ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

                    3. Mahākassapattherāpadānavaṇṇanā
     padumuttarassa bhagavatotyādikaṃ āyasmato mahākassapattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññasambhārāni upacinanto padumuttarabhagavato kāle haṃsavatīnagare vedeho
nāma asītikoṭivibhavo kuṭumbiko ahosi. So buddhamāmako dhammamāmako
saṃghamāmako upāsako hutvā viharanto ekasmiṃ uposathadivase pātova subhojanaṃ
bhuñjitvā uposathaṅgāni adhiṭṭhāya gandhapupphādīni gahetvā vihāraṃ gantvā
satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi.
     Tasmiṃ ca khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ "etadaggaṃ
bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ nisabho"ti etadagge ṭhapesi.
Upāsako taṃ sutvā pasanno dhammakathāvasāne mahājane uṭṭhāya gate satthāraṃ
vanditvā "sve bhante mayhaṃ bhikkhaṃ adhivāsethā"ti nimantesi. Mahā kho
upāsaka bhikkhusaṃghoti. Kittako bhanteti. Aṭṭhasaṭṭhibhikkhusatasahassanti. Bhante
ekaṃ sāmaṇerampi vihāre asesetvā mayhaṃ bhikkhaṃ gaṇhathāti. Satthā adhivāsesi.
Upāsako satthu adhivāsanaṃ ñatvā gehaṃ gantvā mahādānaṃ sajjetvā
punadivase satthu kālaṃ ārocāpesi. Satthā pattacīvaramādāya bhikkhusaṃghaparivuto
upāsakassa gharaṃ gantvā paññattāsane nisinno dakkhiṇodakāvasāne
yāguādīni sampaṭicchanto bhattavissaggaṃ akāsi. Upāsakopi satthu santike nisīdi.
     Tasmiṃ antare mahānisabhatthero piṇḍāya caranto tameva vīthiṃ
paṭipajji. Upāsako disvā uṭṭhāya gantvā theraṃ vanditvā "pattaṃ bhante

--------------------------------------------------------------------------------------------- page304.

Dethā"ti āha. Thero pattaṃ adāsi. Bhante idheva pavisatha, satthāpi gehe nisinnoti. Na vaṭṭissati upāsakāti. So therassa pattaṃ gahetvā piṇḍapātassa pūretvā adāsi. Tato theraṃ anugantvā nivatto satthu santike nisīditvā evamāha "mahānisabhatthero bhante `satthāpi gehe nisinno'ti vuttepi pavisituṃ na icchi, atthi nu kho etassa tumhākaṃ guṇehi atirekaguṇo"ti. Buddhānañca vaṇṇamaccheraṃ nāma natthi, tasmā satthā evamāha "upāsaka mayaṃ bhikkhaṃ āgamayamānā gehe nisīdāma, so bhikkhu na evaṃ nisīditvā bhikkhaṃ udikkhati. Mayaṃ gāmantasenāsane vasāma, so araññeyeva vasati. Mayaṃ channe vasāma, so abbhokāseyeva vasatī"ti bhagavā "ayañca ayañcetassa guṇo"ti mahāsamuddaṃ pūrayamāno viya tassa guṇaṃ kathesi. Upāsakopi pakatiyā jalamānadīpo telena āsitto viya suṭṭhutaraṃ pasanno hutvā cintesi "kiṃ mayhaṃ aññāya sampattiyā, yannūnāhaṃ anāgate ekassa buddhassa santike dhutavādānaṃ aggabhāvatthāya patthanaṃ karissāmī"ti. So punapi satthāraṃ nimantetvā teneva niyāmena satta divase mahādānaṃ datvā sattame divase buddhappamukhassa mahābhikkhusaṃghassa ticīvarāni datvā satthu pādamūle nipajjitvā evamāha "yaṃ me bhante satta divase dānaṃ dentassa mettaṃ kāyakammaṃ mettaṃ vacīkammaṃ mettaṃ manokammaṃ paccupaṭṭhitaṃ, imināhaṃ na aññaṃ devasampattiṃ vā sakkamārabrahmasampattiṃ vā patthemi, idaṃ pana me kammaṃ anāgate ekassa buddhassa santike mahānisabhattherena pattaṭṭhānantaraṃ pāpuṇanatthāya terasadhutaṅgadharānaṃ aggabhāvassa adhikāro hotū"ti. Satthā "mahantaṃ ṭhānaṃ iminā patthitaṃ, samijjhissati nu kho, no"ti olokento samijjhanabhāvaṃ disvā āha "manāpaṃ te ṭhānaṃ patthitaṃ, anāgate satasahassakappāvasāne gotamo nāma buddho uppajjissati, tassa tvaṃ tatiyasāvako mahākassapatthero nāma bhavissasī"ti byākāsi. Taṃ sutvā upāsako "buddhānaṃ dve kathā nāma natthī"ti punadivase pattabbaṃ viya taṃ sampattiṃ amaññittha. So yāvatāyukaṃ dānaṃ datvā sīlaṃ samādāya rakkhitvā nānappakāraṃ puññakammaṃ

--------------------------------------------------------------------------------------------- page305.

Katvā kālaṃ katvā sagge nibbatti. Tato paṭṭhāya devamanussesu sampattiṃ anubhavanto ito ekanavutikappe vipassisammāsambuddhe bandhumatīnagaraṃ upanissāya kheme migadāye viharante devalokā cavitvā aññatarasmiṃ parijiṇṇabrāhmaṇakule nibbatti. Tasmiñca kāle vipassī bhagavā sattame saṃvacchare dhammaṃ kathesi, mahantaṃ kolāhalaṃ ahosi. Sakalajambudīpe devatā "satthā dhammaṃ kathessatī"ti ārocesuṃ. Brāhmaṇo taṃ sāsanaṃ assosi. Tassa nivāsanasāṭako ekoyeva, tathā brāhmaṇiyā. Pārupanaṃ pana dvinnampi ekameva. So sakalanagare "ekasāṭakabrāhmaṇo"ti paññāyi. So brāhmaṇo kenacideva kiccena brāhmaṇānaṃ sannipāte sati brāhmaṇiṃ gehe ṭhapetvā sayaṃ taṃ vatthaṃ pārupitvā gacchati, brāhmaṇīnaṃ sannipāte sati sayaṃ gehe acchati, brāhmaṇī taṃ vatthaṃ pārupitvā gacchati. Tasamiṃ pana divase so brāhmaṇiṃ āha "bhoti kiṃ tvaṃ rattiṃ dhammaṃ suṇissasi, udāhu divā"ti. "sāmi ahaṃ mātugāmo bhīrukajātikā rattiṃ sotuṃ na sakkomi, divā sossāmī"ti taṃ brāhmaṇaṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā upāsikāhi saddhiṃ vihāraṃ gantvā satthāraṃ vanditvā ekamantaṃ nisinnā dhammaṃ sutvā upāsikāhi saddhiṃ agamāsi. Atha brāhmaṇo taṃ gehe ṭhapetvā taṃ vatthaṃ pārupitvā vihāraṃ gato. Tasmiṃ ca samaye satthā parisamajjhe alaṅkatadhammāsane nisinno cittavījaniṃ gahetvā ākāsagaṅgaṃ otārento viya sineruṃ manthaṃ 1- katvā sāgaraṃ nimmanthento viya ca dhammakathaṃ kathesi. Brāhmaṇassa parisapariyantena nisinnassa dhammaṃ suṇantassa paṭhamayāmeyeva sakalasarīraṃ pūrayamānā pañcavaṇṇā pīti uppajji. So pārutavatthaṃ saṅgharitvā 2- "dasabalassa dassāmī"ti cintesi. Athassa ādīnavasahassaṃ dassayamānaṃ 3- maccheraṃ uppajji. So "brāhmaṇiyā tuyhañca ekameva vatthaṃ, aññaṃ kiñci pārupanaṃ nāma natthi, apārupitvā bahi vicarituṃ na sakkomī"ti sabbathāpi adātukāmo ahosi. Athassa nikkhante paṭhame majjhimayāmeti tatheva pīti uppajji. So tatheva cintetvā @Footnote: 1 Sī. matthaṃ. 2 Sī. saṃharitvā. 3 Ma. maddayamānaṃ.

--------------------------------------------------------------------------------------------- page306.

Tatheva adātukāmo ahosi. Athassa majjhime yāme nikkhante majjhimayāmepi tatheva pīti uppajji. Tadā so maccheraṃ jinitvā vatthaṃ saṅgharitvā satthu pādamūle ṭhapesi. Tato vāmahatthaṃ ābhujitvā dakkhiṇena hatthena apphoṭetvā "jitaṃ me jitaṃ me"ti tikkhattuṃ nadi. Tasmiṃ samaye bandhumā rājā dhammāsanassa pacchato antosāṇiyaṃ nisinno dhammaṃ suṇāti. Rañño ca nāma "jitaṃ me"ti saddo amanāpo hoti. Rājā purisaṃ āṇāpesi "gaccha bhaṇe etaṃ puccha `kiṃ so vadatī'ti. "brāhmaṇo tenāgantvā pucchito "avasesā hatthiyānādīni āruyha asicammādīni gahetvā parasenaṃ jinanti, na taṃ acchariyaṃ. Ahaṃ pana pacchato āgacchantassa kūṭagoṇassa muggarena sīsaṃ bhinditvā taṃ palāpento viya maccheracittaṃ jinitvā pārutavatthaṃ dasabalassa adāsiṃ, taṃ me jitaṃ maccheraṃ acchariyan"ti āha. So āgantvā taṃ pavattiṃ rañño ārocesi. Rājā "amhe bhaṇe dasabalassa anurūpaṃ na jānāma, brāhmaṇo jānātī"ti tassa pasīditvā vatthayugaṃ pesesi. Taṃ disvā brāhmaṇo cintesi "rājā mayhaṃ tuṇhī nisinnassa paṭhamaṃ kiñci adatvā satthu guṇe kathentassa adāsi satthu guṇe paṭicca idaṃ uppannaṃ, satthuyeva anucchavikan"ti tampi vatthayugaṃ dasabalassa adāsi. Rājā "kiṃ brāhmaṇena katan"ti pucchitvā "tampi tena vatthayugaṃ tathāgatasseva dinnan"ti sutvā aññānipi dve vatthayugāni pesesi, so tānipi satthu adāsi. 1- Puna rājā aññānipi cattārīti evaṃ vatvā yāva evaṃ dvattiṃsa vatthayugāni pesesi. Atha brāhmaṇo "idaṃvaḍḍhetvā vaḍḍhetvā gahaṇaṃ viya hotī"ti attano atthāya ekaṃ, brāhmaṇiyā ekanti dve vatthayugāni gahetvā tiṃsa yugāni tathāgatasseva adāsi. Tato paṭṭhāya ca so satthu vissāsiko jāto. Atha taṃ rājā ekadivasaṃ sītasamaye satthu santike dhammaṃ suṇantaṃ disvā satasahassagghanakaṃ attano pārutaṃ rattakambalaṃ datvā āha "ito paṭṭhāya imaṃ pārupitvā dhammaṃ suṇāhī"ti. So "kiṃ me iminā kambalena imasmiṃ pūtikāye @Footnote: 1 cha.Ma. ādāsi.

--------------------------------------------------------------------------------------------- page307.

Upanītenā"ti cintetvā antogandhakuṭiyaṃ tathāgatassa mañcassa upari vitānaṃ katvā agamāsi. Athekadivasaṃ rājā pātova vihāraṃ gantvā antogandhakuṭiyaṃ satthu santike nisīdi. Tasmiṃ khaṇe chabbaṇṇā buddharasmiyo kambale paṭihaññanti, kambalo ativiya virocittha. Rājā ullokento sañjānitvā āha "amhākaṃ bhante esa kambalo, amhehi ekasāṭakabrāhmaṇassa dinno"ti. "tumhehi mahārāja brāhmaṇo pūjito, brāhmaṇena mayaṃ pūjitāti. Rājā "brāhmaṇo yuttaṃ aññāsi, na mayan"ti pasīditvā yaṃ manussānaṃ upakārabhūtaṃ, taṃ sabbaṃ aṭṭhaṭṭhakaṃ katvā sabbaṭṭhakaṃ nāma dānaṃ datvā purohitaṭṭhāne ṭhapesi. Sopi "aṭṭhaṭṭhakaṃ nāma catusaṭṭhi hotī"ti catusaṭṭhisalākabhattāni upaṭṭhapetvā yāvajīvaṃ dānaṃ datvā sīlaṃ rakkhitvā tato cuto sagge nibbatti. Puna tato cuto imasmiṃ kappe bhagavato koṇāgamanassa, bhagavato kassapassa cāti dvinnaṃ antare bārāṇasiyaṃ kuṭumbikakule nibbatto, so vaḍḍhimanvāya gharāvāsaṃ vasanto ekadivasaṃ araññe jaṅghavihāraṃ vicarati. Tasmiṃ ca samaye paccekabuddho nadītīre cīvarakammaṃ karonto anuvāte appahonte saṅgharitvā ṭhapetumāraddho. So taṃ disvā "kasmā bhante saṅgharitvā ṭhapethā"ti āha. Anuvāto nappahotīti. "iminā bhante karothā"ti uttarisāṭakaṃ datvā "nibbattanibbattaṭṭhāne me kāci 1- hāni mā hotū"ti patthanaṃ akāsi. Gharepissa bhaginiyā saddhiṃ bhariyāya kalahaṃ karontiyā paccekabuddho piṇḍāya pāvisi. Athassa bhaginī paccekabuddhassa piṇḍapātaṃ datvā tassa bhariyaṃ sandhāya "evarūpaṃ bālaṃ yojanasate parivajjeyyan"ti patthanaṃ ṭhapesi. Sā gehaṅgaṇe ṭhitā sutvā "imāya dinnabhattaṃ esa mā bhuñjatū"ti pattaṃ gahetvā bhattaṃ chaḍḍetvā kalalassa pūretvā adāsi. Itarā disvā "bāle maṃ tāva akkosa vā pahara vā, evarūpassa pana dve asaṅkhyeyyāni pūritapāramissa paccekabuddhassa pattato bhattaṃ chaḍḍetvā kalalaṃ dātuṃ na yuttan"ti āha. Athassa bhariyāya paṭisaṅkhānaṃ uppajji. Sā "tiṭṭhatha bhante"ti kalalaṃ chaḍḍetvā @Footnote: 1 ka. koci.

--------------------------------------------------------------------------------------------- page308.

Pattaṃ dhovitvā gandhacuṇṇena ubbaṭṭetvā paṇītabhattassa catumadhurassa ca pūretvā upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ pattaṃ paccekabuddhassa hatthe ṭhapetvā "yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ hotū"ti patthanaṃ akāsi. Paccekabuddho anumoditvā ākāsaṃ pakkhandi. Tepi dve jayampatikā 1- yāvatāyukaṃ ṭhatvā tato cutā sagge nibbattiṃsu, puna tato cavitvā upāsako kassapasammāsambuddhakāle bārāṇasiyaṃ asītikoṭivibhavasampanne kule nibbatti, itarāpi tādisasseva seṭṭhino dhītā hutvā nibbatti, tassa vayappattassa tameva seṭṭhidhītaraṃ ānayiṃsu. Tassā pubbe aniṭṭhavipākassa pāpakammassa ānubhāvena patikulaṃ paviṭṭhamattāya ummārantarato paṭṭhāya sakalaṃ gehaṃ ugghāṭitavaccakūpo viya duggandhaṃ jātaṃ. Kumāro "kassāyaṃ gandho"ti pucchitvā "seṭṭhikaññāyā"ti sutvā "nīharatha nan"ti tassāyeva kulagharaṃ pesesi. Sā teneva nīhārena sattasu ṭhānesu paṭinivatti. Tena samayena kassapadasabalo parinibbāyi, tassa satasahassagghanikāhi suvaṇṇiṭṭhakāhi yojanubbedhaṃ cetiyaṃ ārabhiṃsu. Tasmiṃ cetiye kariyamāne sā seṭṭhidhītā cintesi "ahaṃ sattasu ṭhānesu paṭinivattā, kiṃ me jīvitenā"ti attano ābharaṇabhaṇḍaṃ bhañjāpetvā suvaṇṇiṭṭhakaṃ kāresi ratanāyataṃ vidatthivitthiṇṇaṃ caturaṅgulubbedhaṃ. Tato haritālamanosilāpiṇḍaṃ gahetvā aṭṭha uppalapupphahatthake ādāya cetiyakaraṇaṭṭhānaṃ gatā. Tasmiṃ ca khaṇe ekā iṭṭhakāpanti parikkhipitvā āgacchamānā ghaṭaniṭṭhakāya ūnā hoti. Seṭṭhidhītā vaḍḍhakiṃ āha "imaṃ me iṭṭhakaṃ ettha ṭhapethā"ti. Amma bhaddake kāle āgatāsi, sayameva ṭhapehīti. Sā āruyha telena haritālamanosilāpiṇḍaṃ yojetvā tena bandhanena iṭṭhakaṃ patiṭṭhapetvā upari aṭṭhahi uppalapupphahatthehi 2- pūjaṃ katvā vanditvā "nibbattanibbattaṭṭhāne me kāyato candanagandho vāyatu, mukhato uppalagandho"ti patthanaṃ katvā cetiyaṃ vanditvā padakkhiṇaṃ katvā gehaṃ agamāsi. @Footnote: 1 ka. jāyapatikā. 2 cha.Ma. upalapupphahatthakehi.

--------------------------------------------------------------------------------------------- page309.

Tasmiṃyeva khaṇe sā yassa seṭṭhiputtassa paṭhamaṃ gehaṃ nītā, tassa taṃ ārabbha sati udapādi. Nagarepi nakkhattaṃ saṅghuṭṭhaṃ hoti. So upaṭṭhāke āha "idha ānītā seṭṭhidhītā kuhin"ti. Kulagehe sāmīti. Ānetha naṃ, nakkhattaṃ kīḷissāmīti. Te gantvā taṃ vanditvā ṭhitā. "kiṃ tātā āgatatthā"ti tāya puṭṭhā tassā taṃ pavattiṃ ācikkhiṃsu. Tātā mayā ābharaṇabhaṇḍehi cetiyaṃ pūjitaṃ, ābharaṇaṃ me natthīti. Te gantvā seṭṭhiputtassa ārocesuṃ. Ānetha naṃ, piḷandhanaṃ labhissatīti. Te taṃ ānayiṃsu. Tassā saha gehapavesanena sakalagehaṃ candanagandho ceva uppalagandho ca vāyi. Seṭṭhiputto taṃ pucchi "bhadde tava sarīrato paṭhamaṃ duggandho vāyi, idāni pana te sarīrato candanagandho, mukhato uppalagandho vāyati, kimetan"ti. Sā ādito paṭṭhāya attano katakammaṃ ārocesi. Seṭṭhiputto "niyyānikaṃ vata buddhasāsanan"ti pasīditvā yojanikaṃ suvaṇṇacetiyaṃ kambalakañcukena paṭicchādetvā tattha tattha rathacakkapamāṇehi suvaṇṇapadumehi alaṅkari. Tesaṃ dvādasahatthā olambakā honti. So tattha yāvatāyukaṃ ṭhatvā tato cuto sagge nibbattitvā puna tato cavitvā bārāṇasito yojanamatte ṭhāne aññatarasmiṃ amaccakule nibbatti, bhariyā panassa devalokato cavitvā rājakule jeṭṭharājadhītā hutvā nibbatti, tesu vayappattesu kumārassa vasanagāme nakkhattaṃ saṅghuṭṭhaṃ. So mātaraṃ āha "amma sāṭakaṃ me dehi, nakkhattaṃ kīḷissāmī"ti. Sā dhotavatthaṃ 1- nīharitvā adāsi. "amma thūlamidan"ti āha. Sā aññaṃ nīharitvā adāsi. So tampi paṭikkhipi. Atha naṃ mātā āha "tāta yādise gehe mayaṃ jātā, natthi no ito sukhumatarassa paṭilābhāya puññan"ti. Tena hi labhanaṭṭhānaṃ gacchāmi ammāti. Putta ahaṃ ajjeva tuyhaṃ bārāṇasinagararajjapaṭilābhaṃ icchāmīti so mātaraṃ vanditvā gacchāmi ammāti. Gaccha tātāti. So pana puññaniyāmena nikkhamitvā bārāṇasiṃ gantvā uyyāne maṅgalasilāpaṭṭe sasīsaṃ pārupitvā nipajji. So ca bārāṇasirañño kālaṅkatassa sattamo divaso hoti. @Footnote: 1 ka. dhotavaṇṇaṃ.

--------------------------------------------------------------------------------------------- page310.

Amaccā rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu "rañño ekā dhītāva atthi, putto natthi, arājakaṃ rajjaṃ nassissati, ko rājā bhavituṃ arahatī"ti tvaṃ hohi, tvaṃ hohīti. Purohito āha "bahuṃ oloketuṃ na vaṭṭati, phussarathaṃ vissajjessāmā"ti. Te kumudavaṇṇe cattāro sindhave yojetvā pañcavidharājakakudhabhaṇḍaṃ setacchattañca tasmiṃ ṭhapetvā rathaṃ vissajjetvā pacchato tūriyāni paggaṇhāpesuṃ. Ratho pācīnadvārena nikkhamitvā uyyānābhīmukho agamāsi. "paricayena uyyānābhimukho gacchati, nivattemā"ti keci āhaṃsu. Purohito "mā nivattayitthā"ti āha. Ratho gantvā kumāraṃ padakkhiṇaṃ katvā āruhanasajjo hutvā aṭṭhāsi. Purohito pārupanakaṇṇaṃ apanetvā pādatalāni olokento "tiṭṭhatu ayaṃ dīpo dvisahassaparittadīpavāresu catūsu mahādīpesu esa rajjaṃ kāretuṃ yutto"ti vatvā "tūriyāni paggaṇhathā"ti tikkhattuṃ tūriyāni paggaṇhāpeti. Atha kumāro mukhaṃ vivaritvā olokento "kena kammena āgatatthā"ti āha. Deva tumhākaṃ rajjaṃ pāpuṇātīti. Rājā vo kahanti, devattaṃ gato sāmīti. Kati divasā atikkantāti. Ajja sattamo divasoti. Putto vā dhītā vā natthīti. Dhītā atthi deva, putto natthīti. Tenahi karissāmi rajjanti. Te tāvadeva abhisekamaṇḍapaṃ kāretvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ ānetvā kumārassa abhisekaṃ akaṃsu. Athassa katābhisekassa satasahassagghanakaṃ vatthaṃ upanayiṃsu. So "kimidaṃ tātā"ti āha. Nivāsanavatthaṃ devāti. Nanu tātā thūlanti, manussaparibhogavatthesu ito mudutaraṃ natthi devāti. Tummākaṃ rājā evarūpaṃ nivāsesīti. Āma devāti. "na maññe puññavā tumhākaṃ rājā"ti "suvaṇṇabhiṅgāraṃ āharatha, labhissāmi vatthan"ti suvaṇṇabhiṅgāraṃ āharāpetvā uṭṭhāya hatthe dhovitvā mukhaṃ vikkhāletvā hatthena udakaṃ gahetvā puratthimadisāyaṃ abbhukkiri. Ghanapaṭhaviṃ bhinditvā aṭṭha kapparukkhā uṭṭhahiṃsu. Puna udakaṃ gahetvā dakkhiṇapacchimauttaradisāyanti evaṃ catūsu disāsu abbhukkiri, sabbadisāsu aṭṭhaṭṭhakaṃ katvā dvattiṃsa kapparukkhā uṭṭhahiṃsu. So ekaṃ dibbadussaṃ nivāsetvā ekaṃ

--------------------------------------------------------------------------------------------- page311.

Pārupitvā "nandarañño 1- vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti evaṃ bheriṃ carāpethā"ti vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā pāsādaṃ abhiruyha mahāsampattiṃ anubhavi. Evaṃ gacchante kāle devī rañño sampattiṃ disvā "aho vata tapassī"ti kāruññākāraṃ dassesi. "kimidaṃ devī"ti puṭṭhā "atimahatī deva te sampatti, atīte buddhānaṃ saddahitvā katakalyāṇassa phalaṃ, idāni anāgatassa paccayaṃ puññaṃ na karothā"ti āha. Kassa massāma, sīlavanto natthīti. "asuñño devajambudīpo arahantehi, tumhe deva dānaṃ sajjetha, ahaṃ arahante lacchāmī"ti āha. Punadivase rājā pācīnadvāre dānaṃ sajjāpesi. Devī pātova uposathaṅgāni adhiṭṭhāya uparipāsāde puratthābhimukhā urena nipajjitvā "sace etissāya disāya arahanto atthi, sve āgantvā amhākaṃ bhikkhaṃ gaṇhantū"ti āha. Tassaṃ disāyaṃ arahanto nāhesuṃ, taṃ sakkāraṃ kapaṇayācakānaṃ adaṃsu. Punadivase dakkhiṇadvāre sajjetvā tatheva dakkhiṇeyyaṃ nālattha, punadivasepi pacchimadvāre tatheva. Uttaradvāre sajjitadivase pana deviyā tatheva nimantentiyā himavante vasantānaṃ padumavati puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako mahāpadumapaccekabuddho bhātike āmantesi "mārisā nandarājā 2- tumhe nimanteti, adhivāsetha tassā"ti. Te adhivāsetvā punadivase anotattadahe mukhaṃ dhovitvā ākāsenāgantvā uttaradvāre otariṃsu. Manussā disvā gantvā"pañcasatā deva paccekabuddhā āgatā"ti rañño ārocesuṃ. Rājā saddhiṃ deviyā gantvā vanditvā paccekabuddhe pāsādaṃ āropetvā tatra nesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṃghattherassa, devī saṃghanavakassa pādamūle nipatitvā "ayyā bhante paccayehi na kilamissanti, mayañca puññena na parihāyissāma, amhākaṃ yāvajīvaṃ idha nivāsāya paṭiññaṃ dethāti paṭiññaṃ kāretvā uyyāne pañca paṇṇasālāsatāni pañca caṅkamanasatānīti sabbākārena nivāsanaṭṭhānāni sampādetvā tattha vasāpesuṃ. @Footnote: 1 Sī., i. nandiyarañño. 2 Sī., i. nandiyarājā.

--------------------------------------------------------------------------------------------- page312.

Evaṃ kāle gacchante rañño paccante kupite rājā "ahaṃ paccantaṃ vūpasametuṃ gacchāmi, tvaṃ paccekabuddhesu mā pamajjā"ti 1- deviṃ ovaditvā gato. Tasmiṃ anāgateyeva paccekabuddhānaṃ āyusaṅkhārā khīṇā. Mahāpadumapaccekabuddho tiyāmarattiṃ jhānakīḷaṃ kīḷitvā aruṇuggamanasamaye ālambanaphalakaṃ ālambitvā ṭhitakova anupādisesāya nibbānadhātuyā parinibbāyi, etenupāyena sesāpīti sabbeva parinibbutā. Punadivase devī paccekabuddhanaṃ nisīdanaṭṭhānāni sajjetvā pupphāni vikiritvā dhūpaṃ vāsetvā tesaṃ āgamanaṃ olokentī nisinnā āgamanaṃ adisvā purise pesesi "gacchatha tātā, jānātha kiṃ ayuyānaṃ aphāsukan"ti. Te gantvā mahāpadumassa paṇṇasālāya dvāraṃ vivaritvā tattha taṃ apassantā caṅkamanaṃ gantvā ālambanaphalakaṃ nissāya ṭhitaṃ disvā vanditvā "kālo bhante"ti āhaṃsu. Parinibbutasarīraṃ kiṃ kathessati, te "niddāyati maññe"ti vatvā piṭṭhipāde hatthena parāmasitvā pādānaṃ sītalatāya ceva thaddhatāya ca parinibbutabhāvaṃ ñatvā dutiyassa santikaṃ gantvā tatheva ñatvā puna tatiyassāti evaṃ sabbepi parinibbutabhāvaṃ ñatvā rājakulaṃ āgamiṃsu. "kahaṃ tātā paccekabuddhā"ti puṭṭhā "parinibbutā devī"ti āhaṃsu. Devī kandantī rodantī nikkhamitvā nāgarehi saddhiṃ tattha gantvā sādhukīḷitaṃ kāretvā paccekabuddhānaṃ sarīrakiccaṃ kāretvā dhātuyo gāhāpetvā cetiyaṃ patiṭṭhāpesi. Rājā paccantaṃ vūpasametvā āgato paccuggamanaṃ āgataṃ deviṃ pucchi "kiṃ bhadde tvaṃ paccekabuddhesu na pamajjasi, nirogā ca ayyā"ti. Parinibbutā devāti. Taṃ sutvā rājā cintesi "evarūpānampi paṇḍitānaṃ maraṇaṃ uppajjati, amhākaṃ kuto mokkho"ti. So nagaraṃ apavisitvā uyyānameva gantvā jeṭṭhaputtaṃ pakkosāpetvā tassa rajjaṃ niyyātetvā 2- sayaṃ samaṇapabbajjaṃ pabbaji, devīpi "raññe pabbajite ahaṃ kiṃ karissāmī"ti tatheva uyyāne pabbaji. Dvepi jhānaṃ bhāvetvā tato cutā brahmaloke nibbattiṃsu. @Footnote: 1 Ma. māpajjīti. 2 Sī., Ma. paṭiyādetvā.

--------------------------------------------------------------------------------------------- page313.

Tesu tattheva vasantesu amhākaṃ satthā loke uppajjitvā pavattitavaradhammacakko anupubbena rājagahaṃ pāpuṇi, satthari tattha paṭivasante ayaṃ pipphalimāṇavo 1- magadharaṭṭhe mahātitthabrāhmaṇagāme kapilabrāhmaṇassa bhariyāya kucchimhi nibbatto, ayaṃ bhaddakāpilānī maddaraṭṭhe sāgalanagare kosiyagottabrāhmaṇassa bhariyāya kucchimhi nibbattā. Tesaṃ anukkamena vaḍḍhamānānaṃ pipphalimāṇavassa vīsatime, bhaddāya soḷasame vaye sampatte mātāpitaro puttaṃ oloketvā "tāta tvaṃ vayappatto, kulavaṃsaṃ patiṭṭhapetuṃ yutto"ti ativiya nippīḷiyiṃsu. Māṇavo āha "mayhaṃ sotapathe evarūpaṃ kathaṃ mā kathayittha, ahaṃ yāva tumhe dharatha, tāva paṭijaggissāmi, tumhākaṃ accayena 2- nikkhamitvā pabbajissāmī"ti. Te katipāhaṃ atikkamitvā puna kathayiṃsu. Sopi puna paṭikkhipi. Tato paṭṭhāya mātā nirantaraṃ kathetiyeva. Māṇavo "mātaraṃ saññāpessāmī"ti rattasuvaṇṇassa nikkhasahassaṃ datvā suvaṇṇakārehi itthirūpakaṃ kāretvā tassa majjanaghaṭṭanādikammapariyosāne taṃ rattavatthaṃ nivāsetvā suvaṇṇasampannehi pupphehi ceva nānālaṅkārehi ca alaṅkārāpetvā "amma evarūpaṃ ārammaṇaṃ labhanto gehe vasissāmi, alabhanto na vasissāmī"ti. Paṇḍitā brāhmaṇī cintesi "mayhaṃ putto puññavā dinnadāno katābhinīhāro pubbe puññāni karonto na ekakova akāsi, addhā etena saha katapuññā suvaṇṇarūpakapaṭibhāgā bhavissatī"ti. Aṭṭha brāhmaṇe pakkosāpetvā sabbabhogehi santappetvā suvaṇṇarūpakaṃ rathe āropetvā "gacchatha tātā, yattha amhehi jātigottabhogādisamānakule evarūpaṃ dārikaṃ passatha, tattha idameva suvaṇṇarūpakaṃ saccākāraṃ 3- katvā dethā"ti uyyojesi. Te "amhākaṃ nāma etaṃ kamman"ti nikkhamitvā kattha labhissāma, maddaraṭṭhaṃ nāma itthāgāraṃ, maddaraṭṭhaṃ gamissāmāti maddaraṭṭhe sāgalanagaraṃ agamaṃsu. Tattha taṃ suvaṇṇarūpakaṃ nhānatitthe ṭhapetvā ekamantaṃ nisīdiṃsu. Atha @Footnote: 1 cha.Ma. pippali... 2 Sī., i., Ma. pacchato. 3 i., Ma. paṇṇākāraṃ.

--------------------------------------------------------------------------------------------- page314.

Bhaddāya 1- dhātī bhaddaṃ nhāpetvā alaṅkaritvā sayaṃ nhāyituṃ udakatitthaṃ gantvā suvaṇṇarūpakaṃ disvā "kissāyaṃ avinītā idhāgantvā ṭhitā"ti piṭṭhipasse paharitvā suvaṇṇarūpakaṃ ñatvā "ayyadhītā meti saññaṃ uppādesi, ayaṃ pana ayyadhītāya nivāsanapaṭiggahitāyapi asadisā"ti āha. Atha naṃ te brāhmaṇā "evarūpā kira te sāmidhītā"ti pucchiṃsu. Sā imāya suvaṇṇapaṭimāya sataguṇena sahassaguṇena mayhaṃ ayyadhītā abhirūpatarā, tathā hi "appadīpepi dvādasahatthe gabbhe nisinnā sarīrobhāsena tamaṃ vidhamatī"ti āha. "tena hi tassā mātāpitūnaṃ santikaṃ gacchāmā"ti suvaṇṇarūpakaṃ rathe āropetvā taṃ dhātiṃ anugantvā kosiyagottassa gharadvāre ṭhatvā āgamanaṃ ārocayiṃsu. Brāhmaṇo 2- paṭisanthāraṃ katvā "kuto āgatatthā"ti pucchi. Te "magadharaṭṭhe mahātitthagāme kapilabrāhmaṇassa gharato iminā nāma kāraṇena āgatamhā"ti āhaṃsu. "sādhu tātā, amhehi samajātigottavibhavo so brāhmaṇo, dassāma dārikan"ti paṇṇākāraṃ gaṇhi. Te kapilabrāhmaṇassa sāsanaṃ pahiṇiṃsu "laddhā no bhaddā nāma dārikā, kattabbaṃ jānāthā"ti. Taṃ sāsanaṃ sutvā pipphalimāṇavassa ārocayiṃsu "laddhā dārikā"ti. Pipphalimāṇavo "ahaṃ `na labhissantī'ti cintesiṃ, ime `laddhā'ti pesenti, anatthiko hutvā paṇṇaṃ pesessāmī"ti rahogato paṇṇaṃ likhi "bhaddā attano jātigottabhogānurūpaṃ patiṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārinī ahosī"ti. Bhaddāpi "asukassa kira maṃ dātukāmā"ti sutvā 3- rahogatā paṇṇaṃ likhi "ayyaputto attano jātigottabhogānurūpaṃ dārikaṃ labhatu, ahaṃ pabbajissāmi, mā pacchā vippaṭisārī bhavāhī"ti. Dvepi paṇṇāni antarāmagge samāgacchiṃsu. Idaṃ kassa paṇṇanti. Pipphalimāṇavena bhaddāya pahitanti. Idaṃ kassāti. "bhaddāya pipphalimāṇavassa pahitan"ti ca vutte te dvepi vācetvā "passatha dārakānaṃ kamman"ti phāletvā araññe chaḍḍetvā aññaṃ taṃsamānaṃ paṇṇaṃ @Footnote: 1 Sī., i. bhaddāyapi. 2 Sī. brāhmaṇena. 3 Sī. ñatvā.

--------------------------------------------------------------------------------------------- page315.

Likhitvā ito cito ca 1- pesesuṃ. Iti kumārassa kumārikāya ca sadisaṃ paṇṇaṃ lokassādarahitamevāti anicchamānānampi tesaṃ dvinnaṃ samāgamo ahosi. Taṃdivasameva pipphalimāṇavopi bhaddaṃ ekaṃ pupphadānaṃ gaṇhāpesi. Bhaddāpi tāni sayanamajjhe ṭhapesi. Ubhopi bhuttasāyamāsā sayanaṃ āruhituṃ ārabhiṃsu. Tesu māṇavo dakkhiṇapassena sayanaṃ āruhi, bhaddā vāmapassena abhiruhitvā āha "yassa passe pupphāni milāyanti, tassa rāgācittaṃ uppannanti vijānissāma, imaṃ pupphadāmaṃ na allīyitabban"ti. Te pana aññamaññaṃ sarīrasamphassabhayena sakalarattiṃ niddaṃ anokkamantāva vītināmesuṃ. Divā pana hasitamattampi nākaṃsuṃ. 2- Te lokāmisena asaṃsaṭṭhā yāva mātāpitaro dharanti, tāva kuṭumbaṃ avicāretvā tesu kālaṅkatesu vicārayiṃsu. Mahatī māṇavassa sampatti. Ekadivasaṃ sarīraṃ ubbaṭṭetvā chaḍḍetabbaṃ suvaṇṇacuṇṇaṃ eva magadhanāḷiyā dvādasanāḷimattaṃ laddhuṃ vaṭṭati. Yantabaddhāni saṭṭhi mahātaḷākāni, kammanto dvādasayojaniko, anurādhapurappamāṇā cuddasa gāmā, cuddasa hatthānīkāni, cuddasa assānīkāni, cuddasa rathānīkāni. So ekadivasaṃ alaṅkataassaṃ āruyha mahājanaparivuto kammantaṭṭhānaṃ gantvā khettakoṭiyaṃ ṭhito naṅgalehi chinnaṭṭhānato kākādayo sakuṇe gaṇḍuppādādike pāṇake uddharitvā khādante disvā "tātā ime kiṃ khādantī"ti pucchi. Gaṇḍuppāde ayyāti. Etehi katapāpaṃ kassa hotīti. Tumhākaṃ ayyāti. So cintesi "sace etehi katapāpaṃ mayhaṃ hoti, kiṃ me karissati sattaasītikoṭidhanaṃ dvādasayojanakammanto kiṃ karissati, kiṃ yantabaddhāni taḷākāni, kiṃ cuddasa gāmāni, sabbametaṃ bhaddāya kāpilāniyā niyyātetvā nikkhamma pabbajissāmī"ti. Bhaddā kāpilānī tasmiṃ khaṇe antaravatthusmiṃ tayo tilakumbhe pattharitvā dhātīhi parivutā nisinnā kāke tilapāṇake khādamāne disvā "ammā kiṃ ime khādantī"ti pucchi. Pāṇake ayyeti. Akusalaṃ kassa hotīti. Tumhākaṃ ayyeti. @Footnote: 1 cha.Ma. ito etto ca. 2 i., Ma. divāpi hasitamattaṃ nākaṃsu.

--------------------------------------------------------------------------------------------- page316.

Sā cintesi "mayhaṃ catuhatthaṃ vatthaṃ nāḷikodanamattañca laddhuṃ vaṭṭati, yadi panetaṃ etehi kataṃ akusalaṃ mayhaṃ hoti, bhavasahassenapi vaṭṭato sīsaṃ ukkhipituṃ na sakkā, ayyaputte āgatamatteyeva sabbaṃ tassa niyyātetvā nikkhamma pabbajissāmī"ti. Māṇavo āgantvā nhātvā pāsādaṃ āruyha mahārahe pallaṅke nisīdi, athassa cakkavattino anucchavikabhojanaṃ upanayiṃsu. Dvepi bhuñjitvā parijane nikkhante rahogatā phāsukaṭṭhāne nisīdiṃsu. Tato māṇavo bhaddaṃ āha "bhadde imaṃ gharaṃ āgacchantī kittakaṃ dhanamāharasī"ti. Pañcapaṇṇāsa sakaṭasahassāni ayyāti. Sabbaṃ taṃ, yā ca imasmiṃ ghare sattāsīti koṭiyo yantabaddhāni saṭṭhi taḷākānīti evamādibhedā sampatti atthi, taṃ sabbaṃ tuyheva niyyātemīti. Tumhe pana kuhiṃ gacchatha ayyāti. Ahaṃ pabbajissāmīti. Ayya ahampi tumhākaṃ āgamanaṃ olokayamānā nisinnā, ahampi pabbajissāmīti. Tesaṃ ādittapaṇṇakuṭi viya tayo bhavā upaṭṭhahanti. Te "pabbajissāmā"ti vatvā antarāpanato kāsāyarasapītāni cīvarāni mattikāpatte ca āharāpetvā aññamaññaṃ kese ohāretvā "ye loke arahanto atthi, te uddissa amhākaṃ pabbajjā"ti pabbajitvā thavikāsu patte pakkhipitvā aṃse laggetvā pāsādato otariṃsu. Gehe dāsesu ca kammakāresu ca na koci sañjāni. Atha ne brāhmaṇagāmato nikkhamitvā dāsagāmadvārena gacchante ākappakuttavasena dāsagāmavāsino sañjāniṃsu. Te rodantā pādesu patitvā "kiṃ amhe anāthe karotha ayyā"ti āhaṃsu "mayaṃ `bhaṇe tayo bhavā ādittapaṇṇasālā viyā'ti pabbajimha, sace tumhesu ekekaṃ bhujissaṃ karoma, vassasatampi nappahoti. Tumheva tumhākaṃ sīsaṃ dhovitvā bhujissā hutvā jīvathā"ti vatvā tesaṃ rodantānaṃyeva pakkamiṃsu. Thero purato gacchanto nivattitvā olokento cintesi "ayaṃ bhaddā kāpilānī sakalajambudīpagghanikā itthī mayhaṃ pacchato āgacchati, ṭhānaṃ kho panetaṃ vijjati, yaṃ kocideva evaṃ cinteyya `ime pabbajitāpi vinā bhavituṃ na

--------------------------------------------------------------------------------------------- page317.

Sakkonti, ananucchavikaṃ karontī'ti. Evaṃ koci pāpakena manasā padūsetvā apāyapūrako bhaveyya, imaṃ pahāya mayā gantuṃ vaṭṭatī"ti cittaṃ uppādetvā purato gacchanto dvedhāpathaṃ disvā tassa matthake aṭṭhāsi. Bhaddāpi āgantvā vanditvā aṭṭhāsi. Atha naṃ āha "bhadde tādisiṃ itthiṃ mama pacchato āgacchantiṃ disvā `ime pabbajitāpi vinā bhavituṃ na sakkontī'ti amhesu paduṭṭhacitto mahājano apāyapūrako bhaveyya, imasmiṃ dvedhāpathe tvaṃ ekaṃ gaṇha, ahaṃ ekena gamissāmī"ti. "āma ayya mātugāmo pabbajitānaṃ palibodho `pabbajitāpi vinā na bhavantī'ti amhākaṃ dosaṃ dasseyyun"ti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha "satasahassakappapamāṇe addhāne kato mittasanthavo ajja bhijjati, tumheva dakkhiṇā nāma, tumhākaṃ dakkhiṇamaggo vaṭṭati, mayaṃ mātugāmā nāma vāmajātikā, amhākaṃ vāmamaggo vaṭṭatī"ti vanditvā maggaṃ paṭipajji. Tesaṃ dvedhābhūtakāle ayaṃ mahāpaṭhavī "ahaṃ cakkavāḷasinerupabbatādayo dhāretuṃ sakkontīpi tumhākaṃ guṇe dhāretuṃ na sakkomī"ti vādantī viya viravamānā akampittha. Ākāse asanisaddo viya pavatti, cakkavāḷapabbato unnādi. Sammāsambuddhopi veḷuvanamahāvihāre kuṭiyaṃ nisinno paṭhavīkampanasaddaṃ sutvā "kissa nu kho paṭhavī kampatī"ti āvajjento "pipphalimāṇavo ca bhaddā ca kāpilānī maṃ uddissa appameyyaṃ sampattiṃ pahāya pabbajitā, tesaṃ viyogaṭṭhāne ubhinnaṃ guṇabalena ayaṃ paṭhavīkampo jāto, mayāpi etesaṃ saṅgahaṃ kātuṃ vaṭṭatī"ti gandhakuṭito nikkhamma sayameva pattacīvaramādāya asītimahātheresu kañci anāpucchā tigāvutamaggaṃ paccuggamanaṃ katvā rājagahassa ca nālandāya ca antare bahuputtanigrodhamūle pallaṅkaṃ ābhujitvā nisīdi. Nisinno pana aññatarapaṃsukūliko viya anisīditvā buddhavesaṃ gahetvā asītihatthā buddharaṃsiyo vissajjento nisīdi. Iti tasmiṃ khaṇe paṇṇacchattasakaṭacakkakūṭāgārādippamāṇā buddharaṃsiyo ito cito ca vippharantiyo

--------------------------------------------------------------------------------------------- page318.

Vidhāvantiyo candasahassasūriyasahassauggamanakālaṃ viya 1- kurumānā taṃ vanantaraṃ ekobhāsaṃ akaṃsu. Dvattiṃsamahāpurisalakkhaṇasiriyā samujjalatārāgaṇena viya gaganaṃ, supupphitakamalakuvalayena viya salilaṃ vanantaraṃ virocittha. Nigrodharukkhassa khandho pakatiyā seto hoti, pattāni nīlāni pakkāni rattāni. Tasmiṃ pana divase sabbo nigrodho suvaṇṇavaṇṇova ahosi. Mahākassapatthero taṃ disvā "ayaṃ amhākaṃ satthā bhavissati, imaṃ ahaṃ uddissa pabbajito"ti diṭṭhaṭṭhānato paṭṭhāya onato gantvā tīsu ṭhānesu vanditvā "satthā me bhante bhagavā, sāvakohamasmi, satthā me bhante bhagavā, sāvakohamasmī"ti 2- āha. Atha naṃ bhagavā āha "kassapa sace tvaṃ imaṃ nipaccakāraṃ mahāpaṭhaviyā kareyyāsi, sāpi dhāretuṃ na sakkuṇeyya, tathāgatassa pana evaṃ guṇamahantataṃ jānatā tayā kato nipaccakāro mayhaṃ lomampi cāletuṃ na sakkoti, nisīda kassapa, dāyajjaṃ te dassāmī"ti. Athassa bhagavā tīhi ovādehi upasampadaṃ adāsi. Datvā ca bahuputtanigrodhamūlato nikkhamitvā theraṃ pacchāsamaṇaṃ katvā maggaṃ paṭipajji. Satthu sarīraṃ dvattiṃsamahāpurisalakkhaṇavicittaṃ, mahākassapassa sattamahāpurisalakkhaṇapaṭimaṇḍitaṃ, so kañcananāvāya pacchābaddho viya satthu padānupadikaṃ anugacchi. Satthā thokaṃ maggaṃ gantvā maggā okkamma aññatarasmiṃ rukkhamūle nisajjākāraṃ dassesi. Thero "satthā nisīditukāmo"ti ñatvā attano paṭapilotikaṃ saṅghāṭiṃ catugguṇaṃ katvā paññapesi. Satthā tattha nisīditvā hatthena cīvaraṃ parimajjanto "mudukā kho tyāyaṃ kassapa paṭapilotikā saṅghāṭī"ti 3- āha. So "satthā me saṅghāṭiyā mudubhāvaṃ kathesi, pārupitukāmo bhavissatī"ti ñatvā "pārupatu bhante bhagavā saṅghāṭin"ti āha. Kiṃ tvaṃ pārupissasi kassapāti. Tumhākaṃ nivāsanaṃ labhanto pārupissāmi bhanteti. Kiṃ pana tvaṃ kassapa imaṃ paribhogajiṇṇaṃ paṃsukūlaṃ dhāretuṃ sakkhissasi, mayā hi imassa paṃsukūlassa gahitadivase udakapariyantaṃ katvā mahāpaṭhavī kampi, imaṃ buddhaparibhogajiṇṇacīvaraṃ nāma na sakkā parittaguṇena dhāretuṃ, @Footnote: 1 Ma.... kālo viYu. 2 saṃ. ni. 16/154/210. 3 saṃ. ni. 16/154/211.

--------------------------------------------------------------------------------------------- page319.

Paṭibalenevidaṃ paṭipatti pūraṇasamatthena jātipaṃsukūlikena dhāretuṃ vaṭṭatī"ti vatvā therena saddhiṃ cīvaraṃ parivattesi. Evaṃ cīvaraṃ parivattetvā therassa cīvaraṃ bhagavā pārupi, satthu cīvaraṃ thero. Tasmiṃ khaṇe acetanāpi ayaṃ mahāpaṭhavī "dukkaraṃ bhante akattha, attano pārutacīvaraṃ sāvakena parivattitapubbaṃ nāma nāhosi, ahaṃ tumhākaṃ guṇaṃ dhāretuṃ na sakkomī"ti vadantī viya udakapariyantaṃ katvā kampi. Theropi "laddhaṃ me buddhānaṃ paribhogacīvaraṃ, kiṃ me idāni uttari kattabban"ti unnatiṃ akatvā satthu santikeyeva terasa dhutaguṇe samādāya sattadivasamattaṃ puthujjano ahosi. Aṭṭhame divase saha paṭisambhidāhi arahattaṃ pāpuṇi. Atha naṃ satthā "kassapo bhikkhave candūpamo kulāni upasaṅkamati, apakasseva kāyaṃ apakassa cittaṃ niccanavako kulesu appagabbho"ti 1- evamādinā pasaṃsitvā aparabhāge ariyagaṇamajjhe nisinno "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ mahākassapo"ti 2- dhutavādānaṃ aggaṭṭhāne ṭhapesi. [398] Evaṃ bhagavatā etadaggaṭṭhāne ṭhapito āyasmā mahākassapo mahāsāvakabhāvaṃ patto attano pubbakammaṃ saritvā somanassavasena buddhacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha. Tattha padumuttarassāti tassa kira bhagavato mātukucchito nikkhantakālato paṭṭhāya pādānaṃ nikkhepanasamaye akkantakkantapāde satasahassapattā padumā paṭhaviṃ bhinditvā uṭṭhahiṃsu, tasmāssa taṃ nāmaṃ ahosi. Sakalasattanikāyesu ekekena satasatapuññe 3- kate tassa puññassa sataguṇapuññānaṃ 4- katattā bhagavatoti attho. Lokajeṭṭhassa tādinoti sattalokassa padhānabhūtassa iṭṭhāniṭṭhesu akampiyabhāvaṃ pattattā tādino. Nibbute lokanāthamhīti sattalokassa paṭisaraṇabhūte bhagavati khandhaparinibbānena parinibbute, adassanaṃ gateti attho. Pūjaṃ kubbanti satthunoti sadevakassa lokassa sāsanato "satthā"ti laddhanāmassa bhagavato sādhukīḷaṃ kīḷantā pūjaṃ karontīti sambandho. @Footnote: 1 saṃ. ni. 16/146/190. 2 aṅ. ekaka. 20/191/23. 3 Ma. ekena satapuññe. @ 4 Ma. satadviguṇapuññānaṃ.

--------------------------------------------------------------------------------------------- page320.

[399] Aggiṃ cinantī 1- janatāti janasamūhā āḷāhanatthāya aggiṃ cinantā rāsiṃ karontā ā samantato moditā 2- santuṭṭhā pakārena moditā santuṭṭhā pūjaṃ karontīti sambandho. Tesu saṃvegajātesūti tesu janasamūhesu saṃvegappattesu utrāsaṃ labhantesu me mayhaṃ pīti hāso udapajjatha pātubhavīti attho. [400] Ñātimitte samānetvāti mama bandhusahāye samānetvā rāsiṃ katvā. Mahāvīro bhagavā parinibbuto adassanaṃ agamāsīti idaṃ vacanaṃ abraviṃ kathesinti sambandho. Handa pūjaṃ karomaseti handāti vossaggatthe 3- nipāto, tena kāraṇena mayaṃ sabbe samāgatā pūjaṃ karomāti attho seti nipāto. [401] Sādhūti te paṭissutvāti te mama ñātimittā sādhu iti sunadaraṃ bhaddakaṃ iti paṭisuṇitvā mama vacanaṃ sampaṭicchitvā me mayhaṃ bhiyyo atirekaṃ hāsaṃ pīti janiṃsu uppādesunti attho. (4)- Tato attano katapuññasañcayaṃ dassento buddhasmiṃ lokanāthamhītiādimāha. 5- [402] Satahatthaṃ uggataṃ ubbiddhaṃ diyaḍḍhahatthasataṃ vitthataṃ vimānaṃ nabhasi ākāse uggataṃ agghiyaṃ sukataṃ sundarākārena kataṃ katvā kāretvā ca puññasañcayaṃ puññarāsiṃ kāhāsiṃ akāsinti sambandho. [403] Katvāna agghiyaṃ tatthāti tasmiṃ cetiyapūjanaṭṭhāne tālapantīhi tālapālīhi cittitaṃ sobhitaṃ agghiyaṃ katvāna kāretvā ca sakaṃ cittaṃ attano cittaṃ pasādetvā cetiyaṃ pūjayuttamanti uttamaṃ buddhadhātunidhāpitaṃ cetiyaṃ pūjayinti sambandho. [404] Tassa cetiyassa mahimaṃ 6- dassento aggikkhandhovātiādimāha. Tattha aggikkhandhovāti ākāse jalamāno aggikkhandhova aggirāsi iva taṃ cetiyaṃ sattahi ratanehi jalati phullito vikasitapuppho sālarukkharājā iva @Footnote: 1 pāḷi. udaggacittā. 2 Sī.,i. āmoditapamoditā. 3 Sī., Ma. vavassaggatthe. @4 () cha.Ma. 402. 5 pāḷi. lokanāthasmiṃ. 6 Ma. paṭimaṃ.

--------------------------------------------------------------------------------------------- page321.

Ākāse indalaṭṭhīva indadhanu iva ca catuddisā catūsu disāsu obhāsati vijjotatīti sambandho. [405] Tattha cittaṃ pasādetvāti tasmiṃ jotamānadhātugabbhamhi cittaṃ manaṃ pasādetvā somanassaṃ katvā tena cittappasādena bahuṃ anekappakāraṃ kusalaṃ puññaṃ katvāna "dhātugabbhe ca sāsane ca ettakāni puññāni mayā katānī"ti evaṃ puññakammaṃ saritvāna kālaṃ katvā tidasaṃ tāvatiṃsabhavanaṃ suttappabuddho viya ahaṃ upapajjiṃ 1- jātoti sambandho. [406] Attano uppannadevaloke laddhasampattiṃ dassento sahassayuttantiādimāha. Tattha hayavāhiṃ sindhavasahassayojitaṃ dibbarathaṃ adhiṭṭhito. Sattahi bhūmīhi saṃ suṭṭhu uggataṃ ubbiddhaṃ uccaṃ mayhaṃ bhavanaṃ vimānaṃ ahosīti attho. [407] Tasmiṃ vimāne sabbasovaṇṇamayā 2- sakalasovaṇṇamayāni kūṭāgārasahassāni ahuṃ ahesunti attho. Sakatejena attano ānubhāvena sabbā dasa disā pabhāsayaṃ obhāsentāni jalanti vijjotantīti sambandho. [408] Tasmiṃ mayhaṃ pātubhūtavimāne aññepi niyyūhā pamukhasālāyo santi vijjanti. Kiṃ bhūtā? lohitaṅgamayā rattamaṇimayā tadā tepi niyyūhā catasso disā ābhāya pabhāya jotantīti sambandho. [410] Sabbe deve sakalachadevaloke deve abhibhomi abhibhavāmi. Kassa phalanti ce? mayā katassa puññakammassa idaṃ phalanti attho. [411] Tato manussasampattiṃ dassento saṭṭhikappasahassamhītiādimāha. Tattha ito kappato heṭṭhā saṭṭhisahassakappamatthake cāturanto catumahādīpavanto vijitāvī sabbaṃ paccatthikaṃ vijitavanto ahaṃ ubbiddho 3- nāma cakkavattī rājā hutvā paṭhaviṃ āvasiṃ rajjaṃ kāresinti sambandho. @Footnote: 1 pāḷi. upapajjahaṃ. 2 pāḷi. sabbasoṇṇamayā. 3 Sī., i. uṭṭhiyo.

--------------------------------------------------------------------------------------------- page322.

[412-3] Tatheva bhaddake kappeti pañcabuddhapaṭimaṇḍitattā bhaddake nāma kappe. Tiṃsakkhattuṃ tiṃsajātiyā catudīpamhi issaro padhāno cakkaratanādīhi sattahi ratanehi sampanno samaṅgībhūto sakakammābhiraddho attano kamme dasa rājadhamme abhiraddho allīno cakkavattī rājā amhi ahosinti sambandho. Attano cakkavattikāle anubhūtasampattiṃ dassento "tatthāpi bhavanaṃ mayhan"tiādimāha. Tattha tasmiṃ cakkavattirajjamhi mayhaṃ bhavanaṃ mama pāsādaṃ indalaṭṭhīva uggataṃ ākāse ṭhitavijjotamānā vijjullatā iva uggataṃ sattabhūmikādibhedehi uccaṃ āyāmato dīghato ca uccato ca catuvīsatiyojanaṃ vitthārato dvādasayojanaṃ ahosīti sambandho. Sabbesaṃ janānaṃ manaṃ allīnabhāvena rammaṇaṃ nāma nagaraṃ ahosīti attho. Daḷhehi dvādasahatthehi vā tiṃsahatthehi vā uccehi pākāratoraṇehi sampannanti dasseti. [415-20] Tadaḍḍhakaṃ tato aḍḍhakaṃ aḍḍhatiyasatayojananti attho. Pakkhittā paṇṇavīsatīti vīsatiāpaṇapakkhittaṃ nirantaraṃ vīthiparicchedanti attho. Brāhmaññakulasambhūtoti brāhmaṇakule sujāto. Sesaṃ vuttanayattā suviññeyyamevāti. Mahākassapattherāpadānavaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 49 page 303-322. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=7562&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=7562&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=5              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=718              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=998              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=998              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]