ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

                      6. Upālittherāpadānavaṇṇanā
     nagare haṃsavatiyātiādikaṃ āyasmato upālittherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tatta tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare vibhavasampanne brāhmaṇakule
nibbatto, ekadivasaṃ satthu santike dhammakathaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ
vinayadharānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā taṃ
ṭhānantaraṃ patthesi.
     So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde
kappakagehe nibbatto, upālītissa nāmaṃ akaṃsu. So vayappatto anuruddhādīnaṃ
channaṃ khattiyānaṃ piyasahāyo hutvā tathāgate anupiyambavane viharante pabbajjāya
nikkhamantehi chahi khattiyehi saddhiṃ nikkhamitvā pabbaji. Tassa pabbajjāvidhānaṃ
pāḷiyaṃ 2- āgatameva. So pabbajitvā upasampanno hutvā satthu santike
kammaṭṭhānaṃ gahetvā "mayhaṃ bhante araññavāsaṃ anujānāthā"ti āha. Bhikkhu
araññe vasantassa ekameva dhuraṃ vaḍḍhissati, mayhaṃ pana santike vasantassa
vipassanādhurañca ganthadhurañca paripūressatī"ti. So satthu vacanaṃ sampaṭicchitvā
@Footnote: 1 Sī., i. janānaṃ.  2 vi. cūḷa. 7/330 ādi/112.

--------------------------------------------------------------------------------------------- page332.

Vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Satthāpi naṃ sayameva sakalaṃ vinayapiṭakaṃ uggaṇhāpesi. So aparabhāge bhārukacchavatthuṃ ajjukavatthuṃ kumārakassapavatthunti imāni tīṇi vatthūni vinicchini. Satthā ekekasmiṃ vinicchaye sādhukāraṃ datvā tayo vinicchaye aṭṭhuppattiṃ katvā theraṃ vinayadharānaṃ bhikkhūnaṃ 1- aggaṭṭhāne ṭhapesi. [441] Evaṃ so etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā somanassappatto taṃ pubbacaritāpadānaṃ pakāsento nagare haṃsavatiyātiādimāha. Tattha haṃsavatiyāti haṃsāvaṭṭaākārena vati pākāraparikkhepo yasmiṃ nagare, taṃ nagaraṃ haṃsavatī. Atha vā anekasaṅkhā haṃsā taḷākapokkharaṇīsarapallalādīsu nivasantā ito cito ca vidhāvamānā vasanti etthāti haṃsavatī, tassā haṃsavatiyā. Sujāto nāma brāhmaṇoti suṭṭhu jātoti sujāto, "akkhitto anupakuṭṭho"ti vacanato agarahito hutvā jātoti attho. Asītikoṭinicayoti asītikoṭidhanarāsiko pahūtadhanadhaññavā asaṅkhyeyyadhanadhaññavā brāhmaṇo sujāto nāma ahosinti sambandho. [442] Punapi tasseva mahantabhāvaṃ dassento ajjhāyakotiādimāha. Tattha ajjhāyakoti paresaṃ vedattayādiṃ vācetā. Mantadharoti mantā vuccati paññā, athabbanavedabyākaraṇādijānanapaññavāti attho. Tiṇṇaṃ vedāna pāragūti iruvedayajuvedasāmavedasaṅkhātānaṃ tiṇṇaṃ vedānaṃ pariyosānaṃ pattoti attho. Lakkhaṇeti lakkhaṇasatthe, buddhapaccekabuddhacakkavattipurisānaṃ hatthapādādīsu dissamānalakkhaṇapakāsanakaganthe cāti attho. Itihāseti "itiha āsa itiha āsā"ti porāṇakathāppakāsake ganthe. Sadhammeti sakadhamme brāhmaṇadhamme pāramiṃ gato pariyosānaṃ koṭiṃ gato pattoti attho. [443] Paribbājāti ye nigaṇṭhasāvakā, te sabbe nānādiṭṭhikā tadā mahiyā paṭhavītale carantīti sambandho. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page333.

[445] Yāva yattakaṃ kālaṃ jino nuppajjati, tāva tattakaṃ kālaṃ buddhoti vacanaṃ natthīti attho. [446] Accayena ahorattanti aho ca ratti ca ahorattaṃ, bahūnaṃ saṃvaccharānaṃ atikkamenāti attho. Sesaṃ suviññeyyameva. [454] Mantāniputtoti mantānīnāmāya kappakadhītuyā putto, māsapuṇṇatāya divasapuṇṇatāya puṇṇoti laddhanāmoti attho. Tassa satthussa sāvako hessati bhavissatīti sambandho. [455] Evaṃ kittayi so buddhoti 1- so padumuttaro bhagavā evaṃ iminā pakārena sunandaṃ sundarākārena somanassadāyakaṃ kittayi byākaraṇamadāsīti attho. Sabbaṃ janaṃ sakalajanasamūhaṃ sādhukaṃ hāsayanto somanassaṃ karonto sakaṃ balaṃ attano balaṃ dassayanto pākaṭaṃ karontoti sambandho. [456] Tato anantaraṃ attano ānubhāvaṃ aññāpadesena dassento katañjalītiādimāha. Tadā tasmiṃ buddhuppādato purimakāle sunandaṃ tāpasaṃ katañjalipuṭā sabbe janā namassantīti sambandho. Buddhe kāraṃ karitvānāti evaṃ so sabbajanapūjitopi samāno "pūjitomhī"ti mānaṃ akatvā buddhasāsane adhikaṃ kiccaṃ katvā attano gatiṃ jātiṃ sodhesi parisuddhamakāsīti attho. [457] Sutvāna munino vacanti tassa sammāsambuddhassa vācaṃ, gāthābandhasukhatthaṃ ākārassa rassaṃ katvā "vacan"ti vuttaṃ. "anāgatamhi addhāne gotamo nāma nāmena satthā loke bhavissatī"ti imaṃ munino vacanaṃ sutvā yathā yena pakārena gotamaṃ bhagavantaṃ passāmi, tathā tena pakārena kāraṃ adhikakiccaṃ puññasambhāraṃ kassāmi 2- karissāmīti me mayhaṃ saṅkappo cetanāmanasikāro ahu ahosīti sambandho. [458] Evāhaṃ cintayitvānāti "ahaṃ kāraṃ karissāmī"ti evaṃ cintetvā. Kiriyaṃ cintayiṃ mamāti "mayā kīdisaṃ puññaṃ kattabbaṃ nu kho"ti kiriyaṃ @Footnote: 1 pāḷi. evaṃ kittayi sambuddho. 2 pāḷi. karissāmi.

--------------------------------------------------------------------------------------------- page334.

Kattabbakiccaṃ cintayinti attho. Kyāhaṃ kammaṃ ācarāmīti ahaṃ kīdisaṃ puññakammaṃ ācarāmi pūremi nu khoti attho. Puññakkhette anuttareti uttaravirahite sakalapuññassa bhājanabhūte ratanattayeti attho. [459] Ayañca pāṭhiko bhikkhūti ayaṃ bhikkhu sarabhaññavasena ganthapāṭhapaṭhanato vācanato "pāṭhiko"ti laddhanāmo bhikkhu. Buddhasāsane sabbesaṃ pāṭhīnaṃ pāṭhakavācakānaṃ antare vinaye ca agganikkhitto aggo iti ṭhapito, taṃ ṭhānaṃ tena bhikkhunā 1- pattaṭṭhānantaraṃ ahaṃ patthaye patthemīti attho. 1- [460] Tato paraṃ attano puññakaraṇūpāyaṃ dassento idaṃ me amitaṃ bhogantiādimāha. Me mayhaṃ amitaṃ pamāṇavirahitaṃ bhogarāsiṃ akkhobhaṃ khobhetuṃ asakkuṇeyyaṃ sāgarūpamaṃ sāgarasadisaṃ tena bhogena tādisena dhanena buddhassa ārāmaṃ māpayeti sambandho. Sesaṃ uttānatthameva. [474] Bhikkhusaṃghe nisīditvā sambuddho tena suṭṭhu māpitaṃ kāritaṃ saṃghārāmaṃ paṭiggahetvā tassārāmassānisaṃsadīpakaṃ idaṃ vacanaṃ abravi kathesīti sambandho. [475] Kathaṃ? yo soti yo saṃghārāmadāyako tāpaso sumāpitaṃ Kuṭileṇamaṇḍapapāsādahammiyapākārādinā suṭṭhu sajjitaṃ saṃghārāmaṃ buddhassa 2- pādāsi pakārena somanassasampayuttacittena adāsi. Tamahaṃ kittayissāmīti taṃ tāpasaṃ ahaṃ pākaṭaṃ karissāmi, uttāniṃ karissāmīti attho. Suṇātha mama bhāsatoti bhāsantassa mayhaṃ vacanaṃ suṇātha, ohitasotā avikkhittacittā manasi karothāti attho. [476] Tena dinnārāmassa phalaṃ dassento hatthī assā rathā pattītiādimāha. Taṃ suviññeyyameva. [477] Saṃghārāmassidaṃ phalanti idaṃ āyatiṃ anubhavitabbasampattisaṅkhātaṃ iṭṭhaphalaṃ saṃghārāmadānassa phalaṃ vipākanti attho. @Footnote: 1-1 Sī. patiṭṭhitaṃ ṭhānantaraṃ ahaṃ patthayiṃ patthesinti attho. 2 Sī., i., Ma. @saṃghassa

--------------------------------------------------------------------------------------------- page335.

[478] Chaḷāsītisahassānīti chasahassāni asītisahassāni samalaṅkatā suṭṭhu alaṅkatā sajjitā nāriyo itthiyo vicittavatthābharaṇāti vicittehi anekarūpehi vatthehi ābharaṇehi ca samannāgatā. Āmuttamaṇikuṇḍalāti olambitamuttāhāramaṇikañcitakaṇṇāti attho. [479] Tāsaṃ itthīnaṃ rūpasobhātisayaṃ vaṇṇento āḷārapamhātiādimāha. Tattha āḷārāni mahantāni akkhīni maṇiguḷasadisāni yāsaṃ itthīnaṃ tā āḷārapamhā bhamarānamiva mandalocanāti attho. Hasulā hāsapakati, līlāvilāsāti attho. Susaññāti sundarasaññitabbasarīrāvayavā. Tanumajjhimāti khuddakaudarapadesā. Sesaṃ uttānameva. [484] Tassa dhammesu dāyādoti tassa gotamassa bhagavato dhammesu dāyādo dhammakoṭṭhāsabhāgī. Orasoti urasi jāto, sithiladhanitādi- dasavidhabyañjanabuddhisampannaṃ kaṇṭhatāluoṭṭhādipañcaṭṭhāne ghaṭṭetvā desitadhammaṃ sutvā sotāpattimaggādimaggapaṭipāṭiyā sabbakilese khepetvā arahatte ṭhitabhāvena urasi jātaputtoti attho. Dhammanimmitoti dhammena samena adaṇḍena asatthena nimmito pākaṭo bhavissasīti attho. Upāli nāma nāmenāti kiñcāpi so mātu nāmena mantāniputtanāmo, anuruddhādīhi pana saha gantvā pabbajitattā khattiyānaṃ upasamīpe allīno yutto kāyacittehi samaṅgībhūtoti upālīti nāmena satthu sāvako hessati bhavissatīti attho. [485] Vinaye pāramiṃ patvāti vinayapiṭake koṭiṃ pariyosānaṃ patvā pāpuṇitvā. Ṭhānāṭṭhāne ca kovidoti kāraṇākāraṇe ca dakkho chekoti attho. Jinasāsanaṃ dhārentoti jinena vuttānusāsaniṃ jinassa piṭakattayaṃ vācanasavanacintanadhāraṇādivasena dhārento, sallakkhentoti attho. Viharissatināsavoti nikkileso catūhi iriyāpathehi aparipatantaṃ attabhāvaṃ harissati pavattessatīti attho.

--------------------------------------------------------------------------------------------- page336.

[487] Aparimeyyupādāyāti anekasatasahasse ādiṃ katvā. Patthemi tava sāsananti "gotamassa bhagavato sāsane vinayadharānaṃ aggo bhaveyyan"ti tuyhaṃ sāsanaṃ patthemi icchāmīti attho. So me atthoti so etadaggaṭ- ṭhānantarasaṅkhāto attho me mayā anuppattoti attho. Sabbasaṃyojanakkhayoti sabbesaṃ saṃyojanānaṃ khayo mayā anuppattoti sambandho, nibbānaṃ adhigatanti attho. [488] Rājadaṇḍena tajjito pīḷito sūlāvuto sūle āvuto āvuṇito poso puriso sūle sātaṃ madhurasukhaṃ avindanto nānubhavanto parimuttiṃva parimocanameva icchati yathāti sambandho. [489-90] Mahāvīra vīrānamantare vīruttama ahaṃ bhavadaṇḍena jātidaṇḍena tajjito pīḷito kammasūlāvuto kusalākusalakammasūlasmiṃ āvuto santo saṃvijjamāno pipāsāvedanāya pipāsāturabhāvena aṭṭito abhibhūto dukkhāpito bhave sātaṃ saṃsāre sukhaṃ na vindāmi na labhāmi. Rāgaggidosaggi- mohaggisaṅkhātehi, narakaggikappuṭṭhānaggidukkhaggisaṅkhātehi vā tīhi aggīhi ḍayhanto parimuttiṃ parimuccanupāyaṃ gavesāmi pariyesāmi tathevāti sambandho. Yathā rājadaṇḍaṃ ito gato patto parimuttiṃ gavesati, tathā ahaṃ bhavadaṇḍappatto parimuttiṃ gavesāmīti sambandho. [491-2] Puna saṃsārato mocanaṃ upamopameyyavasena dassento yathā visādotiādimāha. Tattha visena sappavisena ā samantato daṃsīyittha daṭṭho hotīti visādo, sappadaṭṭhoti attho. Atha vā visaṃ halāhalavisaṃ adati gilatīti visādo, visakhādakoti attho. Yo puriso visādo, tena tādisena visena paripīḷito, tassa visassa vighātāya vināsāya upāyanaṃ upāyabhūtaṃ agadaṃ osadhaṃ gaveseyya pariyeseyya, taṃ gavesamāno visaghātakaṃ visanāsakaṃ agadaṃ osadhaṃ passeyya dakkheyya. So taṃ attano diṭṭhaṃ osadhaṃ pivitvā visamhā visato parimutatiyā parimocanakāraṇā sukhī assa bhaveyya yathāti sambandho.

--------------------------------------------------------------------------------------------- page337.

[493] Tathevāhanti yathā yena pakārena so naro visahato, savisena sappena daṭṭho visakhādako vā osadhaṃ pivitvā sukhī bhaveyya, tatheva tena pakārena ahaṃ avijjāya mohena saṃ suṭṭhu pīḷito. Saddhammāgadamesahanti ahaṃ saddhammasaṅkhātaṃ osadhaṃ esaṃ pariyesantoti attho. [494-5] Dhammāgadaṃ gavesantoti saṃsāradukkhavisassa vināsāya dhammosadhaṃ gavesanto. Addakkhiṃ sakyasāsananti sakyavaṃsapabhavassa gotamassa sāsanaṃ addakkhinti attho. Aggaṃ sabbosadhānaṃ tanti 1- sabbesaṃ osadhānaṃ antare taṃ sakyasāsanasaṅkhātaṃ dhammosadhaṃ aggaṃ uttamanti attho. Sabbasallavinodananti rāgasallādīnaṃ sabbesaṃ sallānaṃ vinodanaṃ vūpasamakaraṃ dhammosadhaṃ 2- dhammasaṅkhātaṃ osadhaṃ pivitvā sabbaṃ visaṃ sakalasaṃsāradukkhavisaṃ samūhaniṃ nāsesinti sambandho. Ajarāmaranti taṃ dukkhavisaṃ samūhanitvā ajaraṃ jarāvirahitaṃ amaraṃ maraṇavirahitaṃ sītibhāvaṃ rāgapariḷāhādivirahitattā sītalabhūtaṃ nibbānaṃ ahaṃ phassayiṃ paccakkhamakāsinti sambandho. [496] Puna kilesatassa upamaṃ dassento yathā bhūtaṭṭitotiādimāha. Tattha yathā yena pakārena bhūtaṭṭito bhūtena yakkhena aṭṭito pīḷito poso puriso bhūtaggāhena yakkhaggāhena pīḷito dukkhito bhūtasmā yakkhaggāhato parimuttiyā mocanatthāya bhūtavejjaṃ gaveseyya. [497] Taṃ gavesamāno ca bhūtavijjāya suṭṭhu kovidaṃ chekaṃ bhūtavejjaṃ passeyya, so bhūtavejjo tassa yakkhaggahitassa purisassa āvesabhūtaṃ vihane vināseyya, samūlañca mūlena saha āyatiṃ anāsevakaṃ katvā vināsaye viddhaṃseyyāti sambandho. [498] Mahāvīra vīruttama tamaggāhena kilesandhakāraggāhena pīḷito ahaṃ tatheva tena pakāreneva tamato kilesandhakārato parimuttiyā mocanatthāya ñāṇālokaṃ paññāālokaṃ gavesāmīti sambandho. @Footnote: 1 pāḷi. aggasabbosathānantaṃ. 2 pāḷi. dhammosathaṃ.

--------------------------------------------------------------------------------------------- page338.

[499] Atha tadanantaraṃ kilesatamasodhanaṃ kilesandhakāranāsakaṃ sakyamuniṃ addasanti attho. So sakyamuni me mayhaṃ tamaṃ andhakāraṃ kilesatimiraṃ bhūtavejjova bhūtakaṃ yakkhaggahitaṃ iva vinodesi dūrī akāsīti sambandho. [500] So ahaṃ evaṃ vimutto saṃsārasotaṃ saṃsārapavāhaṃ saṃ suṭṭhu chindiṃ chedesiṃ, taṇhāsotaṃ taṇhāmahoghaṃ nivārayiṃ niravasesaṃ appavattiṃ akāsinti attho. Bhavaṃ ugghāṭayiṃ sabbanti kāmabhavādikaṃ sabbaṃ navabhavaṃ ugghāṭayiṃ vināsesinti attho. Mūlato vināsento bhūtavejjo iva mūlato ugghāṭayinti sambandho, [501] Tato nibbānapariyesanāya upamaṃ dassento yathātiādimāha. Tattha garuṃ bhāriyaṃ nāgaṃ gilatīti garuḷo. Garuṃ vā nāgaṃ lāti ādadātīti garuḷo, garuḷarājā. Attano bhakkhaṃ sakagocaraṃ pannagaṃ pakārena parahatthaṃ na gacchatīti pannagoti laddhanāmaṃ nāgaṃ gahaṇatthāya opatati avapatati samantā samantato yojanasataṃ satayojanappamāṇaṃ mahāsaraṃ mahāsamuddaṃ attano pakkhavātehi vikkhobheti āloḷeti yathāti sambandho. [502] So supaṇṇo vihaṅgamo vehāsagamanasīlo pannagaṃ nāgaṃ gahetvā adhosīsaṃ olambetvā viheṭhayaṃ tattha tattha vividhena heṭhanena heṭhento ādāya daḷhaṃ gahetvā yena kāmaṃ yattha gantukāmo, tattha pakkamati gacchatīti sambandho. [503] Bhante mahāvīra yathā garuḷo balī balavā pannagaṃ gahetvā pakkamati, tathā eva ahaṃ asaṅkhataṃ paccayehi akataṃ nibbānaṃ gavesanto paṭipattipūraṇavasena pariyesanto dose sakaladiyaḍḍhakilesasahasse vikkhālayiṃ visesena samucchedappahānena sodhesiṃ ahanti sambandho. [504] Yathā garuḷo pannagaṃ gahetvā bhuñjitvā viharati. Tathā ahaṃ dhammavaraṃ uttamadhammaṃ diṭṭho passanto etaṃ santipadaṃ nibbānapadaṃ anuttaraṃ uttaravirahitaṃ maggaphalehi ādāya gahetvā vaḷañjetvā viharāmīti sambandho.

--------------------------------------------------------------------------------------------- page339.

[505] Idāni nibbānassa dullabhabhāvaṃ dassento āsāvatī nāma latātiādimāha. Tattha sabbesaṃ devānaṃ āsā icchā etissaṃ lātāyaṃ atthīti āsāvatī nāma latā cittalatāvane anekavicittāhi latāhi gahanībhūte vane uyyāne jātā nibbattāti attho. Tassā latāya vassasahassena vassasahassaccayena ekaṃ phalaṃ nibbattate ekaṃ phalaṃ gaṇhāti. [506] Taṃ devāti taṃ āsāvatiṃ lataṃ tāva dūraphalaṃ 1- tattakaṃ cirakālaṃ atikkamitvā phalaṃ gaṇhantaṃ saṃvijjamānaṃ devā tāvatiṃsadevatā payirupāsanti bhajanti sā āsāvatī nāma latuttamā latānaṃ antare uttamalatā evaṃ devānaṃ piyā ahosīti sambandho. [507] Satasahassupādāyāti satasahassasaṃvaccharaṃ ādiṃ katvā. Tāhaṃ paricare munīti monaṃ vuccati ñāṇaṃ, bhante muni ñāṇavanta sabbaññu ahaṃ taṃ bhagavantaṃ paricare payirupāsāmi. Sāyaṃ pātaṃ namassāmīti sāyanhasamayañca pubbaṇhasamayañcāti dvikkhattuṃ namassāmi paṇāmaṃ karomi. Yathā devā tāvatiṃsā devā viya āsāvatīlataṃ sāyaṃ pātañca payirupāsantīti sambandho. [508] Avañjhā pāricariyāti yasmā buddhadassanahetu nibbānappatti ahosi, tasmā buddhapāricariyā vattapaṭipattikiriyā avañjhā atucchā namassanā paṇāmakiriyā ca amoghā atucchā. Tathā hi dūrāgataṃ dūrato saṃsāraddhānato āgatampi santaṃ saṃvijjamānaṃ khaṇoyaṃ ayaṃ buddhuppādakkhaṇo na virādhayi nātikkami, maṃ atikkamitvā na gatoti attho. [509] Buddhadassanahetu nibbānappatto ahaṃ āyatiṃ uppajjanakabhave mama paṭisandhiṃ vicinanto upaparikkhanto na passāmīti sambandho. Nirūpadhi khandhūpadhikilesūpadhīhi virahito vippamutto sabbakilesehi vinābhūto upasanto kilesapariḷāhābhāvena santamānaso carāmi ahanti sambandho. [510] Puna attano buddhadassanāya upamaṃ dassento yathāpi padumaṃ nāmātiādimāha. Sūriyaraṃsena sūriyaraṃsisamphassena yathā padumaṃ nāma api @Footnote: 1 pāḷi. tāvadūraphale.

--------------------------------------------------------------------------------------------- page340.

Pupphati vikasati mahāvīra vīruttama ahaṃ tathā eva buddharaṃsena buddhena bhagavatā desitadhammaraṃsippabhāvena pupphitoti attho. [511-12] Puna buddhadassanena nibbānadassanaṃ dīpento yathā balākātiādimāha. Tattha balākayonimhi balākajātiyaṃ sadā sabbasmiṃ kāle pumā puriso yathā na vijjati. Pume avijjamāne kathaṃ balākānaṃ gabbhaggahaṇaṃ hotīti ce? meghesu gajjamānesu saddaṃ karontesu meghagajjanaṃ sutvā tā balākiniyo sadā sabbakāle gabbhaṃ gaṇhanti aṇḍaṃ dhārentīti attho. Yāva yattakaṃ kālaṃ megho na gajjati megho saddaṃ na karoti, tāva tattakaṃ kālaṃ ciraṃ cirakālena gabbhaṃ aṇḍaṃ dhārenti. Yadā yasmiṃ kāle megho pavassati pakārena gajjitvā vassati vuṭṭhidhāraṃ paggharati, tadā tasmiṃ kāle bhārato gabbhadhāraṇato parimuccanti aṇḍaṃ pātentīti attho. [513] Tato paraṃ upameyyasampadaṃ dassento padumuttarabuddhassātiādimāha. Padumuttarassa buddhassa dhammameghena vohāraparamatthadesanāsaṅkhātameghena gajjato gajjantassa desentassa dhammameghassa saddena ghosānusārena ahaṃ tadā dhammagabbhaṃ vivaṭṭūpanissayaṃ dānasīlādipuññasambhāragabbhaṃ agaṇhiṃ gahesiṃ tathāti sambandho. [514] Satasahassupādāya kappasatasahassaṃ ādiṃ katvā puññagabbhaṃ dānasīlādipuññasambhāraṃ ahaṃ dharemi pūremi. Yāva dhammamegho dhammadesanā na gajjati buddhena na desīyati, tāva ahaṃ bhārato saṃsāragabbhabhārato nappamuccāmi na mocemi na visuṃ bhavāmīti sambandho. [515] Bhante sakyamuni sakyavaṃsappabhava yadā yasmiṃ kāle suddhodanamahārājassa tava pitu ramme ramaṇīye kapilavatthave kapilavatthunāmake nagare tuvaṃ dhammameghena gajjati ghoseti, tadā tasmiṃ kāle ahaṃ bhārato saṃsāragabbhabhārato parimucciṃ mutto ahosinti sambandho.

--------------------------------------------------------------------------------------------- page341.

[516] Tato paraṃ attanā adhigate maggaphale dassento suññatantiādimāha. Tattha attaattaniyādīnaṃ abhāvato suññataṃ vimokkhañca rāgadosamohasabbakilesanimittānaṃ abhāvato animittaṃ vimokkhañca taṇhāpaṇidhissa abhāvato appaṇihitaṃ vimokkhañca ariyamaggaṃ adhigañchiṃ bhāvesinti sambandho. Caturo ca phale sabbeti cattāri sāmaññaphalāni sabbāni sacchi akāsinti attho. Dhammevaṃ vijaṭayiṃ ahanti 1- ahaṃ evaṃ sabbadhamme jaṭaṃ gahanaṃ vijaṭayiṃ viddhaṃsesinti attho. Dutiyabhāṇavāravaṇṇanā niṭṭhitā. 2- [517] Tato paraṃ attanā adhigatavisesameva dassento aparimeyyupādāyāti- ādimāha. Tattha na parimeyyoti aparimeyyo, saṃvaccharagaṇanavasena pametuṃ saṅkhātuṃ asakkuṇeyyoti attho. Taṃ aparimeyyaṃ kappaṃ upādāya ādiṃ katvā tava sāsanaṃ tuyhaṃ sāsanaṃ "anāgate gotamassa bhagavato sāsane vinayadharānaṃ aggo bhaveyyan"ti evaṃ patthemi. Atītatthe vattamānavacanaṃ, patthesinti attho. So me atthoti so patthanāsaṅkhāto attho me mayā anuppatto nipphāditoti attho. Anuttaraṃ santipadaṃ nibbānaṃ anuppattaṃ adhigatanti sanbandho. [518] So ahaṃ adhigatattā 3- vinaye vinayapiṭake pāramiṃ patto pariyosānappatto. Yathāpi pāṭhiko isīti yathā padumuttarassa bhagavato sāsane vinayadharānaṃ aggo isi bhikkhu pāṭhiko pākaṭo ahosi, tathevāhanti attho. Na me samasamo atthīti vinayadhāritāya me mayā samasamo samāno añño na atthīti attho. Sāsanaṃ ovādānusāsanīsaṅkhātaṃ sāsanaṃ dhāremi pūremīti attho. [519] Punapi attano visesaṃ dassento vinaye khandhake cāpītiādimāha. Tattha vinayeti ubhatovibhaṅge. Khandhaketi mahāvaggacūḷavagge. Tikacchede cāti tikasaṃghādisesatikapācittiyādike ca. Pañcameti parivāre ca. Ettha etasmiṃ sakale vinayapiṭake mayhaṃ vimati dveḷhakaṃ natthi na saṃvijjati. Akkhareti @Footnote: 1 pāḷi. dhammaṃ vijaṭi taṃpihaṃ. 2 cha.Ma. samattā. 3 i., Ma. adhigatatto.

--------------------------------------------------------------------------------------------- page342.

Vinayapiṭakapariyāpanne akārādike akkhare. Byañjaneti kakārādike byañjane vā me vimati saṃsayo natthīti sambandho. [520] Niggahe paṭikamme cāti pāpabhikkhūnaṃ niggahe ca sāpattikānaṃ bhikkhūnaṃ parivāsadānādike paṭikamme ca ṭhānāṭṭhāne 1- ca kāraṇe ca akāraṇe ca kovido chekoti attho. Osāraṇe ca tajjanīyādikammassa paṭippassaddhivasena osāraṇe pavesane ca. Vuṭṭhāpane ca āpattito vuṭṭhāpane nirāpattikaraṇe ca chekoti sambandho. Sabbattha pāramiṃ gatoti sabbasmiṃ vinayakamme pariyosānaṃ patto, dakkho chekoti attho. [521] Vinaye khandhake cāpīti vuttappakāre vinaye ca khandhake ca padaṃ suttapadaṃ 2- nikkhipitvā paṭṭhapetvā. Ubhato viniveṭhetvāti vinayato khandhakato cāti ubhayato nibbattetvā vijaṭetvā nayaṃ āharitvā. Rasatoti kicacato. Osareyyaṃ osāraṇaṃ karomīti attho. [522] Niruttiyā ca kusaloti "rukkho paṭo kumbho mālā cittan"tiādīsu vohāresu cheko. Atthānatthe ca kovidoti atthe vaḍḍhiyaṃ anatthe hāniyaṃ ca kovido dakkhoti attho. Anaññātaṃ mayā natthīti vinayapiṭake sakale vā piṭakattaye mayā anaññātaṃ aviditaṃ apākaṭaṃ kiñci natthīti attho. Ekaggo satthu sāsaneti buddhasāsane ahameva eko vinayadharānaṃ aggo seṭṭho uttamoti attho. [523] Rūpadakkhe ahaṃ ajjāti ajja etarahi kāle sakyaputtassa bhagavato sāsane pāvacane ahaṃ rūpadakkhe rūpadassane vinayavinicchayadassane sabbaṃ kaṅkhaṃ sakalaṃ saṃsayaṃ vinodemi vināsemīti sambandho. Chindāmi sabbasaṃsayanti "ahosiṃ nu kho ahamatītamaddhānan"tiādikaṃ 3- kālattayaṃ ārabbha uppannaṃ sabbaṃ soḷasavidhaṃ kaṅkhaṃ chindāmi vūpasamemi sabbaso viddhaṃsemīti attho. [524] Padaṃ anupadañcāpīti padaṃ pubbapadañca anupadaṃ parapadañca akkharaṃ ekekamakkharañca byañjanaṃ sithiladhanitādidasavidhaṃ byañjanavidhānañca. @Footnote: 1 pāḷi. ṭhānāṭhāne. 2 Sī., i. yuttapadaṃ. @3 Ma. mū. 12/18/11, saṃ.ni. 16/20/26, khu. mahā. 29/810/509 (syā.).

--------------------------------------------------------------------------------------------- page343.

Nidāneti tena samayenātiādike nidāne ca. Pariyosāneti nigamane. Sabbattha kovidoti sabbesu chasu ṭhānesu chekoti attho. [525] Tato paraṃ bhagavatoyeva guṇe pakāsento yathāpi rājā balavātiādimāha. Tattha yathā balavā thāmabalasampanno senābalasampanno vā rājā paraṃ paresaṃ paṭirājūnaṃ senaṃ niggaṇhitvā nissesato gahetvā palāpetvā vā tape tapeyya santapeyya dukkhāpeyya. Vijinitvāna saṅgāmanti saṅgāmaṃ parasenāya samāgamaṃ yuddhaṃ vijinitvā visesena jinitvā jayaṃ patvā. Nagaraṃ tattha māpayeti tattha tasmiṃ vijitaṭṭhāne nagaraṃ pāsādahammiyādivibhūsitaṃ vasanaṭṭhānaṃ māpaye kārāpeyyāti attho. [526] Pākāraṃ parikhañcāpīti tattha māpitanagare pākāraṃ sudhādhavalaiṭṭha- kāmayapākārañca kārayeti sambandho. Parikhañcāpi kaddamaparikhaṃ udakaparikhaṃ sukkhaparikhañca api kāraye. Esikaṃ dvārakoṭṭhakanti nagarasobhanatthaṃ ussāpita- esikāthambhañca mahantaṃ koṭṭhakañca catubhūmakādidvārakoṭṭhakañca kāraye. Aṭṭālake ca vividheti catubhūmakādibhede atiuccaaṭṭālake ca vividhe nānappakārake bahū kāraye kārāpeyyāti sambandho. [527] Siṅghāṭakaṃ caccarañcāti 1- na kevalaṃ pākārādayo kāraye, siṅghāṭakaṃ catumaggasandhiñca caccaraṃ antarāvīthiṃ ca kārayeti sambandho. Suvibhattantarāpaṇanti suṭṭhu vibhattaṃ vibhāgato koṭṭhāsavantaṃ antarāpaṇaṃ anekāpaṇasahassaṃ kārāpeyyāti attho. Kārayeyya 2- sabhaṃ tatthāti tasmiṃ māpitanagare sabhaṃ dhammādhikaraṇasālaṃ kāraye. Atthānatthavinicchayaṃ vaḍḍhiñca avaḍḍhiñca 3- vinicchayakaraṇatthaṃ vinicchayasālaṃ kārayeti sambandho. [528] Nigghātatthaṃ amittānanti paṭirājūnaṃ paṭibāhanatthaṃ. Chiddāchiddañca jānitunti dosañca adosañca jānituṃ. Balakāyassa rakkhāyāti hatthiassarathapattisaṅkhātassa balakāyassa senāsamūhassa ārakkhaṇatthāya so @Footnote: 1 pāḷi. paccurañca. 2 pāḷi. kārāpeyYu. 3 Sī. vajjañ ca avajjañca.

--------------------------------------------------------------------------------------------- page344.

Nagarasāmiko rājā senāpaccaṃ senāpatiṃ senānāyakaṃ mahāmattaṃ ṭhapeti ṭhānantare patiṭṭhapetīti attho. [529] Ārakkhatthāya bhaṇḍassāti jātarūparajatamuttāmaṇiādirājabhaṇḍassa ārakkhaṇatthāya samantato gopanatthāya me mayhaṃ bhaṇḍaṃ mā vinassīti nidhānakusalaṃ rakkhaṇe kusalaṃ chekaṃ naraṃ purisaṃ bhaṇḍarakkhaṃ bhaṇḍarakkhantaṃ so rājā bhaṇḍāgāre ṭhapetīti sambandho. [530] Mamatto hoti yo raññoti 1- yo paṇḍito rañño mamatto māmako pakkhapāto hoti. Vuddhiṃ 2- yassa ca icchatīti assa rañño vuḍḍhiṃ ca viruḷhiṃ yo icchati kāmeti, tassa itthambhūtassa rājā adhikaraṇaṃ vinicchayādhipaccaṃ deti mittassa mittabhāvassapaṭipajjitunti sambandho. [531] Uppātesūti ukkāpātadisāḍāhādiuppātesu ca. Nimittesūti mūsikacchinnādīsu "idaṃ nimittaṃ subhaṃ, idaṃ nimittaṃ asubhan"ti evaṃ nimittajānanasatthesu ca. Lakkhaṇesu cāti itthipurisānaṃ hatthapādalakkhaṇajānanasatthesu ca kovidaṃ chekaṃ ajjhāyakaṃ anekesaṃ sissānaṃ byākaraṇavācakaṃ mantadharaṃ vedattayasaṅkhātamantadhārakaṃ paṇḍitaṃ so rājā porohicce purohitaṭṭhānantare ṭhapetīti sambandho. [532] Etehaṅgehi sampannoti etehi vuttappakārehi aṅgehi avayavehi sampanno samaṅgībhūto so rājā "khattiyo"ti pavucacati kathīyatīti sambandho. Sadā rakkhanti rājānanti ete senāpaccādayo amaccā sadā sabbakālaṃ taṃ rājānaṃ rakkhanti gopenti. Kimiva? cakkavākova dukkhitaṃ dukkhappattaṃ sakañātiṃ rakkhanto cakkavāko pakkhī ivāti attho. [533] Tatheva tavaṃ mahāvīrāti vīruttama yathā so rājā senāpaccādiaṅgasampanno nagaradvāraṃ thaketvā paṭivasati, tatheva tuvaṃ hatāmittova 3- nihatapaccatthiko khattiyo iva sadevakassa lokassa saha devehi pavattamānassa @Footnote: 1 pāḷi. samaggo hoti so rañño. 2 ka. vuḍḍhiṃ. 3 cha.Ma. hatāmitto.

--------------------------------------------------------------------------------------------- page345.

Lokassa dhammarājā dhammena samena rājā dasapāramitādhammaparipūraṇena rājabhūtattā "dhammarājā"ti pavuccati kathīyatīti sambandho. [534] Titthiye nīharitvānāti dhammarājabhāvena paṭipakkhabhūte sakalatitthiye nīharitvā nissesena haritvā nibbisevanaṃ katvā sasenakaṃ mārañcāpi senāya saha vasavattimārampi nīharitvā. Tamandhakāraṃ vidhamitvāti tamasaṅkhātaṃ mohandhakāraṃ vidhamitvā viddhaṃsetvā. Dhammanagaraṃ sattatiṃsabodhipakkhiya- dhammasaṅkhātaṃ, khandhāyatanadhātupaṭiccasamuppādabalabojjhaṅgagambhīranayasamantapaṭṭhāna- dhammasaṅkhātaṃ vā nagaraṃ amāpayi nimmini patiṭṭhāpesīti attho. [535] Sīlaṃ pākārikaṃ 1- tatthāti tasmiṃ patiṭṭhāpite dhammanagare catupārisuddhisīlaṃ pākāraṃ. Ñāṇaṃ te dvārakoṭṭhakanti te tuyhaṃ sabbaññutaññāṇa- āsayānusayañāṇaanāgataṃsañāṇaatītaṃsañāṇādikameva ñāṇaṃ dvārakoṭṭhakanti attho. Saddhā te esikā vīrāti bhante asithilaparakkama te tuyhaṃ dīpaṅkapādamūlato pabhuti sabbaññutaññāṇakāraṇā saddahanasaddhā ussāpitaalaṅkāraalaṅkatathambhoti attho. Dvārapālo ca saṃvaroti te tuyhaṃ chadvārikasaṃvaro rakkhāvaraṇagutti dvārapālo dvārarakkhakoti attho. [536] Satipaṭṭhānamaṭṭālanti te tuyhaṃ catusatipaṭṭhānaaṭṭālamuṇḍacchadanaṃ 2- paññā te caccaraṃ muneti bhante mune ñāṇavanta te tuyhaṃ pāṭihāriyādianekavidhā paññā 3- caccaraṃ maggasamodhānaṃ nagaravīthīti attho. Iddhipādañca siṅghāṭanti tuyhaṃ chandavīriyacittavīmaṃsasaṅkhātā cattāro iddhipādā siṅghāṭaṃ catumaggasandhi. Dhammavīthi sumāpitanti 4- sattatiṃsabodhipakkhiyadhammasaṅkhātāya vīthiyā suṭṭhu māpitaṃ sajjitaṃ, taṃ dhammanagaranti attho. [537] Suttantaṃ abhidhammañcāti tava tuyhaṃ ettha dhammanagare suttantaṃ abhidhammaṃ vinayañca kevalaṃ sakalaṃ suttageyyādikaṃ navaṅgaṃ buddhavacanaṃ dhammasabhā dhammādhikaraṇasālāti attho. @Footnote: 1 cha.Ma. pākārakaṃ. 2 Sī., i....maṇḍalacchadanaṃ. 3 Sī. ñāṇaṃ. 4 pāḷi. sumāpitā.

--------------------------------------------------------------------------------------------- page346.

[538] Suññataṃ animittañcāti anattānupassanāvasena paṭiladdhaṃ suññatavihārañca aniccānupassanāvasena paṭiladdhaṃ animittavihārañca. Vihārañcappaṇihitanti dukkhānupassanāvasena paṭiladdhaṃ appaṇihitavihārañca. Āneñjañcāti 1- acalaṃ aphanditaṃ catusāmaññaphalasaṅkhātaṃ āneñjavihārañca. Nirodho cāti sabbadukkhanirodhaṃ nibbānañca. Esā dhammakuṭī tavāti esā sabbanavalokuttaradhammasaṅkhātā tava tuyhaṃ dhammakuṭi vasanagehanti attho. [539] Paññāya aggo nikkhittoti paññāvasena paññavantānaṃ aggo. Iti bhagavatā nikkhitto ṭhapito thero paṭibhāne ca paññāya kattabbe kicce, yuttamuttapaṭibhāne vā kovido cheko nāmena sāriputtoti pākaṭo tava tuyhaṃ dhammasenāpati tayā desitassa piṭakattayadhammasamūhassa dhāraṇato pati padhāno hutvā senākiccaṃ karotīti attho. [540] Cutūpapātakusaloti bhante muni cutūpapāte cutiyā upapattiyā ca kusalo cheko. Iddhiyā pāramiṃ gatoti "ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hotī"tiādinā 2- vuttāya iddhippabhedāya pāramiṃ pariyosānaṃ gato patto nāmena kolito nāma moggallānatthero porohicco tava tuyhaṃ purohitoti sambandho. [541] Porāṇakavaṃsadharoti bhante mune ñāṇavante porāṇassa vaṃsassa dhārako, paramparajānanako vā uggatejo pāṭakatejo durāsado āsādetuṃ ghaṭṭetuṃ dukkho asakkuṇeyyoti attho. Dhutavādiguṇenaggoti 3- tecīvarikaṅgādīni terasa dhutaṅgāni vadati ovadatīti dhutavādīguṇena dhutaṅgaṇena aggo seṭṭho mahākassapatthero tava 4- tuyhaṃ akkhadasso vohārakaraṇe padhānoti attho. [542] Bahussuto dhammadharoti bhante mune bahūnaṃ caturāsītidhammakkhandhasahassānaṃ sutattā bhagavatā bhikkhusaṃghato ca uggahitattā bahussuto anekesaṃ @Footnote: 1 pāḷi. anejo ca. 2 dī. Sī. 9/238/78, khu. paṭi. 31/102/115. @3 pāḷi. dhutavādiguṇe aggo... 4 pāḷi. tvaṃ.

--------------------------------------------------------------------------------------------- page347.

Chasatasahassasaṅkhyānaṃ āgamadhammānaṃ satipaṭṭhānādīnañca paramatthadhammānaṃ dhāraṇato dhammadharo ānando. Sabbapāṭhī ca sāsaneti buddhasāsane sabbesaṃ pāṭhīnaṃ paṭhantānaṃ sajjhāyantānaṃ bhikkhūnaṃ aggo seṭṭhoti sabbapāṭhī nāmena ānando nāma thero. Dhammārakkho tavāti 1- tava tuyhaṃ dhammassa piṭakattayadhammabhaṇḍassa ārakkho rakkhako pālako, dhammabhaṇḍāgārikoti attho. [543] Ete sabbe atikkammāti bhagavā bhagyavā sammāsambuddho ete sāriputtādayo mahānubhāvepi there atikkamma vajjetvā mamaṃyeva pamesi 2- pamāṇaṃ akāsi manasi akāsīti attho. Vinicchayaṃ me pādāsīti vinayaññūhi paṇḍitehi desitaṃ pakāsitaṃ vinaye vinicchayaṃ dosavicāraṇaṃ me mayhaṃ bhagavā pādāsi pakārena adāsi, mayhameva bhāraṃ akāsīti sambandho, [544] Yo koci vinaye pañhanti yo koci bhikkhu buddhasāvako vinayanissitaṃ pañhaṃ maṃ pucchati, tattha tasmiṃ pucchitapañhe me mayhaṃ cintanā vimati kaṅkhā natthi. Tañhevatthaṃ 3- taṃ eva pucchitaṃ atthaṃ ahaṃ kathemīti sambandho. [545] Yāvatā buddhakhettamhīti yāvatā yattake ṭhāne buddhassa āṇākhette taṃ mahāmuniṃ sammāsambuddhaṃ ṭhapetvā vinaye vinayapiṭake vinayavinicchayakaraṇe vā mādiso mayā sadiso natthi, ahameva aggo, bhiyyo mamādhiko kuto bhavissatīti sambandho. [546] Bhikkhusaṃghe nisīditvā bhikkhusaṃghamajjhe nisinno gotamo bhagavā evaṃ gajjati sīhanādaṃ karoti. Kathaṃ? vinaye ubhatovibhaṅge, khandhakesu mahāvaggacūḷavaggesu, ca-saddena parivāre upālissa upālinā samo sadiso natthīti evaṃ gajjati. [547] Yāvatāti yattakaṃ buddhabhaṇitaṃ buddhena desitaṃ navaṅgaṃ suttageyyādisatthusāsanaṃ satthunā pakāsitaṃ sabbaṃ vinayogadhaṃ 4- taṃ vinaye antopaviṭṭhaṃ vinayamūlakaṃ iccevaṃ passino passantassa. @Footnote: 1 pāḷi. dhammarakkho tavaṃ. 2 pāḷi. maheSī. 3 pāḷi. taññevatthaṃ. 4 pāḷi. @vinayekathitaṃ.

--------------------------------------------------------------------------------------------- page348.

[548] Mama kammaṃ saritvānāti gotamo sakyapuṅgavo sakyavaṃsappadhāno mama kammaṃ mayhaṃ pubbapatthanākammaṃ atītaṃsañāṇena saritvāna paccakkhato ñatvā bhikkhusaṃghamajjhe gato "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ vinayadharānaṃ yadidaṃ upālī"ti 1- maṃ etadagge ṭhāne ṭhapesīti sambandho. [549] Satasahassupādāyāti satasahassakappe ādiṃ katvā yaṃ imaṃ ṭhānaṃ apatthayiṃ patthesiṃ, so me attho mayā anuppatto adhigato paṭiladdho vinaye pāramiṃ gato koṭiṃ pattoti attho. [550] Sakyānaṃ sakyavaṃsarājūnaṃ nandijanano somanassakārako ahaṃ pure pubbe kappako āsiṃ ahosiṃ, taṃ jātiṃ taṃ kulaṃ taṃ yoniṃ vijahitvā visesena jahitvā chaḍḍetvā mahesino sammāsambuddhassa putto jāto sakyaputtoti saṅkhyaṃ gato sāsanadhāraṇatoti attho. [551] Tato paraṃ attano dāsakule nibbattanāpadānaṃ dassento ito dutiyake kappetiādimāha. Tattha ito bhaddakappato heṭṭhā dutiye kappe nāmena añjaso nāma khattiyo eko rājā anantatejo saṅkhyātikkantatejo amitayaso pamāṇātikkantaparivāro mahaddhano anekakoṭisatasahassadhanavā bhūmipālo paṭhavīpālako rakkhako ahosīti sambandho. [552] Tassa raññoti tassa tādisassa rājino putto ahaṃ candano nāma khattiyo khattiyakumāro ahosinti sambandho. So ahaṃ jātimadena ca yasamadena ca bhogamadena ca upatthaddho 2- thambhito unnatoti attho. [553] Nāgasatasahassānīti satasahassahatthino mātaṅgā mātaṅgakule jātā tidhā pabhinnā akkhikaṇṇakosasaṅkhātehi tīhi ṭhānehi pabhinnā madagaḷitā 3- sabbālaṅkārabhūsitā sabbehi hatthālaṅkārehi alaṅkatā sadā sabbakālaṃ maṃ parivārentīti sambandho. @Footnote: 1 aṅ. ekaka. 20/228/25. 2 pāḷi. patthaddho. 3 Ma. yadagaḷino.

--------------------------------------------------------------------------------------------- page349.

[554] Sabalehi paretohanti tadā tasmiṃ kāle ahaṃ sabalehi attano senābalehi pareto parivārito uyyānaṃ gantukāmako icchanto sirikaṃ nāma nāgaṃ hatthiṃ āruyha abhiruhitvā nagarato nikkhaminti sambandho. [555] Caraṇena ca sampannoti sīlasaṃvarādipaṇṇarasacaraṇadhammena samannāgato guttadvāro pihitacakkhādichadvāro susaṃvuto suṭṭhu rakkhitakāyacitto devalo nāma sambuddho paccekasambuddho mama mayhaṃ purato sammukhe āgacchi pāpuṇīti attho. [556] Pesetvā sirikaṃ nāganti taṃ āgataṃ paccekabuddhaṃ disvā ahaṃ sirikaṃ nāma nāgaṃ abhimukhaṃ pesetvā buddhaṃ āsādayiṃ ghaṭesiṃ padussesinti attho. Tato sañjātakopo soti 1- tato tasmā mayā atīva pīḷetvā pesitattā so hatthināgo mayi sañjātakopo padaṃ attano pādaṃ nuddharate 2- na uddharati, niccalova hotīti attho. [557] Nāgaṃ duṭṭhamanaṃ 3- disvāti duṭṭhamanaṃ kuddhacittaṃ nāgaṃ disvā ahaṃ buddhe paccekabuddhe kopaṃ akāsiṃ dosaṃ uppādesinti attho. Vihesayitvā 4- sambuddhanti devalaṃ paccekasambuddhaṃ vihesayitvā viheṭhetvā ahaṃ uyyānaṃ agamāsinti sambandho. [558] Sātaṃ tattha na vindāmīti tasmiṃ āsādane sātaṃ na vindāmi. Āsādananimittaṃ madhuraṃ sukhaṃ na labhāmīti attho. Siro pajjalito yathāti siro mama sīlaṃ pajjalito yathā pajjalamānaṃ viya hotīti attho. Pariḷāhena ḍayhāmīti paccekabuddhe kopassa katattā pacchānutāpapariḷāhena ḍayhāmi uṇhacitto homīti attho. [559] Sasāgarantāti teneva pāpakammabalena sasāgarantā sāgarapariyosānā sakalamahāpaṭhavī me mayhaṃ ādittā viya jalitā viya hoti @Footnote: 1 pāḷi. sañjātakopo va. 2 pāḷi. nuddharako. @3 pāḷi. ruṇṇamanaṃ. sī, i. ruṭṭhamanaṃ. 4 pāḷi. viheṭhayitvā.

--------------------------------------------------------------------------------------------- page350.

Khāyatīti attho. Pitu santikupāgammāti evaṃ bhaye uppanne ahaṃ attano piturañño santikaṃ upāgamma upagantvā idaṃ vacanaṃ abraviṃ kathesinti attho. [560] Āsīvisaṃva kupitanti āsīvisaṃ sabbaṃ kupitaṃ kuddhaṃ iva jalamānaṃ aggikkhandhaṃ iva mattaṃ tidhā pabhinnaṃ dantiṃ dantavantaṃ kuñjaraṃ uttamaṃ hatthiṃ iva ca āgataṃ yaṃ paccekabuddhaṃ sayambhuṃ sayameva buddhabhūtaṃ ahaṃ āsādayiṃ ghaṭṭesinti sambandho. [561] Āsādito mayā buddhoti so paccekabuddho mayā āsādito ghaṭṭito ghoro aññehi ghaṭṭetuṃ asakkuṇeyyattā ghoro uggatapo pākaṭatapo jino pañca māre jitavā evaṃguṇasampanno paccekabuddho mayā ghaṭṭitoti attho. Purā sabbe vinassāmāti tasmiṃ paccekabuddhe kataanādarena sabbe mayaṃ vinassāma vividhenākārena nassāma, bhasmā viya bhavāmāti attho. Khamāpessāma taṃ muninti taṃ paccekabuddhaṃ muniṃ yāva na vinassāma, tāva khamāpessāmāti sambandho. [562] No ce taṃ nijjhāpessāmāti attadantaṃ damitacittaṃ samāhitaṃ ekaggacittaṃ taṃ paccekabuddhaṃ no ce nijjhāpessāma khamāpessāma. Orena sattadivasā 1- sattadivasato orabhāge sattadivase anatikkamitavā sampuṇṇaṃ raṭṭhaṃ me sabbaṃ vidhamissati vinassissati. [563] Sumekhalo kosiyo cāti etesu mekhalādayo cattāro rājāno isayo āsādayitvā ghaṭṭetvā anādaraṃ katvā saraṭṭhakā 2- saharaṭṭhajanapadavāsīhi duggatā vināsaṃ gatāti attho. [564] Yadā kuppanti isayoti yadā yasmiṃ kāle saññatā kāyasaññamādīhi saññatā santā brahmacārino uttamacārino seṭṭhacārino isayo kuppanti domanassā bhavanti tadā sasāgaraṃ sapabbataṃ sadevakaṃ lokaṃ vināsentīti sambandho. @Footnote: 1 pāḷi. sattame divase. 2 pāḷi. sasenakā.

--------------------------------------------------------------------------------------------- page351.

[565] Tiyojanasahassamhīti tesaṃ isīnaṃ ānubhāvaṃ ñatvā te khamāpetuṃ accayaṃ aparādhaṃ desanatthāya pakāsanatthāya tiyojanasahassappamāṇe padese purise sannipātayinti sambandho. Sayambhuṃ upasaṅkaminti sayambhuṃ paccekabuddhaṃ upasaṅkamiṃ samīpaṃ agamāsinti attho. [566] Allavatthāti mayā saddhiṃ rāsibhūtā sabbe janā allavatthā udakena tintavatthauttarāsaṅgā allasirā tintakesā pañjalīkatā muddhani kataañjaliputā buddhassa paccekamunino pāde pādasamīpe nipatitvā nipajjitvā idaṃ vacanamabravunti "khamassu tvaṃ mahāvīrā"tiādikaṃ vacanaṃ abravuṃ kathesunti attho. [567] Mahāvīra vīruttama bhante paccekabuddha mayā tumhesu aññāṇena kataṃ aparādhaṃ khamassu tvaṃ vinodehi, mā manasi karohīti attho. Jano janasamūho taṃ bhagavantaṃ abhi visesena yācati. Pariḷāhaṃ dosamohehi katacittadukkhapariḷāhaṃ amhākaṃ vinodehi tanuṃ karohi, no amhākaṃ raṭṭhaṃ sakalaraṭṭhajanapadavāsino mā vināsaya mā vināsehīti attho. [568] Sadevamānusā sabbeti sabbe mānusā sadevā sadānavā pahārādādīhi asurehi saha sarakkhasā ayomayena kūṭena mahāmuggarena sadā sabbakālaṃ me siraṃ mayhaṃ matthakaṃ bhindeyyuṃ padāleyyuṃ. [569] Tato paraṃ buddhānaṃ khamitabhāvañca kopābhāvañca pakāsento dake 1- aggi na saṇṭhātītiādimāha. Tattha yathā udake aggi na saṇṭhāti na patiṭṭhāti, yathā bījaṃ sele silāmaye pabbate na viruhati, yathā agade osade kimi pāṇako na saṇṭhāti. Tathā kopo cittappakopo dummanatā buddhe paṭividdhasacce paccekabuddhe na jāyati na uppajjatīti attho. [570] Punapi buddhānaṃ ānubhāvaṃ pakāsento yathā ca bhūmītiādimāha. Tattha yathā ca bhūmi paṭhavī acalā niccalā, tathā buddho acaloti attho. Yathā @Footnote: 1 pāḷi. udake.

--------------------------------------------------------------------------------------------- page352.

Sāgaro mahāsamuddo appameyyo pametuṃ pamāṇaṃ gahetuṃ asakkuṇeyyo, tathā buddho appameyyoti attho. Yathā ākāso aphuṭṭhākāso anantako pariyosānarahito, evaṃ tathā buddho akkhobhiyo 1- khobhetuṃ āloḷetuṃ asakkuṇeyyoti attho. [571] Tato paraṃ paccekabuddhassa khamanavacanaṃ dassento sadā khantā 2- mahāvīrātiādimāha. Tattha mahāvīrā uttamavīriyavantā buddhā tapassino pāpānaṃ tapanato "tapo"ti laddhanāmena vīriyena samannāgatā khantā ca khantiyā ca sampannā khamitā ca paresaṃ aparādhaṃ khamitā mahitā sadā sabbakālaṃ bhavantīti sambandho. Khantānaṃ khamitānañcāti tesaṃ buddhānaṃ khantānaṃ khantiyā yuttānaṃ khamitānaṃ parāparādhakhamitānaṃ sahitānañca gamanaṃ chandādīhi agatigamanaṃ na vijjatīti attho. [572] Iti idaṃ vacanaṃ vatvā sambuddho paccekasambuddho pariḷāhaṃ sattānaṃ uppannadāhaṃ vinodayaṃ vinodayanto mahājanassa purato sannipatitassa sarājakassa mahato janakāyassa sammukhato tadā tasmiṃ kāle nabhaṃ ākāsaṃ abbhuggami uggañchīti attho. [573] Tena kammenahaṃ dhīrāti 3- dhīra dhitisampanna ahaṃ tena kammena paccekabuddhe katena anādarakammena imasmiṃ pacchimattabhāve 4- hīnattaṃ lāmakabhāvaṃ rājūnaṃ kappakakammakaraṇajātiṃ ajjhupāgato sampattoti attho. Samatikkamma taṃ jātinti taṃ parāyattajātiṃ saṃ suṭṭhu atikkamma atikkamitvā. Pāvisiṃ abhayaṃ puranti bhayarahitaṃ nibbānapuraṃ nibbānamahānagaraṃ pāvisiṃ paviṭṭho āsinti attho. [574] Tadāpi maṃ mahāvīrāti vīruttama tadāpi tasmiṃ paccekabuddhassa āsādanasamaye api sayambhū paccekabuddho pariḷāhaṃ āsādanahetu uppannaṃ kāyacittadarathaṃ vinodesi dūrīakāsi. Ḍayhamānaṃ tato eva pacchānutāpena @Footnote: 1 pāḷi. ukhobhiyā. 2 pāḷi. attadantā. 3 pāḷi. vīra. 4 cha.Ma. pacchimattabhave.

--------------------------------------------------------------------------------------------- page353.

Kukkuccena ḍayhamānaṃ santapantaṃ maṃ susaṇṭhitaṃ dosaṃ dosato dassane suṭṭhu saṇṭhitaṃ disvā khamāpayi taṃ aparādhaṃ adhivāsesīti sambandho. [575] Ajjāpi maṃ mahāvīrāti vīruttama ajjāpi tuyhaṃ samāgamakāle api tihaggībhi rāgaggidosaggimohaggisaṅkhātehi vā nirayaggipetaggisaṃsāraggi- saṅkhātehi vā tīhi aggīhi ḍayhamānaṃ dukkhamanubhavantaṃ maṃ bhagavā sītibhāvaṃ domanassavināsena santakāyacittasaṅkhātaṃ sītibhāvaṃ nibbānameva vā apāpayi sampāpesi. Tayo aggī vuttappakāre te tayo aggī nibbāpesi vūpasamesīti sambandho. [576] Evaṃ attano hīnāpadānaṃ bhagavato dassetvā idāni aññepi tassa savane niyojetvā ovadanto "yesaṃ sotāvadhānatthī"tiādimāha. Tattha yesaṃ tumhākaṃ sotāvadhānaṃ sotassa avadhānaṃ ṭhapanaṃ atthi vijjati, te tumhe bhāsato bhāsantassa mama vacanaṃ suṇātha manasi karotha. Atthaṃ tumhaṃ 1- pavakkhāmīti yathā yena pakārena mama mayā diṭṭhaṃ padaṃ nibbānaṃ, tathā tena pakārena nibbānasaṅkhātaṃ paramatthaṃ tumhākaṃ pavakkhāmīti sambandho. [577] Taṃ dassento sayambhuṃ taṃ vimānetvātiādimāha. Tattha sayambhuṃ sayameva bhūtaṃ ariyāya jātiyā jātaṃ santacittaṃ samāhitaṃ paccekabuddhaṃ vimānetvā anādaraṃ katvā tena kammena katenākusalena ajja imasmiṃ vattamānakāle ahaṃ nīcayoniyaṃ parāyattajātiyaṃ kappakajātiyaṃ jāto nibbatto amhi bhavāmi. [578] Mā kho khaṇaṃ virādhethāti buddhuppādakkhaṇaṃ vo tumhe mā virādhetha gaḷitaṃ 2- mā karotha, hi saccaṃ khaṇātītā buddhuppādakkhaṇaṃ atītā atikkantā sattā socare socanti, "mayaṃ alakkhikā dummedhā bhavāmā"ti evaṃ socantīti attho. Sadatthe attano atthe vuḍḍhiyaṃ vāyameyyātha vīriyaṃ karotha. Vo tumhehi khaṇo buddhuppādakkhaṇo samayo paṭipādito nipphādito pattoti attho. [579] Tato paraṃ saṃsāragatānaṃ ādīnavaṃ upamāupameyyavasena dassento ekaccānañca vamanantiādimāha. Ekaccānaṃ kesañci puggalānaṃ vamanaṃ uddhaṃ @Footnote: 1 pāḷi. tuyhaṃ. 2 Sī. aphalaṃ.

--------------------------------------------------------------------------------------------- page354.

Uggiraṇaṃ ekaccānaṃ virecanaṃ adhopaggharaṇaṃ eke ekaccānaṃ halāhalaṃ visaṃ mucchākaraṇavisaṃ 1- ekaccānaṃ puggalānaṃ osadhaṃ rakkhanupāyaṃ bhagavā evaṃ paṭipāṭiyā akkhāsīti sambandho. [580] Vamanaṃ paṭipannānanti paṭipannānaṃ maggasamaṅgīnaṃ vamanaṃ saṃsārachaḍḍanaṃ saṃsāramocanaṃ bhagavā akkhāsīti sambandho. Phalaṭṭhānaṃ phale ṭhitānaṃ virecanaṃ saṃsārapaggharaṇaṃ akkhāsi. Phalalābhīnaṃ phalaṃ labhitvā ṭhitānaṃ nibbānaosadhaṃ akkhāsi. Gavesīnaṃ manussadevanibbānasampattiṃ gavesīnaṃ pariyesantānaṃ paññakkhettabhūtaṃ saṃghaṃ akkhāsīti sambandho. [581] Sāsanena viruddhānanti sāsanassa paṭipakkhānaṃ halāhalaṃ kutūhalaṃ pāpaṃ akusalaṃ akkhāsīti sambandho. Yathā āsīvisoti assaddhānaṃ katapāpānaṃ puggalānaṃ saṃsāre dukkhāvahanato āsīvisasadisaṃ yathā āsīviso diṭṭhamattena 2- bhasmakaraṇato diṭṭhaviso 3- sappo attanā daṭṭhaṃ naraṃ jhāpeti ḍayhati dukkhāpeti. Taṃ naraṃ taṃ assaddhaṃ katapāpaṃ naraṃ halāhalavisaṃ evaṃ jhāpeti catūsu apāyesu ḍayhati sosesīti sambandho. [582] Sakiṃ pītaṃ halāhalanti visaṃ halāhalaṃ pītaṃ sakiṃ ekavāraṃ jīvitaṃ uparundhati 4- nāseti. Sāsanena sāsanamhi virajjhitvā 5- aparādhaṃ katvā puggalo kappakoṭimhi koṭisaṅkhye kappepi ḍayhati nijjhāyatīti attho. [583] Evaṃ assaddhānaṃ puggalānaṃ phalavipākaṃ dassetvā idāni buddhānaṃ ānubhāvaṃ dassento khantiyātiādimāha. Tattha yo buddho vamanādīni 6- akkhāsi, so buddho khantiyā khamanena ca avihiṃsāya sattānaṃ avihiṃsanena ca mettacittavatāya ca mettacittavantabhāvena ca sadevakaṃ saha devehi vattamānaṃ lokaṃ tāreti 7- atikkamāpeti nibbāpeti, tasmā kāraṇā buddhā vo tumhehi avirādhiyā virujjhituṃ na sakkuṇeyyā, buddhasāsane paṭipajjeyyāthāti attho. @Footnote: 1 i. muñchākaraṇavisaṃ. 2 i. daṭṭhamattena. 3 pāḷi. duṭṭhaviso, i. daṭṭhaviso. @4 pāḷi. uparuddheti. 5 pāḷi. virujjhitvā. 6 Sī., i. vamanādīhi. 7 pāḷi. @tarati.

--------------------------------------------------------------------------------------------- page355.

[584] Lābhe ca alābhe ca na sajjanti na bhajanti na lagganti. Sammānane ādarakaraṇe ca vimānane anādarakaraṇe ca acalā paṭhavīsadisā buddhā bhavanti, tasmā kāraṇā te buddhā tumhehi na virodhiyā na virodhetabbā virujjhituṃ asakkuṇeyyāti attho. [585] Buddhānaṃ majjhattataṃ dassento devadattetiādimāha. Tattha vadhakāvadhakesu sabbesu sattesu samako samamānaso muni buddhamunīti attho. [586] Etesaṃ paṭigho 1- natthīti etesaṃ buddhānaṃ paṭigho caṇḍikkaṃ dosacittataṃ natthi na saṃvijjati rāgomesaṃ na vijjatīti imesaṃ buddhānaṃ rāgopi rajjanaṃ allīyanaṃ na vijjati na upalabbhati, tasmā kāraṇā, vadhakassa ca orasassa cāti sabbesaṃ samako samacitto buddho hotīti sambandho. [587] Punapi buddhānaṃyeva ānubhāvaṃ dassento panthe disvāna kāsāvantiādimāha. Tattha mīḷhamakkhitaṃ gūthasammissaṃ kāsāvaṃ kasāvena rajitaṃ cīvaraṃ isiddhajaṃ ariyānaṃ dhajaṃ parikkhāraṃ panthe magge chaḍḍitaṃ disvāna passitvā añjaliṃ katvā dasaṅgulisamodhānaṃ añjalipuṭaṃ sirasi katvā sirasā sirena vanditabbaṃ isiddhajaṃ arahattaddhajaṃ buddhapaccekabuddhasāvakadīpakaṃ cīvaraṃ namassitabbaṃ mānetabbaṃ pūjetabbanti attho. [588] Abbhatītāti abhiatthaṅgatā nibbutā. Ye ca buddhā vattamānā idāni jātā ca ye buddhā anāgatā ajātā abhūtā anibbattā apātubhūtā ca ye buddhā. Dhajenānena sujjhantīti anena isiddhajena cīvarena ete buddhā sujjhanti visuddhā bhavanti sobhanti. Tasmā tena kāraṇena ete buddhā namassiyā namassitabbā vanditabbāti attho. "etaṃ namassiyan"tipi pāṭho. Tassa etaṃ isiddhajaṃ namassitabbanti attho. [589] Tato paraṃ attano guṇaṃ dassento satthukappantiādimāha. Tattha satthukappaṃ buddhasadisaṃ suvinayaṃ sundaravinayaṃ sundarākārena dvārattayadamanaṃ @Footnote: 1 pāḷi. paṭighaṃ.

--------------------------------------------------------------------------------------------- page356.

Hadayena cittena ahaṃ dhāremi savanadhāraṇādinā paccavekkhāmīti attho, vinayaṃ vinayapiṭakaṃ namassamāno vandamāno vinaye ādaraṃ kurumāno viharissāmi sabbadā sabbasmiṃ kāle vāsaṃ kappemīti attho. [590] Vinayo āsayo mayhanti vinayapiṭakaṃ mayhaṃ okāsabhūtaṃ savanadhāraṇamanasikaraṇauggahaparipucchāpavattanavasena okāsabhūtaṃ gehabhūtanti attho. Vinayo ṭhānacaṅkamanti vinayo mayhaṃ savanādikiccakaraṇena ṭhitaṭṭhānañca caṅkamanaṭṭhānañca. Kappemi vinaye vāsanti vinayapiṭake vinayatantiyā savanadhāraṇapavattanavasena vāsaṃ sayanaṃ kappemi karomi. Vinayo mama 1- gocaroti vinayapiṭakaṃ mayhaṃ gocaro āhāro bhojanaṃ niccaṃ dhāraṇamanasikaraṇaseseānāti attho. [591] Vinaye pāramippattoti sakale vinayapiṭake pāramiṃ pariyosānaṃ patto. Samathe cāpi kovidoti pārājikādisattāpattikkhandhānaṃ samathe vūpasame ca vuṭṭhāne ca kovido cheko adhikaraṇasamathe vā:- "vivādaṃ anuvādañca āpattādhikaraṇaṃ tathā kiccādhikaraṇañceva caturādhikaraṇā matā"ti vuttādhikaraṇesu ca:- "sammukhā sativinayo amūḷhapaṭiññākaraṇaṃ yebhuyya tassapāpiyya tiṇavatthārako tathā"ti evaṃ vuttesu ca sattasu adhikaraṇasamathesu atikovido chekoti attho. Upāli taṃ mahāvīrāti bhante mahāvīra catūsu asaṅkhyeyyesu kappasatasahassesu sabbaññutaññāṇādhigamāya vīriyavanta satthuno devamanussānaṃ anusāsakassa taṃ tava pāde pādayuge upāli bhikkhu vandati paṇāmaṃ karotīti attho. [592] So ahaṃ pabbajitvā sambudadhaṃ namassamāno paṇāmaṃ kurumāno dhammassa ca tena bhagavatā desitassa navalokutataradhammassa sudhammataṃ sundaradhammabhāvaṃ @Footnote: 1 pāḷi. mayhaṃ.

--------------------------------------------------------------------------------------------- page357.

Jānitvā dhammañca namassamāno gāmato gāmaṃ purato puraṃ nagarato nagaraṃ vicarissāmīti sambandho. [593] Kisesā jhāpitā mayhanti mayā paṭividdhaarahattamaggañāṇena mayhaṃ cittasantānagatā sabbe diyaḍḍhasahassasaṅkhā kilesā jhāpitā sositā visositā viddhaṃsitā. Bhavā sabbe samūhatāti kāmabhavādayo sabbe nava bhavā mayā samūhatā saṃ suṭṭhu ūhatā khepitā viddhaṃsitā. Sabbāsavā parikkhīṇāti kāmāsavo bhavāsavo diṭṭhāsavo avijjāsavoti sabbe cattāro āsavā parikkhīṇā parisamantato khayaṃ pāpitā. Idāni 1- imasmiṃ arahattappattakāle punabbhavo punappatti saṅkhāto bhavo bhavanaṃ jāti natthīti attho. [594] Uttari somanassavasena udānaṃ udānento svāgatantiādimāha. Tattha buddhaseṭṭhassasa uttamabuddhassa santike samīpe ekanagare vā mama āgamanaṃ svāgataṃ suṭṭhu āgamanaṃ sundarāgamanaṃ vata ekantena āsi ahosīti sambandho. Tisso vijjāti pubbenivāsadibbacakkhuāsavakkhayavijjā anuppattā sampattā, paccakkhaṃ katāti attho. Kataṃ buddhassa sāsananti buddhena bhagavatā desitaṃ anusiṭṭhi sāsanaṃ kataṃ nipphāditaṃ vattapaṭipattiṃ pūretvā kammaṭṭhānaṃ manasi karitvā arahattamaggañāṇādhigamena sampāditanti attho. [595] Paṭisambhidā catassoti atthapaṭisambhidādayo catasso paññāyo sacchikatā paccakkhaṃ katā vimokkhāpi ca aṭṭhimeti cattāri maggañāṇāni cattāri phalañāṇānīti ime aṭṭhavimokkhā saṃsārato muccanūpāyā sacchikatāti sambandho. Chaḷabhiññā sacchikatāti:- "iddhividhaṃ dibbasotaṃ cetopariyañāṇakaṃ pubbenivāsañāṇañca dibbacakkhāsavakkhayan"ti imā cha abhiññā sacchikatā paccakkhaṃ katā, imesaṃ ñāṇānaṃ sacchikaraṇena buddhassa sāsanaṃ katanti attho. @Footnote: 1 pāḷi. dāni.

--------------------------------------------------------------------------------------------- page358.

Itthanti iminā heṭṭhā vuttappakārena. Sudanti padapūraṇamatte nipāto. Āyasmā upāli theroti thirasīlādiguṇayutto sāvako imā pubbacaritāpadānadīpikā gāthāyo abhāsittha kathayitthāti attho. Upālittherāpadānavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 49 page 331-358. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=8280&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=8280&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=8              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=801              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1106              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1106              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]