaradāyajjassa naṃ sāmikaṃ karomī"ti āyasmantaṃ sāriputtaṃ āmantesi "tena
hi sāriputta rāhulaṃ pabbājehī"ti. Thero taṃ pabbājesi. Pabbajite ca pana
kumāre rañño adhimattaṃ dukkhaṃ uppajji, taṃ adhivāsetuṃ asakkonto bhagavantaṃ
upasaṅkamitvā "sādhu bhante ayyā mātāpitūhi ananuññātaṃ puttaṃ na
pabbājeyyun"ti varaṃ yāci. Bhagavā ca tassa varaṃ datvā punekadivase
rājanivesane katabhattakicco ekamantaṃ nisinnena raññā "bhante tumhākaṃ
dukkarakārikakāle ekā devatā maṃ upasaṅkamitvā `putto te kālaṅkato'ti
Āha, tassā vacanaṃ asaddahanto `na mayhaṃ putto sambodhiṃ appatvā kālaṃ
karotī'ti taṃ paṭikkhipin"ti vutte "tumhe idāni kiṃ saddahissatha, ye tumhe
pubbepi aṭṭhikāni dassetvā `putto te mato'ti vutte na saddahitthā"ti
imissā aṭṭhuppattiyā mahādhammapālajātakaṃ kathesi, kathāpariyosāne rājā
anāgāmiphale patiṭṭhahi.
       Iti bhagavā pitaraṃ tīsu phalesu patiṭṭhāpetvā bhikkhusaṃghaparivuto punadeva
rājagahaṃ gantvā sītavane vihāsi. Tasmiṃ samaye anāthapiṇḍiko gahapati
pañcahi sakaṭasatehi bhaṇḍaṃ ādāya rājagahaṃ gantvā attano piyasahāyakassa
seṭṭhino gehaṃ gantvā tattha buddhassa bhagavato uppannabhāvaṃ sutvā
balavapaccūse devatānubhāvena vivaṭena dvārena satthāraṃ upasaṅkamitvā dhammaṃ
sutvā sotāpattiphale patiṭṭhāya dutiye divase buddhappamukhassa saṃghassa
mahādānaṃ datvā sāvatthiṃ āgamanatthāya satthu paṭiññaṃ gahetvā antarāmagge
pañcacattāḷīsayojanaṭṭhāne satasahassaṃ 1- datvā yojanike yojanike vihāraṃ
kāretvā jetavanaṃ koṭisanthārena aṭṭhārasahi hiraññakoṭīhi kiṇitvā navakammaṃ
paṭṭhapesi. So majjhe dasabalassa gandhakuṭiṃ kāresi, taṃ parivāretvā asītiyā
mahātherānaṃ pāṭiyekkaṃ ekasannivesane āvāse ekakuṭikadvikuṭikahaṃsavaṭṭakadīgharassa-
sālāmaṇḍapādivasena sesasenāsanāni pokkharaṇīcaṅkamanarattiṭṭhānadivāṭṭhānāni
cāti aṭṭhārasakoṭipariccāgena ramaṇīye bhūmibhāge manoramaṃ vihāraṃ kāretvā
dasabalassa āgamanatthāya dūtaṃ pāhesi. Satthā tassa vacanaṃ sutvā mahābhikkhusaṃghaparivāro
rājagahā nikkhamitvā anupubbena sāvatthinagaraṃ pāpuṇi.
       Mahāseṭṭhipi kho vihāramahaṃ sajjetvā tathāgatassa jetavanaṃ pavisanadivase
puttaṃ sabbālaṅkārapaṭimaṇḍitaṃ katvā alaṅkatapaṭiyatteheva pañcahi kumārasatehi
saddhiṃ pesesi. So saparivāro pañcavaṇṇavatthasamujjalāni pañca dhajasatāni
gahetvā dasabalassa purato ahosi, tesaṃ pacchato mahāsubhaddā cūḷasubhaddāti
dve seṭṭhidhītaro pañcahi kumārikāsatehi saddhiṃ puṇṇaghaṭe gahetvā nikkhamiṃsu,
@Footnote: 1 Sī.,i. satasahassaṃ satasahassaṃ.
Tāsaṃ pacchato seṭṭhibhariyā sabbālaṅkārapaṭimaṇḍitā pañcahi mātugāmasatehi
saddhiṃ puṇṇapātiyo gahetvā nikkhami, sabbesaṃ pacchato mahāseṭṭhi ahatavatthanivattho
ahatavatthanivattheheva pañcahi seṭṭhisatehi saddhiṃ bhagavantaṃ abbhuggañchi.
Bhagavā imaṃ upāsakaparisaṃ purato katvā mahābhikkhusaṃghaparivuto attano sarīrappabhāya
suvaṇṇarasasekasiñcanāni viya vanantarāni kurumāno anantāya buddhalīlāya 1-
aparimāṇāya 2- buddhasiriyā jetavanavihāraṃ pāvisi.
       Atha naṃ anāthapiṇḍiko āpucchi "kathāhaṃ bhante imasmiṃ vihāre
paṭipajjāmī"ti. Tena hi gahapati imaṃ vihāraṃ āgatānāgatassa cātuddisassa
bhikkhusaṃghassa patiṭṭhāpehīti. "sādhu bhante"ti mahāseṭṭhi suvaṇṇabhiṅgāraṃ ādāya
dasabalassa hatthe udakaṃ pātetvā "imaṃ jetavanavihāraṃ āgatānāgatassa
cātuddisassa buddhappamukhassa bhikkhusaṃghassa dammī"ti adāsi. Satthā vihāraṃ
paṭiggahetvā anumodanaṃ karonto:-
              "sītaṃ uṇhaṃ paṭihanti      tato vāḷamigāni ca
              siriṃsape 3- ca makase    sisire cāpi vuṭṭhiyo.
              Tato vātātapo ghoro   sañjāto paṭihaññati
              leṇatthañca sukhatthañca     jhāyituṃ ca vipassituṃ.
              Vihāradānaṃ saṃghassa       aggaṃ buddhena 4- vaṇṇitaṃ
              tasmā hi paṇḍito poso  sampassaṃ atthamattano.
              Vihāre kāraye ramme   vāsayettha bahussute
              tesaṃ annañca pānañca    vatthasenāsanāni ca.
              Dadeyya ujubhūtesu       vippasannena cetasā
              te tassa dhammaṃ desenti  sabbadukkhāpanūdanaṃ
              yaṃ so dhammaṃ idhaññāya    parinibbāti anāsavo"ti 5-
@Footnote: 1 Sī.,i. buddhalīḷāYu.  2 Sī.,Ma. appaṭimāYu.  3  cha.Ma. sarīsape.
@ 4 pāḷi. buddhehi.  5 vi. cūḷa. 7/295/61.
Vihārānisaṃsaṃ kathesi. Anāthapiṇḍiko dutiyadivasato paṭṭhāya vihāramahaṃ ārabhi.
Visākhāya vihāramaho catūhi māsehi niṭṭhito, anāthapiṇḍikassa pana vihāramaho
navahi māsehi niṭṭhāsi. Vihāramahepi aṭṭhāraseva koṭiyo pariccāgaṃ agamaṃsu.
Iti ekasmiṃyeva vihāre catupaṇṇāsakoṭisaṅkhaṃ dhanaṃ pariccaji.
       Atīte pana vipassissa bhagavato kāle punabbasumitto nāma seṭṭhi
suvaṇṇiṭṭhakāsanthārena kiṇitvā tasmiṃyeva ṭhāne yojanappamāṇaṃ saṃghārāmaṃ
kāresi. Sikhissa pana bhagavato kāle sirivaḍḍho nāma seṭṭhi suvaṇṇaphālasanthārena
kiṇitvā tasmiṃyeva ṭhāne tigāvutappamāṇaṃ saṃghārāmaṃ kāresi.
Vessabhussa bhagavato kāle sotthiyo nāma seṭṭhi suvaṇṇahatthipadasanthārena
kiṇitvā tasmiṃyeva ṭhāne aḍḍhayojanappamāṇaṃ saṃghārāmaṃ kāresi. Kakusandhassa
bhagavato kāle accuto nāma seṭṭhi suvaṇṇiṭṭhakāsanthārena kiṇitvā tasmiṃyeva
ṭhāne gāvutappamāṇaṃ saṃghārāmaṃ kāresi. Koṇāgamanassa bhagavato kāle uggo
nāma seṭṭhi suvaṇṇakacchapasanthārena kiṇitvā ṭhāne aḍḍhagāvutappamāṇaṃ
saṃghārāmaṃ kāresi. Kassapassa bhagavato kāle sumaṅgalo nāma seṭṭhi
suvaṇṇayaṭṭhisanthārena kiṇitvā tasmiṃyeva ṭhāne soḷasakarīsappamāṇaṃ saṃghārāmaṃ kāresi.
Amhākaṃ pana bhagavato kāle anāthapiṇḍiko nāma seṭṭhi kahāpaṇakoṭisanthārena
kiṇitvā tasmiṃyeva ṭhāne aṭṭhakarīsappamāṇaṃ saṃghārāmaṃ kāresi. Idaṃ kira ṭhānaṃ
sabbabuddhānaṃ avijahitaṭṭhānameva.
       Iti mahābodhimaṇḍe sabbaññutappattito yāva mahāparinibbānamañcā
yasmiṃ yasmiṃ ṭhāne bhagavā vihāsi. Idaṃ santikenidānaṃ nāmāti veditabbaṃ.
                         Nidānakathā niṭṭhitā.
                            ---------
                            Therāpadāna
                            1. Buddhavagga
                         abbhantaranidānavaṇṇanā
          [5] "atha buddhāpadānāni     suṇātha suddhamānasā
              tiṃsapāramisampuṇṇā       dhammarājā asaṅkhiyā"ti
       ettha athāti adhikārantarūpadassanatthe nipātapadaṃ,
vibhattiyuttāyuttanipātadvayesu vibhattiyuttanipātapadaṃ. Atha vā:-
              adhikāre maṅgale ceva   nipphannatthevadhāraṇe
              anantarepagamane 1-     athasaddo pavattati.
       Tathā hi:-
              "adhikiccaṃ adhiṭṭhānaṃ      adhiatthaṃ vibhāsati
              seṭṭhajeṭṭhakabhāvena     adhikāro vidhīyate"ti
vuttattā buddhānaṃ samattiṃsapāramidhammānaṃ adhikiccato, seṭṭhajeṭṭhato adhikāraṭṭhena
athasaddena yuttamapadānānīti. Tividhabodhisattānaṃ pūjāmaṅgalasabhāvato "pūjā
ca pūjaneyyānaṃ, etaṃ maṅgalamuttaman"ti vacanato 2- maṅgalaṭṭhena athasaddena
yuttamapadānānīti. Buddhādīnaṃ bhagavantānaṃ sampattikiccassa arahattamaggena
nipphannato nipphannaṭṭhena athasaddena yuttamapadānānīti. Buddhādīnaṃ
arahattamaggādikusalato aññakusalānaṃ abhāvato avadhāraṇaṭṭhena nivāraṇaṭṭhena
athasaddena yuttamapadānānīti. Khuddakapāṭhasaṅgahānantaraṃ  saṅgahitanti
anantaraṭṭhena athasaddena yuttamapadānānīti. Ito khuddakapāṭhato paṭṭhāyāti
apagamanaṭṭhena athasaddena yuttamapadānānīti.
       Buddhoti ettha bujjhitā saccānīti buddho, bodhetā pajāyāti
buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññaneyyatāya
@Footnote: 1 Sī.,i. anantare ca gamane.  2. khu.khu. 25/3/4.
Buddho, visavitāya buddho, khīṇāsavasaṅkhātena buddho, nirupakkilesasaṅkhātena
buddho, pabbajjāsaṅkhātena buddho, adutiyaṭṭhena buddho, taṇhāpahānaṭṭhena
buddho, ekāyanamaggaṃ gatoti buddho, eko anuttaraṃ sammāsambodhiṃ abhisambuddhoti
buddho, abuddhivihatattā buddhipaṭilābhā buddho, buddhi buddhaṃ bodhoti
anatthantarametaṃ. 1- Yathā nīlādivaṇṇayogato paṭo "nīlo paṭo, ratto paṭo"ti
vuccati, evaṃ buddhaguṇayogato buddho. Atha vā "bodhī"ti vuccati catūsu maggesu
ñāṇaṃ, tena ñāṇena sakaladiyaḍḍhasahassakilesārigaṇe khepetvā nibbānādhigamanato
ñāṇaṃ "bodhī"ti vuccati. Tena sampayutto samaṅgīpuggalo buddho.
Teneva ñāṇena paccekabuddhopi sabbakilese khepetvā nibbānamadhigacchati.
Buddhānaṃ pana catūsu asaṅkhyeyyesu kappasatasahassesu ca pāramiyo
pūretvā bodhiñāṇassādhigatattā ca indriyaparopariyattañāṇamahākaruṇāsamāpatti-
ñāṇayamakapāṭihāriyañāṇasabbaññutaññāṇaanāvaraṇaāsayānusayādiasādhāraṇañāṇānaṃ
samadhigatattā ca ekāyapi dhammadesanāya asaṅkhyeyyasattanikāye dhammāmataṃ
pāyetvā nibbānassa pāpanato ca tadeva ñāṇaṃ buddhānamevādhikabhāvato
tesameva sambuddhānaṃ apadānaṃ kāraṇaṃ buddhāpadānaṃ. Tañhi duvidhaṃ
kusalākusalavasena. Paccekabuddhā pana na tathā kātuṃ samatthā,
annādipaccayadāyakānaṃ 2- saṅgahaṃ karontāpi:-
              "icchitaṃ patthitaṃ tuyhaṃ     khippameva samijjhatu
              pūrentu cittasaṅkappā    cando paṇṇaraso yathā.
              Icchitaṃ patthitaṃ tuyhaṃ      khippameva samijjhatu
              pūrentu cittasaṅkappā    maṇijotiraso yathā"ti 3-
imāhi dvīhiyeva gāthāhi dhammaṃ desenti. Desentāpi asaṅkhyeyyasattanikāye
bodhetuṃ na sakkuṇanti, tasmā na sabbaññubuddhasadisā hutvā pāṭiyekkaṃ
visuṃ buddhāti paccekabuddhā. Tesaṃ apadānaṃ kāraṇaṃ paccekabuddhāpadānaṃ.
@Footnote: 1 Sī. buddho buddhi buddhaṃ bodhoti atthantarametaṃ, i. buddho buddhaṃ bodheti
@atthantarametaṃ.  2 Sī. samatthāti paccayadāyakānaṃ. 3 su.vi. 2/89, mano. pū. 1/168,
@dhammapada. A.2/37 (syā).
       Ciraṃ ṭhitāti theRā. Atha vā thiratarasīlācāramaddavādiguṇehi 1- yuttāti
theRā. Atha vā thiravarasīlasamādhipaññāvimuttivimuttiñāṇadassanaguṇehi 1- yuttāti
theRā. Atha vā thiratarasaṅkhātapaṇītānuttarasantinibbānamadhigatāti therā, therānaṃ
apadānāni therāpadānāni. Tathā tādiguṇehi yuttāti therī, therīnaṃ apadānāni
therīpadānāni. Tesu buddhāpadāne pañceva apadānāni, pañceva suttantā.
Tenāhu porāṇā:-
            "pañceva apadānāni       pañca suttāni yassa ca
            idaṃ buddhāpadānanti        paṭhamaṃ anulomato"ti.
       Paccekabuddhāpadānepi pañceva apadānāni, pañceva suttantā. Tenāhu
porāṇā:-
            "pañceva apadānāni       pañca suttāni yassa ca
            idaṃ paccekabuddhāpadānanti   dutiyaṃ anulomato"ti.
       Therāpadānesu dasādhikapañcasatāpadānāni, vaggato ekapaññāsa vaggā.
Tenāhu porāṇā:-
            "pañcasatadasapadānāni       ekapaññāsa vaggato
            idaṃ therāpadānanti        tatiyaṃ anulomato"ti.
       Therīapadānesu cattāḷīsaṃ apadānāni, vaggato caturo vaggā. Tenāhu
porāṇā:-
            "cattāḷīsaṃpadānāni        catuvaggāni yassa ca
            idaṃ therīpadānanti         catutthaṃ anulomato"ti.
       Apadānanti ettha apadānasaddo kāraṇagahaṇaapagamanapaṭipāṭiakkosanādīsu
dissati. Tathā hi esa "khattiyānaṃ apadānaṃ brāhmaṇānaṃ
apadānan"tiādīsu kāraṇe dissati, khattiyānaṃ kāraṇaṃ brāhmaṇānaṃ kāraṇanti
attho. "upāsakānaṃ apadānan"tiādīsu gahaṇe dissati, saṃ suṭṭhu gahaṇanti
attho. "vāṇijānaṃ apadānaṃ suddānaṃ apadānan"tiādīsu apagamane dissati,
@Footnote: 1 Ma. thirācāra....
Tato tato tesaṃ apagamananti attho. "piṇḍapātiko bhikkhu sapadānacāravasena
piṇḍāya caratī"tiādīsu paṭipāṭiyā dissati, gharapaṭipāṭiyā caratīti attho.
"apagatā ime sāmaññā, apagatā ime brahmaññāti apadānetī"tiādīsu
akkosane dissati, akkosati paribhāsatīti attho. Idha pana kāraṇe dissati.
Tasmā buddhānaṃ apadānāni buddhāpadāni, buddhakāraṇānīti attho.
Gaṅgāvālukūpamānaṃ anekesaṃ buddhānaṃ dānapāramitādisamattiṃsapāramitā kāraṇanti
daṭṭhabbaṃ. Atha adhikārādīsu yuttaapadānāni suddhamānasā suṇāthāti sambandho.
       Tattha suddhamānasāti arahattamaggañāṇena diyaḍḍhakilesasahassaṃ khepetvā
ṭhitattā suddhamānasā parisuddhacittā suddhahadayā pañcasatā khīṇāsavā imasmiṃ
dhammasabhāye sannisinnā suṇātha, ohitasotā manasi karothāti attho.
      Ettha pana "apadānānī"ti avatvā paccekabuddhāpadānatherāpadānatherīapadānesu
vijjamānesupi "atha buddhāpadānānī"ti vacanaṃ khandhayamakaāyatanadhātu-
saccasaṅkhāraanusayayamakesu vijjamānesupi padhānavasena  ādivasena ca "mūlayamakan"ti
vacanaṃ viya, terasasaṃghādisesadveaniyatatiṃsanissaggiyesu vijjamānesupi padhānavasena
ādivasena ca "pārājikakaṇḍo"ti vacanaṃ viya ca idhāpi padhānavasena ādivasena
ca vuttanti daṭṭhabbaṃ.
      "sammāsambuddhāpadānānī"ti vattabbe "vaṇṇāgamo .pe. Pañcavidhaṃ
niruttan"ti niruttinayena vā "tesu vuddhilopāgamavikāraviparītādesā cāti
suttena vā tatiyatthavācakassa sammāti nipātapadassa, sayaṃsaddatthavācakassa
santiupasaggapadassa ca lopaṃ katvā kitantavācībuddhasaddameva gahetvā
gāthābandhasukhatthaṃ "buddhāpadānānī"ti vuttaṃ. Tasmā sammāsambuddhāpadānānīti
attho.
                  Iti visuddhajanavilāsiniyā apadānaṭṭhakathāya
                     abbhantaranidānavaṇṇanā niṭṭhitā.
                          ------------
                        1. Buddhāpadānavaṇṇanā
idāni abbhantaranidānānantaraṃ apadānaṭṭhakathaṃ kathetukāmo:-
            "sapadānaṃ apadānaṃ         vicitranayadesanaṃ
            yaṃ khuddakanikāyasmiṃ         saṅgāyiṃsu mahesayo
            tassa dāni anuppatto      atthasaṃvaṇṇanākkamo"ti
       tattha yaṃ apadānaṃ tāva "sakalaṃ buddhavacanaṃ ekavimuttirasan"ti vuttattā
ekarase saṅgahaṃ gacchati, dhammavinayavasena dvidhāsaṅgahe dhamme saṅgahaṃ
gacchati, paṭhamamajjhimapacchimabuddhavacanesu majjhimabuddhavacane saṅgahaṃ gacchati,
vinayābhidhammasuttantapiṭakesu suttantapiṭake saṅgahaṃ gacchati, dīghanikāyamajjhimasaṃyutta-
aṅguttarakhuddakanikāyesu pañcasu nikāyesu khuddakanikāye saṅgahaṃ gacchati, suttaṃ
geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti
navasu satthusāsanaṅgesu 1- gāthāya saṅgahitaṃ.
            "dvāsīti 2- buddhato gaṇhiṃ  dvesahassāni bhikkhuto
            caturāsītisahassāni         ye me dhammā pavattino"ti
evaṃ vuttacaturāsītisahassadhammakkhandhesu katipayadhammakkhandhasaṅgahitaṃ hotīti.
       Idāni taṃ apadānaṃ dassento "tiṃsapāramisampuṇṇā, dhammarājā asaṅkhiyā"ti
āha. Tattha dasapāramitāva  pacchimamajjhimukkaṭṭhavasena dasapāramīdasaupapāramī-
dasaparamatthapāramīnaṃ vasena samattiṃsapāramī. Tāhi saṃ suṭṭhu puṇṇā sampuṇṇā
samannāgatā samaṅgībhūtā ajjhāpannā saṃyuttāti tiṃsapāramisampuṇṇā.
Sakalalokattayavāsine sattanikāye mettākaruṇāmuditāupekkhāsaṅkhātāhi catūhi
brahmavihārasamāpattīhi vā phalasamāpattivihārena vā ekacittabhāvena tano ca
kāye rañjenti allīyāpentīti rājāno, dhammena rājāno dhammarājā, itthambhūtā
@Footnote: 1  cha.Ma. sāsanaṅgesu.  2 Sī.,i. dvāsītiṃ.
Buddhā. Dasasatasahassadasasahassasatasahassadasasatasahassakoṭipakoṭikoṭippakoṭinahuta-
ninnahutaakkhobhiṇibinduabbudanirabbudaahahaababaaṭaṭasogandhikauppalakumudapuṇḍarika-
padumakathānamahākathānaasaṅkhyeyyānaṃ vasena asaṅkhiyā saṅkhārahitā dhammarājāno
atītā vigatā niruddhā abbhatthaṃ gatāti adhippāyo.
       [6] Tesu atītabuddhesu katādhikārañca attanā bodhisattabhūtena
cakkavattiraññā hutvā katasambhārañca ānandattherena puṭṭho bhagavā "sambodhiṃ
buddhaseṭṭhānan"tiādimāha. Bho ānanda mama apadānaṃ suṇohīti adhippāyo.
Ānanda ahaṃ pubbe bodhisambhārapūraṇakāle cakkavattirājā hutvā seṭṭhānaṃ
pasaṭṭhānaṃ paṭividdhacatusaccānaṃ buddhānaṃ sambodhiṃ catusaccamaggañāṇaṃ sabbaññutaññāṇaṃ
vā sirasā abhivādayeti sambandho. Sasaṃghe sāvakasaṃghasahite lokanāyake lokajeṭṭhe
buddhe dasahi aṅgulīhi ubhohi hatthapuṭehi namassitvā vanditvā sirasā sīsena
abhivādaye ādarena thomanaṃ katvā paṇāmaṃ karomīti attho.
       [7] Yāvatā buddhakhettesūti dasasahassacakkavāḷesu buddhakhettesu
ākāsaṭṭhā ākāsagatā bhūmaṭṭhā bhūmitalagatā veḷuriyādayo satta ratanā asaṅkhiyā
saṅkhārahitā yāvatā yattakā vijjanti. Tāni sabbāni manasā cittena samāhare,
saṃ suṭṭhu cittena 1- adhiṭṭhahitvā āharissāmīti attho, mama pāsādassa sāmantā
rāsiṃ karomīti attho.
       [8] Tattha rūpiyabhūmiyanti tasmiṃ anekabhūmimhi pāsāde rūpiyamayaṃ rajatamayaṃ
bhūmiṃ nimmitanti 2- attho. Ahaṃ ratanamayaṃ sattahi ratanehi nimmitaṃ anekasatabhūmikaṃ
pāsādaṃ ubbiddhaṃ uggataṃ nabhamuggataṃ ākāse jotamānaṃ māpayinti attho.
       [9] Tameva pāsādaṃ vaṇṇento "vicittathambhan"tyādimāha. Vicittehi
anekehi masāragallādivaṇṇehi thambhehi ussāpitaṃ sukataṃ suṭṭhu kataṃ lakkhaṇayuttaṃ
ārohapariṇāhavasena suṭṭhu vibhattaṃ anekakoṭisatagghanatoraṇanimmitattā mahārahaṃ.
@Footnote: 1 Sī. saṃsuddhacitto.  2 Sī.,i. bhūmi nimmitāti.
Punapi kiṃ visiṭṭhaṃ? kanakamayasaṅghāṭaṃ suvaṇṇehi katatulāsaṅghāṭavalayehi yuttaṃ,
tattha ussāpitakontehi ca chattehi ca maṇḍitaṃ sobhitaṃ pāsādanti sambandho.
       [10] Punapi pāsādasseva sobhaṃ vaṇṇento "paṭhamā veḷuriyā
bhūmī"tyādimāha. Tassa anekasatabhūmipāsādassa subhā iṭṭhā kantā manāpā
abbhasamā valāhakapaṭalasadisā vimalā nimmalā veḷuriyamaṇimayā nīlavaṇṇā paṭhamā
bhūmi ahosīti attho. Jalajanaḷinapadumehi ākiṇṇā samaṅgībhūtā varāya uttamāya
kañcanabhūmiyā suvaṇṇabhūmiyāva sobhatīti attho.
       [11] Tasseva pāsādassa kāci bhūmi pavāḷaṃsā pavāḷakoṭṭhāsā
pavāḷavaṇṇā, kāci bhūmi lohitakā lohitavaṇṇā, kāci bhūmi subhā manoharā
indagopakavaṇṇābhā rasmiyo niccharamānā, kāci bhūmi dasa disā obhāsatīti
attho.
       [12] Tasmiṃyeva pāsāde niyyūhā niggatapamukhasālā ca suvibhattā suṭṭhu
vibhattā koṭṭhāsato visuṃ visuṃ katā sīhapañjarā sīhadvārā ca. Caturo
vedikāti catūhi vedikāvalayehi jālakavāṭehi ca manoramā manaallīyanakā
gandhāveḷā gandhadāmā ca olambantīti attho.
       [13] Tasmiṃyeva pāsāde sattaratanabhūsitā sattaratanehi sobhitā kūṭāgāRā.
Kiṃ bhūtā? nīlā nīlavaṇṇā, pītā pītavaṇṇā suvaṇṇavaṇṇā, lohitakā
Lohitakavaṇṇā rattavaṇṇā, odātā odātavaṇṇā setavaṇṇā, suddhakāḷakā
amissakāḷavaṇṇā, kūṭāgāravarūpetā kūṭāgāravarehi kaṇṇikakūṭāgāravarehi upeto
samannāgato so pāsādoti attho.
       [14] Tasmiṃyeva pāsāde olokamayā uddhammukhā padumā supupphitā
padumā sobhanti, sīhabyagghādīhi vāḷamigagaṇehi ca haṃsakoñcamayūrādipakkhisamūhehi ca
sobhito so pāsādoti attho. Atiucco hutvā nabhamuggatattā nakkhattatārakāhi
ākiṇṇo candasūrehi candasūriyarūpehi ca maṇḍito so pāsādoti attho.
       [15] So eva cakkavattissa pāsādo hemajālena suvaṇṇajālena
sañchanno, soṇṇakiṅkiṇikāyuto suvaṇṇakiṅkiṇikajālehi yuto samannāgatoti
Attho. Manoramā manallīyanakā soṇṇamālā suvaṇṇapupphapantiyo vātavegena
vātappahārena kūjanti saddaṃ karontīti attho.
       [16] (1)- Mañjeṭṭhakaṃ mañjiṭṭhavaṇṇaṃ lohitakaṃ lohitavaṇṇaṃ pītakaṃ
pītavaṇṇaṃ haripiñjaraṃ jambonadasuvaṇṇavaṇṇaṃ pañjaravaṇṇañca dhajaṃ nānāraṅgehi
anekehi vaṇṇehi sampītaṃ rañjitaṃ dhajaṃ ussitaṃ tasmiṃ pāsāde ussāpitaṃ.
Dhajamālinīti liṅgavipallāsavasena vuttaṃ, dhajamālāyutto so pāsādoti attho.
       [17] Tasmiṃ pāsāde attharaṇādayo vaṇṇento  "na naṃ 2- bahū"tyādimāha.
Tattha naṃ pāsādaṃ bahūhi 3- avijjamānaṃ nāma natthīti attho. Nānāsayanavicittā
anekehi attharaṇehi vicittā sobhitā mañcapīṭhādisayanā anekasatā
anekasatasaṅkhayā, kiṃ bhūtā? phalikā phalikamaṇimayā phalikāhi katā, 4- rajatāmayā
rajatehi katā, maṇimayā nīlamaṇīhi katā, lohitaṅgā rattajātimaṇīhi katā,
masāragallamayā kabaravaṇṇamaṇīhi katā, saṇhakāsikasanthatā saṇhehi sukhumehi
kāsikavatthehi atthatā.
       [18] Pāvurāti pāvuraṇā, kīdisā? kambalā lomasuttehi katā, dukūlā
Dukūlapaṭehi katā, cīnā cīnapaṭehi katā, pattuṇṇā pattuṇṇadese
jātapaṭehi katā, paṇḍu paṇḍuvaṇṇā vicittattharaṇaṃ anekehi attharaṇehi
pāvuraṇehi ca vicittaṃ sabbaṃ sayanaṃ manasā cittena ahaṃ paññapesinti attho.
       [19] Tadeva pāsādaṃ vaṇṇento "tāsu tāsveva bhūmīsū"tiādimāha.
Tattha ratanakūṭalaṅkatanti ratanamayakūṭehi ratanakaṇṇikāhi alaṅkataṃ sobhitanti
attho. Maṇiverocanā ukkāti verocanamaṇīhi rattamaṇīhi katā ukkā
daṇḍapadīpā. Dhārayantā sutiṭṭhareti ākāse suṭṭhu dhārayantā gaṇhantā
anekasatajanā suṭṭhu tiṭṭhantīti attho.
@Footnote: 1 i. (tameva pāsādaṃ dhajamālini dhajapantīni, kiṃ bhūtaṃ).  2  i. nānā.
@ 3 Sī. tatatha yaṃ na pāsāde taṃ na bahū, i. tattha yaṃ naṃ pāsādaṃ nānā bāhūti.
@ 4 Sī.,i. phalikamaṇīhi katā.
       [20] Puna tadeva pāsādaṃ vaṇṇanto "sobhanti esikāthambhā"tiādimāha.
Tattha esikāthambhā nāma nagaradvāre sobhanatthāya nikhātā thambhā, 1-
subhā iṭṭhā, kañcanatoraṇā suvaṇṇamayā, jambonadā jambonadasuvaṇṇamayā
ca, sāramayā khadirarukkhasāramayā ca rajatamayā ca toraṇā sobhanti, esikā ca
toraṇā ca taṃ pāsādaṃ sobhayantīti attho.
       [21] Tasmiṃ pāsāde suvibhattā anekā sandhī kavāṭehi ca aggaḷehi
ca cittitā sobhitā sandhiparikkhepā sobhayantīti attho, ubhatoti tassa
pāsādassa ubhosu passesu puṇṇaghaṭā anekehi padumehi anekehi ca
uppalehi saṃyutā puṇṇā taṃ pāsādaṃ sobhayantīti attho.
       [22-3] Evaṃ pāsādassa sobhaṃ vaṇṇetvā ratanamayaṃ pāsādañca
sakkārasammānañca pakāsento "atīte sabbabuddhe cā"tiādimāha. Tattha
atīteti atikkante vigate kāle jāte bhūte sasaṃghe sāvakasamūhasahite sabbe
lokanāyake buddhe sabhāvena 2- pakativaṇṇena rūpena saṇṭhānena ca sasāvake
sāvakasahite buddhe 3- nimminitvā yena dvārena pāsādo pavisitabbo hoti,
tena dvārena pavisitvā sasāvakā sabbe buddhā sabbasoṇṇamaye
sakalasuvaṇṇamaye pīṭhe nisinnā ariyamaṇḍalā ariyasamūhā ahesunti attho.
       [24-5] Etarahi vattamāne kāle anuttarā uttaravirahitā ye ca
buddhā atthi saṃvijjanti, te ca paccekabuddhe anekasate sayambhū sayameva
bhūte aññācariyarahite aparājite khandhakilesābhisaṅkhāramaccudevaputtamārehi
aparājite jayamāpanne santappesinti attho. Bhavanaṃ mayhaṃ pāsādaṃ atītakāle
ca vattamānakāle ca sabbe buddhā samāruhuṃ 4- saṃ suṭṭhu āruhiṃsūti attho.
       [26] Ye dibbā divi bhavā dibbā devaloke jātā ye ca bahū
kapparukkhā atathi. Ye ca mānusā manusse jātā ye ca bahū kapparukkhā
atthi, tato sabbaṃ dussaṃ samāhantvā saṃ suṭṭhu āharitvā tecīvarāni kāretvā
te paccekabuddhe ticīvarehi acchādemīti sambandho.
@Footnote: 1 Sī.,i. nikhātaayathambhā.  2 Ma. sasāvake.  3 Sī.,i. paccekabuddhe.  4 pāḷi.
@samāhariṃ.
       [27] Evaṃ ticīvarehi acchādetvā pārupāpetvā tesaṃ nisinnānaṃ
paccekabuddhānaṃ sampannaṃ madhuraṃ khajjaṃ khāditabbaṃ pūvādi kiñci, madhuraṃ bhojjaṃ
bhuñjitabbaṃ āhārañca, madhuraṃ sāyanīyaṃ lehanīyañca, sampannaṃ madhuraṃ pivitabbaṃ
aṭṭhapānañca, bhojanaṃ bhuñjitabbaṃ āhārañca, subhe sundare maṇimaye
selamaye patte saṃ suṭṭhu pūretvā adāsiṃ paṭiggahāpesinti attho.
       [28] Sabbe te ariyamaṇḍalā sabbe te ariyasamūhā, dibbacakkhu
samā 1- hutvā maṭṭhāti dibbacakkhusamaṅgino hutvā maṭṭhā kilesehi rahitattā
siliṭṭhā sobhamānā cīvarasaṃyutā ticīvarehi samaṅgībhūtā madhurasakkharāhi ca telena
ca madhuphāṇitehi ca paramannena uttamena annena ca mayā tappitā appitā
paripūritā ahesunti attho.
       [29] Te evaṃ santappitā ariyamaṇḍalā ratanagabbhaṃ sattahi ratanehi
nimmitagabbhaṃ gehaṃ pavisitvā guhāsayā guhāyaṃ sayamānā kesarīva kesarasīhā
iva mahārahamhi sayane anagghe mañce sīhaseyyamakappayuṃ yathā sīho migarājā
dakkhiṇapassena sayanto pāde pādaṃ accādhāya dakkhiṇahatthaṃ sīsūpadhānaṃ katvā
vāmahatthaṃ ujkaṃ ṭhapetvā vāladhiṃ antarasatthiyaṃ katvā niccalo sayati, evaṃ
seyyaṃ kappayuṃ kariṃsūti attho.
       [30] Te evaṃ sīhaseyyaṃ kappetvā sampajānā satisampajaññasampannā.
Samuṭṭhāya saṃ suṭṭhu uṭṭhahitvā sayane pallaṅkamābhujuṃ ūrubaddhāsanaṃ kariṃsūti
attho.
       [31] Gocaraṃ sabbabuddhānanti sabbesaṃ atītānāgatānaṃ buddhānaṃ
gocaraṃ ārammaṇabhūtaṃ jhānaratisamappitā jhānaratiyā saṃ suṭṭhu appitā saṅgībhūtā
ahesunti attho, aññe dhammāni desentīti tesu paccekabuddhesu aññe
ekacce dhamme desenti, aññe ekacce iddhiyā paṭhamādijjhānakīḷāya
kīḷanti ramanti.
@Footnote: 1 pāḷi. dibbavatthā.
       [32] Aññe ekacce abhiññā pañca abhiññāyo vasibhāvitā
vasīkariṃsu, 1- pañcasu abhiññāsu āvajjanasamāpajjanavuṭṭhānaadhiṭṭhānapaccavekkhaṇa-
saṅkhātāhi pañcavasitāhi vasībhāvaṃ itā gatā pattā abhiññāyo appenti
samāpajjanti. Aññe ekacce anekasahassiyo vikubbanāni ekopi hutvā
bahudhā hoti, bahudhāpi hutvā eko hotīti evamādīni iddhivikubbanāni
vikubbanti karontīti attho.
       [33] Buddhāpi buddheti evaṃ sannipatitesu paccekabuddhesu
sabbaññutaññāṇassa visayaṃ ārammaṇabhūtaṃ pañhaṃ buddhābuddhe pucchantīti
attho. Te buddhā atthagambhīratāya gambhīraṃ nipuṇaṃ sukhumaṃ ṭhānaṃ kāraṇaṃ
paññāya vinibujjhare visesena niravasesato bujjhanti.
       [34] Tadā mama pāsāde sannipatitā sāvakāpi buddhe pañhaṃ
pucchanti, buddhā sāvake sisse pañhaṃ pucchanti, te buddhā ca sāvakā ca
aññamaññaṃ pañhaṃ pucchitvā aññamaññaṃ byākaronti vissajjenti.
       [35]  Puna te sabbe ekato dassento "buddhā paccekabuddhā
cā"tiādimāha. Tattha buddhā sammāsambuddhā paccekabuddhā ca sāvakā ca
sissā paricārakā nissitakā ete sabbe sakāya sakāya ratiyā ramamānā
sallīnā 2- mama pāsāde abhiramantīti attho.
       [36] Evaṃ tasmiṃ vejayantapāsāde paccekabuddhānaṃ ācārasampattiṃ
dassetvā idāni attano ānubhāvaṃ dassento so tilokavijayo cakkavattirājā
"../../bdpicture/chattā tiṭṭhantu ratanā"tiādimāha. Tattha ratanā sattaratanamayā chattā
kañcanāveḷapantikā suvaṇṇajālehi olambitā tiṭṭhantu. Muttājālaparikkhittā
muttājālehi parivāritā sabbe chattā mama matthake muddhani dhārentūti
cintitamatteyeva chattā pātubhūtā hontīti attho.
@Footnote: 1 Sī.,i. vasaṃ kariṃsu.  2 Ma. allīnā.
       [37] Soṇṇatārakacittitā suvaṇṇatārakāhi daddallamānā 1- celavitānā
bhavantu nibbattantu. Vicittā anekavaṇṇā malyavitatā pupphapatthaṭā sabbe
anekavitānā matthake nisīdanaṭṭhānassa uparibhāge dhārentūti attho.
       [38-40] Malyadāmehi anekasugandhapupphadāmehi vitatā parikiṇṇā
gandhadāmehi candanakuṅkumatagarādisugandhadāmehi sobhitā pokkharaṇīti sambandho.
Dussadāmehi pattuṇṇacīnādianagghadussadāmehi parikiṇṇā sattaratanadāmehi
bhūsitā alaṅkatā pokkharaṇī. Pupphābhikiṇṇā campakasaḷalasogandhikādisugandhapupphehi
abhikiṇṇā suṭṭhu vicittā sobhitā, punarapi kiṃ bhūtā pokkharaṇī?
surabhigandhasugandhehi bhūsitā vāsitā. Samantato gandhapañcaṅgulalaṅkatā pañcahi
aṅgulehi limpitagandhehi alaṅkatā, hemacchadanachāditā suvaṇṇachadanehi
suvaṇṇavitānehi chāditā pāsādassa cātuddisā pokkharaṇiyo padumehi ca
uppalehi ca suṭṭhu santhatā patthaṭā suvaṇṇarūpe suvaṇṇavaṇṇā khāyantu,
padmareṇurajuggatā padumareṇūhi dhūlīhi ca ākiṇṇā pokkharaṇiyo sobhantūti
attho.
       [41] Mama vejayantapāsādassa samantato pādapā campakādayo rukkhā
sabbe pupphantu ete puppharukkhā. Sayameva pupphā muñcitvā vigaḷitvā
gantvā bhavanaṃ okiruṃ, okiṇṇā pāsādassa upari karontūti attho.
       [42] Tattha tasmiṃ mama vejayantapāsāde sikhino mayūrā naccantu,
dibbahaṃsā devatāhaṃsā pakūjare saddaṃ karontu, karavīkā ca madhurasaddā
kokilā gāyantu gītavākyaṃ karontu, apare anuttā ca dijasaṃghā pakkhino
samūhā pāsādassa samantato madhuraravaṃ ravantūti attho.
       [43] Pāsādassa samantato sabbā ātatavitatādayo bheriyo
vajjantu haññantu, sabbā tā anekatantiyo vīṇā rasantu saddaṃ karontu,
sabbā anekappakārā saṅgītiyo pāsādassa samantato vattantu pavattantu
gāyantūti attho.
@Footnote: 1 Ma. daddaḷhamānā.
       [44-5] Yāvatā yattake ṭhāne buddhakhettamhi dasasahassicakkavāḷe
tato pare cakkavāḷe, jotisampannā pabhāsampannā acchinnā mahantā
samantato ratanāmayā sattahi ratanehi katā khacitā soṇṇapallaṅkā
suvaṇṇapallaṅkā tiṭṭhantu, pāsādassa samantato dīparukkhā padīpadhāraṇā
telarukkhā jalantu, padīpehi pajjalantu, dasasahassiparamparā dasasahassīnaṃ paramparā
dasasahassiyo ekapajjotā ekapadīpā viya bhavantu ujjotantūti attho.
       [46] Naccagītesu chekā gaṇikā naccitthiyo ca lāsikā mukhena
saddakārikā ca pāsādassa samantato naccantu, accharāgaṇā devitthisamūhā
naccantu, nānāraṅgā anekavaṇṇā nānāraṅgamaṇḍalā pāsādassa samantato
naccantu padissantu pākaṭā hontūti attho.
       [47] Tadā ahaṃ tilokavijayo nāma cakkavattirājā hutvā
sakalacakkavāḷe dumagge rukkhagge pabbatagge himavantacakkavāḷapabbatādīnaṃ agge
sinerupabbatāmuddhani ca sabbaṭṭhānesu vicittaṃ anekavaṇṇavicittaṃ pañcavaṇṇikaṃ
nīlapītādipañcavaṇṇaṃ sabbaṃ dhajaṃ ussāpemīti attho.
       [48] Narā lokantarā narā ca nāgalokato nāgā ca devalokato
gandhabbā ca devā ca sabbe upentu upagacchantu, te narādayo
namassantā mama namakkāraṃ karontā pañjalikā katahatthapuṭā mama vejayantaṃ
pāsādaṃ parivārayunti attho.
       [49] Evaṃ so tilokavijayo cakkavattirājā pāsādassa ca attano ca
ānubhāvaṃ vaṇṇetvā idāni attanā sampatti katapuññaphalaṃ 1- samādapento
"yaṃ kiñci kusalaṃ kamman"tiādimāha. Yaṃ kiñci kusalakammasaṅkhātaṃ kiriyaṃ
kattabbaṃ atthi, taṃ sabbaṃ mama mayā kāyena vā vācāya vā manasā vā
tīhi dvārehi kataṃ tidase sukataṃ suṭṭhu kataṃ, tāvatiṃsabhavane uppajjanārahaṃ
katanti attho.
@Footnote: 1 Sī.,i. sampattaṃ katapuññaphalaṃ.
       [50] Puna samādapento "ye sattā saññino"tiādimāha. Tattha
ye sattā manussā vā devā vā brahmāno vā saññino saññāsahitā
atthi, ye ca sattā asaññino saññārahitā asaññā sattā santi,
te sabbe sattā mayhaṃ mayā kataṃ puññaphalaṃ, bhāgī bhavantu puññavantā
hontūti attho.
       [51] Punapi samādapento bodhisatto "yesaṃ katan"tiādimāha. Mayā
kataṃ puññaṃ yehi naranāgagandhabbadevehi suviditaṃ ñātaṃ, tesaṃ mayā dinnaṃ
puññaphalaṃ, tasmiṃ mayā kate puññe dinnabhāvaṃ ye narādayo na jānanti,
devā gantvā tesaṃ taṃ nivedayuṃ ārocayunti attho.
       [52] Sabbalokamhi ye sattā āhāranissitā jīvanti, te sabbe
sattā manuññaṃ bhojanaṃ sabbaṃ mama cetasā mama cittena labhantu, mama
puññiddhiyā labhantūti attho.
       [53] Manasā pasannena cittena yaṃ dānaṃ mayā dinnaṃ tasmiṃ dāne
cittena pasādaṃ āvahiṃ uppādesiṃ. Sabbasambuddhā ca paccekā paṭiekā
jinasāvakā ca mayā cakkavattiraññā pūjitā.
       [54] Sukatena tena kammena saddahitvā katena kusalakammena
cetanāpaṇidhīhi ca cittena katapatthanāhi ca mānusaṃ dehaṃ manussasarīraṃ jahitvā
chaḍḍetvā ahaṃ tāvatiṃsaṃ devalokaṃ agacchiṃ agamāsiṃ, suttappabuddho viya
tattha uppajjinti attho.
       [55] Tato tilokavijayo cakkavattirājā kālaṅkato, tato paṭṭhāya
āgate duve bhave dve jātiyo pajānāmi devatte devattabhāve mānuse
manussattabhāve ca, tato jātidvayato aññaṃ gatiṃ aññaṃ uppattiṃ na jānāmi
na passāmi, 1- manasā cittena patthanāphalaṃ patthitapatthanāphalanti attho.
       [56] Devānaṃ adhiko homīti yadi devesu jāto, āyuvaṇṇabalatejehi
devānaṃ adhiko jeṭṭho seṭṭho ahosinti attho. Yadi manussesu jāto.
@Footnote: 1 Sī. na sarāmi.
Manujādhipo manussānaṃ adhipati issaro bhavāmi, tathā rājabhūto atirūpena 1-
rūpasampattiyā ca lakkhaṇena ārohapariṇāhādilakkhaṇena ca sampanno sampuṇṇo
uppannuppannabhave paññāya paramatthajānanapaññāya asamo samarahito, mayā
sadiso koci natthīti attho.
       [57] Mayā katapuññasambhārena puññaphalena uppannuppannabhave seṭṭhaṃ
pasaṭṭhaṃ madhuraṃ vividhaṃ anekappakāraṃ bhojanañca anappakaṃ bahusattaratanañca vividhāni,
anekappakārāni pattuṇṇakoseyyādivatthāni ca nabhā ākāsato maṃ mama santikaṃ
khippaṃ sīghaṃ upenti upagacchanti.
       [58-66] Paṭhabyā paṭhaviyā pabbate ca ākāse ca udake ca vane ca
yaṃ yaṃ yattha yattha hatthaṃ pasāremi nikkhipāmi, tato tato dibbā bhakkhā dibbā
āhārā maṃ mama santikaṃ upenti upagacchanti, pātubhavantīti attho. Tathā
yathākkamaṃ sabbe ratanā. Sabbe candanādayo gandhā. Sabbe yānā vāhanā.
Sabbe campakanāgapunnāgādayo mālā pupphā. Sabbe alaṅkārā ābharaṇā.
Sabbā dibbakaññā. Sabbe madhusakkhaRā. Sabbe pūpādayo khajjā khāditabbā
maṃ mama santikaṃ upenti upagacchanti.
        [67-8] Sambodhivarapattiyāti uttamacatumaggañāṇapattiyā pāpuṇanatthāya.
Mayā yaṃ uttamadānaṃ kataṃ pūritaṃ, tena uttamadānena selasaṅkhātaṃ pabbataṃ sakalaṃ
ekaninnādaṃ karonto bahalaṃ giraṃ 2- puthulaṃ ghosaṃ gajjento, sadevakaṃ lokaṃ sakalaṃ
manussadevalokaṃ hāsayanto somanassappattaṃ karonto loke sakalalokattaye
vivaṭṭacchado buddho ahaṃ bhavāmīti attho.
       [69] Disā dasavidhā loketi cakkavāḷaloke dasavidhā dasakoṭṭhāsā
disā honti, tattha koṭṭhāse yāyato yāyantassa gacchantassa antakaṃ natthīti
attho, cakkavattikāle tasmiṃ mayā gatagataṭṭhāne disābhāge vā buddhakhettā
buddhavisayā asaṅkhiyā saṅkhārahitā.
@Footnote: 1 cha.Ma. abhirūpena.  2. pāḷi. giriṃ.
       [70] Pabhā pakittitāti tadā cakkavattirājakāle mayhaṃ pabhā
cakkaratanamaṇiratanādīnaṃ pabhā ālokā yamakā yugaḷayugaḷā hutvā raṃsivāhanā raṃsiṃ
muñcamānā pakittitā pākaṭā, etthantare dasasahassicakkavāḷantare raṃsijālaṃ
raṃsisamūhaṃ, āloko vipulo bahutaro bhave ahosīti attho.
       [71] Ettake lokadhātumhīti dasasahassicakkavāḷesu sabbe janā maṃ
passantu dakkhantūti attho. Sabbe devā yāva brahmanivesanā 1- yāva brahmalokā
maṃ anuvattantu anukūlā bhavantu.
       [72] Visiṭṭhamadhunādenāti visaṭṭhena madhurena nādena, amatabherimāhaninti
amatabheriṃ devadundubhiṃ pahariṃ, etthantare etasmiṃ dasasahassicakkavāḷabbhantare
sabbe janā mama madhuraṃ giraṃ saddaṃ suṇantu manasi karontu.
       [73] Dhammameghena vassante dhammadesanāmayena nādena
tabbohāraparamatthagambhīramadhurasukhumatthavasse vassante vassamāne sammāsambuddhānubhāvena
sabbe bhikkhubhikkhunīādayo anāsavā nikkilesā hontu bhavantu. Yettha pacchimakā
sattāti ettha etesu rāsibhūtesu catūsu parisasattesu ye sattā pacchimakā
guṇavasena heṭṭhimakā, te sabbe sotāpannā bhavantūti adhippāyo.
       [74] Tadā tilokavijayacakkavattirājakāle dātabbakaṃ dātabbayuttakaṃ dānaṃ
katvā asesato nissesena sīlaṃ sīlapāramiṃ pūretvā nekkhamme nekkhammapāramitāya
pāramiṃ 2- koṭiṃ patvā uttamaṃ sambodhiṃ catumaggañāṇaṃ patto bhavāmi bhaveyyaṃ.
       [75] Paṇḍite paññavante medhāvino paripucchitvā "kiṃ bhante
kattabbaṃ? kiṃ na kattabbaṃ? kiṃ kusalaṃ? kiṃ akusalaṃ? kiṃ katvā saggamokkhadvayassa bhāgī
hotī"ti pucchitvā, evaṃ paññāpāramiṃ pūretvāti attho. Katvā vīriyamuttamanti
uttamaṃ seṭṭhaṃ ṭhānanisajjādīsu avicchinnaṃ vīriyaṃ katvā, vīriyapāramiṃ pūretvāti
attho. Sakalaviruddhajanehi kataanādarādhivāsanākhantiyā pāramiṃ koṭiṃ gantvā
khantipāramiṃ pūretvā uttamaṃ sambodhiṃ uttamaṃ sambuddhattaṃ patto bhavāmi bhaveyyaṃ.
@Footnote: 1 pāḷi. brahmanivesanaṃ.  2 pāḷi. nekkhammapāramiṃ.
       [76] Katvā daḷhamadhiṭṭhānanti "mama sarīrajīvitesu vinassantesupi
puññakammato na viramissāmī"ti acalavasena daḷhaṃ adhiṭṭhānapāramiṃ katvā "sīse
chijjamānepi musāvādaṃ na kathessāmī"ti saccapāramitāya koṭiṃ pūriya pūretvā
"sabbe sattā sukhī arogā"tiādinā 1- mettāpāramitāya koṭiṃ patvā uttamaṃ
sambodhiṃ pattoti  attho.
       [77] Sajīvakājīvakavatthūnaṃ lābhe ca tesaṃ alābhe ca kāyikacetasikasukhe ceva
tathā dukkhe ca sādarajanehi kate sammāne ceva omāne ca sabbattha samako
samānamānaso upekkhāpāramiṃ pūretvā uttamaṃ sambodhiṃ patto pāpuṇeyyanti
attho.
       [78] Kosajjaṃ kusītabhāvaṃ bhayato bhayavasena "apāyadukkhabhāgī"ti disvā
ñatvā akosajjaṃ akusītabhāvaṃ alīnavuttiṃ vīriyaṃ khemato khemavasena "nibbānagāmī"ti
disvā  ñatvā āraddhavīriyā hotha bhavatha. Esā buddhānusāsanī esā buddhānaṃ
anusiṭṭhi.
       [79] Vivādaṃ bhayato disvāti vivādaṃ kalahaṃ bhayato disvā "apāyabhāgī"ti
disvā ñatvā avivādaṃ vivādato viramaṇaṃ "nibbānappattī"ti khemato
disvā ñatvā samaggā ekaggacittā sakhilā siliṭṭhā mettāya  dhuragatāya
sobhamānā hothāti attho. Esā kathā mantanā 2- udīraṇā buddhānaṃ anusāsanī
ovādadānaṃ.
       [80] Pamādaṃ ṭhānanisajjādīsu sativippalāsena viharaṇaṃ bhayato
"nibbattanibbattaṭṭhānesu dukkhitadurūpaappannapānatādisaṃvattanakaṃ
apāyādigamanañcā"ti disvā ñatvā appamādaṃ sabbakiriyāsu satiyā viharaṇaṃ khemato
vaḍḍhito "nibbānasampāpuṇanan"ti disvā paccakkhato ñatvā aṭṭhaṅgikaṃ maggaṃ
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo
sammāsati sammāsamādhīti aṭṭha avayavaṃ sammāsambodhiyā maggaṃ adhigamūpāyaṃ bhāvetha vaḍḍhetha
@Footnote: 1 cha.Ma. averātiādinā.  2 Sī. vaṇṇanā.
Manasi karotha esā kathā bhāsanā udīraṇā buddhānusāsanī buddhānaṃ anusiṭṭhīti
attho.
       [81] Samāgatā bahū buddhāti anekasatasahassasaṅkhyā paccekabuddhā
samāgatā rāsibhūtā, sabbaso sabbappakārena arahantā ca khīṇāsavā anekasatasahassā
samāgatā rāsibhūtā. Tasmā te buddhe ca arahante ca vandamāne 1- vandanārahe
namassatha aṅgapaccaṅganamakkārena namassatha vandatha.
       [82] Evaṃ iminā mayā vuttappakārena acintiyā cintetuṃ asakkuṇeyyā
buddhā, buddhadhammāti buddhehi desitā cattāro satipaṭṭhānā .pe. Aṭṭhaṅgiko
maggo, pañcakkhandhā, hetupaccayo ārammaṇapaccayotiādayo dhammā, buddhānaṃ
vā sabhāvā acintiyā cintetuṃ asakkuṇeyyā acintiye cintāvisayātikkante
pasannānaṃ devamanussānaṃ vipāko devamanussasampattinibbānasampattisaṅkhāto
cintetuṃ asakkuṇeyyo saṅkhyātikkanto hoti bhavati.
       Iti ettāvatā ca yathā addhānagāmino "maggaṃ no ācikkhā"ti
puṭṭhena "vāmaṃ muñcitvā dakkhiṇaṃ gaṇhathā"ti vutte tena maggena gāmanigamarājadhānīsu
kattabbakiccaṃ niṭṭhāpetvā puna muñcitena aparena vāmamaggena
gatāpi gāmanigamādīsu kattabbakiccaṃ niṭṭhāpenti, evameva buddhāpadānaṃ
kusalāpadānavasena niṭṭhāpetvā tadeva akusalāpadānavasena vitthāretuṃ idaṃ
pañhakammaṃ:-
            "dukkarañca abbhakkhānaṃ      abbhakkhānaṃ punāparaṃ
            abbhakkhānaṃ silāvedho      sakalikāpi ca vedanā.
            Nāḷāgiri sattacchedo      sīsadukkhaṃ yavakhādanaṃ
            piṭṭhidukkhamatīsāro         ime akusalakāraṇā"ti.
       Tattha paṭhamapañhe:- dukkaranti chabbassāni dukkarakārikā. Atīte
kassapasammāsambuddhakāle bodhisatto jotipālo  nāma brāhmaṇamāṇavo hutvā
@Footnote: 1 pāḷi. vandamānā.
Nibbatto brāhmaṇajātivasena sāsane appasanno tassa bhagavato
pilotikakammanissandena "kassapo bhagavā"ti sutvā "kuto muṇḍakassa samaṇassa bodhi, 1-
bodhi paramadullabhā"ti āha. So tena kammanissandena anekajātisatesu
narakādidukkhamanubhavitvā tasseva bhagavato anantaraṃ teneva laddhabyākaraṇena
kammena jātisaṃsāraṃ khepetvā pariyosāne vessantarattabhāvaṃ patvā tato cuto
tusitabhavane nibbatto. Devatāyācanena tato cavitvā sakyakule nibbatto
ñāṇassa paripākattā sakalajambudīparajjaṃ pahāya anomānadītīre sunisitenāsinā
samakuṭakesakalāpaṃ chinditvā brahmunā ānīte iddhimaye kappassa saṇṭhānakāle
padumagabbhe nibbatte aṭṭha parikkhāre paṭiggahetvā pabbajitvā
bodhiñāṇadassanassa tāva aparipakkattā buddhabhāvāya maggāmaggaṃ ajānitvā chabbassāni
uruvelajanapade ekāhāraekālopaekapuggalaekamaggaekāsanabhojanavasena
aṭṭhicammanhārusesaṃ nimmaṃsarudhirapetarūpasadisasarīro padhānasutte 2- vuttanayeneva
padhānaṃ mahāvīriyaṃ dukkarakārikaṃ akāsi. So imaṃ dukkarakārikaṃ "sambodhiyā maggaṃ na
hotī"ti cintetvā gāmanigamarājadhānīsu paṇītāhāraṃ paribhuñjitvā pīṇindriyo
paripuṇṇadvattiṃsamahāpurisalakkhaṇo kamena bodhimaṇḍamupagantvā pañca māre
jinitvā buddho jātoti.
            Avacāhaṃ jotipālo        sugataṃ kassapaṃ tadā
            kuto nu bodhi muṇḍassa      bodhi paramadullabhā.
            Tena kammavipākena        acariṃ dukkaraṃ bahuṃ
            chabbassānuruvelāyaṃ        tato bodhimapāpuṇiṃ.
            Nāhaṃ etena maggena      pāpuṇiṃ bodhimuttamaṃ
            kummaggena gavesissaṃ       pubbakammena vārito. 3-
            Puññapāpaparikkhīṇo         sabbasantāpavajjito
            asoko anupāyāso       nibbāyissamanāsavoti. 4-
@Footnote: 1 Sī. natthi.  2 khu. su. 25/2/415.  3 khu. apa. 32/92-4/420.
@ 4 khu. apa. 32/95/420.
       Dutiyapañhe:- abbhakkhānanti abhi akkhānaṃ paribhāsanaṃ. Atīte kira
bodhisatto suddakule jāto apākaṭo appasiddho munāḷi nāma dhutto hutvā
paṭivasati, tadā mahiddhiko mahānubhāvo surabhi nāma paccekabuddho kenaci
karaṇīyena tassa samīpaṭṭhānaṃ pāpuṇi, so taṃ disvāva "dussīlo pāpadhammo
ayaṃ samaṇo"tiādinā abbhācikkhi. So tena akusalanissandena narakādīsu
anekavassasahassāni dukkhamanubhavitvā imasmiṃ pacchimattabhāve yadā titthiyā
paṭhamataraṃ bhagavato tusitabhavane vasanasamaye ca pākaṭā hutvā sakalajanaṃ vañcetvā
dvāsaṭṭhidiṭṭhiyo dīpetvā vicaranti, tadā tusitapurā cavitvā sakyarājakule
nibbattitvā  kamena buddho jāto. Titthiyā sūriyuggamane khajjopanakā viya
vihatalābhasakkārā bhagavati āghātaṃ bandhitvā vicaranti, tasmiṃ samaye rājagahaseṭṭhi
gaṅgāya jālaṃ bandhitvā kīḷanto rattacandanaghaṭikaṃ disvā amhākaṃ gehe
candanāni bahūni, 1- imaṃ bhamaṃ āropetvā tena bhamakārehi pattaṃ likhāpetvā
veḷuparamparāya laggetvā "ye imaṃ pattaṃ iddhiyā āgantvā gaṇhanti, tesaṃ
bhattiko bhavissāmī"ti bheriṃ carāpesi.
       Tadā titthiyā "naṭṭhamhā dāni naṭṭhamhā dānī"ti mantetvā
nigaṇṭho nāṭaputto sakaparisaṃ evamāha "ahaṃ veḷusamīpaṃ gantvā ākāse
ullaṅganākāraṃ karomi, `tumhe chavadārumayaṃ pattaṃ paṭicca mā iddhiṃ karothā'ti
maṃ khandhe gahetvā vārethā"ti, te tathā gantvā tathā akaṃsu.
       Tadā piṇḍolabhāradvājo ca moggallāno ca tigāvute selapabbatamatthake
ṭhatvā piṇḍapātagaṇhanatthāya cīvaraṃ pārupantā taṃ kolāhalaṃ suṇiṃsu. Tesu
moggallāno piṇḍolabhāradvājaṃ "tvaṃ ākāsena gantvā taṃ pattaṃ gaṇhāhī"ti
āha. So "bhante tumheyeva bhagavatā iddhimantānaṃ aggaṭṭhāne ṭhapitā,
tumheva gaṇhathā"ti āha. Tathāpi "mayā āṇatto tvameva gaṇhāhī"ti
āṇatto attanā ṭhitaṃ tigāvutaṃ selapabbataṃ pādatale laggetvā ukkhaliyā
pidhānaṃ viya sakalarājagahanagaraṃ chādesi, tadā nagaravāsino phalikapabbate āvutaṃ
@Footnote: 1 amhākaṃ gehe rattacandanāni bahūnīti (?).
Rattasuttamiva taṃ theraṃ passitvā "bhante bhāradvāja amhe rakkhathā"ti
ugghosayiṃsu, bhītā suppādīni sīse akaṃsu, tadā thero taṃ pabbataṃ ṭhitaṭṭhāne
vissajjetvā iddhiyā gantvā taṃ pattaṃ aggahesi, tadā nagaravāsino
mahākolāhalamakaṃsu.
       Bhagavā veḷuvanārāme nisinno taṃ saddaṃ sutvā "kiṃ eso saddo"ti
ānandaṃ pucchi. "bhāradvājena bhante pattassa gahitattā santuṭṭhā
nagaravāsino ukkuṭṭhisaddamakaṃsū"ti āha. Tadā bhagavā āyatiṃ parūpavādamocanatthaṃ
taṃ pattaṃ āharāpetvā bhedāpetvā 1- añjanupavisanaṃ katvā bhikkhūnaṃ dāpesi,
dāpetvā ca pana "na bhikkhave iddhivikubbanā kātabbā, yo kareyya, āpatti
dukkaṭassā"ti sikkhāpadaṃ paññāpesi.
       Tato titthiyā "samaṇena kira gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ,
te jīvitahetupi taṃ nātikkamanti, mayaṃ iddhipāṭihāriyaṃ karissāmā"ti tattha tattha
rāsibhūtā kolāhalamakaṃsu. Atha rājā bimbisāro taṃ sutvā bhagavato santikaṃ
gantvā vanditvā ekamantaṃ nisinno bhagavantamevamāha "titthiyā bhante
`iddhipāṭihāriyaṃ karissāmā'ti ugghosentī"ti. Ahampi mahārāja karissāmīti.
Nanu bhante bhagavatā sāvakānaṃ sikkhāpadaṃ paññattanti. Tameva mahārāja
pucchissāmi, tavuyyāne ambaphalādīni khādantānaṃ "ettako daṇḍo"ti daṇḍaṃ
ṭhapento tavāpi ekato katvā ṭhapesīti. Na mayhaṃ bhante daṇḍoti. Evaṃ
mahārāja na mayhaṃ sikkhāpadaṃ paññattaṃ atthīti. Kattha bhante pāṭihāriyaṃ
bhavissatīti. Sāvatthiyā samīpe gaṇḍambarukkhamūle 2- mahārājāti. Sādhu bhante taṃ
passissāmāti. Tato titthiyā "gaṇḍambarukkhamūle  2- kira pāṭihāriyaṃ bhavissatī"ti
sutvā nagarassa sāmantā ambarukkhe chedāpesuṃ, nāgarā mahāaṅgaṇaṭṭhāne
mañcātimañcaṃ aṭṭādayo bandhiṃsu, sakalajambudīpavāsino rāsibhūtā puratthimadisāyameva
dvādasayojanāni pharitvā aṭṭhaṃsu. Sesadisāsupi tadanurūpenākārena   sannipatiṃsu.
@Footnote: 1 Sī. bhañjāpetvā.  2 cha.Ma. kaṇḍambarukkhamūle.
       Bhagavāpi kāle sampatte āsāḷhipuṇṇamāsiyaṃ pātova kattabbakiccaṃ
niṭṭhāpetvā taṃ ṭhānaṃ gantvā nisīdi, tasmiṃ khaṇe gaṇḍo nāma uyyānapālo
kipillikapuṭe supakkaṃ ambaphalaṃ disvā "sacāhaṃ imaṃ rañño dadeyyaṃ,
kahāpaṇādisāraṃ labheyyaṃ, bhagavato upanāmite pana idhalokaparalokesu sampatti
bhavissatī"ti bhagavato upanāmesi. Bhagavā taṃ paṭiggahetvā ānandattheraṃ āṇāpesi
"imaṃ phalaṃ madditvā pānaṃ dehī"ti. Thero tathā akāsi. Bhagavā ambarasaṃ
pivitvā ambaṭṭhiṃ uyyānapālassa datvā "imaṃ ropehī"ti āha. So vālukaṃ
viyūhitvā taṃ ropesi, ānandatthero kuṇḍikāya udakaṃ āsiñci, tasmiṃ khaṇe
ambaṅkuro uṭṭhahitvā mahājanassa passantasseva sākhāviṭapapupphaphalapallavabharito
paññāyittha. Patitaṃ ambaphalaṃ khādantā sakalajambudīpavāsino khayaṃ pāpetuṃ
nāsakkhiṃsu.
       Atha bhagavā puratthimacakkavāḷato yāva pacchimacakkavāḷaṃ, tāva imasmiṃ
cakkavāḷe mahāmerumuddhani ratanacaṅkamaṃ māpetvā anekaparisāhi sīhanādaṃ
nadāpento dhammapadaṭṭhakathāyaṃ 1- vuttanayena mahāiddhipāṭihāriyaṃ katvā titthiye
madditvā te vippakāraṃ pāpetvā pāṭihīrāvasāne purimabuddhāciṇṇavasena
tāvatiṃsabhavanaṃ gantvā tattha vassaṃvuṭṭho nirantaraṃ temāsaṃ abhidhammaṃ desetvā
mātuppamukhānaṃ anekadevatānaṃ sotāpattimaggādhigamanaṃ katvā vuṭṭhavasso
devorohanaṃ katvā anekadevabrahmagaṇaparivuto saṅkassapuradvāraṃ oruyha
lokānuggahaṃ akāsi. Tadā bhagavato lābhasakkāro jambudīpamajjhottharamāno
pañcamahāgaṅgā viya ahosi.
       Atha titthiyā parihīnalābhasakkārā dukkhī dummanā pattakkhandhā adhomukhā
nisīdiṃsu, tadā tesaṃ upāsikā ciñcamāṇavikā nāma ativiya rūpaggappattā te
tathā nisinne disvā "kiṃ bhante evaṃdukkhī dummanā nisinnā"ti pucchi.
Kiṃ pana tvaṃ bhagini appossukkāsīti. Kiṃ bhanteti. Bhagini samaṇassa gotamassa
uppādakālato paṭṭhāya mayaṃ hatalābhasakkārā, nagaravāsino amhe na kiñci
@Footnote: 1  dhammapada-ṭṭha 2/130 (bamḗā)
Maññantīti. Mayā ettha kiṃ kātabbanti. Tayā samaṇassa gotamassa avaṇṇaṃ
uppādetuṃ vaṭṭatīti. Sā "na mayhaṃ bhāro"ti vatvā tattha ussāhaṃ karontī
vikāle jetavanavihāraṃ gantvā titthiyānaṃ upassaye vasitvā pāto nagaravāsīnaṃ
gandhādīni gahetvā bhagavantaṃ vandanatthāya gamanasamaye jetavanā viya nikkhantā,
"kattha sayitā"ti puṭṭhā "kiṃ tumhākaṃ mama sayitaṭṭhānenā"ti vatvā pakkāmi,
sā kamena gacchante kāle pucchitā "samaṇenāhaṃ gotamena ekagandhakuṭiyaṃ
sayitvā nikkhantā"ti āha. Taṃ bālaputhujjanā saddahiṃsu, paṇḍitā
sotāpannādayo na saddahiṃsu. Ekadivasaṃ sā dārumaṇḍalaṃ udare bandhitvā
upari rattapaṭaṃ paridahitvā gantvā sarājikāya parisāya dhammadesanatthāya
nisinnaṃ bhagavantaṃ evamāha "bho samaṇa tvaṃ dhammaṃ desesi, tuyhaṃ paṭicca
uppannadārakagabbhiniyā mayhaṃ lasuṇamaricādīni na vicāresī"ti. Tathābhāvaṃ bhagini
tvaññeva 1- pajānāsi, ahañcāti. Sā "evameva methunasaṃsaggasamayaṃ dveyeva
jānanti, na aññe"ti āha.
     Tasmiṃ khaṇe sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko
āvajjento taṃ kāraṇaṃ ñatvā dve devaputte āṇāpesi "tumhesu eko
mūsikavaṇṇaṃ māpetvā tassā dārumaṇḍalassa bandhanaṃ chindatu, eko
vātamaṇḍalaṃ samuṭṭhāpetvā pārutapaṭaṃ uddhaṃ khipatū"ti. Te gantvā tathā akaṃsu.
Dārumaṇḍalaṃ patamānaṃ tassā pādapiṭṭhiṃ bhindi. Dhammasabhāyaṃ sannipatitā
puthujjanā sabbe "are duṭṭhacori tvaṃ evarūpassa lokattayasāmino evarūpaṃ
abbhakkhānaṃ akāsī"ti uṭṭhahitvā ekekamuṭṭhipahāraṃ datvā sabhāya nīhariṃsu,
dassanātikkantāya paṭhavī vivaramadāsi. Tasmiṃ khaṇe avīcito jālā uṭṭhahitvā
kuladattikena rattakambaleneva taṃ acchādetvā avīcimhi pakkhipi, bhagavato
lābhasakkāro atirekataro ahosi. Tena vuttaṃ:-
           "sabbābhibhussa buddhassa      nando 2- nāmāsi sāvako
           taṃ abbhakkhāya niraye       ciraṃ saṃsaritaṃ mayā.
@Footnote: 1 cha.Ma. tvañceva.  2 Sī. nanto.
           Dasavassasahassāni          niraye saṃsariṃ ciraṃ
           manussabhāvaṃ laddhāhaṃ        abbhakkhānaṃ bahuṃ labhiṃ.
           Tena kammāvasesena       ciñcamāṇavikā mamaṃ
           abbhācikkhi abhūtena        janakāyassa aggato"ti. 1-
     Tatiyapañhe:- abbhakkhānanti abhi akkhānaṃ akkosanaṃ. Atīte kira
bodhisatto apākaṭajātiyaṃ uppanno munāḷi nāma dhutto hutvā
dujjanasaṃsaggabalena surabhiṃ nāma paccekabuddhaṃ "dussīlo pāpadhammo ayaṃ bhikkhū"ti
akkosi. So tena akusalena vacīkammena bahūni vassasahassāni niraye
paccitvā imasmiṃ pacchimattabhāve dasapāramitāsaṃsiddhibalena buddho jāto
lābhaggayasaggappatto ahosi. Puna titthiyā ussāhajātā "kathaṃ nu kho
samaṇassa gotamassa ayasaṃ uppādessāmā"ti dukkhī dummanā nisīdiṃsu. Tadā
sundarī nāmekā paribbājikā te upasaṅkamitvā vanditvā ṭhitā tuṇhībhūte
kiñci avadante disvā "kiṃ mayhaṃ deso"ti pucchi. Samaṇena gotamena
amhe viheṭhiyamāne tvaṃ appossukkā viharissasi, idaṃ tava dosoti. Evamahaṃ 2-
tattha kiṃ karissāmīti. Tvaṃ samaṇassa gotamassa avaṇṇaṃ uppādetuṃ sakkhissasīti.
"sakkhissāmi ayyā"ti vatvā tato paṭṭhāya vuttanayena diṭṭhadiṭṭhānaṃ
"samaṇena gotamena ekagandhakuṭiyaṃ sayitvā nikkhantā"ti vatvā akkosati
paribhāsati. Titthiyāpi "passatha bho samaṇassa gotamassa kamman"ti akkosanti
paribhāsanti. Vuttañhetaṃ:-
           "munāḷi nāmahaṃ dhutto      pubbe aññāsu jātisu
           paccekabuddhaṃ surabhiṃ         abbhācikkhiṃ adūsakaṃ.
           Tena kammavipākena        niraye saṃsariṃ ciraṃ
           bahū vassasahassāni         dukkhaṃ vedesi vedanaṃ.
           Tena kammāvasesena       idha pacchimake bhave
           abbhakkhānaṃ mayā laddhaṃ      sundarikāya kāraṇā"ti. 3-
@Footnote: 1 khu. apa. 32/70-73/418.  2 Sī., i. evamāha.  3 khu. apa. 32/67-9/418.
     Catutthapañhe:- abbhakkhānaṃ abhi visesena akkosanaṃ paribhāsanaṃ. Atīte
kira bodhisatto brāhmaṇakule uppanno bahussuto bahūhi sakkato pūjito
tāpasapabbajjaṃ pabbajitvā himavante vanamūlaphalāhāro bahumāṇave mante
vācento vāsaṃ kappesi. Eko pañcābhiññāaṭṭhasamāpattilābhī tāpaso tassa
santikaṃ agamāsi. So taṃ disvāva issāpakato taṃ adūsakaṃ isiṃ "kāmabhogī kuhako
ayaṃ isī"ti abbhācikkhi, attano sisse ca āha "ayaṃ isi evarūpo
anācārako"ti. Tepi tatheva 1- akkosiṃsu paribhāsiṃsu. So tena akusalakammavipākena
vassasahassāni niraye dukkhamanubhavitvā imasmiṃ pacchimattabhāve buddho hutvā
lābhaggayasaggappatto ākāse puṇṇacando viya pākaṭo jāto. Tatheva titthiyā
abbhakkhānenāpi asantuṭṭhā punapi sundariyā abbhakkhānaṃ kāretvā surādhutte
pakkosāpetvā lañcaṃ datvā "tumhe sundariṃ māretvā jetavanadvārasamīpe
mālākacavarena chādethā"ti āṇāpesuṃ. Te tathā kariṃsu. Tato titthiyā "sundariṃ
na passāmā"ti rañño ārocesuṃ. Rājā "pariyesathā"ti āha. Te attanā
pātitaṭṭhānato gahetvā mañcakaṃ āropetvā rañño dassetvā "passatha bho
samaṇassa gotamassa sāvakānaṃ kamman"ti bhagavato bhikkhusaṃghassa ca sakalanagare
avaṇṇaṃ ugghosentā vicariṃsu. Sundariṃ āmakasusāne aṭṭake ṭhapesuṃ. Rājā
"sundarimārake pariyesathā"ti āṇāpesi. Tadā dhuttā suraṃ pivitvā "tvaṃ sundariṃ
māresi, tvaṃ māresī"ti kalahaṃ kariṃsu. Rājapurisā te dhutte gahetvā rañño
dassesuṃ. Rājā kiṃ bhaṇe tumhehi sundarī māritāti. Āma devāti. Kehi
āṇattāti. Titthiyehi devāti. Rājā titthiye āharāpetvā bandhāpetvā
"gacchatha bhaṇe `buddhassa avaṇṇatthāya amhehi sayameva sundarī mārāpitā,
bhagavā tassa sāvakā ca akārakā'ti ugghosathā"ti āha. Te tathā akaṃsu.
Sakalanagaravāsino nikkaṅkhaṃ ahesuṃ. Rājā titthiye ca dhutte ca mārāpetvā
chaḍḍāpeti. Tato bhagavato bhiyyoso mattāya lābhasakkāro vaḍḍhi. Tena vuttaṃ:-
@Footnote: 1 Sī. tameva.
           "brāhmaṇo sutavā āsiṃ    ahaṃ sakkatapūjito
           mahāvane pañcasate        mante vācemi māṇave.
           Tatthāgato isi bhīmo       pañcābhiñño mahiddhiko
           tañcāhaṃ āgataṃ disvā      abbhācikkhiṃ adūsakaṃ.
           Tatohaṃ avacaṃ sisse        kāmabhogī ayaṃ isi
           mayhampi bhāsamānassa       anumodiṃsu māṇavā.
           Tato māṇavakā sabbe      bhikkhamānā 1- kule kule
           mahājanassa āhaṃsu         kāmabhogī ayaṃ isi.
           Tena kammavipākena        pañcabhikkhusatā ime
           abbhakkhānaṃ labhuṃ sabbe      sundarikāya kāraṇā"ti. 2-
     Pañcamapañhe:- silāvedhoti āhatacitto silaṃ pavijjhi. Atīte kira
bodhisatto ca kaniṭṭhabhātā ca ekapituputtā ahesuṃ. Te pitu accayena dāse 3-
paṭicca kalahaṃ karontā aññamaññaṃ viruddhā ahesuṃ, bodhisatto attano
balavabhāvena kaniṭṭhabhātaraṃ ajjhottharitvā tassupari pāsāṇaṃ pavijjhesi. So tena
kammavipākena narakādīsu anekavassasahassāni dukkhamanubhavitvā imasmiṃ pacchimattabhāve
buddho jāto. Devadatto rāhulakumārassa mātulo pubbe serivāṇijakāle
bodhisattena saddhiṃ vāṇijo ahosi, te ekaṃ paṭṭanagāmaṃ patvā "tvaṃ ekavīthiṃ
gaṇhāhi, ahampi ekavīthiṃ gaṇhāmī"ti dvepi paviṭṭhā. Tesu devadattassa
paviṭṭhavīthiyaṃ jiṇṇaseṭṭhibhariyā ca nattā ca dveyeva ahesuṃ, tesaṃ mahantaṃ
suvaṇṇathālakaṃ malaggahitaṃ bhājanantare ṭhapitaṃ hoti, taṃ suvaṇṇathālakabhāvaṃ
ajānantī "imaṃ thālakaṃ gahetvā piḷandhanaṃ dethā"ti āha. So taṃ gahetvā
sūciyā lekhaṃ kaḍḍhitvā suvaṇṇathālakabhāvaṃ ñatvā "thokaṃ datvā gaṇhissāmī"ti
cintetvā gato. Atha bodhisattaṃ dvārasamīpaṃ āgataṃ disvā nattā ayye mayhaṃ
kacchapuṭaṃ piḷandhanaṃ dethāti. Sā taṃ pakkosāpetvā nisīdāpetvā taṃ thālakaṃ
@Footnote: 1 cha.Ma. bhikkhamānaṃ.  2 khu. apa. 32/73-7/418.  3 Sī., i. dhane dāse ca.
Datvā imaṃ gahetvā mayhaṃ nattāya kacchapuṭaṃ piḷandhanaṃ dethāti. Bodhisatto
taṃ gahetvā suvaṇṇathālakabhāvaṃ ñatvā "tena vañcitā"ti ñatvā attano
pasibbakāya ṭhapitaaṭṭhakahāpaṇe avasesabhaṇḍañca datvā kacchapuṭaṃ piḷandhanaṃ
kumārikāya hatthe piḷandhāpetvā agamāsi. So vāṇijo punāgantvā pucchi.
Tāta tvaṃ na gaṇhittha, mayhaṃ putto idañcidañca datvā taṃ gahetvā gatoti.
So taṃ sutvāva hadayena phālitena viya dhāvitvā anubandhi. Bodhisatto nāvaṃ
āruyha pakkhandi. So "tiṭṭha, mā palāyi mā palāyī"ti vatvā
"nibbattanibbattabhave taṃ nāsetuṃ samattho bhaveyyan"ti patthanaṃ akāsi.
     So patthanāvasena anekesu jātisatasahassesu aññamaññaṃ viheṭhetvā
imasmiṃ attabhāve sakyakule nibbattitvā kamena bhagavati sabbaññutaṃ patvā
rājagahe viharante anuruddhādīhi saddhiṃ bhagavato santikaṃ gantvā pabbajitvā
jhānalābhī hutvā pākaṭo bhagavantaṃ varaṃ yāci "bhante sabbo bhikkhusaṃgho
piṇḍapātikādīni terasa dhutaṅgāni samādiyatu, sakalo bhikkhusaṃgho mama bhāro
hotū"ti. Bhagavā na anujāni. Devadatto veraṃ bandhitvā parihīnajjhāno
bhagavantaṃ māretukāmo ekadivasaṃ vebhārapabbatapāde ṭhitassa bhagavato upari ṭhito
pabbatakūṭaṃ paviddhesi, bhagavato ānubhāvena aparo pabbatakūṭo taṃ patamānaṃ
sampaṭicchi. Tesaṃ ghaṭṭanena uṭṭhitā papaṭikā āgantavā bhagavato pādapiṭṭhiyaṃ
pahari. Tena vuttaṃ:-
           "vemātubhātaraṃ pubbe      dhanahetu haniṃ ahaṃ
           pakkhipiṃ giriduggasmiṃ         silāya ca apiṃsayiṃ.
           Tena kammavipākena        devadatto silaṃ khipi
           aṅguṭṭhaṃ piṃsayī pāde       mama pāsāṇasakkharā"ti. 1-
     Chaṭṭhapañhe:- sakalikāvedhoti sakalikāya ghaṭṭanaṃ. Atīte kira bodhisatto
ekasmiṃ kule nibbatto daharakāle mahāvīthiyaṃ kīḷamāno vīthiyaṃ piṇḍāya
caramānaṃ paccekabuddhaṃ disvā "ayaṃ muṇḍako samaṇo kuhiṃ gacchatī"ti pāsāṇasakalikaṃ
@Footnote: 1 khu. apa. 32/78-9/419.
Gahetvā tassa pādapiṭṭhiyaṃ khipi. Pādapiṭṭhicammaṃ chinditvā ruhiraṃ nikkhami. So
tena pāpakammena anekavassasahassāni niraye mahādukkhaṃ anubhavitvā buddhabhūtopi
kammapilotikavasena pādapiṭṭhiyaṃ pāsāṇasakalikaghaṭṭanena ruhiruppādaṃ labhi. Tena vuttaṃ:-
           "purehaṃ dārako hutvā     kīḷamāno mahāpathe
           paccekabuddhaṃ disvāna       magge sakalikaṃ khipiṃ.
           Tena 1- kammavipākena     idha pacchimake bhave
           vadhatthaṃ maṃ devadatto       abhimāre payojayī"ti. 1-
     Sattamapañhe:- nāḷāgirīti dhanapālako hatthī māraṇatthāya pesito.
Atīte kira bodhisatto hatthigopako hutvā nibbatto hatthiṃ āruyha vicaramāno
mahāpathe paccekabuddhaṃ disvā "kuto āgacchati 2- ayaṃ muṇḍako"ti āhatacitto
khilajāto hatthinā āsādesi. So tena kammena apāyesu anekavassasahassāni
dukkhaṃ anubhavitvā pacchimattabhāve buddho jāto. Devadatto ajātasatturājānaṃ
sahāyaṃ katvā "tvaṃ mahārāja pitaraṃ ghātetvā rājā hohi, ahaṃ buddhaṃ
māretvā buddho bhavissāmī"ti saññāpetvā ekadivasaṃ rañño anuññātāya
hatthisālaṃ gantvā "sve tumhe nāḷāgiriṃ soḷasasurāghaṭe pāyetvā bhagavato
piṇḍāya caraṇavelāyaṃ pesethā"ti hatthigopake āṇāpesi. Sakalanagaraṃ mahākolāhalaṃ
ahosi, "buddhanāgena hatthināgassa yuddhaṃ passissāmā"ti ubhato rājavīthiyaṃ
mañcātimañcaṃ bandhitvā pātova sannipatiṃsu. Bhagavāpi katasarīrapaṭijaggano
bhikkhusaṃghaparivuto rājagahaṃ piṇḍāya pāvisi, tasmiṃ khaṇe vuttaniyāmeneva nāḷāgiriṃ
vissajjesuṃ. So vīthicaccarādayo vidhamento āgacchati, tadā ekā itthī dārakaṃ
gahetvā vīthito vīthiṃ gacchati, hatthī taṃ itthiṃ disvā anubandhi. Bhagavā "nāḷāgiri
na taṃ hanatthāya 3- pesito, idhāgacchāhī"ti āha. So taṃ saddaṃ sutvā
bhagavantābhimukho dhāvi. Bhagavā aparimāṇesu cakkavāḷesu anantasattesu pharaṇārahaṃ
mettaṃ ekasmiṃyeva nāḷāgirimhi phari. So bhagavato mettāya phuṭo nibbhayo
@Footnote: 1-1 tena kammavipākena buddhabhūtassa me sato. paviddhesi silaṃ tattha devadatto
@vighāṭavāti (sabbattha).  2 gacchati (sabbattha).  3 Sī., i. atthāYu.
Hutvā bhagavato pādamūle nipati. Bhagavā tassa matthake hatthaṃ ṭhapesi. Tadā
devabrahmādayo acchariyabbhutajātacittā pupphaparāgādīhi 1- pūjesuṃ. Sakalanagare
jaṇṇukamattā dhanarāsayo ahesuṃ. Rājā "pacchimadvāre dhanāni nagaravāsīnaṃ
hontu, puratthimadvāre dhanāni rājabhaṇḍāgāre hontū"ti bheriṃ carāpesi.
Sabbe tathā kariṃsu. Tadā nāḷāgiri dhanapālo nāma ahosi. Bhagavā veḷuvanārāmaṃ
agamāsi. Tena vuttaṃ:-
           "hatthāroho pure āsiṃ    paccekamunimuttamaṃ
           piṇḍāya vicarantaṃ taṃ        āsādesiṃ gajenahaṃ.
           Tena kammavipākena        bhanto nāḷāgirī gajo
           giribbaje puravare         dāruṇo samupāgamī"ti. 2-
     Aṭṭhamapañhe:- satthacchedoti satthena gaṇḍaphālanaṃ kuṭhārāya satthena
chedo. Atīte kira bodhisatto paccantadese rājā ahosi, so dujjanasaṃsaggavasena
paccantadese vāsavasena ca dhutto sāhasiko ekadivasaṃ khaggahattho pattikova nagare
vicaranto nirāparādhe jane khaggena phālento agamāsi. So tena pāpakammavipākena
bahūni vassasahassāni niraye paccitvā tiracchānādīsu dukkhamanubhavitvā pakkāvasesena
pacchimattabhāve buddhabhūtopi heṭṭhā vuttanayena devadattena
khittapāsāṇasakkhalikapahārena uṭṭhitagaṇḍo ahosi. Jīvako mettacittena taṃ gaṇḍaṃ
phālesi. Vericittassa devadattassa ruhiruppādakammaṃ ānantarikaṃ ahosi,
mettacittassa jīvakassa gaṇḍaphālanaṃ puññameva 3- ahosi. Tena vuttaṃ:-
           "rājāhaṃ pattiko āsiṃ     sattiyā purise haniṃ
           tena kammavipākena        niraye paccisaṃ bhusaṃ. 4-
           Kammuno tassa sesena      idāni 5- sakalaṃ mama
           pāde chaviṃ pakappesi       na hi kammaṃ vinassatī"ti. 6-
@Footnote: 1 Ma. pubbamparābharaṇādīhi.  2 khu. apa. 32/82-3/419.  3 Sī. puññakammaṃ.
@4 khu. apa. 32/84/419.  5 pāḷi. so dāni.  6 khu. apa. 32/85-7/419-20.
     Navamapañhe:- sīsadukkhanti sīsābādho sīsavedanā. Atīte kira bodhisatto
kevaṭṭagāme kevaṭṭo hutvā nibbatti. So ekadivasaṃ kevaṭṭapurisehi saddhiṃ
macchamāraṇaṭṭhānaṃ gantvā macche mārente disvā tattha somanassaṃ uppādesi,
sahagatāpi tatheva somanassaṃ uppādayiṃsu. So tena akusalakammena caturāpāye
dukkhamanubhavitvā imasmiṃ pacchimattabhāve tehi purisehi saddhiṃ sakyarājakule
nibbattitvā kamena buddhattaṃ pattopi sayaṃ sīsābādhaṃ paccanubhosi. Te ce
sakyarājāno dhammapadaṭṭhakathāyaṃ 1- vuttanayena viḍūḍabhasaṅgāme sabbe vināsaṃ
pāpuṇiṃsu. Tena vuttaṃ:-
           "ahaṃ kevaṭṭagāmasmiṃ       ahuṃ kevaṭṭadārako
           macchake ghātite 2- disvā  janayiṃ somanassakaṃ.
           Tena kammavipākena        sīsadukkhaṃ ahū mama
           sabbe sakkā ca haññiṃsu 3-  yadā hani viḍūḍabho"ti. 4-
     Dasamapañhe:- yavakhādananti verañjāyaṃ yavataṇḍulakhādanaṃ. Atīte kira
bodhisatto aññatarasmiṃ kule nibbatto jātivasena ca andhabālabhāvena ca
phussassa bhagavato sāvake madhurannapāne sālibhojanādayo ca bhuñjamāne disvā
"are muṇḍakasamaṇā yavaṃ khādatha mā sālibhojanaṃ bhuñjathā"ti akkosi. So
tena akusalakammavipākena anekavassasahassāni caturāpāye dukkhamanubhavitvā imasmiṃ
pacchimattabhāve kamena buddhattaṃ patvā lokasaṅgahaṃ karonto gāmanigamarājadhānīsu
caritvā ekasmiṃ samaye verañjabrāhmaṇagāmasamīpe sākhāviṭapasampannaṃ
pucimandarukkhamūlaṃ pāpuṇi. Verañjabrāhmaṇo bhagavantaṃ upasaṅkamitvā
anekapariyāyena bhagavantaṃ jinituṃ asakkonto sotāpanno hutvā "bhante idheva
vassaṃ upagantuṃ vaṭṭatī"ti ārocesi. Bhagavā tuṇhībhāvena adhivāsesi. Atha
punadivasato paṭṭhāya māro pāpimā sakalaverañjabrāhmaṇagāmavāsīnaṃ mārāvaṭṭanaṃ
akāsi. Piṇḍāya paviṭṭhassa bhagavato mārāvaṭṭanavasena ekopi kaṭacchubhikkhāmattaṃ
@Footnote: 1 dhammapada. A. 3/5 (syā).  2 pāḷi. macchopaghātake.  3 pāḷi. sakkesu haññamānesu.
@ 4 cha.Ma. viṭaṭūbho.
Dātā nāhosi. Bhagavā tucchapattova bhikkhusaṃghaparivuto punāgacchi. Tasmiṃ evaṃ
āgate tattheva nivuṭṭhā assavāṇijā taṃ divasaṃ dānaṃ datvā tato
paṭṭhāya bhagavantaṃ pañcasatabhikkhuparivāraṃ nimantetvā pañcannaṃ assasatānaṃ
bhattato vibhāgaṃ katvā yavaṃ koṭṭetvā bhikkhūnaṃ pattesu pakkhipiṃsu, sakalassa
sahassacakkavāḷadevatā sujātāya pāyāsapacanadivase viya dibbojaṃ pakkamiṃsu.
Bhagavā paribhuñji, evaṃ temāsaṃ yavaṃ paribhuñji. Temāsaccayena mārāvaṭṭane
vigate pavāraṇādivase verañjo brāhmaṇo saritvā mahāsaṃvegappatto
buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā vanditvā khamāpesi. Tena vuttaṃ:-
           "phussassāhaṃ pāvacane      sāvake paribhāsayiṃ
           yavaṃ khādatha bhuñjatha         mā ca bhuñjatha sālayo.
           Tena kammavipākena        temāsaṃ khāditaṃ yavaṃ
           nimantito brāhmaṇena      verañjāyaṃ vasiṃ tadā"ti. 1-
     Ekādasamapañhe:- piṭṭhidukkhanti piṭṭhiābādho. Atīte kira bodhisatto
gahapatikule nibbatto thāmasampanno kiñci rassadhātuko ahosi. Tena samayena
eko mallayuddhayodho sakalajambudīpe gāmanigamarājadhānīsu mallayuddhe vattamāne
purise pātetvā jayappatto kamena bodhisattassa vasananagaraṃ patvā tasmimpi
jane pātetvā gantumāraddho. Tadā bodhisatto "mayhaṃ vasanaṭṭhāne esa
jayaṃ patvā gacchatī"ti tattha nagaramaṇḍalamāgamma appoṭetvā āgaccha mayā
saddhiṃ yujjhitvā gacchāti. So hasitvā "ahaṃ mahante purise pātesiṃ, ayaṃ
rassadhātuko vāmanako mama ekahatthassāpi nappahotī"ti appoṭetvā naditvā
āgacchi. Te ubhopi aññamaññaṃ hatthaṃ parāmasiṃsu, bodhisatto taṃ ukkhipitvā
ākāse bhamitvā bhūmiyaṃ pātento khandhaṭṭhiṃ bhinditvā pātesi. Sakalanagaravāsino
ukkuṭṭhiṃ karontā appoṭetvā vatthābharaṇādīhi bodhisattaṃ pūjesuṃ. Bodhisatto
taṃ mallayodhaṃ ujuṃ sayāpetvā 2- khandhaṭṭhiṃ ujukaṃ katvā "gaccha ito paṭṭhāya
@Footnote: 1 khu. apa. 32/88-9/420.  2 Sī., i. gāhāpetvā.
Evarūpaṃ mā karosī"ti vatvā uyyojesi. So tena kammavipākena
nibbattanibbattabhave sarīrasīsādidukkhamanubhavitvā imasmiṃ pacchimattabhāve
buddhabhūtopi piṭṭhirujādidukkhamanubhosi. Tasmā kadāci piṭṭhidukkhe uppanne
sāriputtamoggallāne "ito paṭṭhāya dhammaṃ desethā"ti vatvā sayaṃ sugatacīvaraṃ
paññāpetvā sayati, kammapilotikaṃ nāma buddhampi na muñcati. Vuttañhetaṃ:-
           "nibbuddhe vattamānamhi     mallaputtaṃ niheṭhayiṃ
           tena kammavipākena        piṭṭhidukkhaṃ ahū mamā"ti. 1-
     Dvādasamapañhe:- atisāroti lohitapakkhandikāvirecanaṃ. Atīte kira
bodhisatto gahapatikule nibbatto vejjakammena jīvikaṃ kappesi. So ekaṃ
seṭṭhiputtaṃ rogena vicchitaṃ 2- tikicchanto bhesajjaṃ katvā tikicchitvā tassa
deyyadhammadāne pamādamāgamma aparaṃ osadhaṃ datvā vamanavirecanaṃ akāsi. Seṭṭhi
bahudhanaṃ adāsi. So tena kammavipākena nibbattanibbattabhave lohitapakkhandikābādhena
vicchito 3- ahosi. Imasmimpi pacchimattabhāve parinibbānasamaye
cundena kammāraputtena pacitasūkaramaddavassa sakalacakkavāḷadevatāhi
pakkhittadibbojena āhārena saha bhuttakkhaṇe lohitapakkhandikāvirecanaṃ ahosi.
Koṭisatasahassānaṃ hatthīnaṃ 4- balaṃ khayamagamāsi. Bhagavā visākhapuṇṇamāyaṃ kusinārāyaṃ
parinibbānatthāya gacchanto anekesu ṭhānesu nisīdanto pipāsito pānīyaṃ
pivitvā mahādukkhena kusināraṃ patvā paccūsasamaye parinibbāyi. Kammapilotikaṃ
evarūpaṃ lokattayasāmimpi na vijahati. Tena vuttaṃ:-
           "tikicchako ahaṃ āsiṃ       seṭṭhiputtaṃ virecayiṃ
           tena kammavipākena        hoti pakkhandikā mamāti.
           Evaṃ jino viyākāsi       bhikkhusaṃghassa aggato
           sabbābhiññābalappatto      anotatte mahāsare"ti. 1-
@Footnote: 1 khu. apa. 32/90/420.  2 Sī. pīḷitaṃ.  3 Sī. virecito.  4 Sī. koṭisatahatthīnaṃ.
     Evaṃ paṭiññātapañhānaṃ mātikāṭhapanavasena akusalāpadānaṃ samattaṃ nāma
hotīti vuttaṃ itthaṃ sudanti itthaṃ iminā pakārena heṭṭhā vuttanayena. Sudanti
nipāto padapūraṇatthe āgato. Bhagavā bhāgyasampanno pūritapāramimahāsatto:-
           "bhāgyavā bhaggavā yutto   bhagehi ca vibhattavā
           bhattavā vantagamano        bhavesu bhagavā tato"ti
evamādiguṇayutto devātidevo sakkātisakko brahmātibrahmā buddhātibuddho
so mahākāruṇiko bhagavā attano buddhacariyaṃ buddhakāraṇaṃ sambhāvayamāno
pākaṭaṃ kurumāno buddhāpadāniyaṃ nāma buddhakāraṇapakāsakaṃ nāma dhammapariyāyaṃ
dhammadesanaṃ suttaṃ abhāsittha kathesīti.
                  Iti visuddhajanavilāsiniyā apadānaṭṭhakathāya
                      buddhāpadānavaṇṇanā samattā.
                           -----------



             The Pali Atthakatha in Roman Book 49 page 1-151. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]