ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

page328.

5. Puṇṇamantāniputtattherāpadānavaṇṇanā ajjhāyako mantadharotiādikaṃ āyasmato puṇṇassa mantāniputtattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato uppattito puretarameva haṃsavatīnagare brāhmaṇamahāsālakule nibbattitvā anukkameneva 1- viññutaṃ patto. Aparabhāge padumuttare bhagavati uppajjitvā bodhaneyyānaṃ dhammaṃ desente heṭṭhā vuttanayena mahājanena saddhiṃ vihāraṃ gantvā parisapariyante nisīditvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ dhammakathikānaṃ aggaṭṭhāne ṭhapentaṃ disvā "mayāpi anāgate evarūpena bhavituṃ vaṭṭatī"ti cintetvā desanāvasāne uṭṭhitāya parisāya satthāraṃ upasaṅkamitvā nimantetvā heṭṭhā vuttanayena mahāsakkāraṃ katvā bhagavantaṃ evamāha "bhante ahaṃ iminā adhikārena na aññaṃ sampattiṃ patthemi, yathā paneso bhikkhu sattamadivasamatthake tumhehi dhammakathikānaṃ aggaṭṭhāne ṭhapito, evaṃ ahampi anāgate ekassa buddhassa sāsane dhammakathikānaṃ aggo bhaveyyan"ti patthanaṃ akāsi. Satthā anāgataṃ olokento tassa patthanāya samijjhanabhāvaṃ disvā "anāgate kappasatasahassamatthake gotamo nāma buddho uppajjissati, tassa sāsane pabbajitvā tvaṃ dhammakathikānaṃ aggo bhavissasī"ti byākāsi. So yāvatāyukaṃ kalyāṇakammaṃ katvā tato cuto kaspasatasahassaṃ puññasambhāraṃ sambharanto devamanussesu saṃsaritvā amhākaṃ bhagavato kāle kapilavatthunagarassa avidūre doṇavatthunāmake brāhmaṇagāme brāhmaṇamahāsālakule aññāsikoṇḍaññattherassa 2- bhāgineyyo hutvā nibbatti, tassa puṇṇoti nāmaṃ akaṃsu. So satthari abhisambodhiṃ patvā pavattitavaradhammacakke anukkamena rājagahaṃ upanissāya viharante aññāsikoṇḍaññassa santike pabbajitvā laddhūpasampado padhānamanuyuñjanto sabbaṃ pabbajitakiccaṃ matkakaṃ pāpetvā @Footnote: 1 cha.Ma. anukkamena. 2 Sī.,i. aññākoṇḍaññattherassa, Ma. @aññātakoṇḍaññattherassa.

--------------------------------------------------------------------------------------------- page329.

"dasabalassa santikaṃ gamissāmī"ti mātulattherena saddhiṃ satthu santikaṃ āgantvā kapilavatthusāmantāyeva ohiyitvā yoniso manasikāre kammaṃ karonto nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tassa pana puṇṇattherassa santike pabbajitā kulaputtā pañcasatā ahesuṃ. Thero te dasakathāvatthūhi ovadi. Tepi sabbe dasakathāvatthūhi ovaditā tassa ovāde ṭhatvā arahattaṃ pāpuṇitvā attano pabbajitakiccaṃ matthakappattaṃ ñatvā upajjhāyaṃ upasaṅkamitvā āhaṃsu "bhante mayaṃ pabbajitakiccassa matthakaṃ pattā, dasannañca kathāvatthūnaṃ lābhino, samayo dāni no dasabalaṃ passitun"ti, thero tesaṃ vacanaṃ sutvā cintesi "mayhaṃ dasakathāvatthulābhitaṃ satthā jānāti. Ahaṃ dhammaṃ desento dasakathāvatthūni amuñcitvāva desemi, mayi ca gacchante sabbepi me bhikkhū maṃ parivāretvā gacchissanti, evaṃ me gaṇena saddhiṃ gantvā ayuttaṃ dasabalaṃ passituṃ, ime tāva dasabalaṃ passituṃ gacchantū"ti. Atha te evamāha "āvuso tumhe purato gantvā dasabalaṃ passatha, mama vacanena tathāgatassa pāde vandatha, ahampi tumhākaṃ gatamaggena āgacchissāmī"ti. Tepi therā sabbe dasabalassa jātibhūmiraṭṭhavāsino sabbe khīṇāsavā sabbe dasakathāvatthulābhino upajjhāyassa ovādaṃ acchinditvā theraṃ vanditvā anupubbena cārikaṃ carantā saṭṭhiyojanamaggaṃ atikkamma rājagahe veḷuvanamahāvihāraṃ gantvā dasabalassa pāde vanditvā ekamantaṃ nisīdiṃsu. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammoditunti bhagavā tehi saddhiṃ "kacci bhikkhave khamanīyan"tiādinā nayena madhurapaṭisanthāraṃ katvā "kuto ca tumhe bhikkhave āgatatthā"ti pucchitvā puna tehi "jātibhūmito"ti vutte "ko nu kho bhikkhave jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito `attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā'ti "1- dasakathāvatthulābhiṃ bhikkhuṃ pucchi. Tepi "puṇṇo nāma bhante āyasmā mantāniputto"ti ārocayiṃsu. @Footnote: 1 Ma. mū. 12/252/215.

--------------------------------------------------------------------------------------------- page330.

Tesaṃ kathaṃ sutvā āyasmā sāriputto theraṃ dassanakāmo ahosi. Atha satthā rājagahato sāvatthiṃ agamāsi. Puṇṇattheropi dasabalassa tattha āgatabhāvaṃ sutvā "satthāraṃ passissāmī"ti gantvā anto gandhakuṭiyaṃyeva tathāgataṃ sampāpuṇi. Satthā tassa dhammaṃ desesi. Thero dhammaṃ sutvā dasabalaṃ vanditvā paṭisallānatthāya andhavanaṃ gantvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Sāriputtattheropi tassāgamanaṃ sutvā sīsānulokiko gantvā okāsaṃ sallakkhetvā tasmiṃ rukkhamūle nisinnakaṃ upasaṅkamitvā therena saddhiṃ sammoditvā taṃ visuddhikkamaṃ 1- pucchi. Sopissa pucchitapucchitaṃ byākaronto rathavinītūpamāya ativiya cittaṃ ārādhesi, te aññamaññassa subhāsitaṃ samanumodiṃsu. [434] Atha naṃ satthā aparabhāge bhikkhusaṃghassa majjhe nisinno theraṃ "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhammakathikānaṃ yadidaṃ puṇṇo"ti 2- etadagge ṭhapesi. So pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ vibhāvento ajjhāyakotiādimāha. Tattha ajjhāyakoti anekabrāhmaṇānaṃ vācetā sikkhāpetā. Mantadharoti mantānaṃ dhāretāti attho, vedasaṅkhātassa catutthavedassa sajjhāyanasavanadānānaṃ vasena dhāretāti vuttaṃ hoti. Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedasaṅkhātānaṃ tiṇṇaṃ vedānaṃ ñāṇena dhāretabbattā "vedo"ti laddhanāmesu tīsu vedaganthesu pāraṃ pariyosānaṃ gatoti attho. Purakkhatomhi sissehīti mama niccaparivārabhūtehi sissehi parivuto ahaṃ amhi. Upagacchiṃ naruttamanti narānaṃ uttamaṃ bhagavantaṃ upasaṅkamiṃ, samīpaṃ gatoti attho. Sesaṃ suviññeyyameva. [438] Abhidhammanayaññūhanti 3- ahaṃ tadā tassa buddhassa kāle abhidhammanayakovidoti attho. Kathāvatthuvisuddhiyāti kathāvatthuppakaraṇe visuddhiyā cheko, appicchasantuṭṭhikathādīsu dasasu kathāvatthūsu vā cheko, tāya kathāvatthuvisuddhiyā @Footnote: 1 Ma. mū. 12/257/217. 2 aṅ. ekaka. 20/196/23. 3 pāḷi. abhidhammanayaññohaṃ.

--------------------------------------------------------------------------------------------- page331.

Sabbesaṃ yatijanānaṃ 1- paṇḍitānaṃ viññāpetvāna bodhetvāna anāsavo nikkileso viharāmi vāsaṃ kappemi. [439] Ito pañcasate kappeti ito pañcabuddhapaṭimaṇḍitato bhaddakappato pañcasate kappe suppakāsakā suṭṭhu pākaṭā cakkaratanādisattahi ratanehi sampannā jambudīpādicatudīpamhi issarā padhānā caturo cattāro cakkavattirājāno ahesunti attho. Sesaṃ vuttanayamevāti. Puṇṇamantāniputtattherāpadānavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 49 page 328-331. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=8197&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=8197&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=7              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=783              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1085              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1085              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]