ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

                     1. Sāriputtattherāpadānavaṇṇanā
     tadanantaraṃ therāpadānasaṅgahagāthāyo saṃvaṇṇetuṃ "atha therāpadānaṃ suṇāthā"ti
āha. Athaapadānasaddānamattho heṭṭhā vuttova. Ettha therasaddo panāyaṃ
kālathirapaññattināmadheyyajeṭṭhādīsu anekesu atthesu vattati. Tathā hi
"therovassikāni 1- pūtīni cuṇṇakajātānī"tiādīsu kāle, therovassikāni cirakālaṃ
ovassikānīti attho. "theropi tāva mahā"iccādīsu 2- thire thirasīloti attho.
"therako ayamāyasmā mahallako"tiādīsu paññattiyaṃ, lokapaññattimattoti attho.
"cundatthero phussatthero"tiādīsu nāmadheyye, evaṃ katanāmoti attho. "thero
cāyaṃ kumāro mama puttesū"tiādīsu jeṭṭhe, jeṭṭho kumāroti attho. Idha panāyaṃ
kāle ca thire ca vattati. Tasmā ciraṃ kālaṃ ṭhitoti thero, thiratarasīlācāramaddavādi-
guṇābhiyutto 3- vā theroti vuccati. Thero ca thero cāti therā, therānaṃ apadānaṃ
kāraṇaṃ therāpadānaṃ, taṃ therāpadānaṃ suṇāthāti sambandho. Himavantassa avidūre,
lambako nāma pabbatotiādi āyasmato sāriputtattherassa apadānaṃ, tassāyasmato
mahāmoggallānattherassa ca vatthu evaṃ veditabbaṃ:-
     atīte kira ito kappato satasahassakappādhike ekaasaṅkhyeyyamatthake
āyasmā sāriputto brāhmaṇamahāsālakule nibbattitvā nāmena saradamāṇavo
nāma ahosi. Mahāmoggallāno gahapatimahāsālakule nibbattitvā nāmena
sirivaḍḍhanakuṭumbiko nāma ahosi. Te ubhopi sahapaṃsukīḷanasahāyā ahesuṃ. Tesu
saradamāṇavo pitu accayena kulasantakaṃ dhanaṃ paṭipajjitvā ekadivasaṃ rahogato
cintesi "imesaṃ sattānaṃ maraṇaṃ nāma ekantikaṃ, tasmā mayā ekaṃ pabbajjaṃ
upagantvā vimokkhamaggo gavesitabbo"ti sahāyaṃ upasaṅkamitvā "samma ahaṃ
pabbajitukāmo, kiṃ tvaṃ pabbajituṃ sakkhissasī"ti vatvā tena "na sakkhissāmī"ti
@Footnote: 1 dī. mahā. 10/379/252, Ma. mū. 12/112/81 (terovassikāni).
@2 i., Ma. thero pitāmahā vā padīpasātantakārādīsu.  3 Ma. thirakara....
Vutte "hotu ahameva pabbajissāmī"ti ratanakoṭṭhāgārāni vivarāpetvā
kapaṇaddhikādīnaṃ mahādānaṃ datvā pabbatapādaṃ gantvā isipabbajjaṃ pabbaji.
Tassa pabbajitassa anupabbajjaṃ pabbajitā catusattatisahassamattā brāhmaṇaputtā
ahesuṃ. So pañca abhiññāyo aṭṭha ca samāpattiyo nibbattetvā tesampi
jaṭilānaṃ kasiṇaparikammaṃ ācikkhi. Te sabbepi pañcābhiññā aṭṭha ca samāpattiyo
nibbattesuṃ.
     Tena samayena anomadassī nāma sammāsambuddho loke uppajjitvā
pavattitavaradhammacakko satte saṃsāramahoghato tāretvā 1- ekadivasaṃ saradatāpasassa
ca antevāsikānañca saṅgahaṃ kattukāmo eko adutiyo pattacīvaramādāya ākāsena
gantvā "buddhabhāvaṃ me jānātū"ti tāpasassa passantasseva ākāsato otaritvā
paṭhaviyaṃ patiṭṭhāsi. Saradatāpaso satthu sarīre mahāpurisalakkhaṇāni upadhāretvā
"sabbaññubuddhoyevāyan"ti niṭṭhaṃ gantvā paccuggamanaṃ katvā āsanaṃ paññāpetvā
adāsi. Nisīdi bhagavā paññatte āsane. Saradatāpaso satthu santike ekamantaṃ
nisīdi.
     Tasmiṃ samaye tassa antevāsikā catusattatisahassamattā jaṭilā paṇītapaṇītāni
ojavantāni phalāphalāni gahetvā āgatā satthāraṃ disvā sañjātapasādā
attano ācariyassa satthu ca nisinnākāraṃ oloketvā "ācariya mayaṃ pubbe
`tumhehi mahantataro koci natthī'ti maññāma, ayaṃ pana puriso tumhehi mahantataro
maññe"ti āhaṃsu. Kiṃ vadetha tātā, sāsapena saddhiṃ aṭṭhasaṭṭhiyojanasatasahassubbedhaṃ
sineruṃ samaṃ kātuṃ icchatha, sabbaññubuddhena maṃ tulaṃ mā karitthāti. Atha te tāpasā
ācariyassa vacanaṃ sutvā "yāva mahāvatāyaṃ purisuttamo"ti sabbeva pādesu nipatitvā
satthāraṃ vandiṃsu.
     Atha te ācariyo āha "tātā satthu anucchaviko no deyyadhammo
natthi, satthā ca bhikkhācāravelāya idhāgato, handa mayaṃ deyyadhammaṃ yathābalaṃ
@Footnote: 1 Sī. tārento.
Dassāma. Tumhehi yaṃ yaṃ paṇītaṃ phalāphalaṃ ābhataṃ, taṃ taṃ āharathā"ti āharāpetvā
hatthe dhovitvā sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā phalāphale
paṭiggahitamatte devatā dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā
adāsi. Tato bhojanakiccaṃ niṭṭhāpetvā satthari nisinne sabbe antevāsikā
pakkosāpetvā satthu santike sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā
"dve aggasāvakā bhikkhusaṃghena saddhiṃ āgacchantū"ti cintesi. Tāvadeva
satasahassakhīṇāsavaparivārā aggasāvakā āgantvā bhagavantaṃ vanditvā ekamantaṃ
aṭṭhaṃsu.
     Tato saradatāpaso antevāsike āmantesi "tātā satthu bhikkhusaṃghassa ca
pupphāsanena pūjā kātabbā, tasmā pupphāni āharathā"ti. Te tāvadeva iddhiyā
vaṇṇagandhasampannāni pupphāni āharitvā buddhassa yojanappamāṇaṃ pupphāsanaṃ
paññāpesuṃ, ubhinnaṃ aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ aḍḍhayojanikādibhedaṃ 1-
saṃghanavakassa usabhamattaṃ paññāpesuṃ. Evaṃ paññattesu āsanesu saradatāpaso
tathāgatassa purato añjaliṃ paggayha "bhante mayhaṃ anuggahatthāya imaṃ pupphāsanaṃ
abhiruhathā"ti āha. Nisīdi bhagavā pupphāsane. Satthari nisinne dve aggasāvakā
sesabhikkhū ca attano attano pattāsane nisīdiṃsu. Satthā "tesaṃ mahapphalaṃ
hotū"ti nirodhaṃ samāpajji. Satthu samāpannabhāvaṃ ñatvā dve aggasāvakāpi sesabhikkhūpi
nirodhaṃ samāpajjiṃsu. Tāpaso sattāhaṃ nirantaraṃ satthu pupphacchattaṃ dhārento
aṭṭhāsi. Itare vanamūlaphalaṃ paribhuñjitvā sesakāle añjaliṃ paggayha aṭṭhaṃsu.
Satthā sattāhassa accayena nirodhato vuṭṭhahitvā aggasāvakaṃ nisabhattheraṃ
āmantesi "tāpasānaṃ pupphāsanānumodanaṃ karohī"ti. Thero sāvakapāramīñāṇe
ṭhatvā tesaṃ pupphāsanānumodanaṃ akāsi. Tassa desanāvasāne satthā dutiyaṃ
aggasāvakaṃ anomattheraṃ āmantesi "tvampi imesaṃ dhammaṃ desehī"ti. Sopi
tepiṭkaṃ buddhavacanaṃ sammasitvā tesaṃ dhammaṃ kathesi. Dvinnampi desanāya
dhammābhisamayo nāhosi. Atha satthā buddhavisaye ṭhatvā dhammadesanaṃ ārabhi.
@Footnote: 1 Ma. aḍḍhagāvutādibhedaṃ.
Desanāvasāne ṭhapetvā saradatāpasaṃ avasesā sabbepi catusattatisahassajaṭilā
arahattaṃ pāpuṇiṃsu. Satthā te "etha bhikkhavo"ti hatthaṃ pasāresi. Te tāvadeva
antarahitatāpasavesā aṭṭhaparikkhāradharā saṭṭhivassikatthero viya ahesuṃ.
     Saradatāpaso pana "aho vatāhampi ayaṃ nisabhatthero viya anāgate ekassa
buddhassa sāvako bhaveyyan"ti desanākāle uppannaparivitakkatāya aññavihito
hutvā maggaphalāni paṭivijjituṃ nāsakkhi. Atha satthāraṃ vanditvā tathā paṇidhānaṃ
akāsi. Satthā anantarāyena samijjhanabhāvaṃ disvā "ito kappasatasahassādhikaṃ
ekaṃ asaṅkhyeyyaṃ atikkamitvā gotamassa nāma sammāsambuddhassa aggasāvako
sāriputto nāma  bhavissatī"ti byākaritvā dhammakathaṃ vatvā bhikkhusaṃghaparivāro
ākāsaṃ pakkhandi. Saradatāpasopi sahāyassa sirivaḍḍhassa santikaṃ gantvā
"samma mayā anomadassissa bhagavato pādamūle anāgate uppajjanakassa
gotamasammāsambuddhassa aggasāvakaṭṭhānaṃ patthitaṃ, tavampi tassa dutiyasāvakaṭṭhānaṃ
patthehī"ti. Sirivaḍḍho taṃ upadesaṃ sutvā 1- attano nivesanadvāre aṭṭhakarīsamattaṃ
ṭhānaṃ samatalaṃ kāretvā lājapañcamāni pupphāni vikiritvā nīluppalacchadanaṃ
maṇḍapaṃ kāretvā buddhāsanaṃ paññāpetvā bhikkhūnampi āsanāni paññāpetvā
mahantaṃ sakkārasammānaṃ sajjetvā saradatāpasena satthāraṃ nimantāpetvā sattāhaṃ
mahādānaṃ pavattetvā buddhappamukhaṃ bhikkhusaṃghaṃ mahārahehi vatthehi acchādetvā
dutiyasāvakabhāvāya paṇidhānaṃ akāsi. Satthā tassa anantarāyena samijjhanabhāvaṃ
disvā vuttanayena byākaritvā bhattānumodanaṃ katvā pakkāmi. Sirivaḍḍho
haṭṭhapahaṭṭho yāvajīvaṃ kusalakammaṃ katvā dutiyacittavāre kāmāvacaradevaloke
nibbatti. Saradatāpaso cattāro brahmavihāre bhāvetvā brahmaloke nibbatti.
     Tato paṭṭhāya tesaṃ ubhinnampi antarā kammaṃ na kathitaṃ. Amhākaṃ
pana bhagavato uppattito puretarameva saradatāpaso rājagahassa avidūre
upatissagāme rūpasāriyā brāhmaṇiyā kucchimhi paṭisandhiṃ gaṇhi. Taṃdivasamevassa
sahāyopi rājagahasseva avidūre kolitagāme moggaliyā brāhmaṇiyā kucchimhi
@Footnote: 1 Ma. upadese ṭhatvā.
Paṭisandhiṃ gaṇhi. Tasmā moggallāno moggaliyā brāhmaṇiyā puttoti
moggallāno. Moggaligottena jātoti vā moggallāno. Atha vā
mātukumārikakāle tassā mātāpitūhi vuttaṃ "mā uggali mā uggalī"ti
vacanamupādāya 1- "muggalī"ti nāmaṃ, tassā muggaliyā puttoti moggallāno. Atha
vā sotāpattimaggādimaggassa lābhe ādāne paṭivijjhane alaṃ samatthoti
moggallānoti. Tāni kira dve kulāni yāva sattamā kulaparivaṭṭā
ābaddhasahāyāneva. Tesaṃ davinnaṃ ekadivasameva gabbhaparihāramadaṃsu. Dasamāsaccayena
jātānampi tesaṃ chasaṭṭhi dhātiyo paṭṭhapesuṃ. Nāmaggahaṇadivase
rūpasārībrāhmaṇiyā puttassa upatissagāme jeṭṭhakulassa puttattā upatissoti
nāmaṃ kariṃsu. Itarassa kolitagāme jeṭṭhakulassa puttattā kolitoti nāmaṃ
kariṃsu. Te ubhopi mahatā parivārena vaḍḍhantā vuddhimanvāya sabbasippānaṃ
pāraṃ agamaṃsu.
     Athekadivasaṃ te rājagahe giraggasamajjaṃ passantā mahājanaṃ sannipatitaṃ
disvā ñāṇassa paripākaṃ gatattā yoniso ummujjantā "sabbepime oraṃ
vassasatāva maccumukhaṃ pavisantī"ti saṃvegaṃ paṭilabhitvā "amhehi mokkhadhammo
pariyesitabbo, tañca pariyesantehi ekā pabbajjā laddhuṃ vaṭṭatī"ti nicchayaṃ
katvā pañcamāṇavakasatehi saddhiṃ sañjayassa paribbājakassa santike pabbajiṃsu.
Tesaṃ pabbajitakālato paṭṭhāya sañjayo lābhaggayasaggappatto ahosi. Te
katipāheneva sabbaṃ sañjayassa samayaṃ parimajjitvā tattha sāraṃ adisvā tato
nibbijjitvā tattha tattha paṇḍitasammate samaṇabrāhmaṇe pañhaṃ pucchanti, te
tehi puṭṭhā na sampādenti. Aññadatthu teyeva tesaṃ pañhaṃ vissajjenti.
Evaṃ te mokkhaṃ pariyesantā katikaṃ akaṃsu "amhesu yo paṭhamaṃ amataṃ adhigacchati,
so itarassa ārocetū"ti. Tena ca samayena amhākaṃ satthari paṭhamābhisambodhiṃ 2-
patvā pavattitavaradhammacakke anupubbena uruvelakassapādike sahassajaṭile
dametvā rājagahe viharante ekadivasaṃ upatisso paribbājako paribbājakārāmaṃ
@Footnote: 1 Sī., i. mā uggili mā uggilīti.  2 Sī. paramābhisambodhiṃ.
Gacchanto āyasmantaṃ assajittheraṃ rājagahe piṇḍāya carantaṃ disvā "na
mayā evarūpo ākappasampanno pabbajito diṭṭhapubbo, santadhammena nāma
ettha bhavitabban"ti sañjātapasādo pañhaṃ pucchituṃ āyasmantaṃ udikkhanto
piṭṭhito anubandhi. Theropi laddhapiṇḍapāto paribhuñjituṃ patirūpaṃ okāsaṃ
gato. Paribbājako attano paribbājakapīṭhaṃ paññāpetvā adāsi.
Bhattakiccapariyosāne cassa attano kuṇḍikāya udakaṃ adāsi. Evaṃ so
ācariyavattaṃ katvā katabhattakiccena therena saddhiṃ paṭisanthāraṃ katvā "ko vā
te satthā, kassa vā tvaṃ  dhammaṃ rocesī"ti pucchi. Thero sammāsambuddhaṃ
apadisi. Puna tena "kiṃ vādī panāyasmato satthā"ti puṭṭho "imassa
sāsanassa gambhīrataṃ dassessāmī"ti attano navakabhāvaṃ pavedetvā saṅkhepavasena
cassa sāsanadhammaṃ kathento "ye dhammā hetuppabhavā"ti 1- gāthamāha. Paribbājako
paṭhamapadadvayameva sutvā sahassanayasampanne sotāpattimaggaphale 2- patiṭṭhahi.
Itaraṃ padadvayaṃ sotāpannakāle niṭṭhāsi. Gāthāpariyosāne pana sotāpanno
hutvā uparivisese apavattante "bhavissati ettha kāraṇan"ti sallakkhetvā
theraṃ āha "mā bhante upari dhammadesanaṃ vaḍḍhayittha, ettakameva alaṃ, kahaṃ
amhākaṃ satthā vasatī"ti. Veḷuvaneti. "bhante tumhe purato gacchatha, ahaṃ
mayhaṃ sahāyassa katapaṭiññaṃ mocetvā taṃ gahetvā āgamissāmī"ti
pañcapatiṭṭhitena vanditvā padakkhiṇaṃ katvā theraṃ uyyojetvā paribbājakārāmaṃ
agamāsi.
     Kolitaparibbājako taṃ dūrato va āgacchantaṃ disvā "mukhavaṇṇo na
aññadivasesu viya addhānena amataṃ adhigataṃ bhavissatī"ti tenevassa visesādhigamaṃ
sambhāvetvā amatādhigamaṃ pucchi. Sopissa "āvuso amatamadhigatan"ti paṭijānitvā
tameva gāthaṃ abhāsi. Gāthāpariyosāne kolito sotāpattiphale patiṭṭhahitvā
āha "kahaṃ no satthā"ti. Veḷuvaneti. Tena hi āvuso āyāma, satthāraṃ
passissāmāti. Upatisso sabbakālampi ācariyapūjako va, tasmā sañjayassa
@Footnote: 1 vi. mahā. 4/61/53, khu. apa. 32/286/36.  2 sotāpattimagge (mano. pū. 1/143).
Satthu guṇe pakāsetvā tampi satthu santikaṃ netukāmo ahosi. So
lābhāsāpakato antevāsikabhāvaṃ anicchanto "na sakkomi cāṭi hutvā
udakasiñcanaṃ hotun"ti paṭikkhipi. Te anekehi kāraṇehi taṃ saññāpetuṃ
asakkontā attano ovāde vattamānehi aḍḍhateyyasatehi antevāsikehi
saddhiṃ veḷuvanaṃ agamaṃsu. Satthā te dūratova āgacchante disvā "etaṃ me
sāvakayugaṃ bhavissati, aggaṃ bhaddayugan"ti vatvā tesaṃ parisāya cariyavasena dhammaṃ
desetvā arahatte patiṭṭhāpetvā ehibhikkhubhāvena upasampadaṃ adāsi. Yathā
tesaṃ evaṃ aggasāvakānampi iddhimayapattacīvaraṃ āgatameva. Uparimaggattayakiccaṃ
pana na niṭṭhāsi. Kasmā? sāvakapāramīñāṇassa mahantatāya.
     Tesu āyasmā mahāmoggallāno pabbajitato sattame divase
magadharaṭṭhe kallavālagāme samaṇadhammaṃ karonto thinamiddhe okkamante
satthārā saṃvejito thinamiddhaṃ vinodetvā dhātukammaṭṭhānaṃ 1- suṇanto eva
uparimaggattayaṃ adhigantvā sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Āyasmā
sāriputto pabbajjāya addhamāsaṃ atikkamitvā satthārā saddhiṃ rājagahe
sūkarakhataleṇe viharanto attano bhāgineyyassa dīghanakhaparibbājakassa
vedanāpariggahasuttante 2- desiyamāne desanānusārena ñāṇaṃ pesetvā parassa
vaḍḍhitaṃ bhattaṃ bhuñjanto viya sāvakapāramīñāṇassa matthakaṃ pāpuṇi. Iti
dvinnaṃ aggasāvakānaṃ satthu samīpe eva sāvakapāramīñāṇaṃ matthakaṃ pattaṃ.
     Evaṃ pattasāvakapāramīñāṇo āyasmā sāriputto "kena kammena ayaṃ
sampatti laddhā"ti āvajjento taṃ ñatvā pītisomanassavasena udānaṃ
udānento "himavantassa avidūre"tiādimāha. Tena vuttaṃ:-
   [141] "himavantassa avidūre         lambako nāma pabbato
         assamo sukato mayhaṃ         paṇṇasālā sumāpitā"ti.
     Tattha himavantassāti himo assa atthīti himavā, tassa himavantassa
avidūre samīpe, himālayapaṭibaddhavaneti attho. Lambako nāma pabbatoti
@Footnote: 1 aṅ. sattaka. 23/61/71-2.  2 Ma.Ma. 13/4/179.
Evaṃnāmako paṃsumissakapabbato. Assamo sukato mayhanti tasmiṃ lambake
pabbate mayhaṃ mamatthāya kato assamo araññavāso āsamantato samoti
assamo. Natthi paviṭṭhānaṃ samo parissamo etthāti vā assamo, so
itthambhūto araññavāso suṭṭhu kato, rattiṭṭhānadivāṭṭhānakuṭimaṇḍapādivasena
sundarenākārena katoti. Attho. Paṇṇasālāti usīrapabbajādīhi paṇṇehi
chāditā nivasanapaṇṇasālāti attho.
   [142] Uttānakūlā nadikā          supatitthā manoramā
         susuddhapulinākiṇṇā           avidūre mamassamaṃ.
     Tattha uttānakūlāti agambhīrā nadī. Supatitthāti sundarapatitthā.
Manoramāti manallīnā manāpā. Susuddhapulinākiṇṇāti suṭṭhu dhavalamuttādala 1-
sadisavālukākiṇṇā gahanībhūtāti attho. Sā itthambhūtā nadikā kunnadī mamassamaṃ
mayhaṃ assamassa avidūre samīpe ahosīti attho. "assaman"ti ca sattamyatthe
upayogavacananti veditabbaṃ.
   [143] Asakkharā apabbhārā         sādu appaṭigandhikā
         sandatī nadikā tattha          sobhayantā mamassamaṃ.
     Tattha asakkharāti "pulinākiṇṇā"ti vuttattā asakkharā sakkharavirahitā.
Apabbhārāti pabbhāravirahitā, agambhīrakūlāti attho. Sādu appaṭigandhikāti
sādurasodakā duggandharahitā mayhaṃ assamapadaṃ sobhayantī nadikā khuddakanadī
sandati pavattatīti attho.
   [144] Kumbhīlā makarā cettha        susumārā ca kacchapā
         sandati nadikā tattha          sobhayantā mamassamaṃ.
     Tattha kumbhīlamacchā makaramacchā ca susumārā caṇḍamacchā ca
kacchapamacchā ca ettha etissaṃ nadiyaṃ kīḷantā ahesunti sambandho. Mamassamaṃ
sobhayantā nadikā khuddakanadī sandati pavattatīti sambandho.
@Footnote: 1 Sī.... jāla...
   [145] Pāṭhīnā pāvusā macchā       balajā muñjarohitā
         vaggaḷā 1- papatāyantā      sobhayanti mamassamaṃ.
     Pāṭhīnamacchā ca pāvusā macchā ca balajamacchā muñjamacchā rohitamacchā
ca vaggaḷamacchā ca ete sabbe macchajātikā ito cito ca papatāyantā
nadiyā saddhiṃ pavattantā mama assamapadaṃ sobhayantīti attho.
   [146] Ubho kūlesu nadiyā          pupphino phalino dumā
         ubhato abhilambantā          sobhayanti mamassamaṃ.
     Tattha ubho kūlesūti tassā nadiyā ubhosu passesu dhuvapupphino
dhuvaphalino rukkhā ubhato abhilambantā nadiyā ubho tīre heṭṭhā onamantā
mama assamaṃ sobhayantīti attho.
   [147] Ambā sālā ca tilakā       pāṭalī sinduvārakā
         dibbagandhā sampavanti         pupphitā mama assame.
     Tattha ambāti madhupiṇḍiambā ca sālarukkhā ca tilakarukkhā ca
pāṭalirukkhā ca sinduvārakarukkhā ca ete rukkhā niccakālaṃ pupphitā pupphantā.
Dibbā gandhā iva mama assame sugandhā sampavanti samantato pavāyantīti attho.
   [148] Campakā saḷalā nīpā         nāgapunnāgaketakā
         dibbagandhā sampavanti         pupphitā mama assame.
     Tattha campakarukkhā ca saḷalarukkhā ca suvaṇṇavaṭṭalasadisapupphā nīparukkhā
ca nāgarukkhā ca punnāgarukkhā ca sugandhayantā ketakarukkhā ca ete sabbe
rukkhā dibbā gandhāriva mama assame pupphitā phullitā sampavanti sugandhaṃ
suṭṭhu pavāyantīti attho.
   [149] Adhimuttā asokā ca         bhaginīmālā ca pupphitā
         aṅkolā bimbijālā ca       pupphitā mama assame.
@Footnote: 1 Sī. vaggulā.
     Tattha pupphitā adhimuttakarukkhā ca pupphitā asokarukkhā ca pupphitā
bhaginīmālā ca pupphitā aṅkolā ca pupphitā bimbijālā ca ete rukkhā mama
assame phullitā sobhayantīti sambandho.
   [150] Ketakā kandali 1- ceva      godhukā tiṇasūlikā
         dibbagandhaṃ sampavantā         sobhayanti mamassamaṃ.
     Tattha ketakāti sugandhaketakagacchā ca. Kandalirukkhā ca godhukarukkhā ca
tiṇasūlikagacchā ca ete sabbe rukkhajātikā dibbagandhaṃ pavāyamānā mama
assamaṃ sakalaṃ sobhayantīti attho.
   [151] Kaṇikārā kaṇṇikā ca         asanā ajjunā bahū
         dibbagandhaṃ sampavantā         sobhayanti mamassamaṃ.
     Ete kaṇikārādayo rukkhā mama assamaṃ sakalaṃ sobhayantā dibbagandhaṃ
sampavāyantīti sambandho.
   [152] Punnāgā giripunnāgā        koviḷārā ca pupphitā
         dibbagandhaṃ sampavantā         sobhayanti mamassamaṃ.
     Punnāgādayo rukkhā dibbagandhaṃ pavāyamānā mama assamaṃ sobhayantīti
attho.
   [153] Uddālakā ca kuṭajā         kadambā vakulā 2- bahū
         dibbagandhaṃ sampavantā         sobhayanti mamassamaṃ.
     Uddālakādayo rukkhā dibbagandhaṃ vāyamānā mama assamaṃ sobhayantīti
sambandho.
   [154] Āḷakā isimuggā ca         kadalimātuluṅgiyo
         gandhodakena saṃvaḍḍhā         phalāni dhārayanti te.
     Tattha ete āḷakādayo gacchā candanādisugandhagandhodakena vaḍḍhitvā
suvaṇṇaphalāni dhārentā mama assamaṃ sobhayantīti attho.
@Footnote: 1 Sī., i. kadalī.  2 Sī., Ma. bakulā.
   [155] Aññe pupphanti padumā        aññe jāyanti kesarī
         aññe opupphā padumā       pupphitā taḷāke tadā.
     Tattha aññe pupphanti padumāti mama assamassa avidūre taḷāke
aññe ekacce padumā pupphanti, ekacce kesarī padumā jāyanti nibbattanti,
ekacce padumā opupphā vigalitapattakesarāti attho.
   [156] Gabbhaṃ gaṇhanti padumā         niddhāvanti muḷāliyo
         siṅghāṭipattamākiṇṇā         sobhanti taḷāke tadā.
     Tattha gabbhaṃ gaṇhanti padumāti tadā tāpasena hutvā mama vasanasamaye
ekacce padumā taḷākabbhantare makulapupphādayo gaṇhanti. Muḷāliyo padumamūlā
niddhāvanti ito kaddamabbhantarato hatthidāṭhā viya gacchantīti attho.
Pattapupphamākiṇṇā gahanībhūtā siṅghāṭiyo sobhayantīti attho.
   [157] Nayitā ambagandhī ca          uttalī bandhujīvakā
         dibbagandhā sampavanti         pupphitā taḷāke tadā.
     Tadā mama vasanasamaye taḷākassa samīpe nayitā ca gacchā ambagandhī
ca gacchā uttalī nāma gacchā ca bandhujīvakā ca ete sabbe gacchā
pupphitā pupphadhāritā sugandhavāhakā taḷākaṃ sobhayantīti attho.
   [158] Pāṭhīnā pāvusā macchā       balajā muñjarohitā
         saṅkulā 1- maggurā 2- ceva  vasanti taḷāke tadā.
     Tadā mama vasanasamaye nibbhītā pāṭhīnādayo macchā taḷāke vasantīti
sambandho.
   [159] Kumbhīlā suṃsumārā 3- ca     tantigāhā ca rakkhasā
         oguhā ajagarā ca          vasanti taḷāke tadā.
     Tadā mama vasanasamaye mama assamasamīpe taḷāke ete kumbhīlādayo
macchā nibbhītā nirupaddavā vasantīti sambandho.
@Footnote: 1 cha.Ma. saṃgulā.  2 Sī., i. makaRā.  3 cha.Ma. susumāRā.
   [160] Pārevatā ravihaṃsā          cakkavākā nadīcarā
         kokilā sukasāḷikā          upajīvanti taṃ saraṃ.
     Tattha mama assamasamīpe saraṃ nissāya pārevatā pakkhī ca ravihaṃsā
pakkhī ca nadīcarā cakkavākapakkhī ca kokilā pakkhī ca sukapakkhī ca sāḷikāpakkhī
ca taṃ saraṃ upanissāya jīvantīti sambandho.
   [161] Kukutthakā kuḷīrakā           vane pokkharasātakā
         dindibhā suvapotā ca         upajīvanti taṃ saraṃ.
     Tattha kukutthakāti evaṃ nāmikā pakkhī ca. Kuḷīrakāti evaṃ nāmikā
pakkhī ca. Vane pokkharasātakā pakkhī ca dindibhā pakkhī ca suvapotā pakkhī
ca ete sabbe pakkhino taṃ mama assamasamīpe saraṃ nissāya jīvantīti
sambandho.
   [162] Haṃsā koñcā mayurā ca       kokilā tambacūḷakā
         pammakā 1- jīvaṃjīvā ca       upajīvanti taṃ saraṃ.
     Sabbe ete haṃsādayo pakkhino taṃ saraṃ upanissāya jīvanti jīvitaṃ
pālentīti attho.
   [163] Kosikā poṭṭhasīsā ca        kurarā senakā bahū
         mahākāḷā ca sakuṇā         upajīvanti taṃ saraṃ.
     Tattha kosikā ca pakkhī poṭṭhasīsā ca pakkhī kurarā ca pakkhī senakā
ca pakkhī mahākāḷā ca pakkhī thale bahū pakkhino taṃ saraṃ tassa sarassa
samīpe jīvanti jīvikaṃ kappentīti attho.
   [164] Pasadā ca varāhā ca         camarā gaṇḍakā bahū
         rohiccā sukapotā ca        upajīvanti taṃ saraṃ.
     Tattha pasadādayo ete migā taṃ saraṃ tasmiṃ sarasamīpe, bhummatthe
upayogavacanaṃ, jīvitaṃ paripālentā viharantīti attho.
@Footnote: 1 Sī. pampakā, Ma. campakā.
     [165] Sīhabyagghā ca dīpī ca      acchakokataracchakā
           tidhā pabhinnamātaṅgā      upajīvanti taṃ saraṃ
     ete sīhādayo catuppadā sarasamīpe upaddavarahitā jīvantīti sambandho.
     [166] Kinnarā vānarā ceva     athopi vanakammikā
           cetā ca luddakā ceva    upajīvanti taṃ saraṃ.
     Ettha ete evaṃnāmikā kinnarādayo sattā tasmiṃ sarasamīpe
vasantīti attho.
     [167] Tindukāni piyālāni       madhuke kāsumāriyo 1-
           dhuvaṃ phalāni dhārenti      avidūre mamassamaṃ.
     Tattha ete tindukādayo rukkhā dhuvaṃ hemantagimhavassānasaṅkhāte
kālattaye mama assamato avidūre ṭhāne madhuraphalāni dhārentīti sambandho.
     [168] Kosambā saḷalā nimbā    sāduphalasamāyutā
           dhuvaṃ phalāni dhārenti      avidūre mamassamaṃ.
     Tattha ete kosambādayo rukkhā sāraphalā madhuraphalā uttamaphalā samāyutā saṃ
suṭṭhu āyutā samaṅgībhūtā niccaṃ phaladhārino mama assamasamīpe sobhantīti attho.
     [169] Harītakā āmalakā        ambajambuvibhītakā
           kolā bhallātakā billā   phalāni dhārayanti te.
     Te harītakādayo rukkhā mama assamasamīpe jātā niccaṃ phalāni dhārayantīti
sambandho.
     [170] Āluvā ca kaḷambā ca     biḷālītakkaḷāni ca
           jīvakā sutakā ceva       bahukā mama assame.
     Ete āluvādayo mūlaphalā khuddā madhurasā mama assamasamīpe bahū santīti
sambandho.
@Footnote:     1 Sī., i. madhukekā sumārayo, Ma. madhukā kāsumārayo.
     [171] Assamassāvidūramhi        taḷākāsuṃ 1- sunimmitā
           acchodakā sītajalā       supatitthā manoramā.
     Tattha assamassāvidūramhi assamassa samīpe sunimmitā suṭṭhu
ārohanaorohanakkhamaṃ katvā nimmitā acchodakā vippasannodakā sītajalā
sītodakā supatitthā sundaratitthā manoramā somanassakarā taḷākā āsuṃ
ahesunti attho.
     [172] Padumuppalasañchannā        puṇḍarīkasamāyutā
           mandālakehi sañchannā     dibbagandho pavāyati.
     Tattha padumehi ca uppalehi ca sañchannā paripuṇṇā puṇḍarīkehi
samāyutā samaṅgībhūtā mandālakehi ca sañchannā gahanībhūtā taḷākā dibbagandhāni
upavāyanti samantato vāyantīti attho.
     [173] Evaṃ sabbaṅgasampanne     pupphite phalite vane
           sukate assame ramme     viharāmi ahaṃ tadā.
     Tattha evaṃ sabbaṅgasampanneti sabbehi nadikādiavayavehi 2- sampanne
paripuṇṇe pupphaphalarukkhehi gahanībhūte vane sukate ramaṇīye assame araññāvāse
tadā tāpasabhūtakāle ahaṃ viharāmīti attho.
     Ettāvatā assamasampattiṃ dassetvā idāni attano sīlādiguṇasampattiṃ
dassento:-
     [174] "sīlavā vattasampanno     jhāyī jhānarato sadā
           pañcābhiññābalappatto     suruci nāma tāpaso"ti
āha.
     Tattha sīlavāti jhānasampayuttacatupārisuddhisīlasadisehi pañcahi sīlehi
sampuṇṇoti attho. Vattasampannoti "ito paṭṭhāya gharāvāsaṃ pañca kāmaguṇe
@Footnote: 1 Sī. taḷākāpi.                          2 Sī., i. natikādiavayavehi.
Vā na sevissāmī"ti vattasamādānena sampanno. Jhāyīti lakkhaṇūpanijjhāna-
ārammaṇūpanijjhānehi jhāyī jhāyanasīlo. Jhānaratoti etesu jhānesu rato sallīno
sadā sampuṇṇo. Pañcābhiññābalappattoti iddhividhadibbasotaparacittavijānana-
pubbenivāsānussatidibbacakkhusaṅkhātāhi pañcahi abhiññāhi visesapaññāhi
balasampanno, paripuṇṇoti attho. Nāmena suruci nāma tāpaso hutvā
viharāmīti sambandho.
     Ettakena attano guṇasampattiṃ dassetvā parisasampattiṃ dassento:-
     [175] "catuvīsasahassāni           sissā mayhaṃ upaṭṭhahuṃ
           sabbe maṃ brāhmaṇā ete   jātimanto yasassino"ti-
ādimāha.
     Tattha ete sabbe catuvīsatisahassabrāhmaṇā mayhaṃ sissā jātimanto
jātisampannā yasassino parivārasampannā maṃ upaṭṭhahunti sambandho.
     [176] Lakkhaṇe itihāse ca        sanighaṇḍusakeṭubhe
           padakā veyyākaraṇā        sadhamme pāramiṃ gatā.
     Tattha lakkhaṇeti lakkhaṇasatthe. Sabbalokiyānaṃ itthipurisānaṃ "imehi
lakkhaṇehi samannāgatā dukkhitā bhavanti, imehi sukhitā bhavantī"ti. Lakkhaṇaṃ jānāti. 1-
Tappakāsako gantho lakkhaṇaṃ, tasmiṃ lakkhaṇe ca. Itihāseti "itiha āsa itiha
āsā"ti vuttavacanapaṭidīpake ganthe. Lakkhaṇe ca itihāse ca pāramiṃ pariyosānaṃ
gatāti sambandho. Rukkhapabbatādīnaṃ nāmappakāsakaganthaṃ "nighaṇḍū"ti vuccati
keṭubheti kiriyākappavikappānaṃ kavīnaṃ upakārako gantho. Nighaṇḍuyā saha vattatīti
sanighaṇḍu, keṭubhena saha vattatīti sakeṭubhaṃ, tasmiṃ sanighaṇḍusakeṭubhe vedattaye
pāramiṃ gatāti sambandho. Padakāti nāmapadasamāsataddhitākhyātakitakādipadesu chekā.
Veyyākaraṇāni candapāṇinīyakalāpādibyākaraṇe chekā. Sadhamme pāramiṃ gatāti
attano dhamme brāhmaṇadhamme vedattaye pāramiṃ pariyosānaṃ gatā pattāti attho.
@Footnote: 1 Sī. jānanā.
     [177] Uppātesu nimittesu      lakkhaṇesu ca kovidā
           paṭhabyā bhūmantalikkhe      mama sissā susikkhitā.
     Tattha ukkāpātabhūmikampādikesu uppātesu ca subhanimittāsubhanimittesu ca
itthilakkhaṇapurisalakkhaṇamahāpurisalakkhaṇesu ca kovidā chekā. Paṭhaviyā ca bhūmiyā ca
sakalaloke ca antalikkhe ākāse cāti sabbattha mama sissā susikkhitā.
     [178] Appicchā nipakā ete    appāhārā alolupā
           ākiñcaññaṃ patthayantā     parivārenti maṃ sadā.
     Tattha appicchāti appakenāpi yāpentā. Nipakāti nepakkasaṅkhātāya
paññāya samannāgatā. Appāhārāti ekāhārā ekabhattikāti attho. Alolupāti
lolupataṇhāya appavattanakā. Lābhālābhenāti lābhena ca santuṭṭhā somanassā
ete mama sissā sadā niccakālaṃ maṃ parivārenti upaṭṭhahantīti attho.
     [179] Jhāyī jhānaratā dhīrā      santacittā samāhitā
           ākiñcaññaṃ patthayantā     parivārenti maṃ sadā.
     Tattha jhāyīti lakkhaṇūpanijjhānaārammaṇūpanijjhānehi samannāgatā.
Jhāyanasīlā vā. Jhānaratāti tesu ca jhānesu ratā allīnā. Dhīrāti
dhitisampannā. Santacittāti vūpasantamanā. Samāhitāti ekaggacittā. Ākiñcaññanti
nippalibodhabhāvaṃ. Patthayantāti icchantā. Itthambhūtā me sissā sadā maṃ
parivārentīti sambandho.
     [180] Abhiññāpāramippattā      pettike gocare ratā
           antalikkhacarā dhīrā       parivārenti maṃ sadā.
     Tattha abhiññāpāramippattāti pañcasu abhiññāsu pāramiṃ pariyosānaṃ
pattā pūritāti attho. Pettike gocare ratāti buddhānuññātāya
aviññattiyā laddhe āhāre ratāti attho. Antalikkhacarāti antalikkhena
Ākāsena gacchantā āgacchantā cāti attho. Dhīrāti thirabhūtā 1- sīhabyagghādiparissaye
acchambhitasabhāvāti attho. Evaṃbhūtā mama tāpasā sadā maṃ parivārentīti attho.
     [181] Saṃvutā chasu dvāresu      anejā rakkhitindriyā
           asaṃsaṭṭhā ca te dhīrā     mama sissā durāsadā.
     Tattha cakkhādīsu chasu dvāresu rūpādīsu chasu ārammaṇesu saṃvutā pihitā
paṭicchannā, rakkhitagopitadvārāti attho. Anejā nittaṇhā rakkhitindriyā
gopitacakkhādiindriyā asaṃsaṭṭhā ñātīhi gahaṭṭhehi amissībhūtāti attho. Durāsadāti
duṭṭhu āsadā, āsādetuṃ ghaṭṭetuṃ asakkuṇeyyā ayoggāti attho.
     [182] Pallaṅkena nisajjāya      ṭhānacaṅkamanena ca
           vītināmenti te rattiṃ     mama sissā durāsadā.
     Tattha mama sissā pallaṅkena ūrubaddhāsanena seyyaṃ vihāya nisajjāya
ca ṭhānena ca caṅkamena ca sakalaṃ rattiṃ visesena atināmenti atikkāmentīti
sambandho.
     [183] Rajanīye na rajjanti       dussanīye na dussare
           mohanīye na muyhanti      mama sissā durāsadā.
     Te itthambhūtā mama sissā tāpasā rajanīye rajjitabbe vatthusmiṃ
na rajjanti rajjaṃ na uppādenti. Dussanīye dussitabbe dosaṃ
uppādetuṃ yutte vatthumhi na dussare dosaṃ na karonti. Mohanīye mohituṃ
yutte vatthumhi na muyhanti mohaṃ na karonti. Paññāsampayuttā bhavantīti
attho.
     [184] Iddhiṃ vīmaṃsamānā te      vattanti niccakālikaṃ
           paṭhaviṃ te pakampenti      sārambhena durāsadā.
     Te mama sissā "ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko
hotī"tiādikaṃ 2- iddhivikubbanaṃ niccakālikaṃ vīmaṃsamānā vattantīti sambandho. Te
@Footnote: 1 Sī. vīrabhūtā.                         2 khu. paṭi. 31/102/115.
Mama sissā ākāsepi udakepi paṭhaviṃ nimminitvā iriyāpathaṃ pakampentīti attho.
Sārambhena yugaggāhena kalahakaraṇena na āsādetabbāti attho.
     [185] Kīḷamānā ca te sissā    kīḷanti jhānakīḷitaṃ
           jambuto phalamānenti      mama sissā durāsadā.
     Te mama sissā kīḷamānā paṭhamajjhānādikīḷaṃ kīḷanti laḷanti ramantīti
attho. Jambuto phalamānentīti himavantamhi satayojanubbedhajamburukkhato
ghaṭappamāṇaṃ jambuphalaṃ iddhiyā gantvā ānentīti attho.
     [186] Aññe gacchanti goyānaṃ    aññe pubbavidehakaṃ
           aññe ca uttarakuruṃ       esanāya durāsadā.
     Tesaṃ mama sissānaṃ antare aññe ekacce goyānaṃ aparagoyānaṃ
dīpaṃ gacchanti, ekacce pubbavidehakaṃ dīpaṃ gacchanti, ekacce uttarakuruṃ dīpaṃ
gacchanti, te durāsadā etesu ṭhānesu esanāya gavesanāya paccayapariyesanāya
gacchantīti sambandho.
     [187] Purato pesenti khāriṃ     pacchato ca vajanti te
           catuvīsasahassehi          chāditaṃ hoti ambaraṃ.
     Te mama sissā ākāsena gacchamānā khāriṃ tāpasaparikkhārabharitaṃ kājaṃ
purato pesenti paṭhamaṃ abhimukhañca taṃ pesetvā sayaṃ tassa pacchato gacchantīti
attho. Evaṃ gacchamānehi catuvīsasahassehi tāpasehi ambaraṃ ākāsatalaṃ chāditaṃ
paṭicchannaṃ hotīti sambandho.
     [188] Aggipākī anaggī ca       dantodukkhalikāpi ca
           asmena koṭṭitā keci    pavattaphalabhojanā.
     Tattha keci ekacce mama sissā aggipākī phalāphalapaṇṇādayo pacitvā
khādanti, ekacce anaggī aggīhi apacitvā āmakameva khādanti, ekacce
dantikā dantehiyeva tacaṃ uppāṭetvā khādanti. Ekacce udukkhalikā
udukkhalehi koṭṭetvā khādanti. Ekacce asmena koṭṭitā pāsāṇena
koṭṭetvā khādanti. Ekacce sayaṃpatitaphalāhārāti sambandho.
     [189] Udakorohaṇā keci       sāyaṃ pāto sucīratā
           toyābhisecanakarā        mama sissā durāsadā.
     Durāsadā mama sissā keci sucīratā suddhikāmā sāyaṃ pāto ca
udakorohaṇā udakapavesakāti attho. Keci toyābhisecanakarā udakena attani
abhisiñcanakarāti attho.
     [190] Parūḷhakacchanakhalomā       paṅkadantā rajassirā
           gandhitā sīlagandhena       mama sissā durāsadā.
     Tattha te durāsadā mama sissā kacchesu ubhayakacchesu ca hatthapādesu
ca parūḷhā sañjātā, dīghanakhalomāti attho. Khurakammarahitattā amaṇḍitā
apasādhitāti adhippāyo. Paṅkadantāti iṭṭhakacuṇṇakhīrapāsāṇacuṇṇādīhi
dhavalamakatattā malaggahitadantāti attho. Rajassirāti telamakkhanādirahitattā
dhūlīhi makkhitasīsāti attho. Gandhitā sīlagandhenāti jhānasamādhisamāpattīhi
sampayuttasīlena samaṅgībhūtattā lokiyasīlagandhena sabbattha sugandhībhūtāti attho.
Mama sissā durāsadāti imehi vuttappakāraguṇehi samannāgatattā āsādetuṃ
ghaṭṭetuṃ asakkuṇeyyā mama sissāti sambandho.
     [191] Pātova sannipatitvā      jaṭilā uggatāpanā
           lābhālābhaṃ pakittetvā    gacchanti ambare tadā.
     Tattha pātova sannipatitvāti sattamyatthe topaccayo, 1- pātarāsakāleyeva
mama santike rāsibhūtāti attho. Uggatāpanā pākaṭatapā patthaṭatapā jaṭilā
jāṭādhārino tāpasā. Lābhālābhaṃ pakittetvā khuddake ca mahante ca lābhe
pākaṭe katvā tadā tasmiṃ kāle ambare ākāsatale gacchantīti sambandho.
     [192] Puna tesaṃyeva guṇe pakāsento etesaṃ pakkamantānantiādimāha.
Tattha ākāse vā thale vā pakkamantānaṃ gacchantānaṃ etesaṃ
tāpasānaṃ vākacīrajanito mahāsaddo pavattatīti attho. Muditā honti
@Footnote: 1 Ma. sattamyatthe paccattavacanaṃ.
Devatāti evaṃ mahāsaddaṃ pavattetvā gacchantānaṃ ajinacammasaddena santuṭṭhā
"sādhu sādhu ayyā"ti somanassajātā devatā muditā santuṭṭhā hontīti
sambandho.
     [193] Disodisanti te isayo antalikkhacarā ākāsacārino
dakkhiṇādisānudisaṃ pakkamanti gacchantīti sambandho. Sake balenupatthaddhāti
attano sarīrabalena vā jhānabalena vā samannāgatā yadicchakaṃ yattha yattha
gantukāmā, tattha tattheva gacchantīti sambandho.
     [194] Puna tesamevānubhāvaṃ pakāsento paṭhavīkampakā etetiādimāha.
Tadā ete sabbattha icchācārā paṭhavīkampakā medanīsañcalanajātikā
nabhacārino ākāsacārino. Uggatejāti uggatatejā patthaṭatejā duppasahā
pasayha abhibhavitvā pavattituṃ asakkuṇeyyāti duppasahā. Sāgarova akhobhiyāti
aññehi akhobhiyo anāluḷito sāgaro iva samuddo viya aññehi akhobhiyā
kampetuṃ asakkuṇeyyā hontīti sambandho.
     [195] Ṭhānacaṅkamino kecīti tesaṃ mama sissānaṃ antare ekacce
isayo ṭhāniriyāpathacaṅkamaniriyāpathasampannā ekacce isayo nesajjikā
nisajjiriyāpathasampannā ekacce isayo pavattabhojanā sayaṃpatitapaṇṇāhārā
evarūpehi guṇehi yuttattā durāsadāti sambandho.
     [196] Te sabbe thomento mettāvihārinotiādimāha. Tattha
"aparimāṇesu cakkavāḷesu aparimāṇā sattā sukhī hontū"tiādinā
sinehalakkhaṇāya mettāya pharitvā viharanti, attabhāvaṃ pavattentīti
mettāvihārino ete mama sissāti attho. Sabbe te isayo sabbapāṇinaṃ
sabbesaṃ sattānaṃ hitesī hitagavesakā. Anattukkaṃsakā attānaṃ na ukkaṃsakā
amānino kassaci kañci puggalaṃ na vambhenti nīcaṃ katvā na maññantīti
attho.
     [197] Te mama sissā sīlasamādhisamāpattiguṇayuttattā sīharājā iva
achambhītā nibbhayā gajarājā iva hatthirājā viya thāmavā sarīrabalajhānabalasampannā
Byaggharājā iva durāsadā ghaṭṭetumasakkuṇeyyā mama santike āgacchantīti
sambandho.
     [198] Tato attano ānubhāvassa dassanalesena pakāsento
vijjādharātiādimāha. Tattha mantasajjhāyādivijjādharā ca rukkhapabbatādīsu vasantā
bhummadevatā ca bhūmaṭṭhathalaṭṭhā nāgā ca gandhabbadevā ca caṇḍā rakkhasā
ca kumbhaṇḍā devā ca dānavā devā ca icchiticchitanimmānasamatthā garuḷā
ca taṃ saraṃ upajīvantīti sambandho, tasmiṃ sare sarassa samīpe vasantīti attho.
     [199] Punapi tesaṃyeva attano sissatāpasānaṃ guṇe vaṇṇento
te jaṭā khāribharitātiādimāha. Taṃ sabbaṃ uttānatthameva. Khāribhāranti
udañcanakamaṇḍaluādikaṃ tāpasaparikkhāraṃ.
     [207] Punapi attano guṇe pakāsento uppāte supine cāpītiādimāha.
Tattha brāhmaṇasippesu nipphattiṃ gatattā nakkhattapāṭhe ca chekattā
"imassa rājakumārassa uppannanakkhattaṃ subhaṃ asubhan"ti uppātalakkhaṇe
ca supine ca pavattiṃ pucchitena "idaṃ supinaṃ subhaṃ, idaṃ asubhan"ti
supinanipphattikathane ca sabbesaṃ itthipurisānaṃ hatthapādalakkhaṇakathane ca suṭṭhu
sikkhito sakalajambudīpe pavattamānaṃ mantapadaṃ lakkhaṇamantakoṭṭhāsaṃ sabbaṃ
ahaṃ tadā mama tāpasakāle dhāremīti sambandho.
     [208] Attano byākaraṇaṃ buddhaguṇapubbaṅgamaṃ pakāsento anomadassītiādimāha.
Tattha na omakanti anomaṃ. Maṃsacakkhudibbacakkhusamantacakkhudhammacakkhubuddhacakkhūhi
sabbasattānaṃ passanaṃ dassanaṃ nāma, anomaṃ dassanaṃ yassa
bhagavato so bhagavā anomadasSī. Bhāgyavantatādīhi kāraṇehi bhagavā lokassa
jeṭṭhaseṭṭhattā lokajeṭṭho usabho nisabho āsabhoti tayo gavajeṭṭhakā. Tattha
gavasatajeṭṭhako usabho, gavasahassajeṭṭhako nisabho, gavasatasahassajeṭṭhako āsabho,
narānaṃ āsabho narāsabho, paṭividdhasabbadhammo sambuddho vivekakāmo ekībhāvaṃ
icchanto himavantaṃ himālayapabbataṃ upāgamīti sambandho.
     [209] Ajjhogāhetvā himavantanti himavantasamīpaṃ ogāhetvā
pavisitvāti attho. Sesaṃ uttānatthameva.
     [210-1] Jalitaṃ jalamānaṃ indīvarapupphaṃ iva hutāsanaṃ homassa
āsanaṃ ādittaṃ ābhāyutaṃ aggikkhandhaṃ iva gagane ākāse jotamānaṃ vijju
iva suṭṭhu phullaṃ sālarājaṃ iva nisinnaṃ lokanāyakaṃ addasanti sambandho.
     [213] Devānaṃ devo devadevo, taṃ devadevaṃ disvāna tassa lakkhaṇaṃ
dvattiṃsamahāpurisalakkhaṇasañjānanakāraṇaṃ. "buddho nu kho na vā buddho"ti
upadhārayiṃ vicāresiṃ. Cakkhumaṃ pañcahi cakkhūhi cakkhumantaṃ jinaṃ kena kāraṇena
passāmīti sambandho.
     [214] Caraṇuttame uttamapādatale sahassārāni cakkalakkhaṇāni
dissanti, ahaṃ tassa bhagavato tāni lakkhaṇāni disvā tathāgate niṭṭhaṃ gacchiṃ
sanniṭṭhānaṃ agamāsiṃ, nissandeho āsinti attho. Sesaṃ uttānatthameva.
     [218] Sayambhū sayameva bhūtā. Amitodaya amitānaṃ aparimāṇānaṃ
guṇānaṃ udaya uṭṭhānaṭṭhāna, idaṃ padadvayaṃ ālapanameva. Imaṃ lokaṃ imaṃ
sattalokaṃ saṃ suṭṭhu uddharasi saṃsārato uddharitvā nibbānathalaṃ pāpesīti
attho. Te sabbe sattā tava dassanaṃ āgamma āgantvā kaṅkhāsotaṃ
vicikicchāmahoghaṃ taranti atikkamantīti sambandho.
     [219] Bhagavantaṃ thomento tāpaso tuvaṃ satthātiādimāha. Tattha
bhante sabbaññu tuvaṃ sadevakassa lokassa satthā ācariyo uttamaṭṭhena
tvameva ketu ucco, sakalaloke pakāsanaṭṭhena tvameva dhajo, lokattaye
uggatattā tvameva yūpo ussāpitathambhasadiso, pāṇinaṃ sabbasattānaṃ tvameva
parāyano uttamagamanīyaṭṭhānaṃ 1- tvameva patiṭṭhā patiṭṭhaṭṭhānaṃ lokassa
mohandhakāravidhamanato tvameva dīpo telapadīpo viya dvipaduttamo dvipadānaṃ
devabrahmamanussānaṃ uttamo seṭṭhoti sambandho.
@Footnote: 1 Sī. uttamapatiṭṭhānaṃ.
     [220] Puna bhagavantaṃyeva thomento sakkā samudde udakantiādimāha.
Tattha caturāsītiyojanasahassagambhīre samudde udakaṃ āḷhakena pametuṃ minituṃ
sakkā bhaveyya, bhante sabbaññu tava ñāṇaṃ "ettakaṃ pamāṇan"ti pametave
minituṃ na tveva sakkāti attho.
     [221] Tulamaṇḍale tulapañjare ṭhapetvā paṭhaviṃ medaniṃ dhāretuṃ sakkā,
bhante sabbaññu tava ñāṇaṃ dhāretuṃ na tu eva sakkāti sambandho.
     [222] Bhante sabbaññu ākāso 1- sakalantalikkhaṃ rajjuyā vā
aṅgulena vā minituṃ sakkā bhaveyya, tava pana ñāṇaṃ ñāṇākāsaṃ na tu eva
pametave minituṃ sakkāti attho.
     [223] Mahāsamudde udakanti caturāsītiyojanasahassagambhīre sāgare
akhilaṃ udakañca, catunahutādhikadviyojanasatasahassabahalaṃ akhilaṃ paṭhaviñca jahe
jaheyya atikkameyya samaṃ kareyya buddhassa ñāṇaṃ upādāya gahetvā tuleyya
samaṃ kareyya. Upamāto upamāvasena na yujjare na yojeyyuṃ. 2- Ñāṇameva
adhikanti attho.
     [224] Cakkhuma pañcahi cakkhūhi cakkhumanta, ālapanametaṃ. Saha devehi
pavattassa lokassa, bhummatthe sāmivacanaṃ. Sadevake lokasmiṃ antare yesaṃ
yattakānaṃ sattānaṃ cittaṃ pavattati. Ete tattakā sacittakā sattā tava
ñāṇamhi antojālagatā ñāṇajālasmiṃ anto paviṭṭhāti sambandho, ñāṇajālena
sabbasatte passasīti attho.
     [225] Bhante sabbaññu sabbadhammajānanaka tvaṃ yena ñāṇena
catumaggasampayuttena sakalaṃ uttamaṃ bodhiṃ nibbānaṃ patto adhigato asi bhavasi,
tena ñāṇena paratitthiye aññatitthiye maddasī abhibhavasīti sambandho.
     [226] Tena tāpasena thomitākāraṃ pakāsentā dhammasaṅgāhakā therā
imā gāthā thavitvānāti āhaṃsu. Tattha imā gāthāti ettakāhi gāthāhi
@Footnote: 1 Sī., i. ākāsaṃ.                      2 Sī., i. na yojeyYu.
Thavitvāna thomanaṃ katvāna nāmena suruci nāma tāpaso sesaṭṭhakathāsu 1- pana
"saradamāṇavo"ti āgato. So aṭṭhakathānayato pāṭhoyeva pamāṇaṃ, atha vā
sundarā ruci ajjhāsayo nibbānālayo assāti suruci. Sarati gacchati
indriyadamanāya pavattatīti sarado, iti dvayampi tasseva nāmaṃ. So surucitāpaso
ajinacammaṃ pattharitvāna paṭhaviyaṃ nisīdi, accāsannādayo cha nisajjadose
vajjetvā sarado nisīdīti attho.
     [227] Tattha nisinno tāpaso tassa bhagavato ñāṇameva thomento
cullāsītisahassānītiādimāha. Tattha cullāsītisahassānīti caturāsītisahassāni
girirājā merupabbatarājā mahaṇṇave sāgare ajjhogāḷho adhiogāḷho
paviṭṭho tāvadeva tattakāni caturāsītisahassāni accuggato atiuggato idāni
pavuccatīti sambandho.
     [228] Tāva accuggato tathā atiuggato neru, so mahāneru
āyato uccato ca vitthārato ca evaṃ mahanto nerurājā koṭisatasahassiyo
saṅkhāṇubhedena cuṇṇito cuṇṇavicuṇṇaṃ kato asi.
     [229] Bhante sabbaññu tava ñāṇaṃ lakkhe ṭhapiyamānamhi ñāṇe sataṃ
vā sahassaṃ vā satasahassaṃ vā ekekaṃ binduṃ katvā ṭhapite tadeva mahānerussa
cuṇṇaṃ khayaṃ gaccheyya, tava ñāṇaṃ pametave pamāṇaṃ kātuṃ eva na sakkāti
sambandho.
     [230] Sukhumacchikena sukhumacchiddena jālena yo sakalamahāsamudde udakaṃ
parikkhipe samantato parikkhaṃ kareyya, evaṃ parikkhite ye keci pāṇā udake
jātā sabbe te antojālagatā siyuṃ bhaveyyunti attho.
     [231] Tamupameyyaṃ dassento tatheva hītiādimāha. Tattha yathā udajā
pāṇā antojālagatā honti, tatheva mahāvīra mahābodhiadhigamāya vīriyakara. Ye
keci puthu anekā titthiyā micchā titthakarā diṭṭhigahaṇapakkhandā diṭṭhisaṅkhātagahaṇaṃ
@Footnote: 1 mano. pū. 1/135.
Paviṭṭhā parāmāsena sabhāvato parato āmasanalakkhaṇāya diṭṭhiyā mohitā
pihitā santi.
     [232] Tava suddhena nikkilesena ñāṇena anāvaraṇadassinā sabbadhammānaṃ
āvaraṇarahitadassanasīlena ete sabbe titthiyā antojālagatā ñāṇajālassanto
pavesitā vā tathevāti sambandho. Ñāṇaṃ te nātivattareti tava ñāṇaṃ te
titthiyā nātikkamantīti attho.
     [233] Evaṃ vuttathomanāvasāne bhagavato attano byākaraṇārabbhaṃ dassetuṃ
bhagavā tamhi samayetiādimāha. Tattha yasmiṃ samaye tāpaso bhagavantaṃ thomesi,
tasmiṃ thomanāya pariyosānakāle saṅkhyātikkantaparivāratāya mahāyaso anomadassī
bhagavā kilesamārādīnaṃ jitattā jino. Samādhimhā appitasamādhito vuṭṭhahitvā
sakalajambudīpaṃ dibbacakkhunā olokesīti sambandho.
     [234-5] Tassa anomadassissa bhagavato munino monasaṅkhātena ñāṇena
samannāgatassa nisabho nāma sāvako santacittehi vūpasantakilesamānasehi
tādīhi iṭṭhāniṭṭhesu akampiyasabhāvattā tādibhi khīṇāsavehi suddhehi
parisuddhakāyakammādiyuttehi chaḷabhiññehi tādīhi aṭṭhahi lokadhammehi akampanasabhāvehi
satasahassehi parivuto buddhassa cittaṃ aññāya jānitvā lokanāyakaṃ upesi,
tāvadeva samīpaṃ agamāsīti sambandho.
     [236] Te tathā āgatā samānā tattha bhagavato samīpe. Antalikkhe
ākāse ṭhitā bhagavantaṃ padakkhiṇaṃ akaṃsu. Te sabbe pañjalikā namassamānā
ākāsato buddhassa santike otaruṃ orohiṃsūti sambandho.
     [237] Puna byākaraṇadānassa pubbabhāgakāraṇaṃ pakāsento sitaṃ
pātukarītiādimāha. Taṃ sabbaṃ uttānatthameva.
     [241] Yo maṃ pupphenāti yo tāpaso mayi cittaṃ pasādetvā
anekapupphena maṃ pūjesi, ñāṇañca me anu punappunaṃ thavi thomesi, tamahanti
taṃ tāpasaṃ ahaṃ kittayissāmi pākaṭaṃ karissāmi, mama bhāsato bhāsantassa vacanaṃ
suṇotha savanavisayaṃ karotha manasi karotha.
     [250] Pacchime bhavasampatteti byākaraṇaṃ dadamāno bhagavā āha. Tattha
pacchime pariyosānabhūte bhave sampatte sati. Manussattaṃ manussajātiṃ gamissati,
manussaloke uppajjissatīti attho. Rūpasāradhanasāravayasārakulasārabhogasāra 1-
puññasārādīhi sārehi sāravantatāya sārī nāma brāhmaṇī kucchinā dhārayissati.
     [253] Byākaraṇamūlamārabhi aparimeyye ito kappeti. Ettha dvinnaṃ
aggasāvakānaṃ ekaṃ asaṅkhyeyyaṃ kappasatasahassañca pāramī pūritā, tathāpi
gāthābandhasukhatthaṃ antarakappāni upādāya evaṃ vuttanti daṭṭhabbaṃ.
     [254] "sāriputtoti nāmena, hessati aggasāvako"ti byākaraṇamadāsi,
byākaraṇaṃ datvā taṃ thomento so bhagavā ayaṃ bhāgīrathītiādimāha. Gaṅgā
yamunā sarabhū mahī aciravatīti imāsaṃ pañcannaṃ gaṅgānaṃ antare ayaṃ bhāgīrathī
nāma paṭhamamahāgaṅgā himavantā pabhāvitā himavantato āgatā anotattadahato
pabhavā 2- mahodadhiṃ mahāudakakkhandhaṃ appayanti pāpuṇanti mahāsamuddaṃ mahāsāgaraṃ
appeti upagacchati yathā, tathā eva ayaṃ sāriputto sake tīsu visārado attano
kule pavattamānesu tīsu vedesu visārado apakkhalitañāṇo patthaṭañāṇo.
Paññāya pāramiṃ gantvā attano sāvakañāṇassa pariyosānaṃ gantvā, pāṇine
sabbasatte tappayissati santappessati suhitabhāvaṃ karissatīti attho.
     [257] Himavantamupādāyāti himālayapabbataṃ ādiṃ katvā mahodadhiṃ
mahāsamuddaṃ udakabhāraṃ 3- sāgaraṃ pariyosānaṃ katvā etthantare etesaṃ dvinnaṃ
pabbatasāgarānaṃ majjhe yaṃ pulinaṃ yattakā vālukarāsi atthi, gaṇanāto gaṇanavasena
asaṅkhiyaṃ saṅkhyātikkantaṃ.
     [258] Tampi sakkā asesenāti taṃ pulinampi nisesena saṅkhātuṃ sakkā
sakkuṇeyya bhaveyya, sā gaṇanā yathā hotīti sambandho. Tathā sāriputtassa
paññāya anto pariyosānaṃ na tveva bhavissatīti attho.
@Footnote: 1 Sī...kesasāra...       2 Sī. pabhūtā.       3 Ma. udakadhāraṃ.
     [259] Lakkhe .pe. Bhavissatīti lakkhe ñāṇalakkhe ñāṇassa ekasmiṃ
kāle 1- ṭhapiyamānamhi ṭhapite sati gaṅgāya vālukā khīye parikkhayaṃ gaccheyyāti
attho.
     [260] Mahāsamuddeti caturāsītiyojanasahassagambhīre catumahāsāgare ūmiyo
gāvutādibhedā taraṅgarāsayo gaṇanāto asaṅkhiyā saṅkhyāvirahitā yathā honti,
tatheva sāriputtassa paññāya anto pariyosānaṃ na hessati na bhavissatīti
sambandho.
     [261] So evaṃ paññā sāriputto gotamagottattā gotamaṃ sakyakule
jeṭṭhakaṃ sakyapuṅgavaṃ sambuddhaṃ ārādhayitvā vattapaṭipattisīlācārādīhi cittārādhanaṃ
katvā paññāya sāvakañāṇassa pāramiṃ pariyosānaṃ gantvā tassa bhagavato
aggasāvako hessatīti sambandho.
     [262] So evaṃ aggasāvakaṭṭhānaṃ patto sakyaputtena bhagavatā
iṭṭhāniṭṭhesu akampiyasabhāvena pavattitaṃ pākaṭaṃ kataṃ dhammacakkaṃ saddhammaṃ
anuvattessati avinassamānaṃ dhāressati. Dhammavuṭṭhiyo dhammadesanāsaṅkhātā
vuṭṭhiyo vassento desento pakāsento vivaranto vibhajanto uttānīkaronto
pavattissatīti attho.
     [263] Gotamo sakyapuṅgavo bhagavā etaṃ sabbaṃ abhiññāya visesena
ñāṇena jānitvā bhikkhusaṃghe ariyapuggalamajjhe nisīditvā aggaṭṭhāne
sakalapaññādiguṇagaṇābhirame uccaṭṭhāne ṭhapessatīti sambandho.
     [264] Evaṃ so laddhabyākaraṇo somanassappatto pītisomanassavasena
udānaṃ udānento aho me sukataṃ kammantiādimāha. Tattha ahoti vimhayatthe
nipāto. Anomadassissa bhagavato satthuno garuno sukataṃ suṭṭhu kataṃ saddahitvā
kataṃ kammaṃ puññakoṭṭhāsaṃ aho vimhayaṃ acinteyyānubhāvanti attho. Yassa bhagavato
@Footnote:               1 Sī., i. bhāge.
Ahaṃ kāraṃ puññasambhāraṃ katvā sabbattha sakalaguṇagaṇe pāramiṃ pariyosānaṃ
gato paramaṃ koṭiṃ sampatto, so bhagavā aho vimhayoti sambandho.
     [265] Aparimeyyeti saṅkhyātikkantakālasmiṃ kataṃ kusalakammaṃ me mayhaṃ
idha imasmiṃ pacchimattabhāve phalaṃ vipākaṃ dassesi. Sumutto suṭṭhu vimutto
chekena dhanuggahena khitto saravego iva ahaṃ tena puññaphalena kilese jhāpayiṃ
jhāpesinti attho.
     [266] Attano eva vīriyaṃ 1- pakāsento asaṅkhatantiādimāha. Tattha
asaṅkhatanti na saṅkhataṃ, paccayehi samāgamma na katanti attho. Taṃ asaṅkhataṃ
nibbānaṃ kilesakālussiyābhāvena acalaṃ katasambhārānaṃ patiṭṭhaṭṭhena padaṃ gavesanto
pariyesanto sabbe titthiye sakale titthakare diṭṭhuppādake puggale vicinaṃ
upaparikkhanto esāhaṃ eso ahaṃ bhave kāmabhavādike bhave saṃsariṃ paribbhaminti
sambandho.
     [267-8] Attano adhippāyaṃ pakāsento yathāpi byādhito posotiādimāha.
Tattha byādhito byādhinā pīḷito poso puriso osadhaṃ pariyeseyya
yathā, tathā ahaṃ asaṅkhataṃ amataṃ padaṃ nibbānaṃ gavesanto abbokiṇṇaṃ 2-
avicchinnaṃ nirantaraṃ pañcasataṃ jātipañcasatesu attabhāvesu isipabbajjaṃ pabbajinti
sambandho.
     [271] Kutitthe sañcariṃ ahanti lāmake titthe gamanamagge ahaṃ sañcariṃ.
     [272] Sāratthiko poso sāragavesī puriso. Kadaliṃ chetvāna phālayeti
kadalikkhandhaṃ chetvā dvedhā phāleyya. Na tattha sāraṃ vindeyyāti phāletvā
ca pana tattha kadalikkhandhe sāraṃ na vindeyya na labheyya, so puriso sārena
rittako tucchoti sambandho.
     [273] Yathā kadalikkhandho sārena ritto tuccho, tatheva tathā eva
loke titthiyā nānādiṭṭhigatikā bahujjanā asaṅkhatena nibbānena rittā
tucchāti sambandho. Seti nipātamattaṃ.
@Footnote: 1 Sī. kiriyaṃ.   2 Sī. abbocchinnaṃ.
     [274] Pacchimabhave pariyosānajātiyaṃ brahmabandhu brāhmaṇakule jāto
ahaṃ ahosinti attho. Mahābhogaṃ chaḍḍetvānāti 1- mahantaṃ bhogakkhandhaṃ kheḷapiṇḍaṃ
iva chaḍḍetvā anagāriyaṃ kasivāṇijjādikammavirahitaṃ tāpasapabbajjaṃ pabbajiṃ
paṭipajjinti attho.
                      Paṭhamabhāṇavāravaṇṇanā samattā.
     [275-7] Ajjhāyako .pe. Muniṃ mone samāhitanti monaṃ vuccati
ñāṇaṃ, tena monena samannāgato muni, tasmiṃ mone sammā āhitaṃ ṭhapitaṃ
samāhitaṃ cittanti attho. Āgusaṅkhātaṃ pāpaṃ na karotīti nāgo, assajitthero,
taṃ mahānāgaṃ suṭṭhu phullaṃ vikasitapadumaṃ yathā virocamānanti attho.
     [278-81] Disvā me .pe. Pucchituṃ amataṃ padanti uttānatthameva.
     [282] Vīthintareti vīthiantare anuppattaṃ sampattaṃ upagataṃ taṃ theraṃ
upagantvāna samīpaṃ gantvā ahaṃ pucchinti sambandho.
     [284] Kīdisante mahāvīrāti sakaladhitipurisasāsane arahantānamantare
paṭhamaṃ dhammacakkappavattane arahattappattamahāvīra, anujātaparivārabahulatāya mahāyasa te
tava buddhassa kīdisaṃ sāsanaṃ dhammaṃ dhammadesanāsaṅkhātaṃ sāsananti sambandho.
Bho bhadramukha me mayhaṃ sādhu bhaddakaṃ sāsanaṃ kathayassu kathehīti attho.
     [285] Tato kathitākāraṃ dassento so me puṭṭhotiādimāha. Tattha
soti assajitthero, me mayā puṭṭho "sāsanaṃ kīdisan"ti kathito sabbaṃ kathaṃ
kathesi. Sabbaṃ sāsanaṃ atthagambhīratāya gambhīraṃ desanādhammapaṭivedhagambhīratāya gambhīraṃ
paramatthasaccavibhāvitādivasena nipuṇaṃ padaṃ nibbānaṃ taṇhāsallassa hantāraṃ
vināsakaraṃ sabbassa saṃsāradukkhassa apanudanaṃ khepanakaraṃ dhammanti sambandho.
     [286] Tena kathitākāraṃ dassento ye dhammātiādimāha. Hetuppabhavā
hetuto kāraṇato uppannā jātā bhūtā sañjātā nibbattā abhinibbattā
@Footnote: 1 pāḷi. chaḍḍayitvānāti.
Ye dhammā ye sappaccayā sabhāvadhammā 1- santi saṃvijjanti upalabhantīti sambandho.
Tesaṃ dhammānaṃ hetuṃ kāraṇaṃ tathāgato āha kathesi. Tesañca yo nirodhoti
tesaṃ hetudhammānaṃ yo nirodho nirujjhanasabhāvo, evaṃvādī mahāsamaṇoti
sīlasamādhipaññādiguṇaparivāramahantatāya samitapāpattā viddhaṃsitapāpattā ca mahāsamaṇo
bhagavā evaṃvādī hetuvūpasamanādivadanasīlo kathetāti attho.
     [287] Tato vuttadhammaṃ sutvā attanā paccakkhakatappakāraṃ dassento
sohantiādimāha. Taṃ uttānameva.
     [289] Eseva dhammo yadi tāvadevāti sacepi ito uttariṃ natthi,
ettakameva idaṃ sotāpattiphalameva pattabbaṃ. Tathā eso eva dhammoti attho.
Paccabyatha paṭividdhatha tumhe asokaṃ padaṃ nibbānaṃ. Amhehi nāma idaṃ padaṃ
bahukehi kappanahutehi adiṭṭhameva abbhatītaṃ.
     [290] Yvāhaṃ dhammaṃ gavesantoti yo ahaṃ dhammaṃ santipadaṃ gavesanto
pariyesanto kutitthe kucchitatitthe ninditabbatitthe sañcariṃ paribbhaminti attho.
So me attho anuppattoti so pariyesitabbo attho mayā anuppatto
sampatto, idāni pana me mayhaṃ nappamajjituṃ appamādena bhavituṃ kāloti attho.
     [291] Ahaṃ assajinā therena tosito katasomanasso acalaṃ niccalaṃ
nibbānapadaṃ patvāna pāpuṇitvā sahāyakaṃ kolitamāṇavaṃ gavesanto pariyesanto
assamapadaṃ agamāsinti attho.
     [292] Dūratova mamaṃ disvāti assamapadato dūratova āgacchantaṃ mamaṃ
disvā susikkhito me mama sahāyo ṭhānanisajjādiiriyāpathehi sampanno samaṅgībhūto
idaṃ upari vuccamānavacanaṃ abravi kathesīti attho.
     [293] Bho sahāya pasannamukhanettosi pasannehi sobhanehi daddallamānehi
mukhanettehi samannāgato asi. Munibhāvo iva te dissati paññāyati. Itthambhūto
@Footnote: 1 Sī., i. sappaccayā saṅkhāradhammā.
Tvaṃ amatādhigato amataṃ nibbānaṃ adhigato asi, kacci accutaṃ nibbānapadaṃ adhigato
adhigacchīti pucchāmīti attho.
     [294] Subhānurūpo āyāsīti subhassa pasannavaṇṇassa anurūpo hutvā
āyāsi āgacchasi. Āneñjakārito viyāti tomarādīhi kārito āneñjo
hatthī viya dantova tīhi māsehi susikkhito iva bāhitapāpattā brāhmaṇa
dantadamatho sikkhitasikkho nibbānapade upasanto asīti pucchi.
     [295] Tena puṭṭho amataṃ mayātiādimāha. Taṃ uttānatthameva.
     [299] Apariyositasaṅkappoti "anāgate ekassa buddhassa aggasāvako
bhaveyyana"ti patthitapatthanāya koṭiṃ appattasaṅkappoti attho. Kutitthe agantabbamagge
ahaṃ sañcariṃ paribbhamiṃ. Bhante gotama lokajeṭṭha tava dassanaṃ āgamma patvā
mama saṅkappo mayhaṃ patthanā pūrito arahattamaggādhigamena sāvakapāramīñāṇassa
pāpuṇanena paripuṇṇoti adhippāyo.
     [300] Paṭhaviyaṃ patiṭṭhāyāti paṭhaviyaṃ nibbattā samaye hemantakāle
pupphanti vikasanti, dibbagandhā sugandhā suṭṭhu pavanti pavāyanti, sabbapāṇinaṃ
sabbe devamanusse tosenti somanassayutte karonti yathā.
     [301] Tathevāhaṃ mahāvīrāti mahāvīriyavanta sakyakulapasutamahāparivāra
te tava sāsane patiṭṭhāya ahaṃ patiṭṭhahitvā pupphituṃ arahattamaggañāṇena
vikasituṃ samayaṃ kālaṃ esāmi gavesāmi tathevāti sambandho.
     [302] Vimuttipupphanti sabbakilesehi vimuccanato vimocanato vā vimutti
arahattaphalavimuttisaṅkhātaṃ pupphaṃ esanto gavesento, tañca kho bhavasaṃsāramocanaṃ
kāmabhavādibhavesu saṃsaraṇaṃ gamanaṃ bhavasaṃsāraṃ, tato mocanaṃ bhavasaṃsāramocanaṃ.
Vimuttipupphalābhenāti vimuccanaṃ vimuccanti vā katasambhārā etāyāti vimutti,
aggaphalaṃ. Pupphanti vikasanti veneyyā etenāti pupphaṃ. Vimutti eva pupphaṃ
vimuttipupphaṃ. Labhanaṃ lābho, vimuttipupphassa lābho vimuttipupphalābho. Tena
Vimuttipupphalābhena adhigamanena sabbapāṇinaṃ sabbasatte tosemi somanassaṃ
pāpemīti attho.
     [303] "yāvatā buddhakhettamhī"tiādīsu cakkhuma pañcahi cakkhūhi
cakkhumanta yattake ṭhāne ratanasuttādīnaṃ parittānaṃ āṇā ānubhāvo pavattati,
tattake satasahassakoṭicakkavāḷasaṅkhāte buddhakhette ṭhapetvāna mahāmuniṃ
sammāsambuddhaṃ vajjetvā avasesesu sattesu añño koci tava puttassa tuyhaṃ
puttena mayā paññāya sadiso samo natthīti sambandho. Sesaṃ uttānameva.
     [308] Paṭipannāti catumaggasamaṅgino ca phalaṭṭhā arahattaphale ṭhitā ca
sekhā phalasamaṅgino heṭṭhimehi tīhi phalehi samannāgatā ca ete aṭṭha ariyabhikkhū
uttamatthaṃ nibbānaṃ āsiṃsakā 1- gavesakā taṃ paññavantaṃ parivārenti sadā
sabbakālaṃ sevanti bhajanti payirupāsantīti attho.
     [310] Kāyavedanācittadhammānupassanāsaṅkhātānaṃ catunnaṃ satipaṭṭhānānaṃ
kusalā chekā satisambojjhaṅgādīnaṃ sattannaṃ sambojjhaṅgānaṃ bhāvanāya vaḍḍhanāya
ratā allīnā.
     [314] Uḷurājāva tārakarājā iva ca sobhasi.
     [315] Rukkhapabbataratanasattādayo dhāretīti dharaṇī, dharaṇiyaṃ ruhā sañjātā
vaḍḍhitā cāti dharaṇīruhā rukkhā. Paṭhaviyaṃ patiṭṭhāya ruhanti vaḍḍhanti vuḍḍhiṃ
viruḷhiṃ āpajjanti. Vepullataṃ vipullabhāvaṃ paripūrabhāvaṃ pāpuṇanti, te rukkhā
kamena phalaṃ dassayanti phaladhārino honti.
     [317-9] Punapi bhagavantameva thomento sindhu sarassatītiādimāha. Tattha
sindhuvādi 2- nāma gaṅgā ca, sarassatī nāma gaṅgā ca, nandiyagaṅgā ca candabhāgāgaṅgā
ca, gaṅgā nāma gaṅgā ca, yamunā nāma gaṅgā ca, sarabhū nāma gaṅgā ca, mahī
nāma gaṅgā ca. Sandamānānaṃ gacchantīnaṃ etāsaṃ gaṅgānaṃ sāgarova samuddo eva
sampaṭicchati paṭiggaṇhāti dhāreti. Tadā etā sabbagaṅgā purimaṃ nāmaṃ
@Footnote: 1 cha.Ma. āsīsakā.   2 Sī. sindhuvāra.
Sindhuvādigaṅgātyādikaṃ purimaṃ nāmapaññattivohāraṃ jahanti chaḍḍenti sāgaroteva
sāgaro iti eva ñāyati pākaṭā bhavati yathā. Tatheva tathā eva ime catubbaṇṇā
khattiyabrāhmaṇavessasuddasaṅkhātā cattāro kulā tavantike tava antike samīpe
pabbajitvā pattakāsāyacīvaradhārino paricarantā purimaṃ nāmaṃ khattiyādināmadheyyaṃ
paññattivohāraṃ jahanti cajanti, buddhaputtāti buddhassa orasāti jhāyare
pākaṭā bhaveyyuṃ.
     [320-4] Cando candamaṇḍalo abbhā mahikā rajo dhumo rāhūti
pañcahi upakkilesehi virahitattā vimalo vigatamalo nimmalo ākāsadhātuyā
ākāsagabbhe gacchaṃ gacchanto sabbe tārakasamūhe ābhāya maddamāno loke
atirocati daddallati yathā. Tatheva tathā eva tvaṃ .pe..
     [325-7] Udake jātā udake saṃvaḍḍhā kumudā mandālakā ca bahū
saṅkhātikkantā toyena udakena kaddamakalalena ca upalimpanti allīyanti yathā,
tatheva bahukā sattā aparimāṇā sattā loke jātā saṃvaḍḍhā rāgena ca
dosena ca aṭṭitā bandhitā virūhare viruhanti. Kaddame kumudaṃ yathā viruhati
sañjāyati. Kesarīti padumaṃ.
     [329-30] Rammake māseti kattikamāse "komudiyā cātumāsiniyā"ti
vuttattā. Vārijā padumapupphādayo bahū pupphā pupphanti vikasanti, taṃ māsaṃ
taṃ kattikamāsaṃ nātivattanti vārijāti sambandho. Samayo pupphanāya soti
so kattikamāso pupphanāya vikasanāya samayo kāloti attho. Yathā pupphanti
tatheva tvaṃ sakyaputta pupphito vikasito asi. Pupphito te vimuttiyāti te
tuyhaṃ sissā katasambhārā bhikkhū vimuttiyā arahattaphalañāṇena pupphito vikasito.
Yathā vārijaṃ padumaṃ pupphanasamayaṃ nātikkamati, tathā te sāsanaṃ ovādānusāsaniṃ
nātivattanti nātikkamantīti attho.
     [333-4] Yathāpi selo himavāti himavā nāma selamayapabbato.
Sabbapāṇinaṃ sabbesaṃ byādhitānaṃ sattānaṃ osadho osadhavanto sabbanāgānaṃ
Sabbaasurānaṃ sabbadevānañca ālayo agārabhūto yathā, tatheva tvaṃ mahāvīra
sabbapāṇinaṃ jarābyādhimaraṇādīhi pamocanato osadho viya. Yathā so himavā
nāgādīnaṃ ālayo, tathā, tatheva tvaṃ mahāvīra sabbapāṇinaṃ jarābyādhimaraṇādīhi
pamocanato osadho viya. Yathā so himavā nāgādīnaṃ ālayo, tathā tevijjāya
ca chaḷabhiññāya ca iddhiyā ca pāramiṃ pariyosānaṃ gatā pattā tuvaṃ nissāya
vasantīti sambandho. Heṭṭhā vā upari vā upamāupameyyavasena gāthānaṃ
sambandhanayā suviññeyyāva.
     [342] Āsayānusayaṃ ñatvāti ettha āsayoti ajjhāsayo cariyā,
anusayoti thāmagatakileso. "ayaṃ rāgacarito ayaṃ dosacarito ayaṃ mohacarito"tiādinā
āsayañca anusayaṃ kilesapavattiñca jānitvāti attho. Indriyānaṃ balābalanti
saddhindriyādīnaṃ pañcannaṃ indriyānaṃ tikkhindriyo mudindriyo svākāro
dvākāro suviññāpayo duviññāpayoti evaṃ balābalaṃ jānitvā. Bhabbābhabbe
viditvānāti "mayā desitaṃ dhammaṃ paṭivijjhituṃ ayaṃ puggalo bhabbo samattho ayaṃ
puggalo abhabbo"ti viditvā paccakkhaṃ katvā bhante sabbaññu tvaṃ
cātuddīpikamahāmegho viya dhammadesanāsīhanādena abhītanādena gajjasi sakalaṃ cakkavāḷaṃ
ekaninnādaṃ karosi.
     [343-4] Cakkavāḷapariyantāti samantā cakkavāḷagabbhaṃ pūretvā parisā
nisinnā bhaveyya. Te evaṃ nisinnā nānādiṭṭhī anekadassanagāhino vivadamāno
dveḷhakajāto vivadanti, taṃ tesaṃ vimaticchedanāya dubuddhichindanatthāya sabbesaṃ
sattānaṃ cittamaññāya cittācāraṃ ñatvā opammakusalo upamāupameyyesu dakkho
tvaṃ muni ekaṃ pañhaṃ kathentova ekeneva pañhakathanena sakalacakkavāḷagabbhe
nisinnānaṃ pāṇīnaṃ vimatiṃ saṃsayaṃ chindasi nikkaṅkhaṃ karotīti attho.
     [345] Upadisasadisehevāti ettha udakassa upari dissanti pākaṭā
hontīti upadisā, sevālā. Upadisehi sadisā upadisasadisā, manussā. Yathā
hi upadisā sevālā udakaṃ adissamānaṃ katvā tassupari pattharitvā ṭhitāhonti,
tathā vasudhā paṭhavī tehi upadisasadisehi eva manussehi nirantaraṃ pattharitvā
Ṭhitehi pūritā bhaveyya. Te sabbeva paṭhaviṃ pūretvā ṭhitā manussā pañjalikā sirasi
añjaliṃ paggahitā kittayuṃ lokanāyakaṃ lokanāyakassa buddhassa guṇaṃ katheyyuṃ.
     [346] Te sabbe devamanussā kappaṃ vā sakalaṃ kappaṃ kittayantā
guṇaṃ kathentāpi nānāvaṇṇehi nānappakārehi guṇehi kittayuṃ. Tathāpi te sabbe
parimetuṃ guṇapamāṇaṃ kathetuṃ na pappeyyuṃ na sampāpuṇeyyuṃ na sakkuṇeyyuṃ.
Appameyyo tathāgato sammāsambuddho aparimeyyo guṇātireko. Etena
guṇamahantataṃ dīpeti.
     [347] Sakena thāmena attano balena heṭṭhā upamāupameyyavasena
jino jitakileso buddho mayā kittito thomito yathā ahosi, evameva sabbe
devamanussā kappakoṭīpi 1- kappakoṭisatepi kittentā pakittayuṃ katheyyunti attho.
     [348] Punapi guṇānaṃ appamāṇataṃ dīpetuṃ sace hi koci devo vātiādimāha.
Pūritaṃ parikaḍḍheyyāti mahāsamudde pūritaudakaṃ samantato ākaḍḍheyya. So puggalo
vighātaṃ dukkhameva labheyya pāpuṇeyyāti attho.
     [350] Vattemi jinasāsananti jinena bhāsitaṃ sakalaṃ piṭakattayaṃ. Vattemi
pavattemi rakkhāmīti attho. Dhammasenāpatīti dhammena paññāya bhagavato
catuparisasaṅkhātāya parisāya pati padhānoti dhammasenāpati. Sakyaputtassa bhagavato
sāsane ajja imasmiṃ vattamānakāle cakkavattirañño jeṭṭhaputto viya sakalaṃ
buddhasāsanaṃ pālemīti attho.
     [352-3] Attano saṃsāraparibbhamaṃ dassento yo koci manujo bhārantiādimāha.
Yo koci manujo mānuso bhāraṃ sīsabhāraṃ matthake sīse ṭhapetvā
dhāreyya vaheyya, sadā sabbakālaṃ so manujo tena bhārena dukkhito pīḷito
abhibhūto assa bhaveyya. Bhāro bharitabhāro bharito atīva bhārito. Tathā tena
pakārena ahaṃ rāgaggidosaggimohaggisaṅkhātehi tīhi aggīhi ḍayhamāno giriṃ
uddharito yathā mahāmerupabbataṃ uddharitvā ukkhipitvā sīse ṭhapito bhavabhārena
bhavasaṃsāruppattibhārena bharito dukkhito bhavesu saṃsariṃ paribbhaminti sambandho.
@Footnote: 1 Sī. kappakoṭiṃ.
     [354] Oropito ca me bhāroti idāni pabbajitakālato paṭṭhāya
so bhavabhāro mayā oropito nikkhitto. Bhavā ugghāṭitā mayāti sabbe nava
bhavā mayā viddhaṃsitā. Sakyaputtassa bhagavato sāsane yaṃ karaṇīyaṃ kattabbaṃ
maggapaṭipāṭiyā kilesaviddhaṃsanakammaṃ atthi, taṃ sabbaṃ mayā katanti attho.
     [355] Puna attano visesaṃ dassento yāvatā buddhakhettamhītiādimāha.
Tattha yāvatā yattake dasasahassacakkavāḷasaṅkhāte buddhakhette sakyapuṅgavaṃ
sakyakulajeṭṭhakaṃ bhagavantaṃ ṭhapetvā avasesasattesu kocipi paññāya me mayā samo
natthīti dīpeti. Tenāha "ahaṃ aggomhi paññāya, sadiso me na vijjatī"ti.
     [356] Puna attano ānubhāvaṃ pakāsento samādhimhītyādimāha. Taṃ
suviññeyyameva.
     [360] Jhānavimokkhānakhippapaṭilābhīti paṭhamajjhānādīnaṃ jhānānaṃ lokato
vimuccanato "vimokkhan"ti saṅkhaṃ gatānaṃ aṭṭhannaṃ lokuttaravimokkhānañca khippalābhī
sīghaṃ pāpuṇātīti attho.
     [362] Evaṃ mahānubhāvassāpi attano sabrahmacārīsu gāravabahumānataṃ
pakāsento uddhatavisovātiādimāha. 1- Tattha uddhataviso uppāṭitaghoraviso sappo
iva chinnavisāṇova chinditasiṅgo usabho iva ahaṃ idāni nikkhittamānadappova
chaḍḍitagottamadādimānadappova gaṇaṃ saṃghassa santikaṃ garugāravena ādarabahumānena
upemi upagacchāmi.
     [363] Idāni attano paññāya mahattataṃ pakāsento yadi rūpinītiādimāha.
Evarūpā me mahatī paññā arūpinī samānā yadi rūpinī bhaveyya, tadā me mama
paññā vasupatīnaṃ paṭhavissarānaṃ rājūnaṃ sameyya samā bhaveyyāti adhippāyo.
Evaṃ attano paññāya mahattabhāvaṃ dassetvā tato pubbenivāsānussatiñāṇena
pubbe kammaṃ saritvā anomadassissātiādimāha. Tattha anomadassissa bhagavato
mayā katāya ñāṇathomanāya phalaṃ etaṃ mama paññāmahattanti attho.
@Footnote: 1 pāḷi. uddhaṭadāḍhova.
     [364] Pavattitaṃ dhammacakkanti ettha cakkasaddo panāyaṃ "catucakkayānan"tiādīsu
vāhane vattati. "pavattite ca pana bhagavatā dhammacakke"tiādīsu 1-
desanāyaṃ. "cakkaṃ vattaya sabbapāṇinan"tiādīsu 2- dānamayapuññakiriyāyaṃ. "cakkaṃ
vatteti ahorattan"tiādīsu iriyāpathe. "icchāhatassa posassa, cakkaṃ bhamati
matthake"tiādīsu 3- khuracakke. "rājā cakkavattī cakkānubhāvena vattanako"tiādīsu 4-
ratanacakke. Idha panāyaṃ desanāyaṃ. Tādinā tādiguṇasamannāgatena sakyaputtena
gotamasambuddhena pavattitaṃ desitaṃ piṭakattayasaṅkhātaṃ dhammacakkaṃ ahaṃ sammā
aviparītena anuvattemi anugantvā vattemi, desemi desanaṃ karomi. Idaṃ anuvattanaṃ
desitassa anugantvā pacchā desanaṃ purimabuddhānaṃ katāya ñāṇathomanāya
phalanti sambandho.
     [365] Tato sappurisūpanissayayonisomanasikārādipuññaphalaṃ dassento
mā me kadāci pāpicchotiādimāha. Tattha pāpiccho lāmakāya icchāya
samannāgato pāpacārī puggalo ca ṭhānanisajjādīsu vattapaṭivattakaraṇe kusīto ca
jhānasamādhimaggabhāvanādīsu hīnavīriyo ca ganthadhuravipassanādhuravirahitattā appassuto
ca ācariyupajjhāyādīsu ācāravirahitattā anācāro ca puggalo kadāci kāle
katthaci ṭhāne me mayā saha sameto samāgato mā ahu mā bhavatūti sambandho.
     [366] Bahussutoti pariyattipaṭivedhavasena duvidho bahussuto ca puggalo.
Medhāvīti medhāya paññāya samannāgato ca. Sīlesu susamāhitoti
catupārisuddhisīlamaggasampayuttasīlaaṭṭhaṅguposathasīlādīsu suṭṭhu āhito ṭhapitacitto
ca. Cetosamathānuyuttoti cittassa ekībhāvamanuyutto ca puggalo. Api muddhani tiṭṭhatu
evarūpo puggalo mayhaṃ muddhani sirasi api tiṭṭhatūti attho.
     [367] Attano laddhaphalānisaṃsaṃ vatvā tatthaññe niyojento taṃ vo
vadāmi bhaddantetiādimāha. Taṃ suviññeyyameva.
@Footnote: 1 vi. mahā. 4/17/15, saṃ. mahā. 19/1081/369.  2 khu. jā. 27/149/181.
@3 khu. jā. 27/103/137.  4 dī.Sī. 9/258/88, khu. iti. 25/22/246.
     [368-9] Yamahanti yaṃ assajittheraṃ ahaṃ paṭhamaṃ ādimhi disvā
sotāpattimaggapaṭilābhena sakkāyadiṭṭhādīnaṃ kilesānaṃ pahīnattā vimalo malarahito
ahuṃ ahosi, so assajitthero me mayhaṃ ācariyo lokuttaradhammasikkhāpako
ahuṃ. Ahaṃ tassa savanāya anusāsanena ajja dhammasenāpati ahuṃ. Sabbattha
sabbesu guṇesu pāramiṃ patto pariyosānaṃ patto anāsavo nikkileso viharāmi.
     [370] Attano ācariye sagāravaṃ dassento yo me ācariyotiādimāha.
Yo assaji nāma thero satthu sāvako me mayhaṃ ācariyo āsi ahosi, so
thero yassaṃ disāyaṃ yasmiṃ disābhāge vasati, ahaṃ taṃ disābhāgaṃ ussīsamhi
sīsuparibhāge karomīti sambandho.
     [371] Tato attano ṭhānantarappattabhāvaṃ dassento mama kammantiādimāha.
Gotamo bhagavā sakyapuṅgavo sakyakulaketu sabbaññutaññāṇena mama
pubbe katakammaṃ saritvāna ñatvā bhikkhusaṃghamajjhe nisinno aggaṭṭhāne
aggasāvakaṭṭhāne maṃ ṭhapesīti sambandho.
     Atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidāti
imā catasso paṭisambhidā ca, tāsaṃ bhedo paṭisambhidāmagge 1- vuttoyeva.
Catumaggacatuphalavasena vā rūpārūpajhānavasena vā aṭṭha vimokkhā saṃsāravimuccanadhammā ca
iddhividhādayo cha abhiññāyo ca sacchikatā paccakkhaṃ katā. Kataṃ buddhassa sāsananti
buddhassa anusiṭṭhi ovādasaṅkhātaṃ sāsanaṃ kataṃ arahattamaggañāṇena nipphāditanti
attho.
     Itthaṃ sudanti ettha itthanti nidassanatthe nipāto. Iminā pakārenāti
attho. Tena sakalasāriputtāpadānaṃ nidasseti sudanti padapūraṇe nipāto.
Āyasmāti garugāravādhivacanaṃ. Sāriputtoti mātunāmavasena katanāmadheyyo thero.
Imā gāthāyoti imā sakalā sāriputtattherāpadānagāthāyo abhāsi kathesi.
Iti-saddo parisamāpanatthe nipāto, sakalaṃ sāriputtāpadānaṃ niṭṭhitanti attho.
               Sāriputtattherāpadānavaṇṇanā niṭṭhitā. 2-
@Footnote: 1 khu. paṭi. 31/28/92, abhi. vi. 35/718/359.  2 cha.Ma. samattā, evamuparipi.



             The Pali Atthakatha in Roman Book 49 page 249-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=6204              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=6204              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=3              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=290              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=438              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=438              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]