ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

                  5. Puṇṇamantāniputtattherāpadānavaṇṇanā
     ajjhāyako mantadharotiādikaṃ āyasmato puṇṇassa mantāniputtattherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato uppattito puretarameva haṃsavatīnagare
brāhmaṇamahāsālakule nibbattitvā anukkameneva 1- viññutaṃ patto. Aparabhāge
padumuttare bhagavati uppajjitvā bodhaneyyānaṃ dhammaṃ desente heṭṭhā
vuttanayena mahājanena saddhiṃ vihāraṃ gantvā parisapariyante nisīditvā dhammaṃ
suṇanto satthāraṃ ekaṃ bhikkhuṃ dhammakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā
"mayāpi anāgate evarūpena bhavituṃ vaṭṭatī"ti cintetvā  desanāvasāne
uṭṭhitāya parisāya satthāraṃ upasaṅkamitvā nimantetvā heṭṭhā vuttanayena
mahāsakkāraṃ katvā bhagavantaṃ evamāha "bhante ahaṃ iminā adhikārena na
aññaṃ sampattiṃ patthemi, yathā paneso bhikkhu sattamadivasamatthake tumhehi
dhammakathikānaṃ aggaṭṭhāne ṭhapito, evaṃ ahampi anāgate ekassa buddhassa
sāsane dhammakathikānaṃ aggo bhaveyyan"ti patthanaṃ akāsi. Satthā anāgataṃ
olokento tassa patthanāya samijjhanabhāvaṃ disvā "anāgate kappasatasahassamatthake
gotamo nāma buddho uppajjissati, tassa sāsane pabbajitvā tvaṃ
dhammakathikānaṃ aggo bhavissasī"ti byākāsi.
     So yāvatāyukaṃ kalyāṇakammaṃ katvā tato cuto kaspasatasahassaṃ
puññasambhāraṃ sambharanto devamanussesu saṃsaritvā amhākaṃ bhagavato kāle
kapilavatthunagarassa avidūre doṇavatthunāmake brāhmaṇagāme brāhmaṇamahāsālakule
aññāsikoṇḍaññattherassa 2- bhāgineyyo hutvā nibbatti, tassa puṇṇoti
nāmaṃ akaṃsu. So satthari abhisambodhiṃ patvā pavattitavaradhammacakke anukkamena
rājagahaṃ upanissāya viharante aññāsikoṇḍaññassa santike pabbajitvā
laddhūpasampado padhānamanuyuñjanto sabbaṃ pabbajitakiccaṃ matkakaṃ pāpetvā
@Footnote: 1 cha.Ma. anukkamena.  2 Sī.,i. aññākoṇḍaññattherassa, Ma.
@aññātakoṇḍaññattherassa.
"dasabalassa santikaṃ gamissāmī"ti mātulattherena saddhiṃ satthu santikaṃ āgantvā
kapilavatthusāmantāyeva ohiyitvā yoniso manasikāre kammaṃ karonto nacirasseva
vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi.
     Tassa pana puṇṇattherassa santike pabbajitā kulaputtā pañcasatā
ahesuṃ. Thero te dasakathāvatthūhi ovadi. Tepi sabbe dasakathāvatthūhi ovaditā
tassa ovāde ṭhatvā arahattaṃ pāpuṇitvā attano pabbajitakiccaṃ matthakappattaṃ
ñatvā upajjhāyaṃ upasaṅkamitvā āhaṃsu "bhante mayaṃ pabbajitakiccassa matthakaṃ
pattā, dasannañca kathāvatthūnaṃ lābhino, samayo dāni no dasabalaṃ passitun"ti,
thero tesaṃ vacanaṃ sutvā cintesi "mayhaṃ dasakathāvatthulābhitaṃ satthā jānāti.
Ahaṃ dhammaṃ desento dasakathāvatthūni amuñcitvāva desemi, mayi ca gacchante
sabbepi me bhikkhū maṃ parivāretvā gacchissanti, evaṃ me gaṇena saddhiṃ
gantvā ayuttaṃ dasabalaṃ passituṃ, ime tāva dasabalaṃ passituṃ gacchantū"ti.
Atha te evamāha "āvuso tumhe purato gantvā dasabalaṃ passatha, mama
vacanena tathāgatassa pāde vandatha, ahampi tumhākaṃ gatamaggena āgacchissāmī"ti.
Tepi therā sabbe dasabalassa jātibhūmiraṭṭhavāsino sabbe khīṇāsavā sabbe
dasakathāvatthulābhino upajjhāyassa ovādaṃ acchinditvā theraṃ vanditvā anupubbena
cārikaṃ carantā saṭṭhiyojanamaggaṃ atikkamma rājagahe veḷuvanamahāvihāraṃ gantvā
dasabalassa pāde vanditvā ekamantaṃ nisīdiṃsu. Āciṇṇaṃ kho panetaṃ buddhānaṃ
bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammoditunti bhagavā tehi saddhiṃ
"kacci bhikkhave khamanīyan"tiādinā nayena madhurapaṭisanthāraṃ katvā "kuto ca
tumhe bhikkhave āgatatthā"ti pucchitvā puna tehi "jātibhūmito"ti vutte "ko
nu kho bhikkhave jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito
`attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā'ti "1- dasakathāvatthulābhiṃ
bhikkhuṃ pucchi. Tepi "puṇṇo nāma bhante āyasmā mantāniputto"ti ārocayiṃsu.
@Footnote: 1 Ma. mū. 12/252/215.
     Tesaṃ kathaṃ sutvā āyasmā sāriputto theraṃ dassanakāmo ahosi. Atha
satthā rājagahato sāvatthiṃ agamāsi. Puṇṇattheropi dasabalassa tattha āgatabhāvaṃ
sutvā "satthāraṃ passissāmī"ti gantvā anto gandhakuṭiyaṃyeva tathāgataṃ
sampāpuṇi. Satthā tassa dhammaṃ desesi. Thero dhammaṃ sutvā dasabalaṃ vanditvā
paṭisallānatthāya andhavanaṃ gantvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi.
Sāriputtattheropi tassāgamanaṃ sutvā sīsānulokiko gantvā okāsaṃ sallakkhetvā
tasmiṃ rukkhamūle nisinnakaṃ upasaṅkamitvā therena saddhiṃ sammoditvā taṃ
visuddhikkamaṃ 1- pucchi. Sopissa pucchitapucchitaṃ byākaronto rathavinītūpamāya
ativiya cittaṃ ārādhesi, te aññamaññassa subhāsitaṃ samanumodiṃsu.
     [434] Atha naṃ satthā aparabhāge bhikkhusaṃghassa majjhe nisinno theraṃ
"etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo"ti 2-
etadagge ṭhapesi. So pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ
vibhāvento ajjhāyakotiādimāha.
     Tattha ajjhāyakoti anekabrāhmaṇānaṃ vācetā sikkhāpetā. Mantadharoti
mantānaṃ dhāretāti attho, vedasaṅkhātassa catutthavedassa sajjhāyanasavanadānānaṃ
vasena dhāretāti vuttaṃ hoti. Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedasaṅkhātānaṃ
tiṇṇaṃ vedānaṃ ñāṇena dhāretabbattā "vedo"ti laddhanāmesu tīsu vedaganthesu
pāraṃ pariyosānaṃ gatoti attho. Purakkhatomhi sissehīti mama niccaparivārabhūtehi
sissehi parivuto ahaṃ amhi. Upagacchiṃ naruttamanti narānaṃ uttamaṃ bhagavantaṃ
upasaṅkamiṃ, samīpaṃ gatoti attho. Sesaṃ suviññeyyameva.
     [438] Abhidhammanayaññūhanti 3- ahaṃ tadā tassa buddhassa kāle
abhidhammanayakovidoti attho. Kathāvatthuvisuddhiyāti kathāvatthuppakaraṇe visuddhiyā cheko,
appicchasantuṭṭhikathādīsu dasasu kathāvatthūsu vā cheko, tāya kathāvatthuvisuddhiyā
@Footnote: 1 Ma. mū. 12/257/217.  2 aṅ. ekaka. 20/196/23.  3 pāḷi. abhidhammanayaññohaṃ.
Sabbesaṃ yatijanānaṃ 1- paṇḍitānaṃ viññāpetvāna bodhetvāna anāsavo
nikkileso viharāmi vāsaṃ kappemi.
     [439] Ito pañcasate kappeti ito pañcabuddhapaṭimaṇḍitato
bhaddakappato pañcasate kappe suppakāsakā suṭṭhu pākaṭā cakkaratanādisattahi
ratanehi sampannā jambudīpādicatudīpamhi issarā padhānā caturo cattāro
cakkavattirājāno ahesunti attho. Sesaṃ vuttanayamevāti.
                Puṇṇamantāniputtattherāpadānavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 49 page 328-331. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=8197              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=8197              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=7              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=783              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1085              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1085              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]