ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

                      4 Anuruddhattherāpadānavaṇṇanā
      sumedhaṃ bhagavantāhantiādikaṃ āyasmato anuruddhattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle vibhavasampanne kuṭumbikakule nibbatti.
Vayappatto ekadivasaṃ vihāraṃ gantvā satthu santike dhammaṃ suṇanto satthārā
ekaṃ bhikkhuṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānaṃ
patthetvā satasahassabhikkhuparivārassa bhagavato sattāhaṃ mahādānaṃ pavattetvā

--------------------------------------------------------------------------------------------- page323.

Sattame divase bhagavato bhikkhusaṃghassa ca uttamāni vatthāni datvā paṇidhānaṃ akāsi. Satthāpissa anantarāyena samijjhanabhāvaṃ disvā "anāgate gotamassa sammāsambuddhassa sāsane dibbacakkhukānaṃ aggo bhavissatī"ti byākāsi. Sopi tattha puññāni karonto satthari parinibbute sattayojanike kanakathūpe bahukaṃsapātiyo dīparukkhehi dīpakapallikāhi ca "dibbacakkhuñāṇassa upanissayo 1- hotū"ti uḷāraṃ dīpapūjaṃ akāsi. Evaṃ yāvajīvaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato kāle bārāṇasiyaṃ kuṭumbikagehe nibbattitvā viññutaṃ patto satthari parinibbute niṭṭhite yojanike kanakathūpe bahukaṃsapātiyo sappimaṇḍassa pūretvā majjhe ca ekekaṃ guḷapiṇḍaṃ ṭhapetvā mukhavaṭṭiyā mukhavaṭṭiṃ phusāpento cetiyaṃ parikkhipāpesi. Attanā gahitakaṃsapātiṃ sappimaṇḍassa pūretvā sahassavaṭṭiyo jālāpetvā sīse ṭhapetvā sabbarattiṃ cetiyaṃ anupariyāyi. Evaṃ tasmimpi attabhāve yāvajīvaṃ kusalaṃ katvā devaloke nibbattitvā tattha yāvatāyukaṃ ṭhatvā tato cuto anuppanne buddhe bārāṇasiyaṃyeva duggatakule nibbatti, "annabhāro"tissa nāmaṃ ahosi. So sumanaseṭṭhissa nāma gehe kammaṃ karonto jīvati. Ekadivasaṃ so upariṭṭhaṃ nāma paccekabuddhaṃ nirodhasamāpattito vuṭṭhāya gandhamādanapabbatato ākāsenāgantvā bārāṇasīnagaradvāre otaritvā cīvaraṃ pārupitvā nagare piṇḍāya carantaṃ disvā pasannamānaso pattaṃ gahetvā attano atthāya ṭhapitaṃ bhāgabhattaṃ 2- patte pakkhipitvā paccekabuddhassa dātukāmo ārabhi. Bhariyāpissa attano bhāgabhattañca tattheva pakkhipi. So taṃ netvā paccekabuddhassa hatthe ṭhapesi. Paccekabuddho taṃ gahetvā anumodanaṃ katvā pakkāmi. Taṃ divasaṃ sumanaseṭṭhissa chatte adhivatthā devatā "aho dānaṃ paramadānaṃ, upariṭṭhe suppatiṭṭhitan"ti mahāsaddena anumodi. Taṃ sutvā sumanaseṭṭhi "evaṃ devatāya anumoditaṃ idameva uttamadānan"ti cintetvā tattha pattiṃ yāci. Annabhāro pana tassa pattiṃ adāsi. Tena pasannacitto @Footnote: 1 Sī. paccayo. 2 Sī., Ma., i. bhattavaḍḍhitaṃ.

--------------------------------------------------------------------------------------------- page324.

Sumanaseṭṭhi tassa sahassaṃ datvā "ito paṭṭhāya tuyhaṃ sahassena kammakaraṇakiccaṃ natthi, patirūpaṃ gehaṃ katvā niccaṃ vasāhī"ti āha. Yasmā nirodhasamāpattito vuṭṭhitassa paccekabuddhassa dinnapiṇḍapāto taṃ divasameva uḷāravipāko hoti, tasmā sumanaseṭṭhi rañño santikaṃ gacchanto taṃ gahetvā agamāsi. Rājā pana taṃ ādaravasena olokesi. Seṭṭhi "mahārāja ayaṃ oloketabbayuttoyevā"ti vatvā tadā tena katakammaṃ attanāpissa sahassadinnabhāvañca kathesi. Taṃ sutvā rājā tassa tussitvā sahassaṃ datvā "asukasmiṃ ṭhāne gehaṃ katvā vasāhī"ti gehaṭṭhānamassa āṇāpesi. Tassa taṃ ṭhānaṃ sodhāpentassa mahantā mahantā nidhikumbhiyo uṭṭhahiṃsu. So tā disvā rañño ārocesi. Rājā sabbaṃ dhanaṃ uddharāpetvā rāsikataṃ disvā "ettakaṃ dhanaṃ imasmiṃ nagare kassa gehe atthī"ti pucchi. Na kassaci devāti. "tena hi ayaṃ annabhāro imasmiṃ nagare mahādhanaseṭṭhi nāma hotū"ti taṃ divasameva tassa seṭṭhichattaṃ ussāpesi. So seṭṭhi hutvā yāvajīvaṃ kalyāṇakammaṃ katvā devaloke nibbatto, dīgharattaṃ devamanussesu saṃsaritvā amhākaṃ bhagavato uppajjanakakāle kapilavatthunagare sukkodanasakkassa 1- gehe paṭisandhiṃ gaṇhi. Tassa jātassa anuruddhoti nāmaṃ akaṃsu. So mahānāmasakkassa kaniṭṭhabhātā bhagavato cūḷapitu putto paramasukhumālo mahāpuñño ahosi. Suvaṇṇapātiyaṃyeva cassa bhattaṃ uppajji. Athassa mātā ekadivasaṃ "mama putto natthī"ti padaṃ 2- na jānāti, taṃ jānāpessāmī"ti cintetvā ekaṃ suvaṇṇapātiṃ tucchakaṃyeva aññāya suvaṇṇapātiyā pidahitvā tassa pesesi, antarāmagge devatā taṃ dibbapūvehi pūresuṃ. Evaṃ mahāpuñño tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu alaṅkatanāṭakitthīhi parivuto devo viya mahāsampattiṃ anubhavi. @Footnote: 1 mahānāmasikkhāpadaṭīkā oloketabbā. 2 Ma. saddaṃ.

--------------------------------------------------------------------------------------------- page325.

Amhākampi bodhisatto tasmiṃ samaye tusitapurā cavitvā suddhodanamahārājassa aggamahesiyā kucchimhi nibbattitvā anukkamena vuḍḍhippatto ekūnatiṃsa vassāni agāramajjhe vasitvā mahābhinikkhamanaṃ nikkhamitvā anukkamena paṭividdhasabbaññutaññāṇo bodhimaṇḍe sattasattāhaṃ vītināmetvā isipatane migadāye dhammacakkaṃ pavattetvā lokānuggahaṃ karonto rājagahaṃ gantvā veḷuvane vihāsi. Tadā suddhodanamahārājā "putto kira me rājagahaṃ anuppatto, gacchatha bhaṇe mama puttaṃ ānethāti sahassasahassaparivāre dasa amacce pesesi. Te sabbe ehibhikkhupabbajjāya pabbajiṃsu. Tesu udāyittherena cārikāgamanaṃ āyācito bhagavā vīsatisahassakhīṇāsavaparivuto rājagahato nikkhamitvā kapilavatthupuraṃ gantvā ñātisamāgame anekāni pāṭihāriyāni dassetvā pāṭihāriyavicittaṃ dhammadesanaṃ kathetvā mahājanaṃ amatapānaṃ pāyetvā dutiyadivase pattacīvaramādāya nagaradvāre ṭhatvā "kiṃ nu kho kulanagaraṃ āgatānaṃ sabbabuddhānaṃ āciṇṇan"ti āvajjamāno "sapadānaṃ piṇḍāya caraṇaṃ āciṇṇan"ti ñatvā sapadānaṃ piṇḍāya carati. Rājā "putto te piṇḍāya caratī"ti sutvā turitaturito āgantvā antaravīthiyaṃ dhammaṃ sutvā attano nivesanaṃ pavesetvā mahantaṃ sakkārasammānaṃ akāsi. Bhagavā tattha kattabbaṃ ñātisaṅgahaṃ katvā rāhulakumāraṃ pabbājetvā nacirasseva kapilavatthunagarato mallaraṭṭhe cārikaṃ caramāno anupiyambavanaṃ pāpuṇi. Tasmiṃ samaye suddhodanamahārājā sākiyagaṇaṃ sannipātetvā āha "sace mama putto agāraṃ ajjhāvasissa, rājā abhavissa cakkavattī sattaratanasampanno khattiyagaṇaparivāro, nattāpi me rāhulakumāro khattiyagaṇena saddhiṃ taṃ parivāretvā acarissa, 1- tumhepi etamatthaṃ jānātha. Idāni pana mama putto buddho jāto, khattiyāvāssa parivārā hontu, tumhe ekekakulato ekekaṃ @Footnote: 1 Sī. agamissa, i. ācarissa.

--------------------------------------------------------------------------------------------- page326.

Dārakaṃ dethā"ti. Evaṃ vutte ekappahāreneva dveasītisahassakhattiyakumārā pabbajiṃsu. Tasmiṃ samaye mahānāmo sakko kuṭumbasāmiko, so attano kaniṭṭhaṃ anuruddhaṃ sakkaṃ upasaṅkamitvā etadavoca "etarahi tāta anuruddha abhiññātā abhiññātā sakyakumārā bhagavantaṃ pabbajitaṃ anupabbajanti, amhākañca kulā natthi koci agārasmā anagāriyaṃ pabbajito, tena hi tvaṃ vā pabbajāhi, ahaṃ vā pabbajissāmī"ti. Taṃ sutvā anuruddho gharāvāse ruciṃ akatvā attasattamo agārasmā anagāriyaṃ pabbajito. Tassa pabbajjānukkamo saṃghabhedakakkhandhake 1- āgatoyeva. Evaṃ anupiyaṃ gantvā pabbajitesu pana tesu tasmiṃyeva antovasse bhaddiyatthero arahattaṃ pāpuṇi, anuruddhatthero dibbacakkhuṃ nibbattesi, devadatto aṭṭha samāpattiyo nibbattesi, ānandatthero sotāpattiphale patiṭṭhāsi, bhagutthero ca kimbilatthero 2- ca pacchā arahattaṃ pāpuṇiṃsu. Tesaṃ sabbesampi therānaṃ attano attano āgataṭṭhānesu pubbapatthanābhinīhāro āvi bhavissati. Ayaṃ anuruddhatthero dhammasenāpatissa santike kammaṭṭhānaṃ gahetvā cetiyaraṭṭhe pācīnavaṃsadāyaṃ gantvā samaṇadhammaṃ karonto satta mahāpurisavitakke vitakkesi, aṭṭhame kilamati. Satthā "anuruddho aṭṭhame mahāpurisavitakke kilamatī"ti ñatvā "tassa saṅkappaṃ pūressāmī"ti tattha gantvā paññattavarabuddhāsane nisinno aṭṭhamaṃ mahāpurisavitakkaṃ pūretvā catupaccayasantosabhāvanārāmapaṭimaṇḍitaṃ mahāariyavaṃsapaṭipadaṃ 3- kathetvā ākāse uppatitvā bhesakalāvanameva gato. Thero tathāgate gatamatteyeva tevijjo mahākhīṇāsavo hutvā "satthā mayhaṃ manaṃ jānitvā āgantvā aṭṭhamaṃ mahāpurisavitakkaṃ pūretvā adāsi, so ca me manoratho matthakaṃ patto"ti buddhānaṃ dhammadesanaṃ attano ca paṭivedhadhammaṃ ārabbha imā udānagāthā abhāsi:- @Footnote: 1 vi. cūḷa. 7/330 ādi/112. 2 cha.Ma. kimilatthero. 3 aṅ. aṭṭhaka. 23/30/187-8.

--------------------------------------------------------------------------------------------- page327.

"mama saṅkappamaññāya satthā loke anuttaro manomayena kāyena iddhiyā upasaṅkami. Yadā 1- me ahu saṅkappo tato uttari desayi nippapañcarato buddho nippapañcamadesayi. Tassāhaṃ dhammamaññāya vihāsiṃ sāsane rato tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti. 2- Atha naṃ aparabhāge satthā jetavane mahāvihāre viharanto "dibbacakkhukānaṃ bhikkhūnaṃ anuruddho aggo"ti 3- aggaṭṭhane ṭhapesi. [421] Evaṃ so bhagavato santikā dibbacakkhukānaṃ aggaṭṭhānaṃ labhitvā attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento sumedhaṃ bhagavantāhantiādimāha. Tattha sundarā upaṭṭhāpanapaññā maggaphalapaññā vipassanāpaññā catupaṭisambhidādisaṅkhātā medhā yassa bhagavato so sumedho, taṃ sumedhaṃ bhāgyasampannattā bhagavantaṃ lokassa jeṭṭhaṃ seṭṭhaṃ padhānabhūtaṃ saṃsārato 4- paṭhamaṃ niggataṃ narānaṃ āsabhaṃ purecārikaṃ vūpakaṭṭhaṃ vivekabhūtaṃ gaṇasaṅgaṇikārāmato apagataṃ viharantaṃ ahaṃ addasanti sambandho. [422] Sabbadhammānaṃ sayameva buddhattā sambuddhaṃ, upagantvāna samīpaṃ gantvāti attho. Añjaliṃ paggahetvānāti dasaṅgulipuṭaṃ muddhani katvāti attho. Sesaṃ uttānatthameva. [430] Divā rattiñca passāmīti tadā devaloke ca manussaloke ca uppannakāle maṃsacakkhunā samantato yojanaṃ passāmīti attho. [431] Sahassalokaṃ ñāṇenāti paññācakkhunā sahassacakkavāḷaṃ passāmīti attho. Satthu sāsaneti idāni gotamassa bhagavato sāsane. Dīpadānassa dīpapūjāya idaṃ phalaṃ, iminā phalena dibbacakkhuṃ anuppatto paṭiladdho uppādesinti attho. Anuruddhattherāpadānavaṇṇanā niṭṭhitā. @Footnote: 1 Sī., i. yathā. 2 aṅ. aṭṭhaka. 23/30/193. 3 aṅ. ekaka. 20/192/23. 4 i., Ma. @saṅkhārato.


             The Pali Atthakatha in Roman Book 49 page 322-327. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=8064&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=8064&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=6              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=757              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1053              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1053              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]