ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

                  7. Aññāsikoṇḍaññattherāpadānavaṇṇanā
     padumuttarasambuddhantiādikaṃ āyasamto aññāsikoṇḍaññattherassa
apadānaṃ. Ayaṃ kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare gahapatimahāsālakule
nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇanto
satthāraṃ ekaṃ bhikkhuṃ attano sāsane paṭhamaṃ paṭividdhadhammarattaññūnaṃ aggaṭṭhāne
ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento satasahassabhikkhuparivārassa
bhagavato sattāhaṃ mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Satthāpissa
anantarāyataṃ disvā bhāviniṃ sampattiṃ byākāsi. So yāvajīvaṃ puññāni karonto
satthari parinibbute cetiye patiṭṭhāpiyamāne anto cetiye ratanagharaṃ kārāpesi,
cetiyaṃ parivāretvā sahassaratanagghikāni ca kāresi.
     So evaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto
vipassissa bhagavato kāle mahākālo nāma kuṭumbiko hutvā aṭṭhakarīsamatte
khette sāligabbhaṃ phāletvā gahitasālitaṇḍulehi asambhinnakhīrapāyāsaṃ sampādetvā
tattha madhusappisakkarādayo pakkhipitvā buddhappamukhassa saṃghassa adāsi. Sāligabbhaṃ
phāletvā gahitagahitaṭṭhānaṃ puna pūrati. Puthukakāle puthukaggaṃ nāma adāsi. Lāyane
lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādikaraṇe kalāpaggaṃ, khalaggaṃ, minaggaṃ,
bhaṇḍaggaṃ, koṭṭhagganti evaṃ ekasasse nava vāre aggadānaṃ adāsi, tampi
sassaṃ atirekataraṃ sampannaṃ ahosi.

--------------------------------------------------------------------------------------------- page359.

Evaṃ yāvajīvaṃ puññāni katvā tato cuto devaloke nibbattitvā devesu ca manussesu ca saṃsaranto amhākaṃ bhagavato uppattito puretarameva kapilavatthunagarassa avidūre doṇavatthunāmake brāhmaṇagāme brāhmaṇamahāsālakule nibbatti, tassa koṇḍaññoti gottato āgataṃ nāmaṃ ahosi. So vayappatto tayo vede uggahetvā lakkhaṇamantesu ca pāraṃ agamāsi. Tena samayena amhākaṃ bodhisatto tusitapurato cavitvā kapilavatthupure suddhodanamahārājassa gehe nibbatti, tassa nāmaggahaṇadivase aṭṭhuttarasatesu brāhmaṇesu upanītesu ye aṭṭha brāhmaṇā lakkhaṇapariggahaṇatthaṃ mahātalaṃ 1- upanītā. So tesu sabbanavako hutvā mahāpurisassa lakkhaṇanipphattiṃ disvā "ekaṃsena ayaṃ buddho bhavissatī"ti niṭṭhaṃ gantvā mahāsattassa abhinikkhamanaṃ udikkhanto vicarati. Bodhisattopi kho mahatā parivārena vaḍḍhamāno anukkamena vuḍḍhippatto ñāṇaparipākaṃ gantvā ekūnatiṃsatime vasse mahābhinikkhamanaṃ nikkhamanto anomānadītīre pabbajitvā anukkamena uruvelaṃ gantvā padhānaṃ padahi. Tadā koṇḍañño māṇavo mahāsattassa pabbajitabhāvaṃ sutvā lakkhaṇapariggāhaka- brāhmaṇānaṃ puttehi vappamāṇavādīhi saddhiṃ attapañcamo pabbajitvā anukkamena bodhisattassa santikaṃ upasaṅkamitvā chabbassāni taṃ upaṭṭhahanto tassa oḷārikāhāraparibhogena nibbinno apakkamitvā isipatanaṃ agamāsi. Atha kho bodhisatto oḷārikāhāraparibhogena laddhakāyabalo visākhapuṇṇamāyaṃ 2- bodhirukkhamūle aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matkakaṃ madditvā abhisambuddho hutvā sattasattāhaṃ bodhimaṇḍeyeva vītināmetvā pañcavaggiyānaṃ ñāṇaparipākaṃ ñatvā āsāḷhīpuṇṇamāyaṃ isipatanaṃ gantvā tesaṃ dhammacakkappavattana- suttantaṃ 3- kathesi. Desanāpariyosāne koṇḍaññatthero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Atha pañcamiyaṃ pakkhassa anattalakkhaṇasuttantadesanāya 4- arahattaṃ sacchākāsi. @Footnote: 1 Ma. mahātale. 2 cha.Ma. vesākha..., evamuparipi. @3 vi. mahā. 4/13/13, saṃ. mahā. 19/1081/367. 4 vi. mahā. 4/20/17, saṃ. kha. @17/59/55.

--------------------------------------------------------------------------------------------- page360.

[596] Evaṃ so arahattaṃ patvā "kiṃ kammaṃ katvā ahaṃ lokuttarasukhaṃ adhigatomhī"ti upadhārento attano pubbakammaṃ paccakkhato ñatvā somanassavasena pubbacaritāpadānaṃ udānavasena dassento padumuttarasambuddhantiādimāha. Tassattho heṭṭhā vuttoyeva. Lokajeṭṭhaṃ vināyakanti sakalassa sattalokassa jeṭṭhaṃ padhānanti attho. Visesena veneyyasatte saṃsārasāgarassa paratīraṃ amatamahānibbānaṃ neti sampāpetīti vināyako, taṃ vināyakaṃ. Buddhabhūmimanuppattanti buddhassa bhūmi patiṭṭhānaṭṭhānanti buddhabhūmi, sabbaññutaññāṇaṃ, taṃ anuppatto paṭividdhoti buddhabhūmimanuppatto, taṃ buddhabhūmimanuppattaṃ, sabbaññutappattaṃ buddhabhūtanti attho. Paṭhamaṃ addasaṃ ahanti paṭhamaṃ visākhapuṇṇamiyā rattiyā paccūsasamaye buddhabhūtaṃ padumuttarasambuddhaṃ ahaṃ addakkhinti attho. [597] Yāvatā bodhiyā mūleti yattakā bodhirukkhasamīpe yakkhā samāgatā rāsibhūtā sambuddhaṃ buddhabhūtaṃ taṃ buddhaṃ pañjalīkatā dasaṅgulisamodhānaṃ añjalipuṭaṃ sirasi ṭhapetvā vandanti namassantīti sambandho. [598] Sabbe devā tuṭṭhamanāti buddhabhūtaṭṭhānaṃ āgatā te sabbe devā tuṭṭhacittā ākāse sañcarantīti sambandho. Andhakāratamonudoti ativiya andhakāraṃ mohaṃ nudo khepano ayaṃ buddho anuppattoti attho. [599] Tesaṃ hāsaparetānanti hāsehi pītisomanassehi samannāgatānaṃ tesaṃ devānaṃ mahānādo mahāghoso avattatha pavattati, 1- sammāsambuddhasāsane kilese saṅkilese dhamme jhāpayissāmāti sambandho. [600] Devānaṃ giramaññāyāti vācāya thutivacanena saha udīritaṃ devānaṃ saddaṃ jānitvā haṭṭho haṭṭhena cittena somanassasahagatena cittena ādibhikkhaṃ paṭhamaṃ āhāraṃ buddhabhūtassa ahaṃ adāsinti sambandho. [602] Sattāhaṃ abhinikkhammāti mahābhinikkhamānaṃ nikkhamitvā sattāhaṃ padhānaṃ katvā sabbaññutaññāṇapadaṭṭhānaṃ arahattamaggañāṇasaṅkhātaṃ bodhiṃ @Footnote: 1 Sī. pavattathāti pavattati, i. pavattatha pavattati.

--------------------------------------------------------------------------------------------- page361.

Ajjhagamaṃ adhigañchiṃ 1- ahanti attho. Idaṃ me paṭhamaṃ bhattanti idaṃ bhattaṃ sarīrayāpanaṃ brahmacārissa uttamacārissa me mayhaṃ iminā devaputtena paṭhamaṃ dinnaṃ ahosīti attho. [603] Tusitā hi idhāgantvāti tusitabhavanato idha manussaloke āgantvā yo devaputto me mama bhikkhaṃ upānayi adāsi, taṃ devaputtaṃ kittayissāmi kathessāmi pākaṭaṃ karissāmi. Bhāsato bhāsantassa mama vacanaṃ suṇāthāti sambandho. Ito paraṃ anuttānapadameva vaṇṇayissāma. [607] Tidasāti tāvatiṃsabhavanā. Agārāti attano uppannabrāhmaṇagehato nikkhamitvā pabbajitvā cha saṃvaccharāni dukkarakārikaṃ karontena bodhisattena saha vasissatīti sambandho. [608] Tato sattamake vasseti tato pabbajitakālato paṭṭhāya sattame saṃvacchare. Buddho saccaṃ kathessatīti chabbassāni dukkarakārikaṃ katvā sattamasaṃvacchare buddho hutvā bārāṇasiyaṃ isipatane migadāye dhammacakkappavattana- suttantadesanāya dukkhasamudayanirodhamaggasaccasaṅkhātaṃ catusaccaṃ kathessatīti attho. Koṇḍañño nāma nāmenāti nāmena gottanāmavasena koṇḍañño nāma. Paṭhamaṃ sacchikāhitīti pañcavaggiyānamantare paṭhamaṃ ādito eva sotāpattimaggañāṇaṃ sacchikāhiti paccakkhaṃ karissatīti attho. [609] Nikkhantenānupabbajinti nikkhantena bodhisattena saha nikkhamitvā anupabbajinti attho. Tathā anupabbajitvā mayā padhānaṃ vīriyaṃ sukataṃ suṭṭhu kataṃ daḷhaṃ katvā katanti attho. Kilese jhāpanatthāyāti kilese sosanatthāya viddhaṃsanatthāya anagāriyaṃ agārassa ahitaṃ kasivaṇijjādikammavirahitaṃ sāsanaṃ pabbajiṃ paṭipajjinti attho. [610] Abhigantvāna 2- sabbaññūti sabbaṃ atītānāgatapaccuppannaṃ vā saṅkhāravikāralakkhaṇanibbānapaññattisaṅkhātaṃ ñeyyaṃ vā jānanto devehi saha @Footnote: 1 i. adhigacchiṃ. 2 pāḷi. adhigantvāna.

--------------------------------------------------------------------------------------------- page362.

Vattamāne satta loke buddho migāraññaṃ 1- migadāya vihāraṃ abhigantvā upasaṅkamitvā me mayā sacchikatena iminā sotāpattimaggañāṇena amatabheriṃ amatamahānibbānabheriṃ ahani pahari dassesīti attho. [611] So dānīti so ahaṃ paṭhamaṃ sotāpanno idāni arahattamaggañāṇena amataṃ santaṃ vūpasantasabhāvaṃ padaṃ pajjitabbaṃ pāpuṇitabbaṃ anuttaraṃ uttaravirahitaṃ nibbānaṃ patto adhigatoti attho. Sabbāsave pariññāyāti kāmāsavādayo sabbe āsave pariññāya pahānapariññāya pajahitvā anāsavo nikkileso viharāmi iriyāpathavihārena vāsaṃ kappemi. Paṭisambhidā catassotyādayo gāthāyo vuttatthāyeva. Atha naṃ satthā aparabhāge jetavanamahāvihāre bhikkhusaṃghamajjhe paññattavarabuddhāsane nisinno paṭhamaṃ paṭividdhadhammabhāvaṃ dīpento "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ rattaññūnaṃ yadidaṃ aññāsikoṇḍañño"ti 2- etadagge ṭhapesi. So dvīhi aggasāvakehi attani kariyamānaṃ paramanipaccakāraṃ, gāmantasenāsane ākiṇṇavihārañca pariharitukāmo, vivekābhiratiyā viharitukāmo ca attano santikaṃ upagatānaṃ gahaṭṭhapabbajitānaṃ paṭisanthārakaraṇampi papañcaṃ maññamāno satthāraṃ āpucchitvā himavantaṃ pavisitvā chaddantehi nāgehi upaṭṭhiyamāno chaddantadahatīre dvādasa vassāni vasi. Evaṃ tattha vasantaṃ theraṃ ekadivasaṃ sakko devarājā upasaṅkamitvā vanditvā ṭhito evamāha "sādhu me bhante ayyo dhammaṃ desetū"ti. Thero tassa catusaccagabbhaṃ tilakkhaṇāhataṃ suññatāpaṭisaṃyuttaṃ nānānayavicittaṃ amatogadhaṃ buddhalīlāya dhammaṃ desesi. Taṃ sutvā sakko attano pasādaṃ pavedento:- "esa bhiyyo pasīdāmi sutvā dhammaṃ mahārasaṃ 3- virāgo desito dhammo anupādāya sabbaso"ti 4- @Footnote: 1 pāḷi. mahāraññaṃ. 2 aṅ. ekaka. 20/188/23. 3 i. mahārahaṃ. @ 4 khu. thera. 26/673/364.

--------------------------------------------------------------------------------------------- page363.

Thutiṃ akāsi. Thero chaddantadahatīre dvādasa vassāni vasitvā upakaṭṭhe parinibbāne satthāraṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā tattheva gantvā parinibbāyīti. Aññāsikoṇḍaññattherāpadānavaṇṇanā niṭṭhitā. 1- ----------


             The Pali Atthakatha in Roman Book 49 page 358-363. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=8953&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=8953&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=9              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1075              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1446              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1446              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]