ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

                     10. Ānandattherāpadānavaṇṇanā
     ārāmadvārā nikkhammātiādikaṃ āyasmato ānandattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare satthu vemātikabhātā
hutvā nibbatti. Sumanotissa nāmaṃ ahosi. Pitā panassa nandarājā nāma.
So attano puttassa sumanakumārassa vayappattassa haṃsavatīnagarato vīsayojanasate
ṭhāne bhoganagaraṃ adāsi. So kadāci kadāci āgantvā satthārañca pitarañce
passati. Tadā rājā satthārañca satasahassaparimāṇaṃ bhikkhusaṃghañca sayameva
sakkaccaṃ upaṭṭhahi, aññesaṃ upaṭṭhātuṃ na deti.
@Footnote: 1 Sī. patissarakā.  2 paccapādi (thera. A. 1/171).

--------------------------------------------------------------------------------------------- page371.

Tena samayena paccanto kupito ahosi. Kumāro tassa kupitabhāvaṃ rañño anārocetvā 1- sayameva taṃ vūpasamesi. Taṃ sutvā rājā tuṭṭhamānaso "varaṃ te tāta dammi, gaṇhāhī"ti āha. Kumāro "satthāraṃ bhikkhusaṃghañca temāsaṃ upaṭṭhahanto jīvitaṃ avañjhaṃ 2- kātuṃ icchāmī"ti āha. Etaṃ na sakkā, aññaṃ vadehīti. Deva khattiyānaṃ dve kathā nāma natthi, etaṃ mama 3- dehi, na mayhaṃ aññenattho, sace satthā anujānāti, dinnamevāti. So `satthu cittaṃ jānissāmī"ti vihāraṃ gato. Tena ca samayena bhagavā gandhakuṭiṃ paviṭṭho hoti. So bhikkhū upasaṅkamitvā "ahaṃ bhante bhagavantaṃ dassanāya āgato, dassetha man"ti. Bhikkhū "sumano nāma thero satthu upaṭṭhāko, tassa santikaṃ gacchāhī"ti āhaṃsu. So therassa santikaṃ gantvā "satthāraṃ bhante dassethā"ti āha. Atha thero tassa passantasseva paṭhaviyaṃ nimujjitvā bhagavantaṃ upasaṅkamitvā "rājaputto bhante tumhākaṃ dassanāya āgato"ti āha. Tena hi bhikkhu bahi āsanaṃ paññapehīti. Thero punapi buddhāsanaṃ gahetvā antogandhakuṭiyaṃ nimujjitvā tassa passantassa bahipariveṇe pātubhavitvā gandhakuṭipariveṇe āsanaṃ paññāpesi. Kumāro taṃ disvā "mahanto vatāyaṃ bhikkhū"ti cittaṃ uppādesi. Bhagavāpi gandhakuṭito nikkhamitvā paññattāsane nisīdi. Rājaputto satthāraṃ vanditvā paṭisanthāvaṃ katvā ayaṃ bhante thero tumhākaṃ sāsane vallabho maññeti. Āma kumāra vallabhoti. Kiṃ katvā bhante esa vallabhoti. Dānādīni puññāni katvāti. "bhagavā ahampi ayaṃ thero viya anāgate buddhasāsane vallabho hotukāmo"ti so buddhappamukhassa saṃghassa sattāhaṃ khandhāvāre bhattaṃ datvā sattame divase "bhante mayā pitu santikā tumhākaṃ temāsaṃ paṭijagganavaro laddho, temāsaṃ mama 4- vassāvāsaṃ adhivāsethā"ti vatvā satthu adhivāsanaṃ viditvā saparivāraṃ bhagavantaṃ gahetvā yojane yojane satthu bhikkhusaṃghassa ca vasanānucchavike vihāre kāretvā tattha tattha vasāpento @Footnote: 1 i. ārocetvā. 2 Ma. avajjhaṃ. 3 cha.Ma. me 4 cha.Ma. me.

--------------------------------------------------------------------------------------------- page372.

Attano vasanaṭṭhānasamīpe satasahassena kīte sobhananāmake uyyāne satasahassena kāritaṃ vihāraṃ pavesāpetvā:- "satasahassena me kītaṃ satasahassena kāritaṃ sobhanaṃ nāma uyyānaṃ paṭiggaṇha mahāmunī"ti udakaṃ pātesi. So vassūpanāyikadivase satthu mahādānaṃ pavattetvā "iminā vihārena dānaṃ dadeyyāthā"ti puttadāre amacce ca dāne kiccakaraṇe ca niyojetvā sayaṃ sumanattherassa vasanaṭṭhānasamīpeyeva vasanto evaṃ attato vasanaṭṭhāne satthāraṃ temāsaṃ upaṭṭhahi. Upakaṭṭhāya pana pavāraṇāya gāmaṃ pavisitvā sattāhaṃ mahādānaṃ pavattetvā sattame divase satthu bhikkhusaṃghassa ca pādamūle ticīvare ṭhapetvā vanditvā "bhante yadetaṃ mayā khandhāvārato paṭṭhāya puññaṃ kataṃ, na taṃ sakkasampattiādīnaṃ atthāya kataṃ, atha kho ahampi sumanatthero viya anāgate ekassa buddhassa upaṭṭhāko vallabho bhaveyyan"ti patthanaṃ akāsi. Satthā tassa anantarāyataṃ disvā byākaritvā pakkāmi. So tasmiṃ buddhuppāde vassasatasahassaṃ puññāni katvā tato parampi tattha tattha bhave uḷārāni puññakammāni upacinitvā devamanussesu saṃsaranto kassapabhagavato kāle kulagehe nibbatto viññutaṃ patvā ekassa therassa piṇḍāya carato pattaggahaṇatthaṃ uttarasāṭakaṃ katvā pūjaṃ akāsi, puna sagge nibbattitvā tato cuto bārāṇasirājā hutvā aṭṭha paccekabuddhe disvā te bhojetvā attano maṅgaluyyāne aṭṭha paṇṇasālāyo kāretvā tesaṃ nisīdanatthāya aṭṭha sabbaratanamayapīṭhe ceva maṇiādhārake ca paṭiyādetvā dasavassasahassāni upaṭṭhānaṃ akāsi, etāni pākaṭāni. Kappasatasahassaṃ pana tattha tattha bhave puññāni upacinanto amhākaṃ bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe nibbattitvā sabbe ñātake ānandite karonto jātoti ānandotveva nāmaṃ labhi. So anukkamena vayappatto katābhinikkhamane sammāsambodhiṃ patvā

--------------------------------------------------------------------------------------------- page373.

Pavattitavaradhammacakke paṭhamaṃ kapilavatthuṃ gantvā tato nikkhamante bhagavati tassa parivāratthaṃ pabbajituṃ nikkhamantehi bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā āyasmato puṇṇassa mantāniputtassa santike dhammakathaṃ sutvā sotāpatiphale patiṭṭhahi. Tena ca samayena bhagavato paṭhamabodhiyaṃ vīsativassāni anibaddhā upaṭṭhākā ahesuṃ. Ekadā nāgasamālo pattacīvaraṃ gahetvā vicarati, ekadā nāgito, ekadā upavāno, ekadā sunakkhatto, ekadā cundo samaṇuddeso, ekadā sāgato, ekadā meghiyo, te yebhuyyena satthu cittaṃ nārādhayiṃsu. Athekadivasaṃ bhagavā gandhakuṭipariveṇe paññattavarabuddhāsane bhikkhusaṃghaparivuto nisinno bhikkhū āmantesi "ahaṃ bhikkhave idāni mahallako ekacce bhikkhū `iminā maggena gacchāmī'ti vutte aññena maggena gacchanti, ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ nikkhipanti, mayhaṃ nibaddhupaṭṭhākaṃ ekaṃ bhikkhuṃ vijānathā"ti. Taṃ sutvā bhikkhūnaṃ dhammasaṃvego udapādi. Athāyasmā sāriputto uṭṭhāya bhagavantaṃ vanditvā "ahaṃ bhante tumhe upaṭṭhahissāmī"ti āha. Taṃ bhagavā paṭikkhipi. Etenupāyena mahāmoggallānaṃ ādiṃ katvā sabbe mahāsāvakā "ahaṃ upaṭṭhahissāmi, ahaṃ upaṭṭhahissāmī"ti uṭṭhahiṃsu ṭhapetvā āyasmantaṃ ānandaṃ. Tepi bhagavā paṭikkhipi. Ānando pana tuṇhīyeva nisīdi. Atha naṃ bhikkhū āhaṃsu "āvuso tvampi satthu upaṭṭhākaṭṭhānaṃ yācāhī"ti. Yācitvā laddhupaṭṭhānaṃ nāma kīdisaṃ hoti. Sace ruccati, satthā sayameva vakkhatīti. Atha bhagavā "na bhikkhave ānando aññehi ussāhetabbo, sayameva jānitvā maṃ upaṭṭhahissatī"ti āha. Tato bhikkhū "uṭṭhehi āvuso ānanda, satthāraṃ upaṭṭhākaṭṭhānaṃ yācāhī"ti āhaṃsu. Thero uṭṭhahitvā "sace me bhante bhagavā attanā laddhaṃ paṇītaṃ cīvaraṃ na

--------------------------------------------------------------------------------------------- page374.

Dassati, paṇītaṃ piṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na dassati, nimantanaṃ gahetvā na gamissati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī"ti āha. "ettake guṇe labhato satthu upaṭṭhānaṃ ko bhāro"ti upavādamocanatthaṃ ime cattāro paṭikkhepā, sace bhante bhagavā mayā gahitaṃ nimantanaṃ gamissati, sacāhaṃ desantarato āgatāgate tāvadeva 1- dassetuṃ labhāmi, yadā me kaṅkhā uppajjati, tāvadeva bhagavantaṃ upasaṅkamitvā pucchituṃ labhāmi, sace bhagavā parammukhādesitaṃ dhammaṃ puna mayhaṃ byākarissasi, evāhaṃ bhagavantaṃ upaṭṭhahissāmi. "ettakampi satthu santike anuggahaṃ na labhatī"ti upavādamocanatthañceva dhammabhaṇḍāgārika- bhāvaparipūraṇatthañca imā catasso yācanāti ime aṭṭha vare gahetvā nibaddhupaṭṭhāko ahosi. Tasseva ṭhānantarassa atthāya kappasatasahassaṃ pūritānaṃ pāramīnaṃ phalaṃ pāpuṇi. So upaṭṭhākaṭṭhānaṃ laddhadivasato paṭṭhāya dasabalaṃ duvidhena udakena tividhena dantakaṭṭhena hatthapādaparikammena piṭṭhiparikammena gandhakuṭipariveṇa- sammajjanenāti evamādīhi kiccehi upaṭṭhahanto "imāya nāma velāya satthu idaṃ nāma laddhuṃ vaṭṭati, idaṃ nāma kātuṃ vaṭṭatī"ti divasabhāgaṃ santikāvacaro hutvā rattibhāge mahantaṃ daṇḍadīpikaṃ gahetvā gandhakuṭipariveṇaṃ navavāre anupariyāyati satthari pakkosante paṭivacadānāya, thinamiddhavinodanatthaṃ. Atha naṃ satthā jetavane ariyagaṇamajjhe nisinno anekapariyāyena pasaṃsitvā bahussutānaṃ satimantānaṃ gatimantānaṃ dhitimantānaṃ upaṭṭhākānañca bhikkhūnaṃ aggaṭṭhāne ṭhapesi. Evaṃ satthārā pañcasu ṭhānesu etadagge ṭhapito catūhi acchariyabbhūtadhammehi samannāgato satthu dhammakosārakkho ayaṃ mahāthero sekhova samāno satthari @Footnote: 1 Sī. tava.

--------------------------------------------------------------------------------------------- page375.

Parinibbute heṭṭhā vuttanayena bhikkhūhi samuttejito devatāya ca saṃvejito "sveyeva ca dāni dhammasaṅgīti kātabbā, na kho pana metaṃ patirūpaṃ, yvāyaṃ sekho sakaraṇīyo asekhehi therehi saddhiṃ dhammaṃ gāyituṃ sannipātaṃ gantun"ti sañjātussāho vipassanaṃ paṭṭhapetvā bahudeva rattiṃ vipassanāya kammaṃ karonto caṅkame vīriyasamataṃ 1- alabhitvā tato vihāraṃ pavisitvā sayane nisīditvā sayitukāmo kāyaṃ āvaṭṭesi. Apattañca sīsaṃ bimbohanaṃ, pādā ca bhūmito muttamattā, etasmiṃ antare anupādāya āsavehi cittaṃ vimucci, chaḷabhiñño ahosi. [644] Evaṃ chaḷabhiññādiguṇapaṭimaṇḍito upaṭṭhākādiguṇehi etadaggaṭṭhānaṃ patto attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ dassento ārāmadvārā nikkhammātiādimāha. Tattha ārāmadvārāti sabbasattānaṃ dhammadesanatthāya vihāradvārato nikkhamitvā bahidvārasamīpe katamaṇḍapamajjhe supaññattavarabuddhāsane nisinno padumuttaro nāma mahāmuni sammāsambuddho. Vassanto amataṃ vuṭṭhinti dhammadesanāmahāamatadhārāhi dhammavassaṃ vassanto. Nibbāpesi mahājananti mahājanassa cittasantānagatakilesaggiṃ nibbāpesi vūpasamesi, mahājanaṃ nibbānāmatapānena santiṃ sītibhāvaṃ pāpesīti attho. [645] Satasahassaṃ 2- te dhīrāti parivārasampattiṃ dassento āha. Chahi abhiññāhi iddhividhādiñāṇakoṭṭhāsehi samannāgatā anekasatasahassacakkavāḷesu khaṇena gantuṃ samatthāhi iddhīhi samannāgatattā mahiddhikā te dhīrā satasahassakhīṇāsavā chāyāva anapāyinīti 3- katthaci anapagatā chāyā iva taṃ sambuddhaṃ padumuttaraṃ bhagavantaṃ parivārenti parivāretvā dhammaṃ suṇantīti attho. @Footnote: 1 Sī., i....samakaṃ. 2 pāḷi. satasahassā. 3 pāḷi. anupāyinī.

--------------------------------------------------------------------------------------------- page376.

[646] Hatthikkhandhagato āsinti tadā bhagavato dhammadesanāsamaye ahaṃ hatthipiṭṭhe nisinno āsiṃ ahosinti attho. Setacchattaṃ varuttamanti patthetabbaṃ uttamaṃ 1- setacchattaṃ mama matthake dhārayanto hatthipiṭṭhe nisinnoti sambandho. Sucārurūpaṃ disvānāti sunadaraṃ cāruṃ manohararūpavantaṃ dhammaṃ desiyamānaṃ sambuddhaṃ disvā me mayhaṃ vitti 2- santuṭṭhi somanassaṃ udapajjatha uppajjatīti attho. [647] Oruyha hatthikkhandhamhāti taṃ bhagavantaṃ nisinnaṃ disvā hatthipiṭṭhito oruyha orohitvā narāsabhaṃ naravasabhaṃ upagacchiṃ 3- samīpaṃ gatoti attho. Ratanamayachattaṃ meti ratanabhūsitaṃ me mayhaṃ chattaṃ buddhaseṭṭhassa matthake dhārayinti sambandho. [648] Mama saṅkappamaññāyāti mayhaṃ pasādena uppannaṃ saṅkappaṃ ñatvā isīnaṃ antare mahantabhūto so padumuttaro bhagavā. Taṃ kathaṃ ṭhapayitvānāti taṃ attanā desiyamānaṃ dhammakathaṃ ṭhapetvā mama byākaraṇatthāya imā gāthā abhāsatha kathesīti attho. [649] Kathanti ce? yo sotiādimāha. Soṇṇālaṅkārabhūsitaṃ chattaṃ Yo so rājakumāro me matthake dhāresīti sambandho. Tamahaṃ kittayissāmīti taṃ rājakumāraṃ ahaṃ kittayissāmi pākaṭaṃ karissāmi. Suṇotha mama bhāsatoti bhāsantassa mama vacanaṃ suṇotha ohitasotā manasi karothāti attho. [650] Ito gantvā ayaṃ posoti ayaṃ rājakumāro ito manussalokato cuto tusitaṃ gantvā āvasissati tattha viharissati. Tattha accharāhi purakkhato parivārito tusitabhavanasampattiṃ anubhossatīti sambandho. @Footnote: 1 Sī. pīṭhe ṭhapetabbaṃ uttamaṃ. 2 pāḷi. pīti. 3 pāḷi. upagañchiṃ.

--------------------------------------------------------------------------------------------- page377.

[651] Catuttiṃsakkhattunti tusitabhavanato cavitvā tāvatiṃsabhavane uppanno catuttiṃsavāre devindo devarajjaṃ karissatīti sambandho. Balādhipo aṭṭhasatanti tāvatiṃsabhavanato cuto manussaloke uppanno balādhipo caturaṅginiyā senāya adhipo padhāno aṭṭhasatajātīsu padesarājā hutvā vasudhaṃ anekaratanavaraṃ paṭhaviṃ āvasissati puthabyaṃ viharissatīti attho. [652] Aṭṭhapaññāsakkhattunti aṭṭhapaññāsajātīsu cakkavattī rājā bhavissatīti attho. Mahiyā sakalajambudīpapaṭhaviyā vipulaṃ asaṅkhyeyyaṃ padesarajjaṃ kārayissati. [654] Sakyānaṃ kulaketussāti sakyarājūnaṃ kulassa dhajabhūtassa buddhassa ñātako bhavissatīti attho. [655] Ātāpīti vīriyavā. Nipakoti nepakkasaṅkhātāya paññāya samannāgato. Bāhusaccesu bahussutabhāvesu piṭakattayadhāraṇesu kovido cheko. Nivātavutti anavaññattiko 1- athaddho kāyapāgabbiyādithaddhabhāvavirahito sabbapāṭhī sakalapiṭakattayadhārī bhavissatīti sambandho. [656] Padhānapahitatto soti so ānandatthero vīriyakaraṇāya pesitacitto. Upasanto nirūpadhīti rāgūpadhidosūpadhimohūpadhīhi virahito, sotāpattimaggena pahātabbakilesānaṃ pahīnattā upasanto santakāyacitto. [657] Santi āraññakāti araññe bhavā mahāvane jātā. Saṭṭhihāyanāti saṭṭhivassakāle hāyanabalā. Tidhā pabhinnāti 2- akkhikaṇṇakosasaṅkhātehi tīhi ṭhānehi bhinnamadhā. Mātaṅgāti mātaṅgahatthikule jātā. Īsādantāti rathīsāsadisadantā. 3- Uruḷhavā rājavāhanā. Kuñjarasaṅkhātā nāgā hatthirājāno santi saṃvijjanti yathā, tathā satasahassasaṅkhā khīṇāsavasaṅkhātā paṇḍitā @Footnote: 1 Sī. aññena viññattiko. 2 pāḷi. tidhappabhinnā. 3 Sī. ramhasadisadantā.

--------------------------------------------------------------------------------------------- page378.

Mahiddhikā arahantanāgā santi, sabbe te arahantanāgā buddhanāgarājassa. Na honti paṇidhimhi teti te paṇidhimhi tādisā na honti, kiṃ sabbe te bhayabhītā sakabhāvena saṇṭhātuṃ asamatthāti attho. Sesaṃ vuttanayattā uttānatthamevāti. Ānandattherāpadānavaṇṇanā niṭṭhitā. Ettāvatā paṭhamā buddhavaggavaṇṇanā samattā. Paṭhamo bhāgo niṭṭhito.


             The Pali Atthakatha in Roman Book 49 page 370-378. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=9262&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=9262&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=12              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1165              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1561              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1561              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]