ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

                    3. Mahākassapattherāpadānavaṇṇanā
     padumuttarassa bhagavatotyādikaṃ āyasmato mahākassapattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññasambhārāni upacinanto padumuttarabhagavato kāle haṃsavatīnagare vedeho
nāma asītikoṭivibhavo kuṭumbiko ahosi. So buddhamāmako dhammamāmako
saṃghamāmako upāsako hutvā viharanto ekasmiṃ uposathadivase pātova subhojanaṃ
bhuñjitvā uposathaṅgāni adhiṭṭhāya gandhapupphādīni gahetvā vihāraṃ gantvā
satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi.
     Tasmiṃ ca khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ "etadaggaṃ
bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ nisabho"ti etadagge ṭhapesi.
Upāsako taṃ sutvā pasanno dhammakathāvasāne mahājane uṭṭhāya gate satthāraṃ
vanditvā "sve bhante mayhaṃ bhikkhaṃ adhivāsethā"ti nimantesi. Mahā kho
upāsaka bhikkhusaṃghoti. Kittako bhanteti. Aṭṭhasaṭṭhibhikkhusatasahassanti. Bhante
ekaṃ sāmaṇerampi vihāre asesetvā mayhaṃ bhikkhaṃ gaṇhathāti. Satthā adhivāsesi.
Upāsako satthu adhivāsanaṃ ñatvā gehaṃ gantvā mahādānaṃ sajjetvā
punadivase satthu kālaṃ ārocāpesi. Satthā pattacīvaramādāya bhikkhusaṃghaparivuto
upāsakassa gharaṃ gantvā paññattāsane nisinno dakkhiṇodakāvasāne
yāguādīni sampaṭicchanto bhattavissaggaṃ akāsi. Upāsakopi satthu santike nisīdi.
     Tasmiṃ antare mahānisabhatthero piṇḍāya caranto tameva vīthiṃ
paṭipajji. Upāsako disvā uṭṭhāya gantvā theraṃ vanditvā "pattaṃ bhante
Dethā"ti āha. Thero pattaṃ adāsi. Bhante idheva pavisatha, satthāpi gehe
nisinnoti. Na vaṭṭissati upāsakāti. So therassa pattaṃ gahetvā
piṇḍapātassa pūretvā adāsi. Tato theraṃ anugantvā nivatto satthu santike
nisīditvā evamāha "mahānisabhatthero bhante `satthāpi gehe nisinno'ti vuttepi
pavisituṃ na icchi, atthi nu kho etassa tumhākaṃ guṇehi atirekaguṇo"ti.
Buddhānañca vaṇṇamaccheraṃ nāma natthi, tasmā satthā evamāha "upāsaka mayaṃ
bhikkhaṃ āgamayamānā gehe nisīdāma, so bhikkhu na evaṃ nisīditvā bhikkhaṃ
udikkhati. Mayaṃ gāmantasenāsane vasāma, so araññeyeva vasati. Mayaṃ channe
vasāma, so abbhokāseyeva vasatī"ti bhagavā "ayañca ayañcetassa guṇo"ti
mahāsamuddaṃ pūrayamāno viya tassa guṇaṃ kathesi.
     Upāsakopi pakatiyā jalamānadīpo telena āsitto viya suṭṭhutaraṃ
pasanno hutvā cintesi "kiṃ mayhaṃ aññāya sampattiyā, yannūnāhaṃ anāgate
ekassa buddhassa santike dhutavādānaṃ aggabhāvatthāya patthanaṃ karissāmī"ti. So
punapi satthāraṃ nimantetvā teneva niyāmena satta divase mahādānaṃ datvā
sattame divase buddhappamukhassa mahābhikkhusaṃghassa ticīvarāni datvā satthu pādamūle
nipajjitvā evamāha "yaṃ me bhante satta divase dānaṃ dentassa mettaṃ
kāyakammaṃ mettaṃ vacīkammaṃ mettaṃ manokammaṃ paccupaṭṭhitaṃ, imināhaṃ na aññaṃ
devasampattiṃ vā sakkamārabrahmasampattiṃ vā patthemi, idaṃ pana me kammaṃ
anāgate ekassa buddhassa santike mahānisabhattherena pattaṭṭhānantaraṃ
pāpuṇanatthāya terasadhutaṅgadharānaṃ aggabhāvassa adhikāro hotū"ti. Satthā
"mahantaṃ ṭhānaṃ iminā patthitaṃ, samijjhissati nu kho, no"ti olokento
samijjhanabhāvaṃ disvā āha "manāpaṃ te ṭhānaṃ patthitaṃ, anāgate
satasahassakappāvasāne gotamo nāma buddho uppajjissati, tassa tvaṃ tatiyasāvako
mahākassapatthero nāma bhavissasī"ti byākāsi. Taṃ sutvā upāsako "buddhānaṃ
dve kathā nāma natthī"ti punadivase pattabbaṃ viya taṃ sampattiṃ amaññittha.
So yāvatāyukaṃ dānaṃ datvā sīlaṃ samādāya rakkhitvā nānappakāraṃ puññakammaṃ
Katvā kālaṃ katvā sagge nibbatti. Tato paṭṭhāya devamanussesu sampattiṃ
anubhavanto ito ekanavutikappe vipassisammāsambuddhe bandhumatīnagaraṃ upanissāya
kheme migadāye viharante devalokā cavitvā aññatarasmiṃ parijiṇṇabrāhmaṇakule
nibbatti. Tasmiñca kāle vipassī bhagavā sattame saṃvacchare dhammaṃ kathesi,
mahantaṃ kolāhalaṃ ahosi. Sakalajambudīpe devatā "satthā dhammaṃ kathessatī"ti
ārocesuṃ. Brāhmaṇo taṃ sāsanaṃ assosi. Tassa nivāsanasāṭako ekoyeva,
tathā brāhmaṇiyā. Pārupanaṃ pana dvinnampi ekameva. So sakalanagare
"ekasāṭakabrāhmaṇo"ti paññāyi. So brāhmaṇo kenacideva kiccena
brāhmaṇānaṃ sannipāte sati brāhmaṇiṃ gehe ṭhapetvā sayaṃ taṃ vatthaṃ
pārupitvā gacchati, brāhmaṇīnaṃ sannipāte sati sayaṃ gehe acchati, brāhmaṇī
taṃ vatthaṃ pārupitvā gacchati. Tasamiṃ pana divase so brāhmaṇiṃ āha "bhoti
kiṃ tvaṃ rattiṃ dhammaṃ suṇissasi, udāhu divā"ti. "sāmi ahaṃ mātugāmo
bhīrukajātikā rattiṃ sotuṃ na sakkomi, divā sossāmī"ti taṃ brāhmaṇaṃ gehe
ṭhapetvā taṃ vatthaṃ pārupitvā upāsikāhi saddhiṃ vihāraṃ gantvā satthāraṃ
vanditvā ekamantaṃ nisinnā dhammaṃ sutvā upāsikāhi saddhiṃ agamāsi. Atha
brāhmaṇo taṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā vihāraṃ gato.
     Tasmiṃ ca samaye satthā parisamajjhe alaṅkatadhammāsane nisinno
cittavījaniṃ gahetvā ākāsagaṅgaṃ otārento viya sineruṃ manthaṃ 1- katvā sāgaraṃ
nimmanthento viya ca dhammakathaṃ kathesi. Brāhmaṇassa parisapariyantena
nisinnassa dhammaṃ suṇantassa paṭhamayāmeyeva sakalasarīraṃ pūrayamānā pañcavaṇṇā
pīti uppajji. So pārutavatthaṃ saṅgharitvā 2- "dasabalassa dassāmī"ti cintesi.
Athassa ādīnavasahassaṃ dassayamānaṃ 3- maccheraṃ uppajji. So "brāhmaṇiyā
tuyhañca ekameva vatthaṃ, aññaṃ kiñci pārupanaṃ nāma natthi, apārupitvā
bahi vicarituṃ na sakkomī"ti sabbathāpi adātukāmo ahosi. Athassa
nikkhante paṭhame majjhimayāmeti tatheva pīti uppajji. So tatheva cintetvā
@Footnote: 1 Sī. matthaṃ.             2 Sī. saṃharitvā.           3 Ma. maddayamānaṃ.
Tatheva adātukāmo ahosi. Athassa majjhime yāme nikkhante majjhimayāmepi
tatheva pīti uppajji. Tadā so maccheraṃ jinitvā vatthaṃ saṅgharitvā satthu
pādamūle ṭhapesi. Tato vāmahatthaṃ ābhujitvā dakkhiṇena hatthena apphoṭetvā
"jitaṃ me jitaṃ me"ti tikkhattuṃ nadi.
     Tasmiṃ samaye bandhumā rājā dhammāsanassa pacchato antosāṇiyaṃ
nisinno dhammaṃ suṇāti. Rañño ca nāma "jitaṃ me"ti  saddo amanāpo hoti.
Rājā purisaṃ āṇāpesi "gaccha bhaṇe etaṃ puccha `kiṃ so vadatī'ti. "brāhmaṇo
tenāgantvā pucchito "avasesā hatthiyānādīni āruyha asicammādīni gahetvā
parasenaṃ jinanti, na taṃ acchariyaṃ. Ahaṃ pana pacchato āgacchantassa kūṭagoṇassa
muggarena sīsaṃ bhinditvā taṃ palāpento viya maccheracittaṃ jinitvā pārutavatthaṃ
dasabalassa adāsiṃ, taṃ me jitaṃ maccheraṃ acchariyan"ti āha. So āgantvā taṃ
pavattiṃ rañño ārocesi. Rājā "amhe bhaṇe dasabalassa anurūpaṃ na jānāma,
brāhmaṇo jānātī"ti tassa pasīditvā vatthayugaṃ pesesi. Taṃ disvā brāhmaṇo
cintesi "rājā mayhaṃ tuṇhī nisinnassa paṭhamaṃ kiñci adatvā satthu guṇe
kathentassa adāsi satthu guṇe paṭicca idaṃ uppannaṃ, satthuyeva anucchavikan"ti
tampi vatthayugaṃ dasabalassa adāsi. Rājā "kiṃ brāhmaṇena katan"ti pucchitvā
"tampi tena vatthayugaṃ tathāgatasseva dinnan"ti sutvā aññānipi dve
vatthayugāni pesesi, so tānipi satthu adāsi. 1- Puna rājā aññānipi cattārīti
evaṃ vatvā yāva evaṃ dvattiṃsa vatthayugāni pesesi. Atha brāhmaṇo
"idaṃvaḍḍhetvā vaḍḍhetvā gahaṇaṃ viya hotī"ti attano atthāya ekaṃ, brāhmaṇiyā
ekanti dve vatthayugāni gahetvā tiṃsa yugāni tathāgatasseva adāsi. Tato
paṭṭhāya ca so satthu vissāsiko jāto.
     Atha taṃ rājā ekadivasaṃ sītasamaye satthu santike dhammaṃ suṇantaṃ disvā
satasahassagghanakaṃ attano pārutaṃ rattakambalaṃ datvā āha "ito paṭṭhāya imaṃ
pārupitvā dhammaṃ suṇāhī"ti. So "kiṃ me iminā kambalena imasmiṃ pūtikāye
@Footnote: 1 cha.Ma. ādāsi.
Upanītenā"ti cintetvā antogandhakuṭiyaṃ tathāgatassa mañcassa upari vitānaṃ
katvā agamāsi. Athekadivasaṃ rājā pātova vihāraṃ gantvā antogandhakuṭiyaṃ satthu
santike nisīdi. Tasmiṃ khaṇe chabbaṇṇā buddharasmiyo kambale paṭihaññanti,
kambalo ativiya virocittha. Rājā ullokento sañjānitvā āha "amhākaṃ
bhante esa kambalo, amhehi ekasāṭakabrāhmaṇassa dinno"ti. "tumhehi
mahārāja brāhmaṇo pūjito, brāhmaṇena mayaṃ pūjitāti. Rājā "brāhmaṇo
yuttaṃ aññāsi, na mayan"ti pasīditvā yaṃ manussānaṃ upakārabhūtaṃ, taṃ sabbaṃ
aṭṭhaṭṭhakaṃ katvā sabbaṭṭhakaṃ nāma dānaṃ datvā purohitaṭṭhāne ṭhapesi. Sopi
"aṭṭhaṭṭhakaṃ nāma catusaṭṭhi hotī"ti catusaṭṭhisalākabhattāni upaṭṭhapetvā yāvajīvaṃ
dānaṃ datvā sīlaṃ rakkhitvā tato cuto sagge nibbatti.
     Puna tato cuto imasmiṃ kappe bhagavato koṇāgamanassa, bhagavato
kassapassa cāti dvinnaṃ antare bārāṇasiyaṃ kuṭumbikakule nibbatto, so
vaḍḍhimanvāya gharāvāsaṃ vasanto ekadivasaṃ araññe jaṅghavihāraṃ vicarati. Tasmiṃ ca
samaye paccekabuddho nadītīre cīvarakammaṃ karonto anuvāte appahonte
saṅgharitvā ṭhapetumāraddho. So taṃ disvā "kasmā bhante saṅgharitvā ṭhapethā"ti
āha. Anuvāto nappahotīti. "iminā bhante karothā"ti uttarisāṭakaṃ datvā
"nibbattanibbattaṭṭhāne me kāci 1- hāni mā hotū"ti patthanaṃ akāsi.
     Gharepissa bhaginiyā saddhiṃ bhariyāya kalahaṃ karontiyā paccekabuddho
piṇḍāya pāvisi. Athassa bhaginī paccekabuddhassa piṇḍapātaṃ datvā tassa bhariyaṃ
sandhāya "evarūpaṃ bālaṃ yojanasate parivajjeyyan"ti patthanaṃ ṭhapesi. Sā
gehaṅgaṇe ṭhitā sutvā "imāya dinnabhattaṃ esa mā bhuñjatū"ti pattaṃ gahetvā
bhattaṃ chaḍḍetvā kalalassa pūretvā adāsi. Itarā disvā "bāle maṃ tāva
akkosa vā pahara vā, evarūpassa pana dve asaṅkhyeyyāni pūritapāramissa
paccekabuddhassa pattato bhattaṃ chaḍḍetvā kalalaṃ dātuṃ na yuttan"ti āha.
Athassa bhariyāya paṭisaṅkhānaṃ uppajji. Sā "tiṭṭhatha bhante"ti kalalaṃ chaḍḍetvā
@Footnote:                   1 ka. koci.
Pattaṃ dhovitvā gandhacuṇṇena ubbaṭṭetvā paṇītabhattassa catumadhurassa ca
pūretvā upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ pattaṃ
paccekabuddhassa hatthe ṭhapetvā "yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ
obhāsajātaṃ me sarīraṃ hotū"ti patthanaṃ akāsi. Paccekabuddho anumoditvā
ākāsaṃ pakkhandi. Tepi dve jayampatikā 1- yāvatāyukaṃ ṭhatvā tato cutā sagge
nibbattiṃsu, puna tato cavitvā upāsako kassapasammāsambuddhakāle bārāṇasiyaṃ
asītikoṭivibhavasampanne kule nibbatti, itarāpi tādisasseva seṭṭhino dhītā
hutvā nibbatti, tassa vayappattassa tameva seṭṭhidhītaraṃ ānayiṃsu. Tassā pubbe
aniṭṭhavipākassa pāpakammassa ānubhāvena patikulaṃ paviṭṭhamattāya ummārantarato
paṭṭhāya sakalaṃ gehaṃ ugghāṭitavaccakūpo viya duggandhaṃ jātaṃ. Kumāro "kassāyaṃ
gandho"ti pucchitvā "seṭṭhikaññāyā"ti sutvā "nīharatha nan"ti tassāyeva
kulagharaṃ pesesi. Sā teneva nīhārena sattasu ṭhānesu paṭinivatti.
     Tena samayena kassapadasabalo parinibbāyi, tassa satasahassagghanikāhi
suvaṇṇiṭṭhakāhi yojanubbedhaṃ cetiyaṃ ārabhiṃsu. Tasmiṃ cetiye kariyamāne sā seṭṭhidhītā
cintesi "ahaṃ sattasu ṭhānesu paṭinivattā, kiṃ me jīvitenā"ti attano
ābharaṇabhaṇḍaṃ bhañjāpetvā suvaṇṇiṭṭhakaṃ kāresi ratanāyataṃ vidatthivitthiṇṇaṃ
caturaṅgulubbedhaṃ. Tato haritālamanosilāpiṇḍaṃ gahetvā aṭṭha uppalapupphahatthake
ādāya cetiyakaraṇaṭṭhānaṃ gatā. Tasmiṃ ca khaṇe ekā iṭṭhakāpanti parikkhipitvā
āgacchamānā ghaṭaniṭṭhakāya ūnā hoti. Seṭṭhidhītā vaḍḍhakiṃ āha "imaṃ me
iṭṭhakaṃ ettha ṭhapethā"ti. Amma bhaddake kāle āgatāsi, sayameva ṭhapehīti.
Sā āruyha telena haritālamanosilāpiṇḍaṃ yojetvā tena bandhanena iṭṭhakaṃ
patiṭṭhapetvā upari aṭṭhahi uppalapupphahatthehi 2- pūjaṃ katvā vanditvā
"nibbattanibbattaṭṭhāne me kāyato candanagandho vāyatu, mukhato uppalagandho"ti
patthanaṃ katvā cetiyaṃ vanditvā padakkhiṇaṃ katvā gehaṃ agamāsi.
@Footnote: 1 ka. jāyapatikā.      2 cha.Ma. upalapupphahatthakehi.
     Tasmiṃyeva khaṇe sā yassa seṭṭhiputtassa paṭhamaṃ gehaṃ nītā, tassa taṃ
ārabbha sati udapādi. Nagarepi nakkhattaṃ saṅghuṭṭhaṃ hoti. So upaṭṭhāke āha
"idha ānītā seṭṭhidhītā kuhin"ti. Kulagehe sāmīti. Ānetha naṃ, nakkhattaṃ
kīḷissāmīti. Te gantvā taṃ vanditvā ṭhitā. "kiṃ tātā āgatatthā"ti tāya
puṭṭhā tassā taṃ pavattiṃ ācikkhiṃsu. Tātā mayā ābharaṇabhaṇḍehi cetiyaṃ pūjitaṃ,
ābharaṇaṃ me natthīti. Te gantvā seṭṭhiputtassa ārocesuṃ. Ānetha naṃ,
piḷandhanaṃ labhissatīti. Te taṃ ānayiṃsu. Tassā saha gehapavesanena sakalagehaṃ
candanagandho ceva uppalagandho ca vāyi. Seṭṭhiputto taṃ pucchi "bhadde tava
sarīrato paṭhamaṃ duggandho vāyi, idāni pana te sarīrato candanagandho, mukhato
uppalagandho vāyati, kimetan"ti. Sā ādito paṭṭhāya attano katakammaṃ
ārocesi. Seṭṭhiputto "niyyānikaṃ vata buddhasāsanan"ti pasīditvā yojanikaṃ
suvaṇṇacetiyaṃ kambalakañcukena paṭicchādetvā tattha tattha rathacakkapamāṇehi
suvaṇṇapadumehi alaṅkari. Tesaṃ dvādasahatthā olambakā honti.
     So tattha yāvatāyukaṃ ṭhatvā tato cuto sagge nibbattitvā puna tato
cavitvā bārāṇasito yojanamatte ṭhāne aññatarasmiṃ amaccakule nibbatti,
bhariyā panassa devalokato cavitvā rājakule jeṭṭharājadhītā hutvā nibbatti,
tesu vayappattesu kumārassa vasanagāme nakkhattaṃ saṅghuṭṭhaṃ. So mātaraṃ āha
"amma sāṭakaṃ me dehi, nakkhattaṃ kīḷissāmī"ti. Sā dhotavatthaṃ 1- nīharitvā
adāsi. "amma thūlamidan"ti āha. Sā aññaṃ nīharitvā adāsi. So tampi
paṭikkhipi. Atha naṃ mātā āha "tāta yādise gehe mayaṃ jātā, natthi no
ito sukhumatarassa paṭilābhāya puññan"ti. Tena hi labhanaṭṭhānaṃ gacchāmi ammāti.
Putta ahaṃ ajjeva tuyhaṃ bārāṇasinagararajjapaṭilābhaṃ icchāmīti so mātaraṃ
vanditvā gacchāmi ammāti. Gaccha tātāti. So pana puññaniyāmena nikkhamitvā
bārāṇasiṃ gantvā uyyāne maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji. So ca
bārāṇasirañño kālaṅkatassa sattamo divaso hoti.
@Footnote: 1 ka. dhotavaṇṇaṃ.
     Amaccā rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu "rañño
ekā dhītāva atthi, putto natthi, arājakaṃ rajjaṃ nassissati, ko rājā bhavituṃ
arahatī"ti tvaṃ hohi, tvaṃ hohīti. Purohito āha "bahuṃ oloketuṃ na vaṭṭati,
phussarathaṃ vissajjessāmā"ti. Te kumudavaṇṇe cattāro sindhave yojetvā
pañcavidharājakakudhabhaṇḍaṃ setacchattañca tasmiṃ ṭhapetvā rathaṃ vissajjetvā
pacchato tūriyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhīmukho
agamāsi. "paricayena uyyānābhimukho gacchati, nivattemā"ti keci āhaṃsu.
Purohito "mā nivattayitthā"ti āha. Ratho gantvā kumāraṃ padakkhiṇaṃ katvā
āruhanasajjo hutvā aṭṭhāsi. Purohito pārupanakaṇṇaṃ apanetvā pādatalāni
olokento "tiṭṭhatu ayaṃ dīpo dvisahassaparittadīpavāresu catūsu mahādīpesu
esa rajjaṃ kāretuṃ yutto"ti vatvā "tūriyāni paggaṇhathā"ti tikkhattuṃ tūriyāni
paggaṇhāpeti.
     Atha kumāro mukhaṃ vivaritvā olokento "kena kammena āgatatthā"ti
āha. Deva tumhākaṃ rajjaṃ pāpuṇātīti. Rājā vo kahanti, devattaṃ gato
sāmīti. Kati divasā atikkantāti. Ajja sattamo divasoti. Putto vā dhītā vā
natthīti. Dhītā atthi deva, putto natthīti. Tenahi karissāmi rajjanti. Te
tāvadeva abhisekamaṇḍapaṃ kāretvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā
uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu. Athassa katābhisekassa satasahassagghanakaṃ
vatthaṃ upanayiṃsu. So "kimidaṃ tātā"ti āha. Nivāsanavatthaṃ devāti. Nanu tātā
thūlanti, manussaparibhogavatthesu ito mudutaraṃ natthi devāti. Tummākaṃ rājā
evarūpaṃ nivāsesīti. Āma devāti. "na maññe puññavā tumhākaṃ rājā"ti
"suvaṇṇabhiṅgāraṃ āharatha, labhissāmi vatthan"ti suvaṇṇabhiṅgāraṃ āharāpetvā
uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ gahetvā puratthimadisāyaṃ
abbhukkiri. Ghanapaṭhaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā
dakkhiṇapacchimauttaradisāyanti evaṃ catūsu disāsu abbhukkiri, sabbadisāsu
aṭṭhaṭṭhakaṃ katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. So ekaṃ dibbadussaṃ
nivāsetvā ekaṃ
Pārupitvā "nandarañño 1- vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti evaṃ
bheriṃ carāpethā"ti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato
nagaraṃ pavisitvā pāsādaṃ abhiruyha mahāsampattiṃ anubhavi.
     Evaṃ gacchante kāle devī rañño sampattiṃ disvā "aho vata tapassī"ti
kāruññākāraṃ dassesi. "kimidaṃ devī"ti puṭṭhā "atimahatī deva te sampatti,
atīte buddhānaṃ saddahitvā katakalyāṇassa phalaṃ, idāni anāgatassa paccayaṃ
puññaṃ na karothā"ti āha. Kassa massāma, sīlavanto natthīti. "asuñño
devajambudīpo arahantehi, tumhe deva dānaṃ sajjetha, ahaṃ arahante lacchāmī"ti
āha. Punadivase rājā pācīnadvāre dānaṃ sajjāpesi. Devī pātova uposathaṅgāni
adhiṭṭhāya uparipāsāde puratthābhimukhā urena nipajjitvā "sace etissāya
disāya arahanto atthi, sve āgantvā amhākaṃ bhikkhaṃ gaṇhantū"ti āha.
Tassaṃ disāyaṃ arahanto nāhesuṃ, taṃ sakkāraṃ kapaṇayācakānaṃ adaṃsu.
     Punadivase dakkhiṇadvāre sajjetvā tatheva dakkhiṇeyyaṃ nālattha, punadivasepi
pacchimadvāre tatheva. Uttaradvāre sajjitadivase pana deviyā tatheva nimantentiyā
himavante vasantānaṃ padumavati puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako
mahāpadumapaccekabuddho bhātike āmantesi "mārisā nandarājā 2- tumhe
nimanteti, adhivāsetha tassā"ti. Te adhivāsetvā punadivase anotattadahe mukhaṃ
dhovitvā ākāsenāgantvā uttaradvāre otariṃsu. Manussā disvā
gantvā"pañcasatā deva paccekabuddhā āgatā"ti rañño ārocesuṃ. Rājā saddhiṃ
deviyā gantvā vanditvā paccekabuddhe pāsādaṃ āropetvā tatra nesaṃ dānaṃ
datvā bhattakiccāvasāne rājā saṃghattherassa, devī saṃghanavakassa pādamūle nipatitvā
"ayyā bhante paccayehi na kilamissanti, mayañca puññena na parihāyissāma,
amhākaṃ yāvajīvaṃ idha nivāsāya paṭiññaṃ dethāti paṭiññaṃ kāretvā uyyāne
pañca paṇṇasālāsatāni pañca caṅkamanasatānīti sabbākārena nivāsanaṭṭhānāni
sampādetvā tattha vasāpesuṃ.
@Footnote: 1 Sī., i. nandiyarañño.               2 Sī., i. nandiyarājā.
     Evaṃ kāle gacchante rañño paccante kupite rājā "ahaṃ paccantaṃ
vūpasametuṃ gacchāmi, tvaṃ paccekabuddhesu mā pamajjā"ti 1- deviṃ ovaditvā gato.
Tasmiṃ anāgateyeva paccekabuddhānaṃ āyusaṅkhārā khīṇā. Mahāpadumapaccekabuddho
tiyāmarattiṃ jhānakīḷaṃ kīḷitvā aruṇuggamanasamaye ālambanaphalakaṃ ālambitvā
ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi, etenupāyena sesāpīti
sabbeva parinibbutā. Punadivase devī paccekabuddhanaṃ nisīdanaṭṭhānāni
sajjetvā pupphāni vikiritvā dhūpaṃ vāsetvā tesaṃ āgamanaṃ olokentī
nisinnā āgamanaṃ adisvā purise pesesi "gacchatha tātā, jānātha kiṃ ayuyānaṃ
aphāsukan"ti. Te gantvā mahāpadumassa paṇṇasālāya dvāraṃ vivaritvā tattha
taṃ apassantā caṅkamanaṃ gantvā ālambanaphalakaṃ nissāya ṭhitaṃ disvā vanditvā
"kālo bhante"ti āhaṃsu. Parinibbutasarīraṃ kiṃ kathessati, te "niddāyati
maññe"ti vatvā piṭṭhipāde hatthena parāmasitvā pādānaṃ sītalatāya ceva
thaddhatāya ca parinibbutabhāvaṃ ñatvā dutiyassa santikaṃ gantvā tatheva ñatvā
puna tatiyassāti evaṃ sabbepi parinibbutabhāvaṃ ñatvā rājakulaṃ āgamiṃsu. "kahaṃ
tātā paccekabuddhā"ti puṭṭhā "parinibbutā devī"ti āhaṃsu. Devī kandantī
rodantī nikkhamitvā nāgarehi saddhiṃ tattha gantvā sādhukīḷitaṃ kāretvā
paccekabuddhānaṃ sarīrakiccaṃ kāretvā dhātuyo gāhāpetvā cetiyaṃ patiṭṭhāpesi.
     Rājā paccantaṃ vūpasametvā āgato paccuggamanaṃ āgataṃ deviṃ pucchi
"kiṃ bhadde tvaṃ paccekabuddhesu na pamajjasi, nirogā ca ayyā"ti.
Parinibbutā devāti. Taṃ sutvā rājā cintesi "evarūpānampi paṇḍitānaṃ
maraṇaṃ uppajjati, amhākaṃ kuto mokkho"ti. So nagaraṃ apavisitvā
uyyānameva gantvā jeṭṭhaputtaṃ pakkosāpetvā tassa rajjaṃ niyyātetvā 2-
sayaṃ samaṇapabbajjaṃ pabbaji, devīpi "raññe pabbajite ahaṃ kiṃ karissāmī"ti
tatheva uyyāne pabbaji. Dvepi jhānaṃ bhāvetvā tato cutā brahmaloke
nibbattiṃsu.
@Footnote: 1 Ma. māpajjīti.                   2 Sī., Ma. paṭiyādetvā.
     Tesu tattheva vasantesu amhākaṃ satthā loke uppajjitvā
pavattitavaradhammacakko anupubbena rājagahaṃ pāpuṇi, satthari tattha paṭivasante ayaṃ
pipphalimāṇavo 1- magadharaṭṭhe mahātitthabrāhmaṇagāme kapilabrāhmaṇassa bhariyāya
kucchimhi nibbatto, ayaṃ bhaddakāpilānī maddaraṭṭhe sāgalanagare
kosiyagottabrāhmaṇassa bhariyāya kucchimhi nibbattā. Tesaṃ anukkamena vaḍḍhamānānaṃ
pipphalimāṇavassa vīsatime, bhaddāya soḷasame vaye sampatte mātāpitaro puttaṃ
oloketvā "tāta tvaṃ vayappatto, kulavaṃsaṃ patiṭṭhapetuṃ yutto"ti ativiya
nippīḷiyiṃsu. Māṇavo āha "mayhaṃ sotapathe evarūpaṃ kathaṃ mā kathayittha, ahaṃ
yāva tumhe dharatha, tāva paṭijaggissāmi, tumhākaṃ accayena 2- nikkhamitvā
pabbajissāmī"ti. Te katipāhaṃ atikkamitvā puna kathayiṃsu. Sopi puna paṭikkhipi.
Tato paṭṭhāya mātā nirantaraṃ kathetiyeva.
     Māṇavo "mātaraṃ saññāpessāmī"ti rattasuvaṇṇassa nikkhasahassaṃ datvā
suvaṇṇakārehi itthirūpakaṃ kāretvā tassa majjanaghaṭṭanādikammapariyosāne taṃ
rattavatthaṃ nivāsetvā suvaṇṇasampannehi pupphehi ceva nānālaṅkārehi ca
alaṅkārāpetvā "amma evarūpaṃ ārammaṇaṃ labhanto gehe vasissāmi, alabhanto
na vasissāmī"ti. Paṇḍitā brāhmaṇī cintesi "mayhaṃ putto puññavā
dinnadāno katābhinīhāro pubbe puññāni karonto na ekakova akāsi,
addhā etena saha katapuññā suvaṇṇarūpakapaṭibhāgā bhavissatī"ti. Aṭṭha
brāhmaṇe pakkosāpetvā sabbabhogehi santappetvā suvaṇṇarūpakaṃ rathe
āropetvā "gacchatha tātā, yattha amhehi jātigottabhogādisamānakule evarūpaṃ
dārikaṃ passatha, tattha idameva suvaṇṇarūpakaṃ saccākāraṃ 3- katvā dethā"ti
uyyojesi.
     Te "amhākaṃ nāma etaṃ kamman"ti nikkhamitvā kattha labhissāma,
maddaraṭṭhaṃ nāma itthāgāraṃ, maddaraṭṭhaṃ gamissāmāti maddaraṭṭhe sāgalanagaraṃ
agamaṃsu. Tattha taṃ suvaṇṇarūpakaṃ nhānatitthe ṭhapetvā ekamantaṃ nisīdiṃsu. Atha
@Footnote: 1 cha.Ma. pippali...       2 Sī., i., Ma. pacchato.      3 i., Ma. paṇṇākāraṃ.
Bhaddāya 1- dhātī bhaddaṃ nhāpetvā alaṅkaritvā sayaṃ nhāyituṃ udakatitthaṃ
gantvā suvaṇṇarūpakaṃ disvā "kissāyaṃ avinītā idhāgantvā ṭhitā"ti
piṭṭhipasse paharitvā suvaṇṇarūpakaṃ ñatvā "ayyadhītā meti saññaṃ uppādesi,
ayaṃ pana ayyadhītāya nivāsanapaṭiggahitāyapi asadisā"ti āha. Atha naṃ te
brāhmaṇā "evarūpā kira te sāmidhītā"ti pucchiṃsu. Sā imāya suvaṇṇapaṭimāya
sataguṇena sahassaguṇena mayhaṃ ayyadhītā abhirūpatarā, tathā hi "appadīpepi
dvādasahatthe gabbhe nisinnā sarīrobhāsena tamaṃ vidhamatī"ti āha. "tena
hi tassā mātāpitūnaṃ santikaṃ gacchāmā"ti suvaṇṇarūpakaṃ rathe āropetvā
taṃ dhātiṃ anugantvā kosiyagottassa gharadvāre ṭhatvā āgamanaṃ ārocayiṃsu.
     Brāhmaṇo 2- paṭisanthāraṃ katvā "kuto āgatatthā"ti pucchi. Te
"magadharaṭṭhe mahātitthagāme kapilabrāhmaṇassa gharato iminā nāma kāraṇena
āgatamhā"ti āhaṃsu. "sādhu tātā, amhehi samajātigottavibhavo so brāhmaṇo,
dassāma dārikan"ti paṇṇākāraṃ gaṇhi. Te kapilabrāhmaṇassa sāsanaṃ
pahiṇiṃsu "laddhā no bhaddā nāma dārikā, kattabbaṃ jānāthā"ti. Taṃ sāsanaṃ
sutvā pipphalimāṇavassa ārocayiṃsu "laddhā dārikā"ti. Pipphalimāṇavo "ahaṃ
`na labhissantī'ti cintesiṃ, ime `laddhā'ti pesenti, anatthiko hutvā paṇṇaṃ
pesessāmī"ti rahogato paṇṇaṃ likhi "bhaddā attano jātigottabhogānurūpaṃ
patiṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārinī ahosī"ti.
Bhaddāpi "asukassa kira maṃ dātukāmā"ti sutvā 3- rahogatā paṇṇaṃ likhi
"ayyaputto attano jātigottabhogānurūpaṃ dārikaṃ labhatu, ahaṃ pabbajissāmi,
mā pacchā vippaṭisārī bhavāhī"ti. Dvepi paṇṇāni antarāmagge samāgacchiṃsu.
Idaṃ kassa paṇṇanti. Pipphalimāṇavena bhaddāya pahitanti. Idaṃ kassāti.
"bhaddāya pipphalimāṇavassa pahitan"ti ca vutte te dvepi vācetvā "passatha
dārakānaṃ kamman"ti phāletvā araññe chaḍḍetvā aññaṃ taṃsamānaṃ paṇṇaṃ
@Footnote: 1 Sī., i. bhaddāyapi.    2 Sī. brāhmaṇena.    3 Sī. ñatvā.
Likhitvā ito cito ca 1- pesesuṃ. Iti kumārassa kumārikāya ca sadisaṃ paṇṇaṃ
lokassādarahitamevāti anicchamānānampi tesaṃ dvinnaṃ samāgamo ahosi.
     Taṃdivasameva pipphalimāṇavopi bhaddaṃ ekaṃ pupphadānaṃ gaṇhāpesi. Bhaddāpi
tāni sayanamajjhe ṭhapesi. Ubhopi bhuttasāyamāsā sayanaṃ āruhituṃ ārabhiṃsu. Tesu
māṇavo dakkhiṇapassena sayanaṃ āruhi, bhaddā vāmapassena abhiruhitvā āha
"yassa passe pupphāni milāyanti, tassa rāgācittaṃ uppannanti vijānissāma,
imaṃ pupphadāmaṃ na allīyitabban"ti. Te pana aññamaññaṃ sarīrasamphassabhayena
sakalarattiṃ niddaṃ anokkamantāva vītināmesuṃ. Divā pana hasitamattampi nākaṃsuṃ. 2-
Te lokāmisena asaṃsaṭṭhā yāva mātāpitaro dharanti, tāva kuṭumbaṃ avicāretvā
tesu kālaṅkatesu vicārayiṃsu. Mahatī māṇavassa sampatti. Ekadivasaṃ sarīraṃ
ubbaṭṭetvā chaḍḍetabbaṃ suvaṇṇacuṇṇaṃ eva magadhanāḷiyā dvādasanāḷimattaṃ
laddhuṃ vaṭṭati. Yantabaddhāni saṭṭhi mahātaḷākāni, kammanto dvādasayojaniko,
anurādhapurappamāṇā cuddasa gāmā, cuddasa hatthānīkāni, cuddasa assānīkāni,
cuddasa rathānīkāni.
     So ekadivasaṃ alaṅkataassaṃ āruyha mahājanaparivuto kammantaṭṭhānaṃ
gantvā khettakoṭiyaṃ ṭhito naṅgalehi chinnaṭṭhānato kākādayo sakuṇe
gaṇḍuppādādike pāṇake uddharitvā khādante disvā "tātā ime kiṃ
khādantī"ti pucchi. Gaṇḍuppāde ayyāti. Etehi katapāpaṃ kassa hotīti.
Tumhākaṃ ayyāti. So cintesi "sace etehi katapāpaṃ mayhaṃ hoti, kiṃ me
karissati sattaasītikoṭidhanaṃ dvādasayojanakammanto kiṃ karissati, kiṃ yantabaddhāni
taḷākāni, kiṃ cuddasa gāmāni, sabbametaṃ bhaddāya kāpilāniyā niyyātetvā
nikkhamma pabbajissāmī"ti.
     Bhaddā kāpilānī tasmiṃ khaṇe antaravatthusmiṃ tayo tilakumbhe pattharitvā
dhātīhi parivutā nisinnā kāke tilapāṇake khādamāne disvā "ammā kiṃ ime
khādantī"ti pucchi. Pāṇake ayyeti. Akusalaṃ kassa hotīti. Tumhākaṃ ayyeti.
@Footnote: 1 cha.Ma. ito etto ca.            2 i., Ma. divāpi hasitamattaṃ nākaṃsu.
Sā cintesi "mayhaṃ catuhatthaṃ vatthaṃ nāḷikodanamattañca laddhuṃ vaṭṭati, yadi
panetaṃ etehi kataṃ akusalaṃ mayhaṃ hoti, bhavasahassenapi vaṭṭato sīsaṃ ukkhipituṃ
na sakkā, ayyaputte āgatamatteyeva sabbaṃ tassa niyyātetvā nikkhamma
pabbajissāmī"ti.
     Māṇavo āgantvā nhātvā pāsādaṃ āruyha mahārahe pallaṅke
nisīdi, athassa cakkavattino anucchavikabhojanaṃ upanayiṃsu. Dvepi bhuñjitvā
parijane nikkhante rahogatā phāsukaṭṭhāne nisīdiṃsu. Tato māṇavo bhaddaṃ āha
"bhadde imaṃ gharaṃ āgacchantī kittakaṃ dhanamāharasī"ti. Pañcapaṇṇāsa
sakaṭasahassāni ayyāti. Sabbaṃ taṃ, yā ca imasmiṃ ghare sattāsīti koṭiyo
yantabaddhāni saṭṭhi taḷākānīti evamādibhedā sampatti atthi, taṃ sabbaṃ
tuyheva niyyātemīti. Tumhe pana kuhiṃ gacchatha ayyāti. Ahaṃ pabbajissāmīti.
Ayya ahampi tumhākaṃ āgamanaṃ olokayamānā nisinnā, ahampi pabbajissāmīti.
Tesaṃ ādittapaṇṇakuṭi viya tayo bhavā upaṭṭhahanti. Te "pabbajissāmā"ti
vatvā antarāpanato kāsāyarasapītāni cīvarāni mattikāpatte ca āharāpetvā
aññamaññaṃ kese ohāretvā "ye loke arahanto atthi, te uddissa
amhākaṃ pabbajjā"ti pabbajitvā thavikāsu patte pakkhipitvā aṃse laggetvā
pāsādato otariṃsu. Gehe dāsesu ca kammakāresu ca na koci sañjāni.
     Atha ne brāhmaṇagāmato nikkhamitvā dāsagāmadvārena gacchante
ākappakuttavasena dāsagāmavāsino sañjāniṃsu. Te rodantā pādesu patitvā
"kiṃ amhe anāthe karotha ayyā"ti āhaṃsu "mayaṃ `bhaṇe tayo bhavā
ādittapaṇṇasālā viyā'ti pabbajimha, sace tumhesu ekekaṃ bhujissaṃ karoma,
vassasatampi nappahoti. Tumheva tumhākaṃ sīsaṃ dhovitvā bhujissā hutvā
jīvathā"ti vatvā tesaṃ rodantānaṃyeva pakkamiṃsu.
     Thero purato gacchanto nivattitvā olokento cintesi "ayaṃ bhaddā
     kāpilānī sakalajambudīpagghanikā itthī mayhaṃ pacchato āgacchati, ṭhānaṃ kho
     panetaṃ vijjati, yaṃ kocideva evaṃ cinteyya `ime pabbajitāpi vinā bhavituṃ na
Sakkonti, ananucchavikaṃ karontī'ti. Evaṃ koci pāpakena manasā padūsetvā
apāyapūrako bhaveyya, imaṃ pahāya mayā gantuṃ vaṭṭatī"ti cittaṃ uppādetvā
purato gacchanto dvedhāpathaṃ disvā tassa matthake aṭṭhāsi. Bhaddāpi āgantvā
vanditvā aṭṭhāsi. Atha naṃ āha "bhadde tādisiṃ itthiṃ mama pacchato
āgacchantiṃ disvā `ime pabbajitāpi vinā bhavituṃ na sakkontī'ti amhesu
paduṭṭhacitto mahājano apāyapūrako bhaveyya, imasmiṃ dvedhāpathe tvaṃ ekaṃ
gaṇha, ahaṃ ekena gamissāmī"ti. "āma ayya mātugāmo pabbajitānaṃ
palibodho `pabbajitāpi vinā na bhavantī'ti amhākaṃ dosaṃ dasseyyun"ti
tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu pañcapatiṭṭhitena vanditvā
dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha "satasahassakappapamāṇe addhāne kato
mittasanthavo ajja bhijjati, tumheva dakkhiṇā nāma, tumhākaṃ dakkhiṇamaggo
vaṭṭati, mayaṃ mātugāmā nāma vāmajātikā, amhākaṃ vāmamaggo vaṭṭatī"ti
vanditvā maggaṃ paṭipajji. Tesaṃ dvedhābhūtakāle ayaṃ mahāpaṭhavī "ahaṃ
cakkavāḷasinerupabbatādayo dhāretuṃ sakkontīpi tumhākaṃ guṇe dhāretuṃ na
sakkomī"ti vādantī viya viravamānā akampittha. Ākāse asanisaddo viya pavatti,
cakkavāḷapabbato unnādi.
     Sammāsambuddhopi veḷuvanamahāvihāre kuṭiyaṃ nisinno paṭhavīkampanasaddaṃ
sutvā "kissa nu kho paṭhavī kampatī"ti āvajjento "pipphalimāṇavo ca
bhaddā ca kāpilānī maṃ uddissa appameyyaṃ sampattiṃ pahāya pabbajitā,
tesaṃ viyogaṭṭhāne ubhinnaṃ guṇabalena ayaṃ paṭhavīkampo jāto, mayāpi etesaṃ
saṅgahaṃ kātuṃ vaṭṭatī"ti gandhakuṭito nikkhamma sayameva pattacīvaramādāya
asītimahātheresu kañci anāpucchā tigāvutamaggaṃ paccuggamanaṃ katvā rājagahassa
ca nālandāya ca antare bahuputtanigrodhamūle pallaṅkaṃ ābhujitvā nisīdi.
Nisinno pana aññatarapaṃsukūliko viya anisīditvā buddhavesaṃ gahetvā
asītihatthā buddharaṃsiyo vissajjento nisīdi. Iti tasmiṃ khaṇe
paṇṇacchattasakaṭacakkakūṭāgārādippamāṇā buddharaṃsiyo ito cito ca vippharantiyo
Vidhāvantiyo candasahassasūriyasahassauggamanakālaṃ viya 1- kurumānā taṃ vanantaraṃ
ekobhāsaṃ akaṃsu. Dvattiṃsamahāpurisalakkhaṇasiriyā samujjalatārāgaṇena viya gaganaṃ,
supupphitakamalakuvalayena viya salilaṃ vanantaraṃ virocittha. Nigrodharukkhassa khandho
pakatiyā seto hoti, pattāni nīlāni pakkāni rattāni. Tasmiṃ pana divase
sabbo nigrodho suvaṇṇavaṇṇova ahosi.
     Mahākassapatthero taṃ disvā "ayaṃ amhākaṃ satthā bhavissati, imaṃ ahaṃ
uddissa pabbajito"ti diṭṭhaṭṭhānato paṭṭhāya onato gantvā tīsu ṭhānesu
vanditvā "satthā me bhante bhagavā, sāvakohamasmi, satthā me bhante bhagavā,
sāvakohamasmī"ti 2- āha. Atha naṃ bhagavā āha "kassapa sace tvaṃ imaṃ
nipaccakāraṃ mahāpaṭhaviyā kareyyāsi, sāpi dhāretuṃ na sakkuṇeyya, tathāgatassa
pana evaṃ guṇamahantataṃ jānatā tayā kato nipaccakāro mayhaṃ lomampi cāletuṃ
na sakkoti, nisīda kassapa, dāyajjaṃ te dassāmī"ti. Athassa bhagavā tīhi
ovādehi upasampadaṃ adāsi. Datvā ca bahuputtanigrodhamūlato nikkhamitvā theraṃ
pacchāsamaṇaṃ katvā maggaṃ paṭipajji. Satthu sarīraṃ dvattiṃsamahāpurisalakkhaṇavicittaṃ,
mahākassapassa sattamahāpurisalakkhaṇapaṭimaṇḍitaṃ, so kañcananāvāya pacchābaddho
viya satthu padānupadikaṃ anugacchi. Satthā thokaṃ maggaṃ gantvā maggā okkamma
aññatarasmiṃ rukkhamūle nisajjākāraṃ dassesi. Thero "satthā nisīditukāmo"ti
ñatvā attano paṭapilotikaṃ saṅghāṭiṃ catugguṇaṃ katvā paññapesi.
     Satthā tattha nisīditvā hatthena cīvaraṃ parimajjanto "mudukā kho
tyāyaṃ kassapa paṭapilotikā saṅghāṭī"ti 3- āha. So "satthā me saṅghāṭiyā
mudubhāvaṃ kathesi, pārupitukāmo bhavissatī"ti ñatvā "pārupatu bhante bhagavā
saṅghāṭin"ti āha. Kiṃ tvaṃ pārupissasi kassapāti. Tumhākaṃ nivāsanaṃ labhanto
pārupissāmi bhanteti. Kiṃ pana tvaṃ kassapa imaṃ paribhogajiṇṇaṃ paṃsukūlaṃ dhāretuṃ
sakkhissasi, mayā hi imassa paṃsukūlassa gahitadivase udakapariyantaṃ katvā mahāpaṭhavī
kampi, imaṃ buddhaparibhogajiṇṇacīvaraṃ nāma na sakkā parittaguṇena dhāretuṃ,
@Footnote: 1 Ma.... kālo viYu.     2 saṃ. ni. 16/154/210.    3 saṃ. ni. 16/154/211.
Paṭibalenevidaṃ paṭipatti pūraṇasamatthena jātipaṃsukūlikena dhāretuṃ vaṭṭatī"ti
vatvā therena saddhiṃ cīvaraṃ parivattesi.
     Evaṃ cīvaraṃ parivattetvā therassa cīvaraṃ bhagavā pārupi, satthu cīvaraṃ
thero. Tasmiṃ khaṇe acetanāpi ayaṃ mahāpaṭhavī "dukkaraṃ bhante akattha, attano
pārutacīvaraṃ sāvakena parivattitapubbaṃ nāma nāhosi, ahaṃ tumhākaṃ guṇaṃ dhāretuṃ
na sakkomī"ti vadantī viya udakapariyantaṃ katvā kampi. Theropi "laddhaṃ me
buddhānaṃ paribhogacīvaraṃ, kiṃ me idāni uttari kattabban"ti unnatiṃ akatvā
satthu santikeyeva terasa dhutaguṇe samādāya sattadivasamattaṃ puthujjano ahosi.
Aṭṭhame divase saha paṭisambhidāhi arahattaṃ pāpuṇi. Atha naṃ satthā "kassapo
bhikkhave candūpamo kulāni upasaṅkamati, apakasseva kāyaṃ apakassa cittaṃ
niccanavako kulesu appagabbho"ti 1- evamādinā pasaṃsitvā aparabhāge
ariyagaṇamajjhe nisinno "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ
yadidaṃ mahākassapo"ti 2- dhutavādānaṃ aggaṭṭhāne ṭhapesi.
     [398] Evaṃ bhagavatā etadaggaṭṭhāne ṭhapito āyasmā mahākassapo
mahāsāvakabhāvaṃ patto attano pubbakammaṃ saritvā somanassavasena buddhacaritāpadānaṃ
pakāsento padumuttarassa bhagavatotiādimāha. Tattha padumuttarassāti tassa
kira bhagavato mātukucchito nikkhantakālato paṭṭhāya pādānaṃ nikkhepanasamaye
akkantakkantapāde satasahassapattā padumā paṭhaviṃ bhinditvā uṭṭhahiṃsu,
tasmāssa taṃ nāmaṃ ahosi. Sakalasattanikāyesu ekekena satasatapuññe 3- kate
tassa puññassa sataguṇapuññānaṃ 4- katattā bhagavatoti attho. Lokajeṭṭhassa
tādinoti sattalokassa padhānabhūtassa iṭṭhāniṭṭhesu akampiyabhāvaṃ pattattā
tādino. Nibbute lokanāthamhīti sattalokassa paṭisaraṇabhūte bhagavati
khandhaparinibbānena parinibbute, adassanaṃ gateti attho. Pūjaṃ kubbanti satthunoti
sadevakassa lokassa sāsanato "satthā"ti laddhanāmassa bhagavato sādhukīḷaṃ
kīḷantā pūjaṃ karontīti sambandho.
@Footnote: 1 saṃ. ni. 16/146/190.    2 aṅ. ekaka. 20/191/23.    3 Ma. ekena satapuññe.
@                       4 Ma. satadviguṇapuññānaṃ.
     [399] Aggiṃ cinantī 1- janatāti janasamūhā āḷāhanatthāya aggiṃ
cinantā rāsiṃ karontā ā samantato moditā 2- santuṭṭhā pakārena moditā
santuṭṭhā pūjaṃ karontīti sambandho. Tesu saṃvegajātesūti tesu janasamūhesu
saṃvegappattesu utrāsaṃ labhantesu me mayhaṃ pīti hāso udapajjatha pātubhavīti
attho.
     [400] Ñātimitte samānetvāti mama bandhusahāye samānetvā rāsiṃ
katvā. Mahāvīro bhagavā parinibbuto adassanaṃ agamāsīti idaṃ vacanaṃ abraviṃ
kathesinti sambandho. Handa pūjaṃ karomaseti handāti vossaggatthe 3- nipāto,
tena kāraṇena mayaṃ sabbe samāgatā pūjaṃ karomāti attho seti nipāto.
     [401] Sādhūti te paṭissutvāti te mama ñātimittā sādhu iti
sunadaraṃ bhaddakaṃ iti paṭisuṇitvā mama vacanaṃ sampaṭicchitvā me mayhaṃ bhiyyo
atirekaṃ hāsaṃ pīti janiṃsu uppādesunti attho. (4)- Tato attano
katapuññasañcayaṃ dassento buddhasmiṃ lokanāthamhītiādimāha. 5-
     [402] Satahatthaṃ uggataṃ ubbiddhaṃ diyaḍḍhahatthasataṃ vitthataṃ vimānaṃ
nabhasi ākāse uggataṃ agghiyaṃ sukataṃ sundarākārena kataṃ katvā kāretvā ca
puññasañcayaṃ puññarāsiṃ kāhāsiṃ akāsinti sambandho.
     [403] Katvāna agghiyaṃ tatthāti tasmiṃ cetiyapūjanaṭṭhāne tālapantīhi
tālapālīhi cittitaṃ sobhitaṃ agghiyaṃ katvāna kāretvā ca sakaṃ cittaṃ attano
cittaṃ pasādetvā cetiyaṃ pūjayuttamanti uttamaṃ buddhadhātunidhāpitaṃ cetiyaṃ
pūjayinti sambandho.
     [404] Tassa cetiyassa mahimaṃ 6- dassento aggikkhandhovātiādimāha.
Tattha aggikkhandhovāti ākāse jalamāno aggikkhandhova aggirāsi iva taṃ
cetiyaṃ sattahi ratanehi jalati phullito vikasitapuppho sālarukkharājā iva
@Footnote: 1 pāḷi. udaggacittā.   2 Sī.,i. āmoditapamoditā.   3 Sī., Ma. vavassaggatthe.
@4 () cha.Ma. 402.         5 pāḷi. lokanāthasmiṃ.            6 Ma. paṭimaṃ.
Ākāse indalaṭṭhīva indadhanu iva ca catuddisā catūsu disāsu obhāsati
vijjotatīti sambandho.
     [405] Tattha cittaṃ pasādetvāti tasmiṃ jotamānadhātugabbhamhi cittaṃ
manaṃ pasādetvā somanassaṃ katvā tena cittappasādena bahuṃ anekappakāraṃ
kusalaṃ puññaṃ katvāna "dhātugabbhe ca sāsane ca ettakāni puññāni mayā
katānī"ti evaṃ puññakammaṃ saritvāna kālaṃ katvā tidasaṃ tāvatiṃsabhavanaṃ
suttappabuddho viya ahaṃ upapajjiṃ 1- jātoti sambandho.
     [406] Attano uppannadevaloke laddhasampattiṃ dassento
sahassayuttantiādimāha. Tattha hayavāhiṃ sindhavasahassayojitaṃ dibbarathaṃ adhiṭṭhito.
Sattahi bhūmīhi saṃ suṭṭhu uggataṃ ubbiddhaṃ uccaṃ mayhaṃ bhavanaṃ vimānaṃ ahosīti
attho.
     [407] Tasmiṃ vimāne sabbasovaṇṇamayā 2- sakalasovaṇṇamayāni
kūṭāgārasahassāni ahuṃ ahesunti attho. Sakatejena attano ānubhāvena sabbā dasa
disā pabhāsayaṃ obhāsentāni jalanti vijjotantīti sambandho.
     [408] Tasmiṃ mayhaṃ pātubhūtavimāne aññepi niyyūhā pamukhasālāyo
santi vijjanti. Kiṃ bhūtā? lohitaṅgamayā rattamaṇimayā tadā tepi niyyūhā
catasso disā ābhāya pabhāya jotantīti sambandho.
     [410] Sabbe deve sakalachadevaloke deve abhibhomi abhibhavāmi. Kassa
phalanti ce? mayā katassa puññakammassa idaṃ phalanti attho.
     [411] Tato manussasampattiṃ dassento saṭṭhikappasahassamhītiādimāha.
Tattha ito kappato heṭṭhā saṭṭhisahassakappamatthake cāturanto catumahādīpavanto
vijitāvī sabbaṃ paccatthikaṃ vijitavanto ahaṃ ubbiddho 3- nāma cakkavattī rājā
hutvā paṭhaviṃ āvasiṃ rajjaṃ kāresinti sambandho.
@Footnote: 1 pāḷi. upapajjahaṃ.  2 pāḷi. sabbasoṇṇamayā.  3 Sī., i. uṭṭhiyo.
     [412-3] Tatheva bhaddake kappeti pañcabuddhapaṭimaṇḍitattā bhaddake
nāma kappe. Tiṃsakkhattuṃ tiṃsajātiyā catudīpamhi issaro padhāno cakkaratanādīhi
sattahi ratanehi sampanno samaṅgībhūto sakakammābhiraddho attano kamme dasa
rājadhamme abhiraddho allīno cakkavattī rājā amhi ahosinti sambandho. Attano
cakkavattikāle anubhūtasampattiṃ dassento "tatthāpi bhavanaṃ mayhan"tiādimāha.
Tattha tasmiṃ cakkavattirajjamhi mayhaṃ bhavanaṃ mama pāsādaṃ indalaṭṭhīva uggataṃ
ākāse ṭhitavijjotamānā vijjullatā iva uggataṃ sattabhūmikādibhedehi uccaṃ
āyāmato dīghato ca uccato ca catuvīsatiyojanaṃ vitthārato dvādasayojanaṃ ahosīti
sambandho. Sabbesaṃ janānaṃ manaṃ allīnabhāvena rammaṇaṃ nāma nagaraṃ ahosīti
attho. Daḷhehi dvādasahatthehi vā tiṃsahatthehi vā uccehi pākāratoraṇehi
sampannanti dasseti.
      [415-20] Tadaḍḍhakaṃ tato aḍḍhakaṃ aḍḍhatiyasatayojananti attho.
Pakkhittā paṇṇavīsatīti vīsatiāpaṇapakkhittaṃ nirantaraṃ vīthiparicchedanti
attho. Brāhmaññakulasambhūtoti brāhmaṇakule sujāto. Sesaṃ vuttanayattā
suviññeyyamevāti.
                  Mahākassapattherāpadānavaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 49 page 303-322. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=7562              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=7562              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=5              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=718              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=998              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=998              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]