ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

page115.

3. Mahāparinibbānasutta nidānavaṇṇanā [131] Evamme sutanti mahāparinibbānasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā:- gijjhakūṭeti gijjhā tassa kūṭe 1- vasiṃsu, gijjhasadisaṃ vā tassa kūṭaṃ 2- atthīti gijjhakūṭo tasmiṃ gijjhakūṭe. Abhiyātukāmoti abhibhavanatthāya yātukāmo. Vajjīti vajjirājāno. Evaṃ mahiddhiketi evaṃ mahatiyā rājiddhiyā samannāgate, etena nesaṃ samaggabhāvaṃ kathesi. Evaṃ mahānubhāveti evaṃ mahantena ānubhāvena samannāgate, etena nesaṃ hatthisippādīsu katasikkhataṃ kathesi, yaṃ sandhāya vuttaṃ "sikkhitā vatime licchavikumārakā, susikkhitā vatime licchavikumārakā, yatra hi nāma sukhumena tāḷacchiggalena asanaṃ atipātayissanti poṅkhānupoṅkhaṃ avirādhitan"ti. 3- Ucchejjāmīti 4- ucchindissāmi. Vināsessāmīti nāsessāmi, adassanaṃ pāpayissāmi. 5- Anayabyasananti ettha na ayoti anayo, avuḍḍhiyā 6- etaṃ nāmaṃ. Hitañca sukhañca viyasati 7- vikkhipatīti byasanaṃ, ñātipārijuññādīnaṃ etaṃ nāmaṃ. Āpādessāmīti pāpayissāmi. Iti kira so ṭhānanisajjādīsu imaṃ yuddhakathanameva 8- katheti, gamanasajjā hothāti evaṃ balakāyaṃ āṇāpeti, kasmā? gaṅgāya kira ekaṃ paṭṭanagāmaṃ nissāya aḍḍhayojanaṃ ajātasattuno āṇā, aḍḍhayojanaṃ licchavīnaṃ. Ettha pana āṇāpavattiṭṭhānaṃ hotīti attho. Tatrāpica pabbatapādato mahagghabhaṇḍaṃ otarati. Taṃ sutvā "ajja yāmi, sve yāmī"ti ajātasattuno saṃvidahantasseva licchavirājāno samaggā sammodamānā puretaraṃ gantavā sabbaṃ mahagghabhaṇḍaṃ 9- gaṇhanti. Ajātasattu pacchā gantvā taṃ pavuttiṃ 10- ñatvā kujjhitvā gacchati. Te puna saṃvaccharepi tatheva karonti. Atha so balavāghātajāto tadā evamakāsi. Tato cintesi "gaṇena saddhiṃ yuddhaṃ nāma bhāriyaṃ, ekopi moghappahāro nāma natthi, ekena nu kho pana paṇḍitena saddhiṃ mantetvā karonto @Footnote: 1 cha.Ma. kūṭesu. 2 i. kūṭo. 3 saṃ.mahā 19/1115/394 vālasutta 4 cha.Ma. ucchecchāmīti @5 cha.Ma. pāpessāmi i. nayissāmi 6 cha.Ma., i. avaḍḍhiyā 7 cha.Ma. viyassati @8 cha.Ma. yuddhakathameva. 9 cha.Ma.,i. mahagghabhaṇḍanti na dissati 10 cha.Ma.,i. pavattiṃ

--------------------------------------------------------------------------------------------- page116.

Niraparādho 1- hoti, paṇḍito ca satthārā sadiso nāma natthi, satthā ca avidūre dhuravihāre vasati, handāhaṃ pesetvā pucchāmi. Sace me gatena koci attho bhavissati, satthā tuṇhī bhavissati, anatthe pana sati `kiṃ rañaño tattha gamanenāti vakkhatī"ti. So vassakāraṃ brāhmaṇaṃ pesesi. Brāhmaṇo gantvā bhagavato etamatthaṃ ārocesi. [132] Tena vuttaṃ "athakho rājā .pe. Āpādessāmi vajjin"ti. 2- Rājaaparihāniyadhammavaṇṇanā [134] Bhagavantaṃ vījayamānoti 3- thero vattasīsena ṭhatvā bhagavantaṃ vījati, 4- bhagavato pana sītaṃ vā uṇhaṃ vā natthi. Bhagavā brāhmaṇassa vacanaṃ sutvā tena saddhiṃ āmantetvā therena saddhiṃ mantetukāmo kinti te ānanda sutanti ādimāha. Abhiṇhasannipātāti divasassa tikkhattuṃ sannipatantāpi antarantarā sannipatantāpi abhiṇahasannipātāva. Sannipātabahulāti hiyyopi sannipatitamhā, purimadivasaṃpi sannipatitamhā, puna ajja kimatthaṃ sannipatitā homāti vosānaṃ anāpajjantā sannipātabahulā nāma honti. Yāvakīvañcāti yattakaṃ kālaṃ. Vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā, no parihānīti abhiṇhaṃ asannipatantā hi disāvidisāsu āgatasāsanaṃ na suṇanti, tato "asukagāmasīmā vā nigamasīmā vā ākulā, asukaṭṭhāne corā vā pariyuṭṭhitā"ti na jānanti, corāpi "pamattā rājāno"ti ñatvā 5- gāmanigamādīni paharantā janapadaṃ nāsenti. Evaṃ rājūnaṃ parihāni hoti. Abhiṇhaṃ sannipatantā pana taṃ taṃ pavuttiṃ suṇanti, tato balaṃ pesetvā amittamaddanaṃ karonti, corāpi "appamattā rājāno, na sakkā amhehi vaggabandhehi vicaritun"ti bhijjitvā palāyanti. Evaṃ rājūnaṃ vuḍḍhi hoti. Tena vuttaṃ "vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihānī"ti. Tattha pāṭikaṅkhāti icchitabbā, avassaṃ bhavissatīti evaṃ daṭṭhabbāti attho. @Footnote: 1 cha.Ma. nipparādho. 2 cha.Ma. āpādessāmīti, Ma., i. āpādessāmi vajjīti @3 cha.Ma. bījayamānoti i. vījamānoti 4 cha.Ma. bījati 5 Ma. sutvā

--------------------------------------------------------------------------------------------- page117.

Samaggāti ādīsu sannipātabheriyā niggatāya "ajja me kiccaṃ atthi, maṅgalaṃ atthī"ti vikkhepaṃ 1- vikkhepaṃ karontā na samaggā sannipatanti nāma. Bherisaddaṃ pana sutvāva bhuñjamānāpi alaṅkariyamānāpi vatthāni nivāsentāpi aḍḍhabhuttā vā aḍḍhālaṅkatā vā vatthaṃ nivāsayamānā vā sannipatantā samaggā sannipatanti nāma. Sannipatitā 2- pana cintetvā mantetvā kattabbaṃ katvā ekatova avuṭṭhahantā na samaggā vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti "amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī"ti. Ekato vuṭṭhahantā pana samaggā vuṭṭhahanti nāma. Apica "asukaṭṭhānesu gāmasīmā vā nigamasīmā vā ākulā, corā vā pariyuṭṭhitā"ti sutvā "ko gantvā imaṃ amittamaddanaṃ karissatī"ti vutte "ahaṃ paṭhamaṃ, ahaṃ paṭhaman"ti vatvā gacchantāpi samaggā vuṭṭhahanti nāma. Ekassa pana kammante osīdamāne sesā rājāno puttabhātaro pesetvā tassa kammantaṃ upatthambhayamānāpi, āgantukarājānaṃ "asukassa gehaṃ gacchatu, asukassa gehaṃ gacchatū"ti avattā sabbe ekato saṅgaṇhantāpi, ekassa maṅgale vā roge vā aññasmiṃ vā pana tādise sukhadukkhe uppanne sabbe tattha sahāyabhāvaṃ gacchantāpi samaggā vajjikaraṇīyāni karonti nāma. Apaññattanti ādīsu pubbe akataṃ suṅkaṃ vā baliṃ vā daṇḍaṃ vā anāharāpentā 3- apaññattaṃ na paññapenti nāma. Porāṇappaveṇiyā āgatameva pana āharāpentā 4- paññattaṃ na samucchindanti nāma. Coroti gahetvā dassite avinicchinitvāva 5- chejjabhejjaṃ anusāsantā porāṇaṃ vajjidhammaṃ samādāya na vattanti nāma. Tesaṃ apaññattaṃ paññapentānaṃ abhinavasuṅkādīhi pīḷitā manussā "itiupaddūtamhā, ko imesaṃ vijite vasissatī"ti paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ paharanti. Paññattaṃ samucchindantānaṃ paveṇīāgatāni suṅkādīni aggaṇhantānaṃ koso parihāyati, @Footnote: 1 i. nikkhepaṃ karontā, cha.Ma. vikkhepaṃ karontā. 2 Ma., i. sannipatantā @3 cha.Ma., i. āharāpentā 4 cha.Ma., i. anāharāpentā 5 cha.Ma. avicinitvāva.

--------------------------------------------------------------------------------------------- page118.

Tato hatthiassabalakāyā orodhādayo yathā nibaddhaṃ vatthuṃ 1- alabhamānā thāmena balena parihāyanti. Te neva yuddhakkhamā honti na pāricariyakkhamā. Porāṇaṃ vajjidhammaṃ samādāya avattantānaṃ vijite manussā "amhākaṃ puttaṃ pitaraṃ bhātaraṃ acoraṃyeva coroti katvā chindiṃsu bhindiṃsū"ti kujjhitvā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ paharanti, evaṃ rājūnaṃ parihāni hoti. Paññattaṃ paññapentānaṃ pana "paveṇīāgatameva rājāno karontī"ti manussā haṭṭhatuṭṭhā kasivaṇijjādike kammante sampādenti: paññattaṃ asamucchindantānaṃ paveṇīāgatāni suṅkādīni gaṇhantānaṃ koso vaḍḍhati, tato hatthiassabalakāyā orodhādayo yathā nibaddhaṃ vatthuṃ labhamānā thāmabalasampannā yudadhakkhamā ceva pāricariyakkhamā ca honti. Porāṇaṃ vajjidhammanti ettha pubbe kira vajjirājāno "ayaṃ coro"ti ānetvā dassite "gaṇhatha naṃ coran"ti avatvā vinicchayamahāmattānaṃ denti. Tepi 2- vinicchinitvā 3- acoro 4- ce, visajjenti. Coro ce, attanā kiñci avatvā vohārikānaṃ denti. Tepi vinicchinitvā 5- acoro ce, visajjenti. Coro ce, antokārikā 6- nāma honti tesaṃ denti. Tepi vinicchinitvā acoro ce, visajjenti. Coro ce, aṭṭhakulikānaṃ denti. Tepi tatheva katvā senāpatissa, senāpati uparājassa, uparājā rañño, rājā vinicchinitvā acoro ce, visajjeti. Sace pana coro hoti, paveṇīpotthakaṃ vācāpeti, tattha "yena idaṃ nāma kataṃ, tassa ayaṃ nāma daṇḍo"ti likhitaṃ. Rājā tassa kiriyaṃ tena samānetvā tadanucchavikaṃ daṇḍaṃ karoti. Iti etaṃ porāṇaṃ vajjidhammaṃ samādāya vattantānaṃ manussā na ujjhāyanti, "rājāno porāṇappaveṇiyā kammaṃ karonti, etesaṃ doso natthi, amhākaṃyeva doso"ti appamattā kammante karonti. Evaṃ rājūnaṃ vuḍḍhi hoti. Tena vuttaṃ "vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā, no parihānī"ti. @Footnote: 1 cha.Ma.,i. vaṭṭaṃ, Ma. vattaṃ evamuparipi. 2 cha.Ma.,i. te. 3 cha.Ma.,i. vicinitvā @4 cha.Ma., i. sace acoro hoti. 5 cha.Ma. vinicchinitvāti na dissati. @6 cha.Ma. suttadharānaṃ denti, i. suttadharā nāMa.....

--------------------------------------------------------------------------------------------- page119.

Sakkarontīti yaṃkiñci tesaṃ sakkāraṃ karontā sundarameva karonti. Garukarontīti garubhāvaṃ paccupaṭṭhapetvāva karonti. Mānentīti manena piyāyanti. Pūjentīti nipaccakāraṃ dassenti. Sotabbaṃ maññantīti divasassa dve tayo vāre upaṭṭhānaṃ gantvā tesaṃ kathaṃ sotabbaṃ saddhātabbaṃ maññanti. Tattha ye evaṃ mahallakānaṃ rājūnaṃ sakkārādīni na karonti, ovādatthāya ca nesaṃ upaṭṭhānaṃ na gacchanti. Te tehi visaṭṭhā anovadiyamānā kīḷāpasutā rajjato parihāyanti. Ye pana tathā paṭipajjanti, tesaṃ mahallakarājāno "idaṃ kātabbaṃ, idaṃ na kātabban"ti porāṇappaveṇiṃ ācikkhanti. Saṅgāmaṃ patvāpi "evaṃ pavisitabbaṃ, evaṃ nikkhamitabban"ti upāyaṃ dassenti. Te tehi ovadiyamānā yathāovādaṃ paṭipajjantā sakkonti rājappaveṇiṃ sandhāretuṃ. Tena vuttaṃ "vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā, no parihānī"ti. Kulitthiyoti kulagharaṇiyo. Kulakumāriyoti aniviṭṭhā 1- tāsaṃ dhītaro. Okkassa pasayhāti ettha "okkassā"ti vā "pasayhā"ti vā pasayhākārassevetaṃ nāmaṃ. "ukkassā"tipi paṭhanti. Tattha okkassāti apakassitvā 2- ākaḍḍhitvā. Pasayhāti abhibhavitvā ajjhottharitvāti attho. 3- Evañhi karontānaṃ vijite manussā `amhākaṃ gehe puttamātaropi, kheḷasighāṇikādīni mukhena apanetvā saṃvaḍḍhitadhītaropi ime rājāno balakkārena gahetvā attano ghare vāsentī"ti kupitvā 4- paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ paharanti. Evaṃ akarontānaṃ pana vijite manussā appossukkā sakāni kammāni karontā rājakosaṃ vaḍḍhenti. Evamettha vuḍḍhihāniyo veditabbā. Vajjīnaṃ vajjicetiyānīti vajjirājūnaṃ vijite raṭṭhe 5- cittīkataṭṭhena cetiyānīti laddhanāmāni yakkhaṭṭhānāni. Abbhantarānīti antonagare ṭhitāni. Bāhirānīti bahinagare ṭhitāni. Dinnapubbanti pubbe dinnaṃ. Katapubbanti pubbe @Footnote: 1 cha.Ma. anividdhā 2 cha.Ma. avakassitvā, i. avakasitvā 3 cha.Ma.,i. ayaṃ vacanattho. @4 cha.Ma., i. kupitā 5 cha.Ma., i. vajjiraṭṭhe

--------------------------------------------------------------------------------------------- page120.

Kataṃ. No parihāpessantīti aparihāpetvā yathāpavattameva karissanti, dhammikaṃ baliṃ parihāpentānaṃ hi devatā ārakkhaṃ susaṃvihitaṃ na karonti, anuppannaṃ dukakhaṃ uppādetuṃ 1- asakkontāpi uppannaṃ kāsasīsarogādiṃ vaḍḍhenti, saṅgāme pana 2- sante 3- sahāyā na honti. Aparihāpentānaṃ pana ārakkhaṃ susaṃvihitaṃ karonti, anuppannaṃ sukhaṃ uppādetuṃ asakkontāpi uppannaṃ kāsasīsarogādiṃ haranti, 4- saṅgāmasīse sahāyā hontīti evamettha vuḍḍhihāniyo veditabbā. Dhammikā rakkhāvaraṇaguttīti 5- ettha rakkhāeva yathā anicchitaṃ nāgacchati, 6- evaṃ āvaraṇato āvaraṇaṃ. Yathā icchitaṃ na nassati, 7- evaṃ gopāyanato gutti. Tattha balakāyena parivāretvā rakkhanaṃ pabbajitānaṃ dhammikā rakkhāvaraṇagutti nāma na hoti. Yathā pana vihārassa upavane rukkhe na chindanti, vāgurāhi 8- migaṃ na gaṇhanti 8- pokkharaṇīsu macche na gaṇhanti, evaṃ karaṇaṃ dhammikā rakkhāvaraṇagutti nāma. Kinti anāgatā cāti iminā pana nesaṃ evaṃ paccupaṭṭhitacittasantānoti cittappavattiṃ pucchati. Tattha ye anāgatānaṃ arahantānaṃ na āgamanaṃ na icchanti, te assaddhā honti appasannā. Pabbajite ca sampatte paccuggamanaṃ na karonti, gantvā na passanti, paṭisanthāraṃ na karonti, pañhaṃ na pucchanti, dhammaṃ na suṇanti, dānaṃ na denti, anumodanaṃ na suṇanti, nivāsanaṭṭhānaṃ na saṃvidahanti, atha nesaṃ avaṇṇo abbhuggacchati "asuko nāma rājā assaddho appasanno, pabbajite sampatte paccuggamanaṃ na karoti .pe. Nivāsanaṭṭhānaṃ na saṃvidahatī"ti. Taṃ sutvā pabbajitā tassa nagaradvārena na gacchanti, gacchantāpi nagaraṃ na pavisanti. Evaṃ anāgatānaṃ arahantānaṃ anāgamanameva hoti. Āgatānaṃpi phāsuvihāre asati yepi ajānitvā āgatā, te "vasissāmāti tāva cintetvā āgatamhā, imesaṃ pana rājūnaṃ iminā nīhārena ko vasissatī"ti nikkhamitvā gacchanti. Evaṃ anāgatesu anāgacchantesu, āgatesu dukkhaṃ viharantesu so deso pabbajitānaṃ @Footnote: 1 cha.Ma.,i. janetuṃ 2 cha.Ma.,i. panasaddo na dissati 3 cha.Ma.,i. patte @4 cha.Ma. hananti 5 i. dhammikaṃ rakkhāvaraṇaguttinti 6 cha.Ma. na gacchati @7 cha.Ma., i. vinassati 8-8 cha.Ma., i. vājikā vajjaṃ na karonti

--------------------------------------------------------------------------------------------- page121.

Anāvāso hoti. Tato devatārakkhā na hoti, devatārakkhāya asati amanussā okāsaṃ labhanti, amanussā ussannā anuppannaṃ byādhiṃ uppādenti, sīlavantānaṃ dassanapañhāpucchanādivatthukassa puññassa anāgamo hoti. Vipariyāyena ca yathāvuttakaṇhapakkhaviparitassa sukkapakkhassa sambhavo hotīti evamettha vuḍḍhihāniyo veditabbā. [135] Ekamidāhanti idaṃ bhagavā pubbe vajjīnaṃ imassa vajjisuttassa 1- desitabhāvappakāsanatthaṃ āha. Tattha sārandade cetiyeti evannāmake vihāre. Anuppanne kira buddhe tattha sārandadassa yakkhassa nivāsanaṭṭhānaṃ cetiyaṃ ahosi. Athettha bhagavato vihāraṃ kārāpesuṃ, so sārandadacetiye katattā sārandadacetiyaṃtveva saṃkhayaṃ gato. Akaraṇīyāti akātabbā, aggahetabbāti attho. Yadidanti nipātamattaṃ. Yuddhassāti karaṇaṭṭhe sāmivacanaṃ, abhimukhaṃ yuddhena gahetuṃ na sakkāti attho. Aññatra upalāpanāyāti ṭhapetvā upalāpanaṃ. Upalāpanā nāma "alaṃ vivādenapi, idāni samaggā homā"ti hatthiassarathahiraññasuvaṇṇādīni pesetvā saṅgahakaraṇaṃ, evañhi saṅgahaṃ katvā kevalaṃ vissāsena sakkā gaṇhitunti attho. Aññatra mithubhedāyāti ṭhapetvā mithubhedaṃ. Iminā aññamaññaṃ bhedaṃ katvāpi sakkā ete gahetunti dasseti. Idaṃ brāhmaṇo bhagavato kathāya nayaṃ labhitvā āha. Kiṃ pana bhagavā brāhmaṇassa imāya kathāya nayalābhaṃ na jānātīti, āma jānātīti. Jānanto kasmā kathesi, 2- anukampāya. Evaṃ kirassa ahosi "mayā akathitepi katipāhena gantvā sabbe gaṇhissati, kathite pana samagge bhindanto tīhi saṃvaccharehi gaṇhissati, ettakaṃpi jīvitameva varaṃ, ettakaṃ hi jīvantā attano patiṭṭhānabhūtaṃ puññaṃ karissantī"ti. Abhinanditvāti cittena abhinanditvā. Anumoditvāti "yāva subhāsitañcidaṃ bho gotamāti 3- vācāya anumoditvā. Pakkāmīti rañño santikaṃ gato. @Footnote: 1 cha.Ma. vajjisattakassa i. vajjīsantakassa 2 cha.Ma. kathesīti. 3 cha.Ma.,i. bhotā @ gotamenāti

--------------------------------------------------------------------------------------------- page122.

Tato naṃ rājā "kiṃ ācariya bhagavā avocā"ti pucchi. So "yathā bho samaṇassa gotamassa vacanaṃ na sakkā vajjī kenaci gahetuṃ, apica upalāpanāya vā mithubhedena vā sakkā"ti āha. Tato naṃ rājā "upalāpanāya amhākaṃ hatthiassādayo nassissanti, bhedeneva te gahessāma, 1- kiṃ karomā"ti pucchi. Tenahi mahārāja tumhe vajjī ārabbha parisati kathaṃ samuṭṭhāpetha, tato ahaṃ "kinte mahārāja tehi, attano santakehi kasivaṇijjādīni katvā jīvantu ete rājāno"ti vatvā pakkamissāmi. Tato tumhe "kiṃ nukho bho esa brāhmaṇo vajjiṃ ārabbha pavattaṃ kathaṃ paṭibāhatī"ti vadeyyātha divasabhāgevāhaṃ tesaṃ paṇṇākāraṃ pesessāmi, taṃpi gāhāpetvā tumhepi mama dosaṃ āropetvā bandhanatāḷanādīni akatvāva kevalaṃ khuramuṇḍaṃ maṃ katvā nagarā nīharāpetha. Athāhaṃ "mayā te nagare pākāro ca parikkhā ca kāritā, ahaṃ thiradubbalaṭṭhānañca uttānagambhīraṭṭhānañca jānāmi, na cirassevadāni taṃ ujuṃ karissāmīti vakkhāmi. Taṃ sutvā tumhe `gacchatū'ti vadeyyāthā"ti. Rājā sabbaṃ akāsi. Licchavī tassa nikkhamanaṃ sutvā "saṭho brāhmaṇo, mā tassa gaṅgaṃ uttarituṃ adatthā"ti āhaṃsu. Tatrekaccehi "amhe ārabbha kathitattā kira so evaṃ kato"ti vutte "tenahi bhaṇe etū"ti bhaṇiṃsu. So gantvā licchavī disvā "kiṃ akatthā"ti 2- pucchito taṃ pavuttaṃ 3- ārocesi, licchavino "appamattakena nāma evaṃ garubhaṇḍaṃ kātuṃ na yuttan"ti vatvā "kinte tatra ṭhānantaran"ti pucchiṃsu. Vinicchayāmaccohamasmīti. Tadeva te ṭhānantaraṃ hotūti. So suṭṭhutaraṃ vinicchayaṃ karoti, rājakumārā tassa santike sippaṃ uggaṇhanti. So patiṭṭhitaguṇo hutvā ekadivasaṃ ekaṃ licchaviṃ gahetvā ekamantaṃ gantvā dārakā kasantīti pucchi. Āma kasantīti. Dve goṇe yojetvāti. Āma dve goṇe yojetvāti. Ettakaṃ vatvā nivatto. Tato taṃ añño "kiṃ ācariyo āhā"ti pucchitvā tena vuttaṃ asaddahanto "na me esa yathābhūtaṃ @Footnote: 1 cha.Ma. gahessāmi 2 cha.Ma., i. āgatatthāti. 3 cha.Ma., i. pavattiṃ

--------------------------------------------------------------------------------------------- page123.

Kathesī"ti tena saddhiṃ bhijji. Brāhmaṇo aññampi divasaṃ 1- ekaṃ licchaviṃ ekamantaṃ netvā "kena byañjanena bhuttosī"ti pucchitvā nivatto. Taṃpi añño pucachitvā asaddahanto tatheva bhijji. Brāhmaṇo aparaṃpi divasaṃ ekaṃpi licchaviṃ ekamantaṃ netvā "atiduggatosi kirā"ti pucchi. Ko evamāhāti 2- asuko nāma licchavīti. Aparaṃpi ekamantaṃ netvā "tvaṃ kira bhīrukajātiko"ti pucchi. Ko evamāhāti. Asuko nāma licchavīti. Evaṃ aññena akathitameva aññassa kathento tīhi saṃvaccharehi te rājāno aññamaññaṃ bhinditvā yathā dve ekamaggena na gacchanti, tathā katvā sannipātabheriñcārāpesi. 3- Licchavino "issarā sannipatantu, sūrā sannipatantū"ti vatvā na sannipatiṃsu. Brāhmaṇo "ayandāni kālo, sīghaṃ āgacchatū"ti rañño sāsanaṃ pesesi. Rājā sutvā balabheriñcārāpetvā nikkhami. Vesālikā sutvā "rañño gaṅgaṃ uttarituṃ na dassāmā"ti bheriñcārāpesuṃ. Taṃpi sutvā "gacchantu issarā"ti 4- ādīni vatvā na sannipatiṃsu. "nagarappavesanaṃ na dassāma, dvārāni pidahitvā vasāmāti 5- bheriñcārāpesuṃ. Ekopi na sannipati, yathāvivaṭeheva dvārehi pavisitvā sabbe anayabyasanaṃ pāpetvā gato. Bhikkhuaparihāniyadhammavaṇṇanā [136] Athakho bhagavā acirapakkanteti ādimhi. Sannipātetvāti dūravihāresu iddhimante pesetvā santikavihāresu sayaṃ gantvā "sannipatatha āyasmanto, bhagavā vo sannipātaṃ icchatī"ti sannipātetvā. Aparihāniyeti aparihānikare, vuḍḍhihetubhūteti attho. Dhamme desissāmīti candasahassaṃ suriyasahassaṃ uṭṭhāpento viya catukuṭṭake gehe anto teladīpasahassaṃ ujjālento viya pākaṭe katvā kathayissāmīti. @Footnote: 1 cha.Ma. divase 2 cha.Ma. evamāhāti pucchito 3 cha.Ma.,i. sannipātabheriṃ carāpesi @ evamuparipi 4 cha.Ma.,i. sūrarājāno. 5 cha.Ma.,i. ṭhassāmāti

--------------------------------------------------------------------------------------------- page124.

Tattha abhiñhasannipātāti idaṃ vajjisannipāte 1- vuttasadisameva. Idhāpica abhiṇhaṃ asannipatitattā 2- disāsu āgatasāsanaṃ na suṇanti, tato "asukavihārasīmā ākulā, uposathapavāraṇā ṭhitā, asukasmiṃ ṭhāne bhikkhū vejjakammadūtakammādīni karonti, viññattibahulā pupphadānādīhi jīvitaṃ kappentī"ti ādīni na jānanti, pāpabhikkhūpi "pamatto saṃgho"ti 3- ñatvā rāsibhūtā sāsanaṃ osakkāpenti. Abhiṇhaṃ sannipatitattā pana taṃ taṃ pavattiṃ suṇanti, tato bhikkhusaṃghaṃ pesetvā sīmaṃ ujuṃ karonti, uposathapavāraṇādayo pavattāpenti, micchājīvānaṃ ussannaṭṭhāne ariyavaṃsake pesetvā ariyavaṃsaṃ kathāpenti, pāpabhikkhūnaṃ vinayadharehi niggahaṃ kārāpenti, pāpabhikkhūpi "appamatto saṃgho 3-, na sakkā amhehi vaggabandhena vicarituna"ti bhijjitvā palāyanti. Evamettha hānivuḍḍhiyo veditabbā. Samaggāti ādīsu cetiyaṃ paṭijagganatthaṃ vā bodhiyaṅgaṇe 4- vā paṭijagganatthaṃ uposathāgāracchādanatthaṃ 4- vā katikavattaṃ kathetukāmatāya 5- ovādaṃ dhātukāmatāya "saṃgho sannipatatū"ti bheriyā vā gaṇḍiyā 6- vā ākoṭṭi tāya "mayhaṃ cīvarakammaṃ atthi, mayhaṃ patto pacitabbo, mayhaṃ navakammaṃ atthī"ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Sabbaṃ pana taṃ kammaṃ ṭhapetvā "ahaṃ purimataraṃ, ahaṃ purimataran"ti ekappahāreneva sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekato avuṭṭhahantā na samaggā vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti "amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī"ti. Ekappahāreneva vuṭṭhahantā pana samaggā vuṭṭhahanti nāma. Apica "asukaṭṭhāne vihārasīmā ākulā, uposathapavāraṇā ṭhitā, asukaṭṭhāne vejjakammādikārakā pāpabhikkhū ussannā"ti sutvā "ko gantvā tesaṃ niggahaṃ karissatī"ti vutte "ahaṃ paṭhamaṃ, ahaṃ paṭhaman"ti vatvā gacchantāpi samaggā vuṭṭhahanti nāma. @Footnote: 1 cha.Ma. i. vajjisattake, Ma. vajjisuttake. 2 cha.Ma. asannipatitā, i. @asannipatantā evamuparipi 3-3 cha.Ma. bhikkhusaṃgho @4-4 cha.Ma.,i. bodhigehauposathāgāracchādanatthaṃ vā @5 cha.Ma.,i. ṭhapetukāmatāya 6 cha.Ma. ghaṇṭiyā, Ma. ghaṇḍiyā, i. ghaṇṭhiyā

--------------------------------------------------------------------------------------------- page125.

Āgantukaṃ pana disvā "imaṃ pariveṇaṃ yāhi, etaṃ pariveṇaṃ yāhī"ti, 1- kiñci 2- avatvā sabbe 3- vattaṃ karontāpi, jiṇṇapattacīvarakaṃ disvā tassa bhikkhācāravattena pattacīvaraṃ pariyesamānāpi, gilānassa gilānabhesajjaṃ pariyesamānāpi, gilānameva anāthaṃ "asukapariveṇaṃ yāhi, asukapariveṇaṃ yāhī"ti avatvā attano attano pariveṇe paṭijaggantāpi, eko oliyamānako gaṇṭho hoti, paññavantaṃ bhikkhuṃ saṅgaṇhitvā tena taṃ gaṇṭhaṃ ukkhipāpentāpi samaggā saṃghakaraṇīyāni karonti nāma. Apaññattanti ādīsu. Navaṃ adhammikaṃ katikavattaṃ vā sikkhāpadaṃ vā bandhantā apaññattaṃ paññapenti nāma, purāṇasanthatavatthusmiṃ sāvatthiyaṃ bhikkhū viya. Uddhammaṃ ubbinayaṃ sāsanaṃ dīpentā paññattaṃ samucchindanti nāma, vassasataparinibbute bhagavati vesālikā vajjiputtakā viya. Khuddānukhuddakā pana āpattiyo sañcicca vītikkamantā yathāpaññattesu sikkhāpadesu samādāya na vattanti nāma, assajipunabbasukā viya. Navaṃ pana katikavattaṃ vā sikkhāpadaṃ vā abandhantā, dhammavinayato sāsanaṃ dīpentā, khuddānukhuddakāni sikkhāpadāni asamūhanantā apaññattaṃ na paññapenti, paññattaṃ na samucchindanti, yathāpaññattesu sikkhāpadesu samādāya vattanti nāma, āyasmā upaseno viya ca, āyasmā yaso kākaṇḍakaputto viya ca. "suṇātu me āvuso saṃgho, santamhākaṃ sikkhāpadāni gihigatāni gihinopi jānanti `idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati, idaṃ vo na kappatī'ti, sace hi mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro `dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāvimesaṃ satthā aṭṭhāsi, tāvime sikkhāpadesu sikkhiṃsu, yato imesaṃ satthā parinibbuto, na dānime sikkhāpadesu sikkhantī'ti. Yadi saṃghassa pattakallaṃ, saṃgho apaññattaṃ na paññāpeyya, paññattaṃ na samucchindeyya, yathāpaññattesu sikkhāpadesu samādāya vatteyyā"ti 4- @Footnote: 1 cha.Ma. yāhi, ayaṃ ko"ti, avatvā sabbe... 2 cha.Ma. kiñcīti na dissati @3 Ma. sabbaṃ 4 vinaYu. cūḷa. 7/442/279 khuddānukhuddakasikkhāpadakathā

--------------------------------------------------------------------------------------------- page126.

Imaṃ tantiṃ ṭhapayanto āyasmā mahākassapo viya ca. Vuḍḍhiyevāti sīlādīhi guṇehi vuḍḍhiyeva, no parihāni. Therāti thirabhāvappattā therakaraṇehi guṇehi samannāgatā. Bahū rattiyo jānantīti rattaññū. Ciraṃ pabbajitānaṃ 1- etesanti cirapabbajitā. Saṃghassa pituṭṭhāne 2- ṭhitāti saṃghapitaro. Pituṭṭhāne ṭhitattā saṃghaṃ pariṇenti pubbaṅgamā hutvā tīsu sikkhāpadesu pavattentīti saṃghapariṇāyakā. Ye tesaṃ sakkārādīni na karonti, ovādatthāya dve tayo vāre upaṭṭhānaṃ na gacchanti, tepi tesaṃ ovādaṃ na denti, paveṇīkathaṃ na kathenti, sārabhūtaṃ dhammapariyāyaṃ na sikkhāpenti. Te tehi visaṭṭhā sīlādīhi dhammakkhandhehi sattahi ca ariyadhanehīti evamādīhi guṇehi parihāyanti. Ye pana tesaṃ sakkārādīni karonti, upaṭṭhānaṃ gacchanti, tepi tesaṃ ovādaṃ denti. "evante abhikkamitabbaṃ evante paṭikkamitabbaṃ, evante ālokitabbaṃ evante vilokitabbaṃ, evante sammiñajitabbaṃ evante pasāritabbaṃ, evante saṃghāṭipattacīvaraṃ dhāretabban"ti. Paveṇīkathaṃ kathenti, sārabhūtaṃ dhammapariyāyaṃ sikkhāpenti, terasahi dhutaṅgehi dasahi kathāvatthūhi anusāsanti. Te tesaṃ ovāde ṭhatvā sīlādīhi guṇehi vaḍḍhamānā sāmaññatthaṃ anupāpuṇanti. Evamettha hānivuḍḍhiyo veditabbā. Punabbhavadānaṃ punabbhavo, so sīlamassāti ponabbhavikā, 3- ponabbhavadāyikāti 4- attho, tassā ponobbhavikāya, 5- na vasaṃ gacchissantīti 6- ettha ye catunnaṃ paccayānaṃ kāraṇā upaṭṭhākānaṃ piṇḍapaṭipiṇḍikā 7- hutvā gāmato gāmaṃ vicaranti te tassā taṇhāya vasaṃ gacchanti nāma, itare na gacchanti nāma, tattha hānivuḍḍhiyo pākaṭāyeva. Āraññakesūti pañcadhanusatikapacchimesu. Sāpekkhāti sataṇhā sālayā. Gāmantasenāsanesu hi jhānaṃ appetvāpi tato vuṭṭhitamattova itthipurisadārikādi- saddaṃ suṇāti, yenassa adhigatavisesopi hāyatiyeva. Araññe pana niddāyitvā @Footnote: 1 ka. pabbajitaṃ 2 ka. pitiṭṭhāne evamuparipi 3 cha.Ma. ponobbhavikā, i. ponobhavikā @4 cha.Ma. punabbhavadāyikāti 5 ka. ponabbhavikāya 6 cha.Ma. gacchantīti @7 cha.Ma.,i. padānupadikā

--------------------------------------------------------------------------------------------- page127.

Paṭibuddhamatto sīhabyagghamorādisaddaṃ suṇāti, yathā 1- araññe 1- pītiṃ labhitvā tameva sammasanto aggaphale patiṭṭhāti. Iti bhagavā gāmantasenāsane jhānaṃ appetvā nisinnabhikkhuto araññe niddāyamānameva pasaṃsati. Tasmā tameva atthavasaṃ paṭicca "āraññakesu senāsanesu sāpekkhā bhavissantī"ti āha. Paccattaññeva satiṃ upaṭṭhapessantīti attano 2- abbhantare satiṃ upaṭṭhapessanati. Pesalāti piyasīlā. Idhāpi sabrahmacārīnaṃ āgamanaṃ anicchantā nevāsikā assaddhā honti appasannā. Sampattabhikkhūnaṃ paccuggamanapattacīvara- paṭiggahaṇaāsanapaññāpanatālavaṇṭaggahaṇādīni na karonti, atha nesaṃ avaṇṇo uggacchati "asukavihāravāsino bhikkhū assaddhā appasannā vihāraṃ paviṭṭhānaṃ vattapaṭivattaṃ na karontī"ti. Taṃ sutvā pabbajitā vihāradvārena gacchantāpi vihāraṃ na pavisanti. Evaṃ anāgatānaṃ anāgamanameva hoti. Āgatānaṃ pana phāsuvihāre asati yepi ajānitvā āgatā, te "vasissāmāti tāva cintetvā pana āgatamhā, imesaṃ pana nevāsikānaṃ iminā nīhārena ko vasissatī"ti nikkhamitvā gacchanti. Evaṃ so vihāro aññesaṃ bhikkhūnaṃ anāvāsova hoti. Tato nevāsikā sīlavantānaṃ dassanaṃ alabhantā kaṅkhāvinodakaṃ 3- vā ācārasikkhāpakaṃ vā madhuradhammassavanaṃ vā na labhanti, tesaṃ neva aggahitadhammaggahaṇaṃ, na gahitasajjhāyakaraṇaṃ hoti. Iti nesaṃ hāniyeva hoti na vuḍḍhi. Ye pana sabrahmacārīnaṃ āgamanaṃ icchanti, te saddhā honti pasannā, āgatānaṃ sabrahmacārīnaṃ paccuggamanādīni katvā senāsanaṃ paññapetvā denti, te gahetvā bhikkhācāraṃ pavisanti kaṅkhaṃ vinodenti madhuradhammassavanaṃ labhanti. Atha nesaṃ kittisaddo uggacchati "asukavihāre bhikkhū evaṃ saddhāpasannā vattasampannā saṅgāhakā"ti. Taṃ sutvā bhikkhū dūratopi enti, tesaṃ nevāsikā vattaṃ karonti, samīpaṃ āgantvā vuḍḍhataraṃ āgantukaṃ vanditvā nisīdanti, @Footnote: 1 cha.Ma. yena araññakaṃ, i. yena araññako @2 cha.Ma. attanāva attano, i. attano attano 3 cha.Ma. kaṅkhāvinodanaṃ

--------------------------------------------------------------------------------------------- page128.

Navakatarassa santike āsanaṃ gahetvā nisīdanti. Nisīditvā "imasmiṃ vihāre vasissatha, gamissathā"ti pucchanti. Gamissāmīti vutte "sappāyaṃ senāsanaṃ, sulabhā bhikkhā"ti ādīni vatvā gantuṃ na denti. Vinayadharo ce hoti, tassa santike vinayaṃ sajjhāyanti. Suttantādidharo ce, tassa santike taṃ taṃ dhammaṃ sajjhāyanti. Āgantukānaṃ therānaṃ ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ pāpuṇanti. Āgantukā "ekaṃ dve divasāni vasissāmāti āgatamhā, imesaṃ pana sukhasaṃvāsatāya dasa dvādasa vassāni vasimhā"ti 1- vattāro honti. Evamettha vuḍḍhihāniyo 2- veditabbā. [137] Dutiyasattake kammaṃ ārāmo etesanti kammārāmā. Kamme ratāti kammaratā. Kammārāmataṃ anuyuttāti 3- yuttā payuttā anuyuttā. Tattha kammanti kātabbakammaṃ 4- vuccati. Seyyathīdaṃ:- cīvaravicāraṇaṃ cīvarakaraṇaṃ upatthambhanaṃ sūcigharaṃ pattatthavikaṃ aṃsavaddhakaṃ kāyabandhanaṃ dhammakarakaṃ 5- ādhārakaṃ pādakathalikaṃ sammajjanīādīnaṃ karaṇanti. Ekacco hi etāni karonto sakaladivasaṃ etāneva karoti, taṃ sandhāyesa paṭikkhePo. Yo pana etesaṃ karaṇavelāyameva etāni karoti, uddesavelāya uddesaṃ gaṇhāti, sajjhāyavelāya sajjhāyati, cetiyaṅgaṇavelāya cetiyaṅagaṇe vattaṃ karoti, manasikāravelāya manasikāraṃ karoti, na so kammārāmo nāma. Na bhassārāmāti ettha yo itthīvaṇṇapurisavaṇṇādivasena allāpasallāpaṃ 6- karontoyeva divasañca rattiñca vītināmeti, evarūpe bhasse pariyantakārī na hoti, ayaṃ bhassārāmo nāma. Abhassārāmo 7- nāma. Yo pana rattindivaṃ dhammaṃ katheti, pañhaṃ visajjeti, ayaṃ appabhassova bhasse pariyantakārīyeva. Kasmā? "sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammīkathā vā ariyo vā tuṇhībhāvo"ti 8- vuttattā. Na niddārāmāti ettha yo gacchantopi nisinnopi nipannopi thīnamiddhābhibhūto niddāyatiyeva, ayaṃ niddārāmo nāma. Yassa pana @Footnote: 1 cha.Ma.,i. vasissāmāti. 2 cha.Ma.,i. hānivuddhiyo. 3 cha.Ma. kammārāmatamanuyuttāti @4 cha.Ma. itikātabbakammaṃ. 5 cha.Ma. dhamakaraṇaṃ 6 cha.Ma. ālāpasallāpaṃ @7 cha.Ma. abhassārāmo nāmāti pāṭho na dissati 8 Ma.mū. 12/273/235 pāsarāsisutta

--------------------------------------------------------------------------------------------- page129.

Karajakāyagelaññena cittaṃ bhavaṅge otarati, nāyaṃ niddārāmo nāma. Tenevāha "abhijānāmahaṃ aggivessana "gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātapaṭikkanto catugguṇaṃ saṃghāṭiṃ paññapetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā"ti. 1- Na saṅgaṇikārāmāti ettha yo ekassa dutiyo dvinnaṃ tatiyo tiṇṇaṃ catuttho 2- evaṃ saṃsaṭṭhova viharati, ekako assādaṃ na labhati, ayaṃ saṅgaṇikārāmo. Yo pana catūsu iriyāpathesu ekako assādaṃ labhati, nāyaṃ saṅgaṇikārāmoti veditabbo. Na pāpicchāti ettha asantasambhāvanaicchāya samannāgatā dussīlā pāpicchā nāma. Na pāpamittādīsu pāpā mittā etesanti pāpamittā. Catūsu iriyāpathesu saha ayanato pāpā sahāyā etesanti pāpasahāyā. Taṃninnatappoṇatappabbhāratāya pāpesu sampavaṅkāti pāpasampavaṅkā. Oramattakenāti avaramattakena appamattakena. Antarāti arahattaṃ appatvāva etthantare. Vosānanti pariniṭṭhitabhāvaṃ 3- "alamettāvatā"ti osakkanaṃ ṭhitakiccataṃ. Idaṃ vuttaṃ hoti "yāva sīlapārisuddhikamattena vā vipassanāmattena vā jhānamattena vā sotāpannabhāvamattena vā sakadāgāmibhāvamattena vā anāgāmibhāvamattena vā vosānaṃ na āpajjissanti, tāva vuḍḍhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihānī"ti. [138] Tatiyasattake saddhāti saddhāsampannā. Tattha āgamanīyasaddhā, adhigamasaddhā, pasādasaddhā, okappanasaddhāti catubbidhā saddhā. Tattha āgamanīyasaddhā sabbaññubodhisattānaṃ hoti. Adhigamasaddhā ariyapuggalānaṃ. Buddho dhammo saṃghoti vutte pana pasādo pasādasaddhā. Okappitvā kappetvā 4- pana saddhā 5- okappanasaddhā. Sā duvidhāpi idhādhippetā. Tāya hi saddhāya samannāgato @Footnote: 1 Ma.mū. 12/387/345 mahāsaccakasutta 2 cha.Ma.,i. catutthoti 3 ka. padhānaṭhitabhāvaṃ. @4 cha.Ma.,i. pakappetvā. 5 cha.Ma.,i. saddahanaṃ.

--------------------------------------------------------------------------------------------- page130.

Saddhādhimutto vakkalittherasadiso hoti. Tassa hi cetiyaṅgaṇavattaṃ vā, bodhiyaṅgaṇavattaṃ vā katameva hoti. Upajjhāyavattaācariyavattādīni sabbavattāni pūreti. Hirimanāti pāpajigucchanalakkhaṇāya hiriyā yuttacittā. Ottappīti pāpato bhāyanalakkhaṇena ottappena samannāgatā. Bahussutāti ettha pana pariyattibahussuto, paṭivedhabahussutoti dve bahussutā. Pariyattīti tīṇi piṭakāni. Paṭivedhoti saccapaṭivedho. Imasmiṃ pana ṭhāne pariyatti adhippetā. Sā yena bahu sutā, so bahussuto. So panesa nissayamuccanako, parisupaṭṭhāpako, 1- bhikkhunovādako, sabbatthabahussutoti catubbidho hoti. Tattha tayo bahussutā samantapāsādikāya vinayaṭṭhakathāya ovādavagge vuttanayena gahetabbā. Sabbatthabahussutā pana ānandattherasadisā honti. Te idha adhippetā. Āraddhaviriyāti yesaṃ kāyikañca cetasikañca viriyaṃ āraddhaṃ hoti. Tattha ye kāyasaṅgaṇikaṃ vinodetvā catūsu iriyāpathesu aṭṭhaārambhavatthuvasena ekakā honti, tesaṃ kāyikaviriyaṃ āraddhaṃ nāma hoti. Ye cittasaṅgaṇikaṃ vinodetvā aṭṭhasamāpattivasena ekakā honti, gamane uppannakilesassa ṭhānaṃ pāpuṇituṃ na denti, ṭhāne uppannakilesassa nisajjaṃ, nisajjāya uppannakilesassa sayanaṃ vā pāpuṇituṃ na denti, uppannuppannaṭṭhāneyeva kilese niggaṇhanti, tesaṃ cetasikaṃ viriyaṃ āraddhaṃ nāma hoti. Upaṭṭhitassatīti cirakatādīnaṃ saritā anussaritā mahāgatimbaabhayatthera- dīghabhāṇakaabhayattheratipiṭakacūḷābhayattherā 2- viya. Mahāgatimbaabhayatthero kira jātapañcamadivase maṅgalapāyāse tuṇḍaṃ pasārentaṃ vāyasaṃ disvā huṃhunti saddamakāsi. Atha so therakāle "kadā paṭṭhāya bhante sarathā"ti bhikkhūhi pucchito "jātapañcamadivase katasaddato paṭṭhāya āvuso"ti āha. @Footnote: 1 cha.Ma. parisupaṭṭhāko. 2 cha.Ma. mahāgatimbyaabhayatthera....evamuparipi.

--------------------------------------------------------------------------------------------- page131.

Dīghabhāṇakaabhayattherassa jātanavamadivase mātā cumbissāmīti onatā tassā moli mucci. 1- Tato tumbamattāni sumanapupphāni dārakassa ure patitvā dukkhaṃ janayiṃsu. So therakāle "kadā paṭṭhāya bhante sarathā"ti pucchito "jātanavamadivasato paṭṭhāyā"ti āha. Tipiṭakacūḷābhayatthero "anurādhapure tīṇi dvārāni pidahāpetvā manussānaṃ ekena dvārena nikkhamanaṃ katvā `tvaṃ kiṃnāmo, tvaṃ kiṃnāmo'ti pucchitvāva sāyaṃ puna apucchitvāva tesaṃ nāmāni paṭicchāpetuṃ 2- sakkā āvuso"ti āha. Evarūpe bhikkhū sandhāya ca "upaṭṭhitassatī"ti vuttaṃ. Paññavantoti pañcannaṃ khandhānaṃ udayavayapariggahikāya paññāya samannāgatā. Apica dvīhi etehi padehi vipassakānaṃ bhikkhūnaṃ vipassanā- sambhārahetubhūtā 3- sammāsati ceva vipassanāpaññā ca kathitā. [139] Catutthasattake satiyeva sambojjhaṅgo satisambojjhaṅgo. Esa nayo sabbattha. Tattha upaṭṭhānalakkhaṇo satisambojjhaṅgo, pavicayalakkhaṇo dhammavicayasambojjhaṅgo, paggahaṇalakkhaṇo viriyasambojjhaṅgo, pharaṇalakkhaṇo pītisambojjhaṅgo, upasamalakkhaṇo passaddhisambojjhaṅgo, avikkhepalakkhaṇo samādhisambojjhaṅgo, paṭisaṅkhānalakkhaṇo upekkhāsambojjhaṅgo. Bhāvessantīti satisambojjhaṅgaṃ catūhi kāraṇehi samuṭṭhapentā, chahi kāraṇehi dhammavicayasambojjhaṅgaṃ samuṭṭhapentā, navahi kāraṇehi viriyasambojjhaṅgaṃ samuṭṭhapentā, dasahi kāraṇehi pītisambojjhaṅgaṃ samuṭṭhapentā, sattahi kāraṇehi passaddhisambojjhaṅgaṃ samuṭṭhapentā, dasahi kāraṇehi samādhisambojjhaṅgaṃ samuṭṭhapentā, pañcahi kāraṇehi upekkhāsambojjhaṅgaṃ samuṭṭhapentā vaḍḍhessantīti attho. Iminā vipassanāmaggaphalasampayutte lokiyalokuttaramissake sambojjhaṅge kathesi. [140] Pañcamasattake aniccasaññāti 4- aniccānupassanāya saddhiṃ uppannā saññā. Anattasaññādīsupi eseva nayo. Imā satta lokiyavipassanāpi @Footnote: 1 cha.Ma. muccittha. 2 cha.Ma. sampaṭicchādetuṃ. @3 cha.Ma., i. vipassanāsambhārabhūtā 4 i. aniccasaññanti

--------------------------------------------------------------------------------------------- page132.

Honti. "etaṃ santaṃ, etaṃ paṇītaṃ, yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho"ti 1- āgatavasenettha dve lokuttarāpi hontīti veditabbā. [141] Chakke mettaṃ kāyakammanti mettacittena kattabbaṃ kāyakammaṃ vacīkammamanokammesupi eseva nayo. Imāni pana bhikkhūnaṃ vasena āgatāni gihīsupi labhanti. Bhikkhūnañhi mettacittena abhisamācārikadhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṃghanimantanatthāya gamanaṃ, gāmaṃ piṇḍāya paviṭṭhe 2- bhikkhū disvā paccuggamanaṃ, pattapaṭiggahaṇaṃ āsanapaññapanaṃ, 3- anugamanaṃ, telamakkhananti 4- evamādikaṃ mettaṃ kāyakammaṃ nāma. Bhikkhūnaṃ mettacittena ācārapaññattisikakhāpadapaññāpanaṃ, kammaṭṭhānakathanaṃ dhammadesanā tepiṭakaṃpi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnaṃ cetiyaṃ vandanāya gacchāma, bodhiṃ vandanāya gacchāma, dhammassavanaṃ karissāma, dīpamālādhūpapūjaṃ 5- kāressāma, 6- tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassāvāsikaṃ dassāma, ajja saṃghassa cattāro paccaye dassāma, saṃghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññāpetha, pānīyaṃ upaṭṭhapetha, saṃghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetha, chandajātā ussāhajātā veyyāvaccaṃ karothāti ādikathanakāle mettaṃ vacīkammaṃ nāma. Bhikkhūnaṃ pātova uṭṭhāya sarīrapaṭijagganaṃ cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā imasmiṃ vihāre bhikkhū sukhī hontu averā abyāpajjhāti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ ayyā sukhī hontu averā abyāpajjhāti cintanaṃ mettaṃ manokammaṃ nāma. Āvi ceva raho cāti sammukhā ca parammukhā ca. Tattha navakānaṃ cīvarakammādīsu sahāyabhāvagamanaṃ sammukhā mettaṃ kāyakammaṃ nāma. Therānaṃ pana pādadhovanavījanādibhedaṃpi 7- sabbaṃ sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. @Footnote: 1 aṅ navaka. 23/240/439 jhānasutta (sayā.) 2 cha.Ma. paviṭṭhaṃ bhikkhuṃ 3 cha.Ma.,i. āsana- @ paññāpanaṃ 4 cha.Ma.,i. "anugamanaṃtelamakkhananti"ayaṃ pāṭho na dissati 5 cha.Ma.,i. @ dīpamālapupphapūjaṃ 6 cha.Ma. karissāma 7 cha.Ma.,i. pādadhovanavandanabījanadānādibhedaṃ

--------------------------------------------------------------------------------------------- page133.

Ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avamaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma. Devatthero tissattheroti evaṃ paggayhavacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. Vihāre asantaṃ pana paṭipucchantassa kuhiṃ amhākaṃ devatthero, kuhiṃ amhākaṃ tissatthero, kadā nukho āgamissatīti evaṃ mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. Mettāsinehasiniddhāni pana nayanāni ummiletvā pasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma. Devatthero tissatthero arogo hotu appābādhoti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma. Lābhāti cīvarādayo laddhapaccayā. Dhammikāti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācāravattena uppannā. Antamaso pattapariyāpanna- mattampīti pacchimakoṭiyā pattapariyāpannaṃ pattassa anto gataṃ dvittikaṭacchu- bhikkhāmattaṃpi. Appaṭivibhattabhogīti ettha dve paṭivibhattāni 1- nāma āmisa- paṭivibhattaṃ puggalapaṭivibhattañca. Tattha "ettakaṃ dassāmi, ettakaṃ na dassāmī"ti evaṃ cittena vibhajanaṃ āmisapaṭivibhattaṃ nāma. "asukassa dassāmi, asukassa na dassāmī"ti evaṃ cittena vibhajanaṃ pana puggalapaṭivibhattaṃ nāma. Tadubhayaṃpi akatvā yo apaṭivibhattaṃ bhuñjati, ayaṃ appaṭivibhattabhogī nāma. Sīlavantehi sabrahmacārīhi sādhāraṇabhogīti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ, yaṃ yaṃ paṇītaṃ labhati, taṃ taṃ neva lābhena lābhaṃ jigiṃsanatāmukhena 2- gihīnaṃ deti, na attanā paribhuñjati, 3- paṭiggaṇhantova 4- "saṃghena sādhāraṇaṃ hotū"ti gahetvā gaṇḍiṃ 5- paharitvā paribhuñjitabbaṃ saṃghasantakaṃ viya passati. Imaṃ pana sārāṇīyadhammaṃ ko pūreti ko na pūreti. 6- Dussīlo tāva na pūreti. Na hi tassa santakaṃ sīlavantā gaṇhanti. Parisuddhasīlo pana vattaṃ akhaṇḍento pūreti. Tatrīdaṃ vattaṃ:- yo hi odissakaṃ katvā mātu vā pitu @Footnote: 1 cha.Ma. paṭivibhattā 2 cha.Ma. nijigīsanatāmukhena, i. nijigiṃsanatāmukhena 3 cha.Ma. bhuñjati @4 cha.Ma.,i. paṭiggaṇhanto ca 5 cha.Ma. ghaṇṭiṃ 6 cha.Ma. pūretīti

--------------------------------------------------------------------------------------------- page134.

Vā ācariyupajjhāyādīnaṃ vā deti, so dātabbaṃ deti, sārāṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti. Sārāṇīyadhammo hi muttapalibodhasseva vaṭṭati. Tena pana odissakaṃ dentena gilānagilānupaṭṭhākaāgantukagamikānañceva navapabbajitassa ca saṃghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa tattakaṃ dātbbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ taṃ datvā sesaṃ bhuñjitabbaṃ. 1- "sīlavantehī"ti vacanato dussīlassa adātuṃpi vaṭṭati. Ayaṃ pana sārāṇīyadhammo 2- susikkhitāya parisāya supūro hoti, no asikkhitāya parisāya. Susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti. Aññato alabhantopi pamāṇayuttameva gaṇhāti, na atirekaṃ. Ayaṃ pana sārāṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassāpi dvādasahi vassehi pūrati, na tato oraṃ. Sace hi dvādasame vasse sārāṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā nhāyituṃ gacchati, saṃghattherova 3- kasseso pattoti, "sārāṇīyadhammapūrakassā"ti vutte "āharatha nan"ti sabbaṃ piṇḍapātaṃ vicāretvāva bhuñjitvā rittapattaṃva ṭhapeti. Atha so bhikkhu rittapattaṃ disvā "mayhaṃ anavasesetvāva bhikkhū 4- paribhuñjiṃsū"ti domanassaṃ uppādeti, sārāṇīyadhammo bhijjati, puna dvādasa vassāni pūretabbo hoti. Titthiyaparivāsasadiso hesa, sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana "lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārī paribhuñjantī"ti somanassaṃ janeti, tassa puṇṇo nāma hoti. Evaṃ pūritasārāṇīyadhammassa pana neva issā, na macchariyaṃ hoti. So manussānaṃ ca piyo hoti, sulabhapaccayo ca hoti, pattagatamassa dīyamānaṃpi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā sampatte devatā ussukkaṃ āpajjanti. @Footnote: 1 cha.Ma. paribhuñjitabbaṃ 2 cha.Ma. sāraṇīyadhammo evamuparipi @3 cha.Ma., i. saṃghatthero ca 4 cha.Ma. bhikkhūti saddo na dissati

--------------------------------------------------------------------------------------------- page135.

Tatrīmāni vatthūni:- leṇagirivāsī 1- tissatthero kira mahāgirigāmaṃ upanissāya viharati. Paññāsa mahātherā nāgadīpaṃ cetiyaṃ vandanatthāya gacchantā girigāme piṇḍāya caritvā kiñci aladdhā nikkhamiṃsu. Thero pana pavisanto te disvā pucchi "laddhaṃ bhante"ti. Vicarimhā āvusoti. So tesaṃ aladdhabhāvaṃ ñatvā āha "bhante yāvāhaṃ āgacchāmi, tāva idheva hothā"ti. Mayaṃ āvuso paññāsa janā pattatemanamattaṃpi na labhimhāti. Bhante nevāsikā nāma paṭibalā honti, alabhantāpi bhikkhācāramaggasabhāgaṃ jānantīti. Therā āgamesuṃ. Thero gāmaṃ pāvisi, dhūrageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānāva ṭhitā. Atha therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi, so taṃ ādāya therānaṃ santikaṃ gantvā gaṇhatha bhanteti saṃghattheraṃ āha. Thero "amhehi ettakehi kiñci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nukho"ti sesānaṃ mukhaṃ olokesi. Thero olokanākāreneva ñatvā "bhante dhammena samena laddhaṃ piṇḍapātaṃ 2- nikkukkuccā gaṇhathā"ti ādito paṭṭhāya sabbesaṃ yāvadatthaṃ bhattaṃ datvā attanāpi yāvadatthaṃ bhuñji. Atha naṃ bhattakiccāvasāne therā pucachiṃsu "kadāvuso lokuttaradhammaṃ paṭivijjhā"ti. 3- Natthi me bhante lokuttaradhammoti. Jhānalābhīsi āvusoti. Evaṃpi 4- bhante natthīti. Nanu āvuso pāṭihāriyanti. Sārāṇīyadhammo me bhante pūrito, tassa me dhammassa pūritakālato paṭṭhāya sacepi bhikkhusatasahassaṃ hoti, pattagataṃ na khīyatīti. Te sutvā "sādhu sādhu sappurisa, anucchavikamidaṃ tuyhan"ti āhaṃsu. Idaṃ tāva "pattagataṃ na khīyatī"ti ettha vatthu. Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā imasmiṃ dāne kiṃ aggabhaṇḍanti 6- pucchi. Dve sāṭakā bhanteti. Ete mayhaṃ pāpuṇissantīti. Taṃ sutvā amacco rañño ārocesi "eko daharo evaṃ vadatī"ti. Daharassa evaṃ cittaṃ, mahātherānaṃ pana sukhumasāṭakā vaṭṭantīti vatvā mahātherānaṃ dassāmīti ṭhapeti. Tassa bhikkhusaṃghe paṭipāṭiyā ṭhite dentassa @Footnote: 1 cha.Ma. seṇagirivāsī 2 cha.Ma.,i. piṇḍapāto @3 cha.Ma.,i. paṭivijjhīti 4 cha.Ma.,i. etampi me 6 cha.Ma.,i. varabhaṇḍanti

--------------------------------------------------------------------------------------------- page136.

Matthake ṭhapitāpi dve 1- sāṭakā hatthaṃ nārohanti. Aññe ārohanti. Daharassa dānakāle panassa hatthaṃ āruhanti. 2- So tassa hatthe ṭhapetvā 3- amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṃghaṃ visajjetvā daharassa santike nisīditvā "bhante imaṃ dhammaṃ kadā paṭivijjhitthā"ti āha. So pariyāyenāpi asantaṃ avadanto "natthi mayhaṃ mahārāja lokuttaradhammo"ti āha. Nanu bhante pubbe avacutthāti. Āma mahārāja, sārāṇīyadhammo 4- pūrito mayā, tassa me dhammassa pūritakālato paṭṭhāya bhājanīyaṭṭhāne 5- aggabhaṇḍaṃ pāpuṇātīti. "sādhu sādhu bhante anucchavikamidaṃ tuyhan"ti vatvā 6- pakkāmi. Idaṃ "bhājanīyaṭṭhāne aggabhaṇḍaṃ pāpuṇātī"ti ettha vatthu. Brāhmaṇatissabhaye pana bhātaragāmavāsino nāgattheriyā anārocetvāva palāyiṃsu. Therī paccūsasamaye "ativiya appanigghoso gāmo, upadhāretha tāvā"ti daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ñatvā āgamma theriyā ārocesuṃ. Sā sutvā "mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchāyonisomanasikāresuyeva yogaṃ karothā"ti vatvā bhikkhācāravelāya pārupitvā attadvādasamā gāmadvāre nigrodhamūle aṭṭhāsi. Rukkhe adhivaṭṭhā devatā dvādasannaṃ 7- bhikkhunīnaṃ piṇḍapātaṃ datvā "ayye mā aññattha gacchatha, niccaṃ idheva ethā"ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi, so "mahantaṃ bhayaṃ, na sakkā idha yāpetuṃ, paratīraṃ gamissāmī"ti attadvādasamo 8- attano vasanaṭṭhānā nikkhanto theriṃ disvā gamissāmīti bhātaragāmaṃ āgato. Therī "therā āgatā"ti sutvā tesaṃ santikaṃ gantvā kiṃ ayyāti pucchi. So taṃ pavattiṃ ācikkhi. Sā "ajja ekadivasaṃ vihāreyeva vasitvā sve gamissathā"ti āha. Therā vihāraṃ agamaṃsu. Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā "imaṃ piṇḍapātaṃ paribhuñjathā"ti āha. Thero "vaṭṭissati therī"ti vatvā tuṇhī @Footnote: 1 cha.Ma.,i. te 2 cha.Ma.,i. āruḷhā 3 cha.Ma. pātetvā @4 cha.Ma.,i. sāraṇīyadhammapūrako ahaṃ. 5 cha.Ma. bhājanīyabhaṇḍaṭṭhāne evamuparipi @6 cha.Ma.,i. vanditvā. 7 cha.Ma.,i. dvāsannampi. 8 cha.Ma., i. attadvādasamova

--------------------------------------------------------------------------------------------- page137.

Aṭṭhāsi. Dhammiko tātā piṇḍapāto, kukkuccaṃ akatvā paribhuñjathāti. "vaṭṭissati therī"ti. Sā pattaṃ gahetvā ākāse khipi. Patto ākāse aṭṭhāsi. Thero "sattatālamatte ṭhitaṃpi bhikkhunībhattameva therī"ti vatvā "bhayaṃ nāma sabbakālaṃ na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno `bho piṇḍapātika evarūpaṃ 1- bhikkhunībhattaṃ bhuñjitvā vītināmayitthā'ti cittena anuvadiyamāno santhambhetuṃ na sakkhissāmi, appamattā hotha theriyo"ti maggaṃ āruhi. Rukkhadevatāpi "sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati, na naṃ nivattessāmi. Sace na paribhuñjissati, nivattessāmī"ti cintayamānā ṭhatvā therassa gamanaṃ disvā rukkhā oruyha pattaṃ bhante dethāti pattaṃ gahetvā theraṃ rukkhamūleyeva 2- ānetvā āsanaṃ paññapetvā piṇḍapātaṃ datvā katbhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo dvādasa ca bhikkhū satta vassāni upaṭṭhahati. Idaṃ "devatā ussukkaṃ āpajjantī"ti ettha vatthu. Tatra hi therī sārāṇīyadhammapūrikā ahosi. Akhaṇḍānītiādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma. Yassa pana vemajjhe bhinnaṃ, tassa majjhe chiddasāṭako viya chiddaṃ nāma hoti. Yassa pana paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññataravaṇṇā gāvī viya sabalannāma hoti. Yassa 3- antarantarā bhinnāni, tassa antarantarā visabhāgabinducitragāvī 3- viya kammāsaṃ nāma hoti. Yassa pana sabbena sabbaṃ abhinnāni, tassa tāni sīlāni akhaṇḍāni nāma 4- acchiddāni nāma 4- asabalāni nāma 4- akammāsāni nāma honti. Tāni panetāni taṇhādāsabyato mocetvā bhujissabhāvakaraṇato bhujissāni, buddhādīhi viññūhi pasatthattā viññūpasatthāni, 5- taṇhādiṭṭhīhi @Footnote: 1 cha.Ma. evarūpanti na dissati., i. tvaṃ 2 cha.Ma., i. rukkhamūlaṃyeva @3-3 cha.Ma. yassa pana antarantarā visabhāgabinducitrā gāvī. @4 cha.Ma., i. nāmasaddo na dissati 5 cha.Ma. viññupasatthāni.

--------------------------------------------------------------------------------------------- page138.

Aparāmaṭṭhattā, "idaṃ nāma tvaṃ āpannapubbo"ti kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni, upacārasamādhiṃ vā appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti. Sīlasāmaññagatā viharissantīti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlā viharissanti. Sotāpannādīnañhi sīlaṃ samuddantarepi devalokepi vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggaphalasīle 1- nānattaṃ. Taṃ sandhāyetaṃ vuttaṃ. Yāyaṃ diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti. Sammādukkhakkhayāyāti sabbavaṭṭadukkhakkhayatthaṃ. Diṭṭhisāmaññagatāti samānadiṭṭhibhāvaṃ upagatā hutvā viharissanti. Vuḍḍhiyevāti evaṃ viharantānaṃ vuḍḍhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihānīti. [142] Etadeva bahulanti āsannaparinibbānatatā bhikkhū ovadanto punappunaṃ etaṃyeva dhammīkathaṃ karoti. Iti sīlanti evaṃ sīlaṃ ettakaṃ sīlaṃ. Ettha catupārisuddhisīlaṃ sīlaṃ, cittekaggatā samādhi, vipassanā 2- paññāti veditabbā. Sīlaparibhāvitoti ādīsu yasmiṃ sīle ṭhatvāva maggasamādhiṃ phalasamādhiṃ nibbattenti, so tena sīlena paribhāvito mahapphalo hoti mahānisaṃso. Yamhi samādhimhi ṭhatvā maggapaññaṃ phalapaññaṃ nibbattenti, sā tena samādhinā paribhāvitā mahapphalā hoti mahānisaṃsā. Yassaṃ 3- paññāya ṭhatvā maggacittaṃ phalacittaṃ nibbattenti, taṃ tāya paribhāvitaṃ sammadeva āsavehi vimuccati. [143] Yathābhirantanti buddhādīnaṃ 4- anabhirati paritassitā 5- nāma natthi, yathāruciṃ 6- yathāajjhāsayanti pana vuttaṃ hoti. Āyāmāti ehi yāma. "ayāmā"tipi pāṭho, gacchāmāti attho. Ānandāti bhagavā santikāvacarantaṃ 7- theraṃ ālapi. 8- @Footnote: 1 cha.Ma.,i. maggasīle. 2 cha.Ma.,i. vipassanāpaññā. 3 cha.Ma.,i. yāYu. @4 cha.Ma.,i. buddhānaṃ. 5 i. paritassanā, cha.Ma. paritassitaṃ. 6 cha.Ma.,i. yathāruci. @7 cha.Ma.,i. santikāvacarattā. 8 cha.Ma.,i. ālapati

--------------------------------------------------------------------------------------------- page139.

Thero pana "gaṇhathāvuso pattacīvarāni, bhagavā asukaṭṭhānaṃ gantukāmo"ti bhikkhūnaṃ ārocesi. 1- [144-145] Ambalaṭṭhikāgamanaṃ uttānameva. Athakho āyasmā sāriputtotiādi sampasānīdaye 2- vitthāritaṃ. Dussīlaādīnavavaṇṇanā [148] Pāṭaligāme 3- āvasathāgāranti āgantukānaṃ āvasathagehaṃ. Pāṭaligāme kira niccakālaṃ dvinnaṃ rājūnaṃ sahāyakā āgantvā kulāni gehato nīharitvā māsaṃpi aḍḍhamāsaṃpi vasanti. Te manussā niccūpaddūtā "etesaṃ āgatakāle vasanaṭṭhānaṃ bhavissatī"ti nagaramajjhe mahatiṃ sālaṃ karitvā tassā ekasmiṃ padese bhaṇḍapaṭisāmanaṭṭhānaṃ, ekasmiṃ padese nivāsanaṭṭhānaṃ akaṃsu. Te "bhagavā āgato"ti sutvāva "amhehi gantvāpi bhagavā ānetabbo siyā, so sayameva amhākaṃ vasanaṭṭhānaṃ sampatto, ajja bhagavantaṃ āvasathe maṅgalaṃ vadāpessāmā"ti etadatthameva upasaṅkamantā. Tasmā evamāhaṃsu. Yena āvasathāgāranti te kira "buddhā nāma araññajjhāsayā araññārāmā antogāme vasituṃ iccheyyuṃ vā no vā"ti bhagavato manaṃ ajānantā āvasathāgāraṃ apaṭijaggitvāva āgamiṃsu. Idāni bhagavato manaṃ ñatvā "puretaraṃ gantvā paṭijaggissāmā"ti yenāvasathāgāraṃ, tenupasaṅkamiṃsu. Sabbasantharitanti yathā sabbaṃ santhataṃ hoti, evaṃ santhariṃ. [149] Dussīloti asīlo nissīlo. Sīlavipannoti vipannasīlo bhinnasaṃvaro. Pamādādhikaraṇanti pamādakāraṇā. Idañca suttaṃ gahaṭṭhānaṃ vasena āgataṃ, pabbajitānaṃpi pana labbhateva. Gahaṭṭho hi yena yena sippuṭṭhānena 4- jīvitaṃ kappeti yadi kasiyā yadi vaṇijjāya. Pāṇātipātādivasena pamatto tantaṃ yathākālaṃ sampādetuṃ na @Footnote: 1 cha.Ma., i. āroceti. 2 dī.pāṭi. 11/16/13 sampasādanīyasutta @3 cha.Ma. pāṭaligamane, i. pāṭaligāmagamanena 4 cha.Ma., i. sippaṭṭhānena

--------------------------------------------------------------------------------------------- page140.

Sakkoti, athassa mūlaṃ vinassati, māghātakāle pāṇātipātaṃ pana adinnādānañaca 1- karonto daṇḍavasena mahatiṃ bhogajāniṃ niggacchati. Pabbajitopi dussīlo pamādakāraṇā sīlato buddhavacanato jhānato sattaariyadhanato ca jāniṃ niggacchati. Tassa gahaṭṭhassa "asuko nāma asukakule jāto dussīlo pāpadhammo pariccattaidhalokaparaloko 2- salākabhattamattaṃpi na detī"ti catuparisamajjhe pāpako kittisaddo abbhuggacchati. Pabbajitassa vā "asuko nāma nāsakkhi sīlaṃ rakkhituṃ, na buddhavacanaṃ uggahetuṃ, vejjakammādīhi jīvati, chahi agāravehi samannāgato"ti evaṃ abbhuggacchati. Avisāradoti gahaṭṭho tāva "avassaṃ bahunnaṃ sannipātaṭṭhāne keci mama kammaṃ jānissanti, atha maṃ niggaṇhissanti vā, rājakulassa vā dassentī"ti 3- sabhayo upasaṅkamati, maṅkubhūto pattakkhankho adhomukho aṅguṭṭhakena bhūmiṃ kasanto nisīdati, visārado hutvā kathetuṃ na sakkoti, pabbajitopi "bahū bhikkhū sannipatitā, avassaṃ koci mama kammaṃ jānissati, atha me uposathaṃpi pavāraṇaṃpi ṭhapetvā sāmaññato cāvetvā nikkaḍḍhissantī"ti sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti. Ekacco pana dussīlopi adussīlo 4- viya carati, sopi ajjhāsayena maṅku hotiyeva. Sammūḷho kālaṃ karotīti tassa hi maraṇamañce nipannassa dussīlakamme samādāya vattitaṭṭhānaṃ 5- āpāthaṃ āgacchati, so ummiletvā idhalokaṃ passati, nimmiletvā paralokaṃ passati, tassa cattāro apāyā upaṭṭhahanti, sattisatena sīse pahariyamāno viya hoti, so "vāretha, vārethā"ti viravanto marati. Tena vuttaṃ "sammūḷho kālaṃ karotī"ti. Pañcamapadaṃ uttānameva. [150] Ānisaṃsakathā vuttavipariyāyena veditabbā. [151] Bahudeva rattiṃ dhammiyā kathāyāti aññāya pālimuttikāya dhammīkathāya ceva āvasathānumodanakathāya ca ākāsagaṅgaṃ otārento viya, yojanappamāṇaṃ mahāmadhuṃ pīḷetvā madhupānaṃ pāyento viya bahudeva rattiṃ @Footnote: 1 cha.Ma.,i. adinnādānādīni ca 2 Ma.,i. pariccattaidhalokaparalokattho @3 cha.Ma. dassantīti 4 cha.Ma.,i. dappito 5 cha.Ma. pavattitaṭṭhānaṃ, i. pavattitaṃ ṭhānaṃ

--------------------------------------------------------------------------------------------- page141.

Santappetvā 1- sandassetvā samādapetvā sampahaṃsetvā khayavayaṃ upaṭṭhapetvā uyyojeti. 1- Abhikkantāti nikkhantā 2- khīṇā. Suññāgāranti pāṭiyekkaṃ suññāgāraṃ nāma natthi, tattheva pana ekapasse sāṇipākārena parikkhipitvā "idha satthā vissamissatī"ti mañcakaṃ paññāpesuṃ. Bhagavā "catūhipi iriyāpathehi paribhuttaṃ etesaṃ mahapphalaṃ bhavissatī"ti tattha sīhaseyyaṃ kappesi. Taṃ sandhāya vuttaṃ "suññāgāraṃ pāvisī"ti. Pāṭaliputtanagaramāpanavaṇṇanā [152] Sunīdhavassakārāti sunīdho ca vassakāro ca dve brāhmaṇā. Magadhamahāmattāti magadharañño mahāmattā mahāamaccā, magadharaṭṭhe vā mahāmattā mahatiyā issariyamattāya samannāgatāti magadhamahāmattā. Pāṭaligāme nagaranti pāṭaligāmaṃ nagaraṃ katvā māpenti. Vajjīnaṃ paṭibāhāyāti vajjirājakulānaṃ āyamukhapacchindanatthaṃ. Sahassevāti 3- ekekavaggavasena sahassaṃ sahassaṃ hutvā. Vatthūnīti gharavatthūni. Cittāni namanti nivesanāni māpetunti raññañca 4- rājamahāmattānañca nivesanāni māpetuṃ vatthuvijjāpāṭhakānaṃ cittāni namanti. Te kira attano sippānubhāvena heṭṭhā paṭhaviyā tiṃsahatthamatte ṭhāne "idha nāgaggāho idha yakkhaggāho idha bhūtaggāho pāsāṇo vā khāṇuko vā atthī"ti passanti. Te tadā sippaṃ jappitvā devatāhi saddhiṃ mantayamānā viya māpenti. Athavā tesaṃ sarīre devatā adhimuccitvā tattha tattha nivesanāni māpetuṃ cittaṃ nāmenti. Tā catūsu koṇesu khāṇuke koṭṭetvā vatthumhi gahitamatte pariggaṇhanti. 5- Saddhānaṃ kulānaṃ saddhā devatāva tathā karonti, assaddhānaṃ kulānaṃ assaddhā devatā. Kiṃkāraṇā? saddhānañhi evaṃ hoti "idha manussā nivesanaṃ 6- māpetvā paṭhamaṃ @Footnote: 1-1 cha.Ma.,i. sandassetvā sampahaṃsetvā uyyojesi 2 cha.Ma. atikkantā khīṇā @khayavayaṃ upetā 3 cha.Ma.,Ma. sahassassevāti, i. sahassa sahassevāti 4 i. raññā ca @5 cha.Ma.,i. paṭivigacchanti 6 i. nivesanāni

--------------------------------------------------------------------------------------------- page142.

Bhikkhusaṃghaṃ nisīdāpetvā maṅgalaṃ vācessanti, 1- atha mayaṃ sīlavantānaṃ dassanaṃ, dhammakathaṃ pañhāvisajjanaṃ anumodanañca sotuṃ labhissāma, manussā dānaṃ datvā amhākaṃ pattiṃ dassantī"ti. Tāvatiṃsehīti yathā hi ekasmiṃ kule ekaṃ paṇḍitamanussaṃ, ekasmiṃ vā vihāre ekaṃ bahussutaṃ bhikkhuṃ upādāya "asukakule manussā paṇḍitā, asukavihāre bhikkhū bahussutā"ti saddo abbhuggacachati, evameva sakkaṃ devarājānaṃ vissakammañca 2- devaputtaṃ upādāya "tāvatiṃsā paṇḍitā"ti saddo abbhuggato. Tenāha "tāvatiṃsehī"ti. Tāvatiṃsehi saddhiṃ mantetvā viya māpentīti attho. Yāvatā ariyaṃ āyatananti yattakaṃ ariyamanussānaṃ osaraṇaṭṭhānaṃ nāma atthi. Yāvatā vaṇippathoti yattakaṃ vāṇijānaṃ ābhatabhaṇḍassa rāsivasena vā 3- kayavikkayaṭṭhānaṃ nāma, vāṇijānaṃ vasanaṭṭhānaṃ vā atthi. Idaṃ agganagaranti tesaṃ ariyāyatanavaṇippathānaṃ idaṃ agganagaraṃ jeṭṭhakaṃ pāmokkhaṃ bhavissatīti. Puṭabhedananti bhaṇḍapuṭabhedanaṭṭhānaṃ, bhaṇḍabhaṇḍikānaṃ 4- mocanaṭṭhānanti vuttaṃ hoti. Sakalajambūdīpe aladdhabhaṇḍaṃpi hi idheva labhissanti, aññattha vikkayena agacchantaṃpi 5- ca idheva gamissati. 5- Tasmā idhevapuṭaṃ bhindissatīti attho. Catūsu hi nagaradvāresu cattāri nagaramajjhe 6- ekanti evaṃ divase divase pañca satasahassāni uṭṭhahissantīti dasseti. Aggito vātiādīsu cakāraṭṭho vāsaddo, agginā ca udakena ca mithubhedena vā 7- nassissatīti attho. Ekakoṭṭhāso agginā nassissati, nibbāpetuṃ na sakkhissanti. Ekaṃ gaṅgā gahetvā gamissati. Eko "iminā akathitaṃ amussa, amunā akathitaṃ imassā"ti vadantānaṃ pisuṇavācānaṃ vasena bhinnānaṃ manussānaṃ aññamaññabhedeneva nassissatīti attho. Iti vatvā bhagavā paccūsakāle gaṅgāya tīraṃ gantvā katamukhadhovano bhikkhācārakālaṃ 8- āgamayamāno nisīdi. @Footnote: 1 cha.Ma., i. vaḍḍhāpessanti, Ma. vadāpessanti 2 Ma. visukammañca @3 cha.Ma., i. rāsivaseneva 4 Ma. bhaṇḍagaṇṭhikānaṃ @5-5 Ma. āgacchantampi idhevāgamissati 6 cha.Ma., i. sabhāyaṃ @7 cha.Ma., i. ca. 8 cha.Ma., i. bhikkhācāravelāyaṃ

--------------------------------------------------------------------------------------------- page143.

[153] Sunīdhavassakārāpi "amhākaṃ rājā samaṇassa gotamassa upaṭṭhāko, so amhe pucchissati, `satthā kira pāṭaligāmaṃ agamāsi, tassa santikaṃ upasaṅkamittha na upasaṅkamitthā'ti. Upasaṅkamimhāti ca vutte `nimantayittha na nimantayitthā'ti ca pucchissati. Na nimantayimhāti ca vutte amhākaṃ dosaṃ āropetvā niggaṇhissati. Idañcāpi mayaṃ akatṭṭhāne 1- nagaraṃ māpema, samaṇassa kho pana gotamassa gatagataṭṭhāne kāḷakaṇṇī sattā paṭikkamantīti. 2- Taṃ mayaṃ nagaramaṅgalaṃ vācāpessāmā"ti 3- cintetvā satthāraṃ upasaṅkamitvā nimantayiṃsu. Tasmā "athakho sunīdhavassakārā"ti ādi vuttaṃ. Pubbaṇhasamayanti pubbaṇhakāle. Nivāsetvāti gāmappavesananīhārena nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā. Pattacīvaramādāyāti pattañca cīvarañca ādiyitvā kāyapaṭibaddhaṃ katvā. Sīlavantetthāti sīlavante 4- ettha. Saññateti kāyavācāmanehi saññate. Tāsaṃ dakkhiṇamādiseti saṃghassa dinne cattāro paccaye tāsaṃ gharadevatānaṃ ādiseyya, pattiṃ dadeyya. Pūjitā pūjayantīti "ime manussā amhākaṃ ñātakāpi na honti, evaṃpi no pattiṃ dentī"ti ārakkhaṃ susaṃvidahitaṃ 5- karothāti suṭṭhu ārakkhaṃ karonti. Mānitā mānayantīti kālānukālaṃ balikammakaraṇena mānitā "ete manussā amhākaṃ ñātakāpi na honti, catumāsachamāsantareva no balikammaṃ karontī"ti mānenti, mānentiyo uppannaparissayaṃ haranti. Tato nanti tato naṃ paṇḍitajātikaṃ manussaṃ. Orasanti ure ṭhapetvā saṃvaḍḍhitaṃ, yathā mātā orasaṃ puttaṃ anukampantī 6- uppannaparissayassa haraṇatthaṃ 6- vāyamati, evaṃ anukampantīti attho. Bhadrāni passatīti sundarāni passati. [154] Uḷumpanti pāragamanatthāya āṇiyo koṭṭetvā kataṃ. Kullanti valliādīhi bandhitvā kataṃ. 7- @Footnote: 1 cha.Ma. āgataṭṭhāne, i. asukaṭṭhāne. 2 cha.Ma.,i. itisaddo na dissati. 3 cha.Ma. @ vadāpessāmāti 4 i. sīlavanto. 5 cha.Ma.,i. susaṃvihitaṃ 6-6 cha.Ma. uppanna- @ parissayaharaṇatthameva tassa, i. uppannaparissayaharaṇatthamevassa. 7 i. kātabbaṃ.

--------------------------------------------------------------------------------------------- page144.

"ye taranti aṇṇavan"ti gāthāya aṇṇavanti sabbantimena paricchedena yojanamattaṃ gambhīrassa ca puthulassa ca udakaṭṭhānassetaṃ adhivacanaṃ. Saranti idha nadī adhippetā. Idaṃ vuttaṃ hoti, ye gambhīravitthataṃ taṇhāsaraṃ taranti, te ariyamaggasaṅkhātaṃ setuṃ katvāna. Visajja pallalānīti 1- anāmasitvā udakabharitāni ninnaṭṭhānāni. Ayaṃ pana idaṃ appamattakaṃ udakaṃ taritukāmopi kullaṃ jano bandhati, 2- buddhā ca buddhasāvakā ca vināyeva kullena tiṇṇā medhāvino janāti. Paṭhamabhāṇavāravaṇṇanā niṭṭhitā. ------------ Ariyasaccakathāvaṇṇanā [155] Koṭigāmoti mahāpanādassa pāsādakoṭiyaṃ katagāmo. Ariyasaccānanti ariyabhāvakarānaṃ saccānaṃ. Ananubodhāti abujjhanena ajānanena. Appaṭivedhāti appaṭivijjhanena. Sandhāvitanti bhavato bhavaṃ gamanavasena sandhāvitaṃ. Saṃsaritanti punappunaṃ gamanāgamanavasena saṃsaritaṃ. Mamañceva tumhākañcāti mayā ca tumhehi ca. Athavā sandhāvitaṃ saṃsaritanti sandhāvanaṃ saṃsaraṇaṃ mamañceva tumhākañca ahosīti evamettha attho veditabbo. 3- Saṃsaritabbanti saṃsaritaṃ. 3- Bhavanetti samūhatāti bhavato bhavaṃ nayanasamatthā taṇhārajju suṭṭhu hatā chinnā appavattikatā. Anāvattidhammasambodhiparāyanavaṇṇanā [156] Nādikāti 4- ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitumahāpituputtānaṃ dve gāmā. Nādiketi ekasmiṃ ñātigāmake. Giñjakāvasatheti iṭṭhakāmaye āvasathe. [157] Orambhāgiyānanti heṭṭhābhāgiyānaṃ, kāmabhaveyeva paṭisandhiggāhāpakānanti attho. Oranti laddhanāmehi vā tīhi maggehi pahātabbānipi @Footnote: 1 cha.Ma. itisaddo na dissati. 2 cha.Ma.,i. kullañhi jano pabandhati. 3 cha.Ma. ime @ pāṭhā na dissanti, i. saṃsitaṃ saṃsaritaṃ. 4 cha.Ma. nātikāti...evamuparipi.

--------------------------------------------------------------------------------------------- page145.

Orambhāgiyāni. Tattha kāmacchando, byāpādoti imāni dve samāpattiyā vā avikkhambhitāni, maggena vā asamucchinnāni nibbattivasena uddhaṃbhāgaṃ rūpabhavañca arūpabhavañca gantuṃ na denti. Sakkāyadiṭṭhiādīni tīṇi tattha nibbattaṃpi ānetvā puna idheva nibbattāpentīti sabbānipi orambhāgiyāneva. Anāvattidhammāti paṭisandhivasena anāgamanasabhāvā. Rāgadosamohānaṃ tanuttāti ettha kadāci karahaci uppattiyā ca, pariyuṭṭhānamandatāya cāti dvedhāpi tanubhāvo veditabbo. Sakadāgāmissa hi puthujjanānaṃ viya abhiṇhaṃ rāgādayo na uppajjanti, kadāci karahaci uppajjanti. Uppajjamānā pana puthujjanānaṃ viya bahalabahalā na uppajjanti, macchikapattaṃ viya tanukatanukā uppajjanti. Dīghabhāṇakamahāsivatthero 1- panāha "yasmā sakadāgāmissa puttadhītaro honti, orodhā ca honti, tasmā bahalāva kilesā. Idaṃ pana bhavatanukavasena kathitan"ti. Taṃ aṭṭhakathāyaṃ "sotāpannassa satta bhave ṭhapetvā aṭṭhame bhave bhavatanukaṃ natthi. Sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu bhavatanukaṃ natthi. Anāgāmissa rūpārūpabhave ṭhapetvā kāmabhave bhavatanukaṃ natthi. Khīṇāsavassa kismiñci bhave bhavatanukaṃ natthī"ti vuttattā paṭikkhittaṃ hoti. Imaṃ lokanti idaṃ kāmāvacaralokaṃ sandhāya vuttaṃ. Ayañcettha adhippāyo, sace hi manussesu sakadāgāmiphalappatto devesu nibbattitvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ manussalokaṃ āgantvā sacchikaroti. Devesu sakadāgāmiphalappattopi sace manussesu nibbattitvā arahattaṃ sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ devalokaṃ gantvā sacchikarotīti. Avinipātadhammoti ettha vinipatanaṃ vinipāto, nāssa vinipāto dhammoti avinipātadhammo. Catūsu apāyesu avinipātadhammo catūsu apāyesu avinipātasabhāvoti attho. Niyatoti dhammaniyāmena niyato. Sambodhiparāyanoti uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa, gati paṭisaraṇaṃ avassaṃ pattabbanti 2- sambodhiparāyano. @Footnote: 1 cha.Ma., i. dīghabhāṇakatipiṭakamahāsīvatthero 2 cha.Ma., i. pattabbāti.

--------------------------------------------------------------------------------------------- page146.

Dhammādāsadhammapariyāyavaṇṇanā [158] Vihesāvesāti 1- tesaṃ tesaṃ ñāṇagatiṃ ñāṇaupapattiṃ ñāṇābhisamparāyaṃ olokentassa kāyakilamathova esa ānanda tathāgatassāti dīpeti, cittavihesā pana buddhānaṃ natthi. Dhammādāsanti dhammamayaṃ ādāsaṃ. Yenāti yena dhammādāsena samannāgato. Khīṇāpāyaduggativinipātoti idaṃ nirayādīnaṃyeva vevacanavasena vuttaṃ. Nirayādayo hi vuḍḍhisaṅkhātato ayato apetattā āpāyā. Dukkhassa gati paṭisaraṇanti duggati. Dukkaṭakārino ettha vivasā nipatantīti vinipāto. 2- [159] Aveccappasādenāti buddhaguṇānaṃ yathābhūtato ñātattāva acalena acutena pasādena. Uparipadadvayepi eseva nayo. Itipi so bhagavāti ādīnaṃ pana vitthāro visuddhimagge vutto. Ariyakantehīti ariyānaṃ kantehi piyehi manāpehi. Pañcasīlāni hi ariyasāvakānaṃ kantāni honti, bhavantarepi avijahitabbato. Tāni sandhāyetaṃ vuttaṃ. Sabbopi panettha saṃvaro labbhatiyeva. Sotāpannohamasmīti idaṃ desanāsīsameva. Sakadāgāmiādayopi pana sakadāgāmīhamasmīti ādinā nayena byākarontiyevāti. Sabbesaṃpi sikkhāpadāvirodhena yuttaṭṭhāne byākaraṇaṃ anuññātameva hoti. Ambapālīgaṇikāvatthuvaṇṇanā [160] Vesāliyaṃ viharatīti ettha tena kho pana samayena vesālī iddhā ceva hoti phītā cāti 3- ādinā khandhake vuttanayena vesāliyā sampannabhāvo veditabbo. Ambapālivaneti ambapāliyā gaṇikāya uyyānabhūte ambavane. Sato bhikkhaveti bhagavā ambapālidassane satipaccupaṭṭhāpanatthaṃ visesato idha satipaṭṭhānadesanaṃ ārabhi. Tattha saratīti sato. Sampajānātīti sampajāno. Satiyā ca @Footnote: 1 cha.Ma. vihesāti. 2 cha.Ma.,i. vinipātā 3 vinaYu. mahāvagga. 5/326/123 jīvakavatthu

--------------------------------------------------------------------------------------------- page147.

Sampajaññena ca samannāgato hutvā vihareyyāti attho. Kāye kāyānupassīti ādīsu yaṃ vattabbaṃ, taṃ mahāsatipaṭṭhāne vakkhāma. [161] Nīlāti idaṃ sabbasaṅgāhikaṃ. Nīlavaṇṇāti ādi tasseva ca vibhāgadassanaṃ. Tattha na tesaṃ pakativaṇṇo nīlo, nīlavilittattā 1- panetaṃ vuttaṃ. Nīlavatthāti paṭadukulakoseyyādīnipi tesaṃ nīlāneva honti. Nīlālaṅkārāti nīlamaṇīhi nīlapupphehi alaṅkatā, rathāpi tesaṃ nīlamaṇikhacitā nīlavatthaparikkhittā nīladdhajā nīlavammikehi nīlābharaṇehi nīlaassehi yuttā, paṭodalaṭṭhiyopi nīlāyevāti iminā nayena sabbapadesu attho veditabbo. Paṭivaṭṭesīti 2- pahari. Kiṃ je ambapālīti jeti ālapanavacanaṃ, bhoti ambapāli kiṃkāraṇāti vuttaṃ hoti. "kiñcā"tipi pāṭho, ayamevettha attho. Sāhāranti sajanapadaṃ. Aṅgulī poṭhesunti 3- aṅguliṃ cālesuṃ. Ambakāyāti itthikāya. Yesanti karaṇaṭṭhe sāmivacanaṃ, yehi adiṭṭhāti vuttaṃ hoti. Olokethāti passatha. Avalokethāti 4- punappunaṃ passatha. Upasaṃharathāti upanetha, imaṃ licchavīparisaṃ tumhākaṃ cittena tāvatiṃsasadisaṃ 5- upasaṃharatha upanetha alliyāpetha. Yatheva hi tāvatiṃsā abhirūpā pāsādikā nīlādinānāvaṇṇā, evamime licchavirājānopīti tāvatiṃsehi samake katvā passathāti attho. Kasmā pana bhagavā anekasatehi suttehi cakkhvādīnaṃ rūpādīsu nimittaggāhaṃ paṭisedhetvā idha mahantena ussāhena nimittaggāhe niyojetīti? 6- hitakāmatāya. Tatra kira ekacce bhikkhū ossaṭṭhaviriyā, 7- tesaṃ sampattiyā palobhento "appamādena samaṇadhammaṃ karontānaṃ evarūpā issariyasampatti sulabhā"ti samaṇadhamme ussāhajananatthaṃ āha. Aniccalakkhaṇavibhāvanatthañcāpi evamāha. Nacirasseva hi sabbepime ajātasattussa vasena vināsaṃ pāpuṇissanti. Atha nesaṃ rajjasirisampattiṃ disvā ṭhitabhikkhū "tathārūpāyapi nāma sirisampattiyā vināso paññāyissatī"ti aniccalakkhaṇaṃ bhāvetvā saha paṭisambhidāhi arahattaṃ pāpuṇissantīti aniccalakkhaṇavibhāvanatthaṃ āha. @Footnote: 1 cha.ma,i. nīlavilepanavilittattā 2 cha.Ma. parivaṭṭesi @3 cha.Ma.,ka. aṅguliṃ phoṭesunti, i. aṅguliṃ poṭhesunti 4 cha.Ma.,i. apaloketha @5 i. tāvatiṃsaparisaṃ. 6 cha.Ma. uyyojetīti. 7 cha.Ma.,i. osannavīriyā

--------------------------------------------------------------------------------------------- page148.

Adhivāsetūti ambapāliyā nimantitabhāvaṃ ñatvāpi kasmā nimantentīti? asaddahanatāya ceva vattasīsena ca. Sā hi dhuttā itthī animantetvā 1- nimantesinti 2- vadeyyāti tesaṃ cittaṃ ahosi, dhammaṃ sutvā gamanakāle ca nimantetvā gamanaṃ nāma manussānaṃ vattameva. Veḷuvagāmavassūpagamanavaṇṇanā [163] Veḷuvagāmakoti vesāliyā samīpe veḷuvagāmo 3- yathāmittanti ādīsu mittā mittāva. Sandiṭṭhāti tattha tattha saṅgamma diṭṭhamattā sandiṭṭhā na daḷhamittā. 4- Sambhattāti suṭṭhu bhattā sinehamittā 5- daḷhamittā. Yesaṃ yesaṃ yattha yattha evarūpā bhikkhū atthi, te te tattha tattha vassaṃ upethāti attho. Kasmā evamāha? tesaṃ phāsuvihāratthāya. Tesaṃ hi veḷuvagāmake senāsanaṃ nappahoti, bhikkhāpi mandā. Samantā vesāliyā pana bahūni senāsanāni, bhikkhāpi sulabhā, tasmā evamāha. Atha kasmā "yathāsukhaṃ gacchathā"ti na visajjesi? tesaṃ anukampāya. Evaṃ kirassa ahosi "ahaṃ dasamāsamattaṃ ṭhatvā parinibbāyissāmi, sace ime dūraṃ gacchissanti, maṃ 6- parinibbānakāle daṭṭhuṃ na sakkhissanti. Atha nesaṃ `satthā parinibbāyanto amhākaṃ satimattaṃpi nādāsi, sace jāneyyāma, na evaṃ dūre vaseyyāmā'ti 7- vipaṭisāro bhaveyye. Vesāliyā samantā pana vasantā māsassa aṭṭha vāre āgantvā dhammaṃ suṇissanti bhagavato vādaṃ labhissantī"ti na visajjesi. [164] Kharoti pharuso. Ābādhoti visabhāgarogo. Bāḷhāti balavatiyo. Maraṇantikāti 8- maraṇanti maraṇasantikaṃ pāpanasamatthā. Sato sampajāno adhivāsesīti satiṃ supaṭṭhitaṃ katvā ñāṇena paricchinditvā adhivāsesi. Avihaññamānoti vedanānuvattanavasena aparāparaṃ parivattanaṃ akaronto apīḷiyamāno adukkhiyamānova adhivāsesi. Anāmantetvāti ajānāpetvā. 9- Anapaloketvāti na @Footnote: 1 cha.Ma.,i. animantetvāpi 2 cha.Ma. nimantemīti 3 ka. pāṭaligāmo, Sī., @i. pādagāmo 4 cha.Ma.,i. nātidaḷhamittā 5 cha.Ma. sinehavanto 6 cha.Ma. mama @7 i. vasissāmāti 8 cha.Ma. māraṇantikāti 9 i. anavahetvā

--------------------------------------------------------------------------------------------- page149.

Aploketvā, ovādānusāsaniṃ adatvāti vuttaṃ hoti. Viriyenāti pubbabhāgaviriyena ceva phalasamāpattiviriyena ca. Paṭipaṇāmetvāti vikkhambhetvā. Jīvitasaṅkhāranti ettha jīvitaṃpi jīvitasaṅkhāro. Yena jīvitaṃ saṅkhariyati chijjamānaṃ ghaṭṭetvā ṭhapiyati, so 1- phalasamāpattidhammopi jīvitasaṅkhāro. So idha adhippeto. Adhiṭṭhāyāti adhiṭṭhahitvā pavattetvā, jīvitaṭhapanasamatthaṃ phalasamāpattiṃ samāpajjeyyanti ayamettha saṅkhepattho. Kiṃ pana bhagavā ito pubbe phalasamāpattiṃ na samāpajjatīti. Samāpajjati. Sā pana khaṇikasamāpatti. Khaṇikasamāpatti ca antosamāpattiyaṃyeva vedanaṃ vikkhambheti, samāpattito vuṭṭhitamattassa kaṭṭhapātena vā kaṭhalapātena vā chinnasevālo viya udakaṃ puna sarīraṃ vedanā ajjhottharati. Yā pana rūpasattakañca arūpasattakañca niggumbaṃ nijjaṭaṃ katvā mahāvipassanāvasena samāpannasamāpatti, sā suṭṭhu vikkhambheti. Yathā nāma purisena pokkharaṇiṃ oggāhetvā hatthehi ca pādehi ca suṭṭhu apabyuḷho sevālo cirena udakaṃ ottharati, evameva tato vuṭṭhitassa cirena vedanā uppajjati. Iti bhagavā taṃdivasaṃ mahābodhipallaṅke abhinavavipassanaṃ paṭṭhapento viya rūpasattakaṃ arūpasattakaṃ niggumbaṃ nijjaṭaṃ katvā cuddasahākārehi sannetvā mahāvipassanāya vedanaṃ vikkhambhetvā "dasa māse mā uppajjitthā"ti samāpattiṃ samāpajji. Samāpattivikkhambhitā vedanā dasa māse na uppajjiyeva. Gilānā vuṭṭhitoti gilāno hutvā puna vuṭṭhito. Madhurakajāto viyāti sañjātagarubhāvo sañjātathaddhabhāvo sūle uttāsitapuriso 2- viya. Na pakkhāyantīti nappakāsanti, nānākārato na upaṭṭhahanti. Dhammāpi maṃ nappaṭibhantīti satipaṭṭhānadhammāpi 3- mayhaṃ pākaṭā na hontīti dīpeti. Tantidhammā pana therassa suppaguṇā. Na udāharatīti pacchimaṃ ovādaṃ na deti. Taṃ sandhāya vadati. [165] Anantaraṃ abāhiranti dhammavasena vā puggalavasena vā ubhayaṃ akatvā. "ettakaṃ dhammaṃ parassa na desessāmī"ti hi cintento dhammaṃ abbhantaraṃ karoti nāma. "ettakaṃ parassa desessāmī"ti cintento dhammaṃ bāhiraṃ karoti nāma. "imassa puggalassa desessāmī"ti cintento pana puggalaṃ abbhantaraṃ @Footnote: 1 i. yo 2 i. uttāsitasadiso 3 cha.Ma. satipaṭṭhānādidhamma

--------------------------------------------------------------------------------------------- page150.

Karoti nāma. "imassa na desessāmī"ti cintento puggalaṃ bāhiraṃ karoti nāma. Evaṃ akatvā desitoti attho. Ācariyamuṭṭhīti yathā bāhirakānaṃ ācariyamuṭṭhi nāma hoti. Daharakāle kassaci akathetvā pacchimakāle maraṇamañce nipannā piyamanāpassa antevāsikassa kathenti, evaṃ tathāgatassa "idaṃ mahallakakāle pacchimakāle 1- kathessāmī"ti muṭṭhiṃ katvā pariharitvā 2- ṭhapitaṃ kiñci natthīti dasseti. Ahaṃ bhikkhusaṃghanti ahameva bhikkhusaṃghaṃ pariharissāmīti vā. Mamuddesikoti ahaṃ uddisitabbaṭṭhena uddeso assāti mamuddesiko. Maṃyeva uddisitvā mamaṃ paccāsiṃsamāno bhikkhusaṃgho hotu, mama accayena mā vā ahesuṃ, yaṃ vā taṃ vā hotūti iti vā pana yassa assāti attho. Na evaṃ hotīti bodhipallaṅkeyeva issāmacchariyānaṃ vihatattā 3- evaṃ na hoti. Sakinti so kiṃ. Āsītikoti 4- asītisaṃvacchariko. Idaṃ pacchimavayaṃ anuppattabhāvadīpanatthaṃ vuttaṃ. Veḷumissakenāti 5- bāhabaddhacakkabaddhādinā paṭisaṅkharaṇena veḷumissakena. Maññeti jarasakaṭaṃ 6- viya veḷumissakena maññe yāpeti. Arahattaphalabandhanena 7- catuiriyāpathakappanaṃ tathāgatassa hotīti dasseti. Idāni tamatthaṃ pakāsento yasmiṃ ānanda samayeti ādimāha. Tattha sabbanimittānanti rūpanimittādīnaṃ kalāpānaṃ. 8- Ekaccānaṃ vedanānanti lokiyānaṃ vedanānaṃ. Tasmātihānandāti yasmā iminā phalasamāpattivihārena phāsu hoti, tasmā tumhepi phāsukatthāya 9- evaṃ viharathāti dasseti. Attadīpāti mahāsamuddamajjhe dīpaṃ 10- viya attānaṃ dīpaṃ patiṭṭhaṃ katvā viharatha. Attasaraṇāti attagatikāva hotha, mā aññagatikā. Dhammadīpadhammasaraṇapadesupi eseva nayo. Tamataggeti tamaagge. Majjhe takāro padasandhivasena vutto. Idaṃ vuttaṃ hoti "ime aggatamā @Footnote: 1 cha.Ma.,i. pacchimaṭṭhāne 2 cha.Ma. "pariharissāmī"ti ṭhapitaṃ 3 i. vigatattā @4 ka. asītikoti 5 cha.Ma. veṭhamissakenāti, Ma. vekhamissakenāti, i. veghamissakenāti @6 cha.Ma. jiṇṇasakaṭaṃ 7 cha.Ma. phalaveṭhanena 8 cha.Ma.,i. kalāpānanti na dissati. @9 cha.Ma.,i. tadatthāya 10 cha.Ma.,i. mahāsamuddagatadīpaṃ

--------------------------------------------------------------------------------------------- page151.

Ime aggatamāti. 1- Evaṃ sabbaṃ tamayogaṃ chinditvā ativiya agge uttamabhāve te ānanda mama bhikkhū bhavissanti. Tesaṃ 2- atiagge bhavissanti, ye keci sikkhākāmā, sabbepi te catusatipaṭṭhānagocarā ca 3- bhikkhū agge bhavissanti. 4- Arahattanikūṭana desanaṃ saṅgaṇhāti. Dutiyabhāṇavāravaṇṇanā niṭṭhitā. ------------- Nimittobhāsakathāvaṇṇanā [166] Vesāliṃ piṇḍāya pāvisīti kadā pāvisi? ukkavelato 5- nikkhamitvā vesālīgatakāle. Bhagavā kira vuṭṭhavasso veḷuvagāmakā nikkhamitvā sāvatthiṃ gamissāmīti āgatamaggeneva paṭinivattanto anupubbena sāvatthiṃ patvā jetavanaṃ pāvisi, dhammasenāpati bhagavato vattaṃ dassetvā divāṭṭhānaṃ gato. So tattha antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ sammajjitvā cammakkhaṇḍaṃ paññapetvā pāde pakkhāletvā pallaṅkaṃ ābhujitvā phalasamāpattiṃ pāvisi. Athassa yathāparicchedena tato vuṭṭhitassa ayaṃ parivitakko udapādi "buddhā nu kho paṭhamaṃ parinibbāyanti, aggasāvakā nu kho"ti. Tato "aggasāvakā paṭhaman"ti ñatvā attano āyusaṅkhāraṃ olokesi. So "sattāhameva āyusaṅkhārā me pavattissantī"ti ñatvā "kattha parinibbāyissāmī"ti cintesi. Tato "rāhulo tāvatiṃse parinibbuto, aññākoṇḍaññatthero 6- chaddantadahe, ahaṃ kattha parinibbāyissāmī"ti punappunaṃ 7- cintento mātaraṃ ārabbha satiṃ uppādesi "mayhaṃ mātā sattannaṃ arahantānaṃ mātā hutvāpi buddhadhammasaṃghesu appasannā, atthi nu kho tassā upanissayo, natthi nu kho"ti āvajjetvā sotāpattimaggassa @Footnote: 1 cha.Ma. "ime aggatamāti tamataggāti, i. ime aggatamā aggatamāti 2 i. kesaṃ @3 cha.Ma. va 4 cha.Ma.,i. bhavissantīti. 5 cha.Ma.,i. ukkacelato @6 cha.Ma. aññāsikoṇḍaññatthero, i. aññātakoṇḍaññatthero 7 cha.Ma.,i. puna

--------------------------------------------------------------------------------------------- page152.

Upanissayaṃ disvā "kassa desanāya abhisamayo bhavissatī"ti olokento "mameva dhammadesanāya bhavissati, na aññassa, sace kho panāhaṃ appossukko bhaveyyaṃ, bhavissanti me vattāro `sāriputtatthero avasesajanānaṃpi avassayo hoti. Tathā hissa samacittasuttadesanādivase 1- koṭisatasahassadevatā arahattaṃ pattā. Tayo magge paṭividdhadevatānaṃ gaṇanā natthi. Aññesu ca ṭhānesu anekā abhisamayā dissanti. There ca cittaṃ pasādetvā sagge nibbattāneva asītikulasahassāni. Sodāni mātu micchādassanamattaṃpi harituṃ nāsakkhī'ti. Tasmā mātaraṃ micchādassanā mocetvā jātovarakeyeva parinibbāyissāmī"ti sanniṭṭhānaṃ katvā "ajjeva bhagavantaṃ anujānāpetvā nikkhamissāmī"ti cundattheraṃ āmantesi "āyāmāvuso 2- cunda amhākaṃ pañcasatāya bhikkhuparisāya saññaṃ dehi `gaṇhathāvuso pattacīvarāni, dhammasenāpati nālakagāmaṃ gantukāmo"ti. Thero tathā akāsi. Bhikkhū senāsanaṃ saṃsāmetvā pattacīvaramādāya therassa santikaṃ āgamiṃsu. Thero senāsanaṃ saṃsāmetvā divāṭṭhānaṃ sammajjitvā divāṭṭhānadvāre ṭhatvā divāṭṭhānaṃ olokento "idaṃdāni pacchimadassanaṃ, puna āgamanaṃ natthī"ti pañcasatabhikkhuparivuto bhagavantaṃ upasaṅkamitvā vanditvā bhagavantaṃ etadavoca:- chinnodāni bhavissāmi lokanātha mahāmuni gamanāgamanaṃ natthi pacchimā vandanā ayaṃ. Jīvitaṃ appakaṃ mayhaṃ ito sattāhamaccaye nikkhipeyyāmahaṃ dehaṃ bhāravoropanaṃ yathā. Anujānātu me bhante (bhagavā) anujānātu sugato parinibbānakālo me ossaṭṭho āyusaṅkhāroti. Buddhā pana yasmā "parinibbāhī"ti vutte maraṇavaṇṇaṃ 3- saṃvaṇṇenti nāma "mā parinibbāhī"ti vutte vaṭṭassa guṇaṃ kathentīti 4- micchādiṭṭhikā dosaṃ āropenti 5- tasmā tadubhayaṃpi na vadanti. Tena naṃ bhagavā "kattha parinibbāyissasi @Footnote: 1 aṅ.duka. 20/37/62 samacittavagga 2 cha.Ma.,i. āvuso 3 cha.Ma. maraṇasaṃvaṇṇanaṃ, @ i. maraṇasaṃvaṇṇaṃ 4 i. kathenti nāma 5 cha.Ma. āropessanti

--------------------------------------------------------------------------------------------- page153.

Sāriputtā"ti. "atthi bhante magadhesu nālakagāme jātovarako, tatthāhaṃ parinibbāyissāmī"ti vutte "yassadāni tvaṃ sāriputta kālaṃ maññasi, idāni pana te jeṭṭhakaniṭṭhabhātikānaṃ tādisassa bhikkhuno dassanaṃ dullabhaṃ bhavissatīti desehi tesaṃ dhamman"ti āha. Thero "satthā mayhaṃ iddhivikubbanapubbaṅgamaṃ dhammadesanaṃ paccāsiṃsatī"ti ñatvā bhagavantaṃ vanditvā tālappamāṇaṃ abbhuggantvā puna oruyha bhagavantaṃ vanditvā yāva 1- sattatālappamāṇe antalikkhe ṭhito idadhivikubbanaṃ dassetvā dhammaṃ desesi. Sakalanagaraṃ sannipati. Thero oruyha bhagavantaṃ vanditvā "gamanakālo me bhante"ti āha. Bhagavā 2- dhammāsane nisinno "paṭipādessāmī"ti 2- dhammāsanā uṭṭhāya gandhakuṭiabhimukho gantvā maṇiphalake 3- aṭṭhāsi. Thero tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā:- "bhagavā ito kappasatasahassādhikassa asaṅkheyyassa upari anomadassisammāsambuddhassa pādamūle nipatitvā tumhākaṃ dassanaṃ patthesiṃ, sā me patthanā samiddhā, diṭṭhā tumhe, taṃ paṭhamaṃ dassanaṃ, idaṃ pacchimadassanaṃ. Puna tumhākaṃ dassanaṃ natthī"ti vatvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha yāva dassanavisayo, tāva abhimukhova paṭikkamitvā "ito paṭṭhāya cutipaṭisandhivasena kismiñci ṭhāne gamanāgamanaṃ nāma natthī"ti vanditvā pakkāmi. Udakapariyantaṃ katvā mahābhūmicālo ahosi. Bhagavā parivāretvā ṭhitabhikkhū āha "anugacchatha bhikkhave tumhākaṃ jeṭṭhabhātikan"ti. Bhikkhū yāva dvārakoṭṭhakā agamaṃsu. Thero "tiṭṭhatha tumhe āvuso appamattā hothā"ti nivattāpetvā attano parisāyeva saddhiṃ pakkāmi. Manussā "pubbe ayyo paccāgamanacārikaṃ carati, idaṃdāni gamanaṃ na puna paccāgamanāyā"ti paridevantā anubandhiṃsu. Tepi "appamattā hotha, āvuso evaṃbhāvino nāma saṅkhārā"ti nivattāpesi. Athakho āyasmā sāriputto antarāmagge sattāhaṃ manussānaṃ anuggahaṃ karonto sāyaṃ nālakagāmaṃ patvā gāmadvāre nigrodharukkhamūle aṭṭhāsi. @Footnote: 1 cha.Ma.,i. yāva na dissati 2-2 cha.Ma.,i. bhagavā "dhammasenāpatiṃ paṭipādessāmī"ti @3 i. maṇipallaṅke

--------------------------------------------------------------------------------------------- page154.

Atha uparevato nāma therassa bhāgineyyo bahigāmaṃ gacchanto theraṃ disvā upasaṅkamitvā vanditvā aṭṭhāsi. Thero taṃ āha "atthi gehe te ayyikā"ti. Āma bhanteti. Gaccha amhākaṃ idhāgatabhāvaṃ ārocehi, "kasmā āgato"ti ca vutte "ajja kira ekadivasaṃ antogāme bhavissati, jātovarakaṃ paṭijaggatha, pañcannañca bhikkhusatānaṃ vasanaṭṭhānaṃ jānāthā"ti. So gantvā "ayyike mayhaṃ mātulo āgato"ti āha. Idāni kuhinti. Gāmadvāreti. Ekakova, aññopi koci atthīti. Atthi pañcasatā bhikkhūti. Kiṃkāraṇā āgatoti. So taṃ pavuttiṃ 1- ārocesi. Brāhmaṇī "kiṃ nu kho ettakānaṃ vasanaṭṭhānaṃ paṭijaggāpeti, daharakāle pabbajitvā mahallakakāle gihī hotukāmo"ti cintentī jātovarakaṃ paṭijaggāpetvā pañcasatānaṃ bhikkhūnaṃ vasanaṭṭhānaṃ kāretvā daṇḍadīpake 2- jāletvā therassa pāhesi. Thero bhikkhūhi saddhiṃ pāsādaṃ abhiruhi, abhiruhitvā ca jātovarakaṃ pavisitvā nisīdi. Nisajjeva "tumhākaṃ vasanaṭṭhānaṃ gacchathā"ti bhikkhū uyyojesi. Tesu gatamattesuyeva therassa kharo ābādho uppajji, lohitapakkhandikā maraṇantikā 3- vedanā vattanti, ekaṃ bhājanaṃ pavisati, ekaṃ nikkhamati. Brāhmaṇī "mama puttassa pavatti mayhaṃ na ruccatī"ti attano vasanagabbhadvāraṃ nissāya aṭṭhāsi. Cattāro mahārājāno "dhammasenāpati kuhiṃ viharatī"ti olokentā "nālakagāme jātovarake parinibbānamañce nipanno, pacchimadassanaṃ gamissāmā"ti āgamma vanditvā aṭṭhaṃsu. Thero ke tumheti pucchi. Amhe 4- mahārājāno bhanteti. Kasmā āgatatthāti. Gilānūpaṭṭhākā bhavissāmāti. Hotu atthi gilānūpaṭṭhāko, gacchatha tumheti uyyojesi. Tesaṃ gatāvasāne teneva nayena sakko devānamindo. Tasmiṃ gate suyāmādayo mahābrahmā ca āgamiṃsu. Tepi tatheva thero uyyojesi. Brāhmaṇī devatānaṃ āgamanañca gamanañca disvā "ke nu kho ete mama puttaṃ vanditvā vanditvā gacchantī"ti therassa gabbhadvāraṃ gantvā "tāta @Footnote: 1 cha.Ma. pavattiṃ evamuparipi 2 cha.Ma., i. daṇḍadīpikāyo @3 cha.Ma. māraṇantikā evamuparipi 4 cha.Ma., i. amheti saddo na dissati

--------------------------------------------------------------------------------------------- page155.

Cunda kā pavattī"ti pucchi. So taṃ pavuttiṃ ācikkhitvā "mahāupāsikā bhante āgatā"ti āha. Thero "kasmā avelāya āgatatthā"ti pucchi. Sā "tumhākaṃ tāta dassanatthāyā"ti vatvā "tāta ke paṭhamaṃ āgatā"ti pucchi. Cattāro mahārājāno upāsiketi. Tāta tvaṃ catūhi mahārājehi mahantataroti. Ārāmikasadisā ete upāsike, amhākaṃ satthuno paṭisandhiggahaṇato paṭṭhāya khaggahatthā hutvā ārakkhaṃ akaṃsūti. Tesaṃ tāta gatāvasāne ko āgatoti. Sakko devānamindoti. Devarājatopi tvaṃ tāta mahantataroti. Bhaṇḍaggāhakasāmaṇerasadiso esa upāsike, amhākaṃ satthuno tāvatiṃsato otaraṇakāle pattacīvaraṃ gahetvā otiṇṇoti. Tassa tāta gatāvasāne jotamāno viya ko āgatoti. Upāsike tuyhaṃ bhagavā ca satthā ca suddhāvāsamahābrahmā nāma esoti. Mayhaṃ bhagavato mahābrahmatopi tvaṃ tāta mahantataroti. Āma upāsike, ete nāma kira amhākaṃ satthuno jātadivase cattāro mahābrahmāno mahāpurisaṃ suvaṇṇajālena paṭiggaṇhiṃsūti. Atha brāhmaṇiyā "puttassa tāva me ayaṃ ānubhāvo, kīdiso vata mayhaṃ puttassa bhagavato satthu ānubhāvo bhavissatī"ti cintayantiyā sahasā pañcavaṇṇā pīti uppajjitvā sakalasarīraṃ 1- phari. Thero "uppannaṃ me mātu pītisomanassaṃ, ayaṃ idāni kālo dhammadesanāyā"ti cintetvā "kiṃ cintesi mahāupāsike"ti āha. Sā "puttassa tāva me ayaṃ guṇo, satthu panassa kīdiso guṇo bhavissatīti idaṃ tāta cintemī"ti āha. Mahāupāsike mayhaṃ satthu jātakkhaṇe mahābhinikkhamane sambodhiyaṃ dhammacakkappavattane ca dasasahassī lokadhātu kampittha, sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena samo nāma natthi, itipi so bhagavāti vitthāretvā buddhaguṇapaṭisaṃyuttaṃ dhammadesanaṃ kathesi. Brāhmaṇī piyaputtassa dhammadesanāpariyosāne sotāpattiphale patiṭṭhāya puttaṃ āha "tāta upatissa, kasmā evamakāsi, evarūpaṃ nāma amataṃ mayhaṃ ettakaṃ kālaṃ na adāsī"ti. Thero "dinnaṃdāni me mātuyā sāriyā 2- @Footnote: 1 cha.Ma. sakalasarīre 2 cha.Ma., i. rūpasāriyā

--------------------------------------------------------------------------------------------- page156.

Brāhmaṇiyā posāvanikamūlaṃ, ettakena vaṭṭissatī"ti cintetvā "gacchatha 1- mahāupāsike"ti brāhmaṇiṃ uyyojetvā "cunda kā velā"ti āha. Balavapaccūsakālo bhanteti. Tenahi bhikkhusaṃghaṃ sannipātehīti, sannipatito bhante saṃghoti. Maṃ ukkhipitvā nisīdāpehi cundāti cundo ukkhipitvā nisīdāpesi. Thero bhikkhū āmantesi "āvuso catucattāḷīsaṃ vo vassāni mayā saddhiṃ vasantānaṃ yaṃ me kāyikaṃ vā vācasikaṃ vā na rocetha, khamatha taṃ āvuso"ti. Ettakaṃ bhante amhākaṃ chāyā viya tumhe amuñcitvā vicarantānaṃ aruccanakaṃ nāma no natthi, tumhe pana amhākaṃ khamathāti. Atha thero aruṇasikhāya paññāyamānāya mahāpaṭhaviṃ unnādayanto anupādisesāya nibbānadhātuyā parinibbāyi. Bahū devamanussā therassa parinibbānaṭṭhāne 2- sakkāraṃ kariṃsu. Āyasmā cundo therassa pattacīvarañca dhātuparissāvanañca gahetvā jetavanaṃ gantvā ānandattheraṃ gahetvā bhagavantaṃ upasaṅkami. Bhagavā dhātuparissāvanaṃ gahetvā pañcahi gāthāsatehi therassa guṇaṃ kathetvā dhātucetiyaṃ kārāpetvā rājagahagamanatthāya ānandattherassa saññaṃ adāsi. Thero bhikkhūnaṃ ārocesi. Bhagavāpi bhikkhusaṃghaparivuto rājagahaṃ agamāsi. Tattha gatakāle mahāmoggallānatthero parinibbāyi. Bhagavā tassāpi dhātuyo gahetvā cetiyaṃ kāretvā 3- rājagahato nikkhamitvā anupubbena gaṅgābhimukho gantvā ukkavelaṃ 4- agamāsi. Tattha gaṅgātīre bhikkhusaṃghaparivuto nisīditvā tattha sāriputtamoggallānānaṃ parinibbānapaṭisaṃyuttaṃ suttaṃ 5- desetvā ukkavelato nikkhamitvā vesāliṃ agamāsi. Evaṃ gate 6- athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisīti ayamettha anupubbikathā. Nisīdananti idha cammakkhaṇḍaṃ adhippetaṃ. [167] Udenaṃ cetiyanti 7- udenayakkhassa cetiyaṭṭhāne katavihāro vuccati. Gotamakādīsupi eseva nayo. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ @Footnote: 1 cha.Ma.,i. gaccha 2 cha.Ma.,i. parinibbāne 3 cha.Ma.,i. kārāpetvā @4 cha.Ma.,i. ukkacelaṃ 5 saṃ.mahā. 19/379/140 cundastata 6 i. gato @7 ka. cha.Ma.,i. udenacetiyanti

--------------------------------------------------------------------------------------------- page157.

Katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti suṭṭha samāraddhā. Iti aniyamena kathetvā puna niyametvā dassento tathāgatassa khotiādimāha. Ettha ca kappanti āyukappaṃ. Tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ hoti, taṃ paripuṇṇaṃ karonto tiṭṭheyya. Kappāvasesaṃ vāti "appaṃ vā bhiyyo"ti 1- vuttavassasatato atirekaṃ vā. Mahāsivatthero panāha "buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi. Yatheva hi veḷuvagāmake uppannaṃ maraṇantikaṃ vedanaṃ dasa māse vikkhambheti, evaṃ punappnaṃ taṃ samāpattiṃ samāpajjitvā dasa 2- māse 2- vikkhambhento imaṃ bhaddakappameva tiṭṭheyyāti. 3- Kasmā pana na ṭhitoti. Upādinnakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā ca khaṇḍiccādibhāvaṃ appatvā pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu ca mahāsāvakesu parinibbutesu ekakeneva khāṇukena viya ṭhātabbaṃ hoti, daharasāmaṇeraparivārena 4- pana gato `aho buddhānaṃ parisā'ti 4- hīḷetabbataṃ āpajjeyya. Tasmā na ṭhito"ti. Evaṃ vuttepi so pana 5- ruccati, "āyukappo"ti idameva aṭṭhakathāyaṃ niyamitaṃ. Yathā taṃ mārena pariyuṭṭhitacittoti ettha tanti nipātamattaṃ, yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Kiṃkāraṇā? māro hi yassa sabbena sabbaṃ cattāro 6- vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa cattāro vipallāsā appahīnā, tenassa māro cittaṃ pariyuṭṭhāti. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti. Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti, tato sattā taṃ disvā vā taṃ sutvā vā satiṃ visajjetvā vivaṭamukhā honti. Tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati. @Footnote: 1 dī.mahā 10/7/3 mahāpadānasutta, aṅ. sattaka. 23/71/141 arakasutta 2-2 cha.Ma. dasa dasa @ māse 3 cha.Ma. iti saddo na dissati 4-4 cha.Ma. daharasāmaṇeraparivāritena vā tato @ `aho...parisā'ti 5 cha.Ma. na 6 cha.Ma., i. dvādasa

--------------------------------------------------------------------------------------------- page158.

Tatopi visaññīva 1- hutvā tiṭṭhanti, therassa panesa mukhena hatthaṃ pavesetuṃ kiṃ sakkhissati. Bheravārammaṇaṃ pana dasseti. Taṃ disvā thero nimittobhāsaṃ na paṭivijjhi. Bhagavā jānantoyeva kimatthaṃ yāvatatiyaṃ āmantesīti parato "tiṭṭhatu bhante bhagavā"ti yācite "tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhan"ti dosāropanena sokatankaraṇatthaṃ. Mārayācanakathāvaṇṇanā [168] Māro pāpimāti ettha māroti satte anatthe niyojento māretīti māro. Pāpimāti tasseva vevacanaṃ. So hi pāpadhammasamannāgatattā "pāpimā"ti vuccati. Kaṇho, antako namuci, pamattabandhūtipi tasseva nāmāni. Bhāsitā kho panesāti ayañhi bhagavato sambodhipattiyā aṭṭhame sattāhe bodhimaṇḍeyeva āgantvā "bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so te 2- attho anuppatto, paṭividdhaṃ sabbaññutañāṇaṃ, kiṃ te lokavicāraṇenā"ti vatvā, yathā ajja, evameva "parinibbātudāni bhante bhagavā"ti yāci. Bhagavā cassa "na tāvāhan"ti ādīni vatvā paṭikkhipi. Taṃ sandhāya "bhāsitā kho panesā bhante"ti ādimāha. Tattha viyattāti maggavasena viyattā. Tatheva vinītā tathā visāradā. Bahussutāti tepiṭakavasena bahu sutametesanti bahussutā. Tameva dhammaṃ dhārentīti dhammadhaRā. Athavā pariyattibahussutā ceva paṭivedhabahussutā ca. Pariyatti- paṭivedhadhammānaṃyeva dhāraṇato dhammadharāti evamettha attho daṭṭhabbo. Dhammānudhamma- paṭipannāti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ paṭipannā. Sāmīcipaṭipannāti anucchavikaṃ paṭipadaṃ paṭipannā. Anudhammacārinoti anudhammacaraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ. Ācikkhissantīti ādīni sabbāni aññamaññassa vevacanāni. Saha dhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāva niyyānikaṃ katvā 3- dhammaṃ desessanti. @Footnote: 1 cha.Ma.,i. tato visaññāva 2 cha.Ma.,i. vo 3 cha.Ma. yāva na niyayānikaṃ katvā

--------------------------------------------------------------------------------------------- page159.

Brahmacariyanti sikkhattayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānādivasena. 1- Phītanti vuḍtippattaṃ sabbaphāliphullaṃ viya abhiññāya sampattivasena. Vitthārikanti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhitavasena. Bāhujaññanti bahujanehi ñātaṃ paṭividdhaṃ mahājanābhisamayavasena. Puthubhūtanti sabbākāravasena puthulabhāvappattaṃ. Kathaṃ? yāva devamanussehi suppakāsitanti yattakā viññūjātikā devā ceva manussā ca atthi, sabbehi suṭṭhu pakāsitanti attho. Appossukkoti nirālayo. Tvaṃ hi pāpima aṭṭhamasattāhato paṭṭhāya "parinibbātudāni bhante bhagavā parinibbātu sugato"ti viravanto āhiṇḍittha. Ajjadāni paṭṭhāya vigatussāho hohi, mā mayhaṃ parinibbānatthaṃ vāyāmaṃ karohīti vadati. Āyusaṅkhāraossajjanavaṇṇanā [169] Sato sampajāno āyusaṅkhāraṃ ossajjīti 2- satiṃ supaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ visajji pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossajji, temāsamattameva pana nirantaraṃ 3- samāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi, taṃ sandhāya vuttaṃ "ossajjī"ti. "ussajjī"tipi pāṭho. Mahābhūmicāloti mahanto paṭhavīkamPo. Tadā kira dasasahassī lokadhātu kampittha. Bhiṃsanakoti bhayajanako. Devadundubhiyo ca 4- phaliṃsūti devabheriyo phaliṃsu, devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti. Udānaṃ udānesīti kasmā udānesi. Koci nāma vadeyya "bhagavā pacchato pacchato anubandhitvā `parinibbāyatha bhante, parinibbāyatha bhante'ti upaddūto bhayena āyusaṅkhāraṃ visajjesī"ti. "tassokāso mā hotūti 5- bhītassa udānaṃ nāma natthī"ti etassa dīpanatthaṃ pītivegavisaṭṭhaṃ udānaṃ udānesi. @Footnote: 1 cha.Ma.,i. ñānassādavasena 2 cha.Ma. ossajīti evamuparipi 3 cha.Ma.,i. nirantaranti @ na dissati 4 ka. devadundabhiyova 5 cha.Ma.,i. itisaddo na dissati

--------------------------------------------------------------------------------------------- page160.

Tattha sabbesaṃ soṇasigālādīnaṃ 1- paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ. Kintaṃ? kāmāvacarakammaṃ. Na tulaṃ, na vā tulaṃ sadisamassa aññaṃ lokiyakammaṃ atthīti atulaṃ. Kintaṃ? mahaggatakammaṃ. Athavā kāmāvacaraṃ rūpāvacaraṃ tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ vā tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavahetubhūtaṃ, piṇḍakāraka rāsikārakanti attho. Bhavasaṅkhāranti punabbhavasaṅkhāraṇakaṃ. Avassajīti 2- visajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanā- samādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani sañjātaṃ kisesaṃ. Idaṃ vuttaṃ hoti "savipākaṭṭhena sambhavaṃ, bhavābhisaṅkharaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji. Saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindī"ti. Athavā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva bhavañca. 3- Bhavasaṅkhāranti bhavagāmikammaṃ. Avassaji 2- munīti "pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ niccan"ti ādinā 4- nayena tulayanto buddhamuni bhave ādīnavaṃ, nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhārakammaṃ "kammakkhayāya saṃvattatī"ti 5- evaṃ vuttena kammakkhayassa karena ariyamaggena avassaji. Kathaṃ? ajjhattarato samāhito abhindi kavacamiva attasambhavaṃ. So hi vipassanāvasena ajjhattarato samathavasena samāhitoti evaṃ pubbabhāgato paṭaṭhāya samathavipassanābalena kavacamiva attabhāvaṃ pariyonaddhitvā 6- ṭhitaṃ, attani sambhavattā "attasambhavan"ti laddhanāmaṃ sabbaṃ kilesajālaṃ abhindi. Kilesābhāvena ca katakammaṃ apaṭisandhikattā avasaṭṭhannāma hotīti evaṃ kilesappahānena kammaṃ pajahi, pahīnakilesassa ca bhayaṃ nāma natthi, tasmā abhītova āyusaṅkhāraṃ ossajīti 7- abhītabhāvaṃ ñāpanatthañca udānaṃ udānesīti veditabbo. @Footnote: 1 cha.Ma. soṇasiṅgālādīnampi 2-2 ka. avassajjīti, avassajji 3 cha.Ma. sambhavañca @4 khu. paṭi. 31/735/630 vipassanākathā 5 Ma.Ma. 13/81/57 aṅ. catukka. 21/232/258 @6 cha.Ma., i. pariyonandhitvā 7 cha.Ma., i. itisaddo na dissati

--------------------------------------------------------------------------------------------- page161.

Aṭṭhamahābhūmicālahetuvaṇṇanā [171] Yaṃ mahāvātāti yena samayena yasmiṃ vā samaye mahāvātā vāyanti. Mahāvātā vāyantāti 1- ukkhepakavātā nāma uṭṭhahanti, te vāyantā saṭṭhisahassādhikanavayojanasatasahassabahalaṃ udakasandhārakavātaṃ upacchindanti, tato ākāse udakaṃ bhassati, tasmiṃ udake bhassante paṭhavī bhassati. Puna vāto attano balena antodhammakarake 2- viya udakaṃ ābandhitvā gaṇhāti, tato udakaṃ uggacchati, tasmiṃ uggacchante paṭhavī uggacchati. Evaṃ udakaṃ kampitaṃ paṭhaviṃ kampeti. Evañaca 3- kampanaṃ yāva ajjakālāpi hotiyeva, balahabhāvena 4- pana oggacchanuggacchanaṃ na paññāyati. Mahiddhiko mahānubhāvoti ijjhanassa mahantatāya mahiddhiko anubhavitabbassa mahantatāya mahānubhāvo. Parittāti dubbalā. Appamāṇāti balavā. So imaṃ paṭhaviṃ kampetīti so iddhiṃ nibbattetvā saṃvejento vā mahāmoggallāno viya, vīmaṃsanto vā mahānāgattherassa bhāgineyyo saṃgharakkhitasāmaṇero viya paṭhaviṃ kampeti. So kirāyasmā khuraggeyeva arahattaṃ patto 5- cintesi "atthi nukho kenaci bhikkhunā 6- pabbajitadivaseyeva arahattaṃ patvā vejayanto pāsādo kampitapubbo"ti. Tato "natthi kocī"ti ñatvā "ahaṃ kampessāmī"ti abhiññābalena vejayantamatthake ṭhatvā pādena paharitvā kampetuṃ nāsakkhi. Atha naṃ sakkassa nāṭakitthiyo āhaṃsu "putta saṃgharakkhita tvaṃ pūtigandheneva sīsena vejayantaṃ kampetuṃ icchasi, supatiṭṭhitokāso 7- tāta pāsādo, kathaṃ kampetuṃ sakkhissasī"ti. Sāmaṇero "imā devatā mayā saddhiṃ keḷiṃ karonti, ahaṃ kho pana ācariyaṃ nālatthaṃ, kahaṃ nu kho me ācariyo sāmuddikamahānāgatthero"ti āvajjento mahāsamudde udakaleṇaṃ māpetvā divāvihāraṃ nisinnoti ñatvā tattha gantvā theraṃ vanditvā aṭṭhāsi. Tato naṃ thero "kintāta saṃgharakkhita @Footnote: 1 cha.Ma. vāyantāpi 2 cha.Ma. antodhamakaraṇe 3 cha.Ma.,i. etañca @4 Ma. bahulabhāvena 5 cha.Ma. i. patvā 6 cha.Ma.,i. koci bhikkhu, yena @7 cha.Ma., i. supatiṭṭhito

--------------------------------------------------------------------------------------------- page162.

Asikkhitvāva yuddhaṃ paviṭṭhosī"ti vatvā "nāsakkhi tāta vejayantaṃ kampetun"ti pucchi. Ācariyaṃ bhante nālatthanti. Atha naṃ thero "tāta tumhādise akampente ko añño kampessati, diṭṭhapubbante tāta udakapiṭṭhe gomayapiṇḍaṃ pallavatanti 1- vatvā tāta kapallapūvaṃ 2- pacantā ante 3- na 3- paricchindanti, iminā opammena jānāhī"ti āha. So "vaṭṭissati bhante ettakenā"ti vatvā pāsādena patiṭṭhitokāsaṃ udakaṃ hotūti adhiṭṭhāya vejayantābhimukho agamāsi. Devadhītaro taṃ disvā "ekavāraṃ lajjitvā gato, punapi sāmaṇero eti, punapi etī"ti vadiṃsu. Sakko devarājā "mā mayhaṃ puttena saddhiṃ kathayittha, idāni tena ācariyo laddho, khaṇena pāsādaṃ kampessatī"ti āha. Sāmaṇero 4- pādaṅguṭṭhena pāsādathūpikampahari. Pāsādo catūhi disāhi onamati. Devatā "dehi tāta pāsādassa patiṭṭhātuṃ, dehi tāta pāsādassa patiṭṭhātun"ti viraviṃsu. Sāmaṇero pāsādaṃ yathāṭhāne ṭhapetvā pāsādamatthake ṭhatvā udānaṃ udānesi:- ajjevāhaṃ pabbajito ajjapattāsavakkhayaṃ ajja kampemi pāsādaṃ aho buddhassuḷāratā. Ajjevāhaṃ pabbajito ajja pattāsavakkhayaṃ ajja kampemi pāsādaṃ aho dhammassuḷāratā. Ajjevāhaṃ pabbajito ajja pattāsavakkhayaṃ ajja kampemi pabbajito aho saṃghassuḷāratāti. Ito paresu chasu paṭhavīkampesu yaṃ vattabbaṃ, taṃ mahāpadāne vuttameva. Iti imesu aṭṭhasu paṭhavīkampesu paṭhamo dhātukopena, 5- dutiyo iddhānubhāvena, tatiyacatutthā puññatejena, pañcamo ñāṇatejena, chaṭṭho sādhukāradānavasena, sattamo kāruññabhāvena, aṭṭhamo ārodanena. Mātu kucchiṃ ca okkamante ca tato nikkhamante ca mahāsatte tassa puññatejena paṭhavī akampittha. Abhisambodhiyaṃ ñāṇatejena abhihatā hutvā akampittha. Dhammacakkappavattane @Footnote: 1 cha.Ma. pilavantaṃ, i. pilavantanti 2 cha.Ma. kapallakapūvaṃ 3-3 cha.Ma., i. antantena @4 cha.Ma. sāmaṇeropi 5 Ma. i. dhātukkhobhena

--------------------------------------------------------------------------------------------- page163.

Sādhukārabhāvasaṇṭhitā sādhukāraṃ dadamānā akampittha. Āyusaṅkhārossajjane kāruññabhāvasaṇṭhitā cittasaṅkhobhaṃ asahamānā akampittha. Parinibbāne ārodanavegatunnā hutvā akampittha. Ayaṃ panattho paṭhavīdevatāya vasena veditabbo, mahābhūtapaṭhaviyā panetaṃ natthi acetanattāti. Ime kho ānanda aṭṭha hetūti ettha imeti niddiṭṭhanidassanaṃ. Ettāvatā ca panāyasmā ānando "addhā ajja bhagavatā āyusaṅkhāro ossaṭṭho"ti sallakkhesi. Bhagavā pana sallakkhitabhāvaṃ jānantopi okāsaṃ adatvāva aññānipi aṭṭhakāni sampiṇḍanto "aṭṭha kho imā"ti ādimāha. Aṭṭhaparisavaṇṇanā [172] Tattha anekasataṃ khattiyaparisanti bimbisārasamāgamañāti- samāgamalicchavisamāgamādisadisaṃ, sā pana aññesu cakkavāḷesupi labbhatiyeva. Sallapitapubbanti alallāpasallāpo 1- katapubbo. Sākacchāti dhammasākacchāpi samāpajjitapubbā. Yādisako tesaṃ vaṇṇoti te odātāpi honti kāḷāpi maṅguracchavīpi, satthā suvaṇṇavaṇṇova. Idaṃ pana saṇṭhānaṃ paṭicca kathitaṃ. Saṇṭhānaṃpi ca kevalaṃ tesaṃ paññāyatiyeva, na pana bhagavā milakkhasadiso 2- hoti nāpi āmuttamaṇikuṇḍalo, buddhaveseneva nisīdati. Te pana attanā 3- samānasaṇṭhānameva passanti. Yādisako tesaṃ saroti te chinnassarāpi honti gaggarassarāpi kākassarāpi honti, satthā brahmassarova. Idaṃ pana bhāsantaraṃ sandhāya kathitaṃ. Sacepi hi tattha satthā rājāsane nisinno katheti, "ajja rājā madhurena sarena kathetī"ti tesaṃ hoti. Kathetvā pakkante pana bhagavati puna rājānaṃ āgataṃ disvā "ko nukho ayan"ti vīmaṃsā uppajjati. Tattha "ko nu kho ayan"ti imasmiṃ ṭhāne idāneva magadhabhāsāya 4- sīhalabhāsāya madhurenākārena kathento ko nu kho ayaṃ antarahito, kiṃ devo, udāhu manussoti evaṃ vimaṃsantāpi na jānantīti attho. @Footnote: 1 cha.Ma. ālāpasallāpo evamuparipi 2 cha.Ma. milakkhusadiso @3 cha.Ma., i. attano 4 cha.Ma. māgadhabhāsāya

--------------------------------------------------------------------------------------------- page164.

Kimatthaṃ panevaṃ ajānantānaṃ dhammaṃ desetīti. Vāsanatthāya. Evaṃ sutopi hi dhammo anāgate paccayo hotiyevāti anāgataṃ paṭicca deseti. Anekasataṃ brāhmaṇaparisanti ādīnaṃpi soṇadaṇḍakūṭadantasamāgamādivasena 1- ceva aññacakkavāḷavasena ca sambhavo veditabbo. Imā pana aṭṭha parisā bhagavā kimatthaṃ āhari? abhītabhāvadassanatthameva. Imā kira āharitvā evamāha "ānanda imāpi aṭṭha parisā upasaṅkamitvā dhammaṃ desentassa tathāgatassa bhayaṃ vā sārajjaṃ vā natthi, māraṃ pana ekakaṃ disvā tathāgato bhāyeyyāti ko evaṃ saññaṃ uppādetuṃ arahati. Abhīto ānanda tathāgato acchambhī sato sampajāno āyusaṅkhāraṃ ossajī"ti. Aṭṭhabhibhāyatanavaṇṇanā [173] Abhibhāyatanānīti abhibhavanakāraṇāni. Kiṃ abhibhavanti? paccanīkadhammepi ārammaṇānipi. Tāni hi paṭipakkhabhāvena paccanīkadhamme abhibhavanti puggalassa ñāṇuttariyatāya ārammaṇāni. Ajjhattaṃ rūpasaññīti ādīsu pana ajjhattarūpe parikammavasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattaṃ hi nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā karoti. Pītaparikammaṃ karonto mede vā chaviyā vā hatthapādapiṭṭhesu vā akkhīnaṃ pītakaṭṭhāne vā karoti. Lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti. Odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Taṃ pana sunīlaṃ supītaṃ sulohitaṃ suodātakaṃ na hoti, avisuddhameva hoti. Eko bahiddhā rūpāni passatīti yassetaṃ 2- parikammaṃ ajjhattaṃ uppannaṃ hoti, nimittaṃ pana bahiddhā, so evaṃ ajjhattaṃ parikammassa bahiddhā ca appanāya vasena "ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī"ti vuccati. @Footnote: 1 cha.Ma. soṇadaṇḍakūṭadaṇḍasamāgamādivasena 2 cha.Ma. yassevaṃ

--------------------------------------------------------------------------------------------- page165.

Parittānīti avaḍḍhitāni. Suvaṇṇadubbaṇnānīti suvaṇṇāni vā honti dubbaṇṇāni vā, parittavaseneva idaṃ abhibhāyatanaṃ vuttanti veditabbaṃ. Tāni abhibhuyyāti yathā nāma sampannagahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā "kiṃ ettha bhuñjitabbaṃ atthī"ti saṅkaḍḍhitavā ekaṃ kabaḷameva karoti, evameva ñāṇuttariko puggalo visadañāṇo "kiṃ ettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro"ti tāni rūpāni abhibhavitvā samāpajjati. Saha nimittuppādenevettha appanaṃ pāpetīti attho. Jānāmi passāmīti iminā panassa ābhogo kathito. So ca kho samāpattito vuṭṭhitassa, na anto samāpattiyaṃ. Evaṃsaññī hotīti ābhogasaññāyapi jhānasaññāyapi evaṃ saññī hoti. Abhibhavanasaññā hissa anto samāpattiyaṃpi atthi, ābhogasaññā pana samāpattito vuṭṭhitasseva. Appamāṇānīti vaḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyāti ettha pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā "aññaṃpi hotu, kiṃ etaṃ mayhaṃ karissatī"ti taṃ na mahantato passati. Evameva ñāṇuttaro puggalo visadañāṇo "kiṃ ettha samāpajjitabbaṃ, nayidaṃ appamāṇanti 1- na mayhaṃ cittekaggatākaraṇe bhāro atthī"ti tāni abhibhavitvā samāpajjati, saha cittuppādenevettha 2- appanaṃ pāpetīti attho. Ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito. Eko bahiddhā rūpāni passatīti yassa parikammaṃpi nimittaṃpi bahiddhāva uppannaṃ, so evaṃ bahiddhā parikammassa ceva appanāya ca vasena "ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passatīti vuccati. Sesamettha catutthābhibhāyatane vuttanayameva. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesañhi @Footnote: 1 cha.Ma., i. itisaddo na dissati 2 cha.Ma., i. nimittuppādenevettha

--------------------------------------------------------------------------------------------- page166.

Etāni sappāyāni, sāpi nesaṃ sappāyatā vitthārato visuddhimagge caritaniddese vuttā. Pañcamaabhibhāyatanādīsu nīlānīti sabbasaṅgāhikavasena 1- vuttaṃ. Nīlavaṇṇānīti vaṇṇavasena. Nīlanidassanānīti nidassanavasena, apaññāyamānavivarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlappabhāyuttānīti attho. Etena tesaṃ visuddhattaṃ 2- dasseti. Visuddhavaṇṇavaseneva hi imāni cattāri abhibhāyatanāni vuttāni. Umāpupphanti 3- etaṃ hi pupphaṃ siniddhaṃ mudu, dissamānaṃpi nīlameva hoti, girikaṇṇikapupphādīni pana dissamānāni setadhātukāni honti, tasmā idameva gahitaṃ, 4- na tāni. Bārāṇaseyyakanti bārāṇasiyaṃ sambhavaṃ. Tattha kira kappāsopi mudu, suttakantikāyopi tantavāyāpi chekā, udakampi suci siniddhaṃ. Tasmā taṃ vatthaṃ ubhatobhāgavimaṭṭhaṃ hoti, dvīsupi passesu maṭṭhaṃ mudu siniddhaṃ khāyati. Pītānīti ādīsupi imināva nayena attho veditabbo. "nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā"ti ādikaṃ panettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ visuddhimagge vitthārato vuttanayameva. Imānipi aṭṭha abhibhāyatanāni abhītabhāvadassanatthameva ānītāni. Imānipi kira vatvā evamāha "ānanda evarūpāpi samāpattiyo samāpajjantassa ca vuṭṭhahantassa ca tathāgatassa bhayaṃ vā sārajjaṃ vā natthi, māraṃ pana ekakaṃ disvā tathāgato bhāyeyyāti ko evaṃ saññaṃ uppādetuṃ arahati, abhīto ānanda tathāgato acchambhī sato sampajāno āyusaṅkhāraṃ ossajjī"ti. Aṭṭhavimokkhavaṇṇanā [174] Vimokkhakathā uttānatthāyeva. Imepi aṭṭha vimokkhā abhītabhāvadassanatthameva ānītā. Imepi kira vatvā evamāha "ānanda etāpi @Footnote: 1 cha.Ma., sabbasaṅgāhakavasena 2 i. suvisuddhataṃ 3 ka.,i. ummāpupphanti @4 i. vihitaṃ

--------------------------------------------------------------------------------------------- page167.

Samāpattiyo samāpajjantassa ca vuṭṭhahantassa ca tathāgatassa bhayaṃ vā sārajjaṃ vā natthi .pe. Ossajjī"ti. [175] Idānipi bhagavā ānandattherassa okāsaṃ adatvāva ekamidāhanti ādinā nayena aparaṃpi desanaṃ ārabhi. Tattha paṭhamābhisambuddhoti abhisambuddho hutvā paṭhamameva aṭṭhame sattāhe. [177] Ossaṭṭhoti visajjito pariccatto, 1- evaṃ kira vatvā "tenāyaṃ dasasahassīlokadhātu kampitthā"ti āha. Ānandayācanakathāvaṇṇanā [178] Alanti paṭikkhepavacanametaṃ. Bodhinti catumaggañāṇapaṭivedhaṃ. Saddahasi tvanti evaṃ vuttabhavaṃ tathāgatassa saddahasīti vadati. Tasmātihānandāti yasmā idaṃ vacanaṃ saddahasi, tasmā tuyhevetaṃ dukkaṭanti dasseti. [179] Ekamidāhanti idaṃ bhagavā "na kevalaṃ ahaṃ idheva taṃ āmantesiṃ, aññadāpi āmantetvā oḷārikaṃ nimittaṃ akāsiṃ, taṃpi tayā na paṭividdhaṃ, tavevāyaṃ aparādho"ti evaṃ sokavinodanatthāya nānappakārato therasseva dosāropanatthaṃ ārabhi. [183] Piyehi manāpehīti mātupitubhātubhaginīādikehi jātiyā nānābhāvo, maraṇena vinābhāvo, bhavena aññathābhāvo. Taṃ kutettha labbhāti tanti tasmā, yasmā sabbeheva piyehi manāpehi nānābhāvo, tasmā dasa pāramiyo pūretvāpi, sambodhiṃ patvāpi, dhammacakkaṃ pavattetvāpi, yamakapāṭihāriyaṃ dassetvāpi devorohaṇaṃ katvāpi yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ, taṃ vata tathāgatassāpi sarīraṃ mā palujjīti netaṃ ṭhānaṃ vijjati, rodantenāpi kandantenāpi na sakkā taṃ kāraṇaṃ laddhunti. Puna paccāgamissatīti 2- yaṃ cattaṃ vantaṃ, taṃ vata puna paṭidissatīti 3- attho. @Footnote: 1 cha.Ma. paricchinno 2 cha.Ma.,i. paccāvamissatīti 3 cha.Ma. paṭikhādissatīti, @i. paṭisaṅkharissatīti

--------------------------------------------------------------------------------------------- page168.

[184] Yathayidaṃ brahmacariyanti yathā idaṃ sikkhattayasaṅgahaṃ sāsanabrahmacariyaṃ. Addhaniyanti addhānakkhamaṃ. Ciraṭṭhitikanti cirappavattivasena ciraṭṭhitikaṃ. Cattāro satipaṭṭhānāti ādi sabbaṃ lokiyalokuttaravaseneva kathitaṃ. Etesaṃ pana bodhipakkhiyānaṃ dhammānaṃ vinicchayo sabbākārena visuddhimagge paṭipadāñāṇadassana- visuddhiniddese vutto. Sesamettha uttānamevāti. Tatiyabhāṇavāravaṇṇanā niṭṭhitā. -------- Nāgāpalokitavaṇṇanā [186] Nāgāpalokitanti yathā hi mahājanassa aṭṭhīni koṭiyā koṭiṃ āhacca ṭhitāni paccekabuddhānaṃ, aṅkusakalaggāni viya, na evaṃ buddhānaṃ. Buddhānaṃ pana suvaṇṇakkhandhaṃ 1- viya ekābaddhāni hutvā ṭhitāni, tasmā pacchato apalokanakāle na sakkā hoti gīvaṃ parivattetuṃ. Yathā pana hatthināgo pacchābhāgaṃ apaloketukāmo sakalasarīreneva parivattati, evaṃ parivattetabbaṃ hoti. Bhagavato pana nagaradvāre ṭhatvā "vesāliṃ apalokessāmī"ti citte uppannamatte "bhagavā anekāni kappakoṭisatasahassāni 2- pāramiyo pūrentehi tumhehi na gīvaṃ parivattetvā apalokanakammaṃ katan"ti ayaṃ mahāpaṭhavī 3- kulālacakkaṃ viya parivattetvā bhagavantaṃ vesālīnagarābhimukhaṃ akāsi. Taṃ sandhāyetaṃ vuttaṃ. Nanu ca na kevalaṃ vesāliyāva, sāvatthīrājagahanālandapāṭaligāmakoṭi- gāmanādikagāmakesupi tato tato nikkhantakāle tantaṃ sabbaṃ pacchimadassanameva, tattha tattha kasmā nāgāpalokitaṃ nāpalokesīti. Anacchariyattā. Tattha tattha hi nivattetvā apalokentassetaṃ na acchariyaṃ hoti, tasmā nāpalokesi. Apica vesālīrājāno āsannavināsā, tiṇṇaṃ vassānaṃ upari vinassissantīti. 4- Te taṃ @Footnote: 1 cha.Ma. saṅkhalikāni, i. saṅkhalikā 2 cha.Ma. kappakoṭisahassāni @3 cha.Ma. pathavī 4 cha.Ma., i. itisaddo na dissati

--------------------------------------------------------------------------------------------- page169.

Nagaradvāre nāgāpalokitaṃ nāma cetiyaṃ katvā gandhamālādīhi pūjessanti, taṃ nesaṃ dīgharattaṃ hitāya sukhāya bhavissatīti tesaṃ anukampāya apalokesi. Dukkhassantaṅkaroti vaṭṭadukkhassa antakaro. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti kilesaparinibbānena parinibbuto. Catumahāpadesakathāvaṇṇanā [187] Mahāpadeseti mahāokāse, mahāapadese vā, buddhādayo mahante mahante apadisitvā vuttāni mahākāraṇānīti attho. [188] Neva 1- abhinanditabbanti haṭṭhatuṭṭhehi sādhukāraṃ datvā pubbeva na sotabbaṃ, evaṃ kate hi pacchā "idaṃ na sametī"ti vuccamānopi "kiṃ pubbeva ayaṃ dhammo, idāni na dhammo"ti vatvā laddhiṃ na visajjeti. Nappaṭikkositabbanti "kiṃ esa bālo vadatī"ti evaṃ pubbeva na vattabbaṃ, evaṃ vutte hi vattuṃ yuttaṃpi na vakkhati. Tenāha "anabhinanditvā appaṭikkositvā"ti. Padabayañjanānīti padasaṅkhātāni bayañjanāni. Sādhukaṃ uggahetvāti imasmiṃ ṭhāne pāli vuttā, imasmiṃ ṭhāne attho vutto, imasmiṃ ṭhāne anusandhi kathitā 2- imasmiṃ ṭhāne pubbāparaṃ kathitanti suṭṭhu gahetvā. Sutte otāretabbānīti. 3- Sutte otāretabbāni. Vinaye sandassetabbānīti vinayena saṃsandetabbāni. 4- Ettha ca suttanti vinayo. Yathāha "kattha paṭikkhittaṃ, sāvatthiyā suttavibhaṅge"ti. 5- Vinayoti khandhako. Yathāha "kosambiyaṃ 6- vinayātisāre"ti. Evaṃ vinayapiṭakaṃpi na pariyādiyati. Ubhatovibhaṅgā pana suttaṃ, khandhakaparivārā vinayoti evaṃ vinayapiṭakaṃ pariyādiyati. Athavā suttantapiṭakaṃ suttaṃ vinayapiṭakaṃ vinayoti evaṃ dveyeva piṭakāni pariyādiyanti. Suttantābhidhammapiṭakakāni vā suttaṃ, vinayapiṭakaṃ vinayoti evampi tīṇi piṭakāni na tāva pariyādiyanti. @Footnote: 1 ka. nevāti saddo na dissati 2 cha.Ma. kathito 3 cha.Ma. osāretabbānīti @4 i. sandassetabbāni 5 vinaYu. 7/457/301 sattasatikkhandhaka @6 cha.Ma. kosambiyanti ayaṃ na dissati

--------------------------------------------------------------------------------------------- page170.

Asuttanāmakaṃ 1- kiñci buddhavacanaṃ nāma atthi. Seyyathīdaṃ:- jātakaṃ paṭisambhidā niddeso suttanipāto dhammapadaṃ udānaṃ itivuttakaṃ vimānavatthu petavatthu theragāthā therīgāthā apadānanti. Sudinnatthero pana "asuttakaṃ nāma kiṃ buddhavacanaṃ atthī"ti taṃ sabbaṃ paṭikkhipitvā "tīṇi piṭakāni suttaṃ, vinayo pana kāraṇan"ti āha. Tato taṃ kāraṇaṃ dassento idaṃ suttamāhari:- ye kho tvaṃ gotami dhamme jāneyyāsi, ime dhammā sarāgāya saṃvattanti no virāgāya, saññogāya saṃvattanti no visaññogāya, ācayāya saṃvattanti no apacayāya, mahicchatāya saṃvattanti no appicchatāya, asantuṭṭhiyā saṃvattanti no santuṭṭhiyā, saṅgaṇikāya saṃvattanti no pavivekāya, kosajjāya saṃvattanti no viriyārambhāya, dubbharatāya saṃvattanti no subharatāya, ekaṃsena gotami dhāreyyāsi "neso dhammo, neso vinayo, netaṃ satthusāsanan"ti. Ye ca kho tvaṃ gotami dhamme jāneyyāsi ime dhammā virāgāya saṃvattanti no sarāgāya, visaññogāya saṃvattanti no saññogāya, apacayāya saṃvattanti no ācayāya, appicchatāya saṃvattanti no mahicchatāya, santuṭṭhiyā saṃvattanti no asantuṭṭhiyā, pavivekāya saṃvattanti no saṅgaṇikāya, viriyārambhāya saṃvattanti no kosajjāya, subharatāya saṃvattanti no dubbharatāya, ekaṃsena gotami dhāreyyāsi "eso dhammo, eso vinayo, etaṃ satthusāsanan"ti. 2- Tasmā sutteti tepiṭake buddhavacane otāretabbāni. Vinayeti etasmiṃ rāgādivinayakāraṇe saṃsandetabbānīti ayamettha attho. Na ceva sutte otarantīti 3- suttapaṭipāṭiyā katthaci anāgantvā challiṃ uṭṭhapetvā guḷhavessantaraguḷha- ummaggaguḷhavinayavedallapiṭakānaṃ aññatarato āgatāni paññāyantīti attho. Evaṃ āgatāni hi rāgādivinaye pana na paññāyamānāni chaḍḍetabbāni honti. Tena vuttaṃ "iti hetaṃ bhikkhave chaḍḍeyyāthā"ti. Etenupāyena sabbattha attho veditabbo. @Footnote: 1 cha.Ma.,i. asukanāmakañhi 2 vinaYu. 7/406/239 bhikkhunikkhandhaka, aṅ.aṭṭhaka. @ 23/143/288 (sayā) 3 cha.Ma. osarantīti

--------------------------------------------------------------------------------------------- page171.

Idaṃ bhikkhave catutthaṃ mahāpadesaṃ dhāreyyāthāti idaṃ catutthadhammassa patiṭṭhānokāsaṃ dhāreyyātha. Imasmiṃ pana ṭhāne imaṃ pakiṇṇakaṃ veditabbaṃ:- sutte cattāro mahāpadesā, khandhake cattāro mahāpadesā, cattāri pañhābyākaraṇāni, suttaṃ, suttānulomaṃ, ācariyavādo, attano mati, tisso saṅgītiyoti. Tattha "ayaṃ dhammo, ayaṃ vinayo"ti dhammavinicchaye patte ime cattāro mahāpadesā pamāṇaṃ. Yaṃ ettha sameti tadeva gahetabbaṃ, itaraṃ virujjhantassāpi 1- na gahetabbaṃ. "idaṃ kappati, idaṃ na kappatī"ti kappiyākappiyavinicchaye patte "yaṃ bhikkhave mayā "idaṃ na kappatī"ti appaṭikkhittaṃ, tañce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappatī"tiādimā 2- nayena khandhake vuttā cattāro mahāpadesā pamāṇaṃ. Tesaṃ vinicchayakathā samantapāsādikāya vuttā. Tattha vuttanayena yaṃ kappiyaṃ anulometi, tadeva kappiyaṃ, itaraṃ akappiyanti evaṃ sanniṭṭhānaṃ kātabbaṃ. Ekaṃsabyākaraṇīyo pañho, vibhajjabyākaraṇīyo pañho, paṭipucchābyākaraṇīyo pañho, ṭhapanīyo pañhoti imāni cattāri pañhābyākaraṇāni nāma. Tattha "cakkhuṃ aniccan"ti puṭṭhena "āma aniccan"ti ekaṃseneva byākātabbaṃ. Esa nayo sotādīsu. Ayaṃ ekaṃsabyākaraṇīyo pañho. "aniccaṃ nāma cakkhun"ti puṭṭhena pana "na cakkhumeva, sotampi aniccaṃ ghānaṃpi aniccan"ti evaṃ vibhajitvā byākātabbaṃ. Ayaṃ vibhajjabyākaraṇīyo pañho. "yathā cakkhuṃ tathā sotaṃ, yathā sotaṃ tathā cakkhun"tiādīni puṭṭhena "kenaṭṭhena pucchasī"ti paṭipucchitvā "dassanaṭṭhena pucchāmī"ti vutte "na hī"ti byākātabbaṃ, "aniccaṭaṭhena pucchāmī"ti vutte āmāti byākātabbaṃ. Ayaṃ paṭipucchābyākaraṇīyo pañho. "taṃ jīvaṃ taṃ sarīran"tiādīni puṭṭhena pana "abyākatametaṃ bhagavatā"ti ṭhapetabbo, @Footnote: 1 cha.Ma., i. viravantassapi 2 vinaYu. 5/305/90 bhesajjakkhandhaka

--------------------------------------------------------------------------------------------- page172.

Esa pañoha. Na byākātabbo. Ayaṃ ṭhapanīyo pañho. Iti tenākārena pañhe sampatte imāni cattāri pañhābyākaraṇāni pamāṇaṃ. Imesaṃ vasena so pañho byākātabbo. Suttādīsu pana suttaṃ nāma tisso saṅgītiyo āruḷhāni tīṇi piṭakāni. Suttānulomaṃ nāma anulomakappiyaṃ. Ācariyavādo nāma aṭṭhakathā. Attano mati nāma nayaggāhena anubuddhiyā attano paṭibhāṇaṃ. Tattha suttaṃ apaṭibāhiyaṃ, taṃ paṭibāhantena buddhova paṭibāhito hoti. Anulomakappiyaṃ pana suttena samentameva gahetabbaṃ, na itaraṃ. Ācariyavādopi suttena samentoyeva gahetabbo, na itaro. Attano mati pana sabbadubbalā, sāpi suttena samentāyeva gahetabbā, na itaRā. Pañcasatikā, sattasatikā, sahassikāti imā pana tisso saṅgītiyo. Suttaṃpi tāsu āgatameva pamāṇaṃ, itaraṃ gārayhasuttaṃ na gahetabbaṃ. Tattha otarantānipi hi padabyañjanāni na ceva sutte otaranti, na ca vinaye sandissantīti veditabbāni. Kammāraputtacundavatthuvaṇṇanā [189] Kammāraputtassāti suvaṇṇakāraputtassa. So kira aḍḍho mahākuṭumbiko bhagavato paṭhamadassaneneva sotāpanno hutvā attano ambavane vihāraṃ kārāpetvā niyyādesi. Taṃ sandhāya vuttaṃ "ambavane"ti sūkaramaddavanti nātitaruṇassa nātijiṇṇassa ekajeṭṭhakasūkarassa pavattamaṃsaṃ. Taṃ kira muduñceva siniddhañca hoti, taṃ paṭiyādāpetvā sādhukaṃ pacāpetvāti attho. Eke 1- bhaṇanti "sūkaramaddavanti pana muduodanassa pañcagorasayūsapācanavidhānassa nāmetaṃ, yathā gavapānaṃ nāma pākanāman"ti. Keci bhaṇanti "sūkaramaddavaṃ nāma rasāyanavidhi, taṃ pana rasāyanasatthe āgacchati, taṃ cundena `bhagavato parinibbānaṃ na bhaveyyā'ti rasāyanaṃ paṭiyattan"ti. 1- Tattha pana dvisahassadīpaparivāresu catūsu mahādīpesu devatā ojaṃ paṭikkhipiṃsu. 2- @Footnote: 1-1 i.eke bhaṇanti .pe. paṭiyattanti ime pāṭhā na dissanati 2 cha.Ma.,i. pakkhipiṃsu

--------------------------------------------------------------------------------------------- page173.

Nāhantanti idaṃ sīhanādaṃ kimatthaṃ nadati? parūpavādamocanatthaṃ. Attanā paribhuttāvasesaṃ neva bhikkhūnaṃ, na manussānaṃ dātuṃ adāsi, āvāṭe nikkhaṇāpetvā vināsesīti hi vattukāmānaṃ idaṃ sutvā vacanokāso na bhavissatīti paresaṃ upavādamocanatthaṃ sīhanādaṃ nadati. [190] Bhuttassa ca sūkaramaddavenāti bhuttassa udapādi, na pana bhuttapaccayā. Yadi hi abhuttassa uppajjissati, 1- atikharo ābādho 2- bhavissati. 3- Siniddhabhojanaṃ bhuttattā panassa tanuvedanā ahosi. Teneva padasā gantuṃ asakkhi. Virecamānoti 4- abhiṇhaṃ pavattalohitavirecamānova samāno. Avocāti attanā gāthāyoti veditabbā. Paṭṭhitaṭṭhāne parinibbānatthāya evamāha. Imā pana dhammasaṅgāhakattherehi ṭhapitā pānīyāharaṇavaṇṇanā [191] Iṅghāti codanaṭṭhe nipāto. Acchodakāti pasannodakā. Sātodakāti madhurodakā. Sītodakāti sītalasalilā. 5- Setodakāti 6- nikkaddamā. Suppatitthāti sundaratitthā. 7- Pukkusamallaputtavatthuvaṇṇanā [192] Pukkusoti tassa nāmaṃ. Mallaputtoti mallarājaputto. Mallā kira vārena rajjaṃ kārenti. Yāva yesaṃ 8- vāro na pāpuṇāti, tāva vāṇijjaṃ 9- karonti. Ayaṃpi vāṇijjameva karonto pañca sakaṭasatāni yojetvā 10- purato vāte 11- vāyante purato gacchati, pacchā vāte vāyante satthavāhaṃ purato pesetvā sayaṃ pacchā gacchati. Tadā pana pacchā vāto vāyi, tasmā esa purato satthavāhaṃ pesetvā sabbaratanayāne nisīditvā kusinārāto 12- nikkhamitvā @Footnote: 1 cha.Ma.,i. uppajjissatha 2 cha.Ma.,i. ābādhoti ayaṃ na dissati 3 i. abhavissa @4 Sī. viriccamāno 5 cha.Ma. tanusītalasalilā, i. anusītalasalilā 6 cha.Ma. Sī.,i. setakāti @7 ka. supatiṭṭhāti sundaratiṭṭhā 8 cha.Ma. nesaṃ, i. tesaṃ 9 cha.Ma. vaṇijjaṃ evamuparipi @10 cha.Ma.,i. yojāpetvā 11 cha.Ma.,i. dhuravāte 12 cha.Ma. kusinārato

--------------------------------------------------------------------------------------------- page174.

"pāvaṃ gamissāmī"ti maggaṃ paṭipajji. Tena vuttaṃ "kusinārāya pāvaṃ addhānamaggapaṭipanno hotī"ti. Āḷāroti tassa nāmaṃ. Dīghapiṅgalo kireso, tenassa āḷāroti nāmaṃ ahosi. Kālāmoti gottaṃ. Yatra hi nāmāti yo hi nāma. Neva dakkhatīti na addasa. Yatrasaddayuttattā panetaṃ anāgatavasena vuttaṃ. Evarūpaṃ hi īdisesu ṭhānesu saddalakkhaṇaṃ. [193] Niccharantīsūti viravantīsu. 1- Asaniyā phalantiyāti navavidhāya asaniyā bhijjamānāya viya mahāravaṃ viravantiyā. Navavidhā hi asanī asaññā vicakkā saterā gaggarā kapisīsā macchavilolikā kukkuṭakā daṇḍamaṇikā sukkhāsanīti. Tattha asaññā asaññaṃ karoti. Vicakkā ekācakkaṃ karoti. Saterā lakārasadisā 2- hutvā patati. Gaggarā gaggarāyamānā patati. Kapisīsā bhamukaṃ ukkhipanto makkaṭo viya hoti. Macchavilolikā vilulitamaccho 3- viya hoti. Kukkuṭakā kukkuṭasadisā hutvā patati. Daṇḍamaṇikā naṅgalasadisā hutvā patati. Sukkhāsanī patitaṭṭhānaṃ samugghāteti. Deve vassanteti sukkhagajjitaṃ gajjitvā antarantarā vassante. Ātumāyanti ātumaṃ nissāya viharāmi. Bhusāgāreti khalasālāyaṃ. Etthesoti 4- etasmiṃ kāraṇe eso mahājanakāyo sannipatito. Kva ahosīti kuhiṃ ahosi. So taṃ bhanteti so tvaṃ bhante. [194] Siṅgīvaṇṇanti siṅgīsuvaṇṇavaṇṇaṃ. Yugamaṭṭhanti maṭṭhayugaṃ, saṇhaṃ sāṭakayugalanti attho. Dhāraṇīyanti antarantarā mayā dhāretabbaṃ, paridahitabbanti attho. Taṃ kira so tathārūpe chaṇadivaseyeva dhāretvā sesakāle nikkhipati. Evaṃ uttamaṃ maṅgalavatthayugaṃ sandhāyāha. Anukampaṃ upādāyāti mayi anukampaṃ paṭicca. Acchādehīti upacāravacanametaṃ, ekaṃ mayhaṃ dehi, ekaṃ ānandassāti attho. Kiṃ pana thero taṃ gaṇhīti. Āma gaṇhīti. Kasmā? matthakap- pattakiccattā. Kiñacāpi hesa evarūpaṃ lābhaṃ paṭikkhipitvā upaṭṭhākaṭṭhānaṃ paṭipanno, @Footnote: 1 cha.Ma., i. vicarantīsu 2 cha.Ma., i. saterasadisā, Ma. saṅkārasadisā @3 cha.Ma. vilolitamaccho 4 ka. ettha soti

--------------------------------------------------------------------------------------------- page175.

Taṃ panassa upaṭṭhākakiccaṃ matthakaṃ pattaṃ, tasmā aggahesi. Ye 1- vā pana evaṃ vadeyyuṃ "anārādhako maññe ānando, pañcavīsati vassāni upaṭṭhahantena na kiñci bhagavato santikā tena laddhapubban"ti tesaṃ vacanokāsacchedanatthaṃpi aggahesi. Apica jānāti bhagavā "ānando gahetvāpi attanā na dhāressati, mayhaṃyeva pūjaṃ karissati. Mallaputtena pana ānandaṃ pūjantena saṃghopi pūjito bhavissati, evamassa mahāpuññarāsi bhavissatī"ti therassa ekaṃ dāpesi. Theropi teneva kāraṇena aggahesīti. Dhammiyā kathāyāti vatthānumodanakathāya. [195] Bhagavato kāyaṃ upanāmitanti nivāsanapārupanavasena alliyāpitaṃ. Bhagavāpi tato ekaṃ nivāsesi, ekaṃ pārupi. Hataccikaṃ viyāti 2- yathā hatacciko aṅgāro antanteneva jotati, bahi panassa pabhā natthi, evaṃ bahi pacchinnappabhaṃ 3- hutvā khāyatīti attho. Imesu kho ānnada dvīsu kālesūti kasmā imesu dvīsu kālesu evaṃ hoti? āhāravisesena ceva balavasomanassena ca. Etesu dvīsu kālesu sakalacakkavāḷadevatā āhāre ojaṃ pakkhipanti, taṃ pana bhojanaṃ 4- kucchiṃ pavisitvā pasannarūpaṃ samuṭṭhāpeti. Āhārasamuṭṭhānarūpassa pasannattā manacchaṭṭhāni indriyāni ativiya virocanti. Sambodhidivase cassa "anekakappakoṭisatasahassasañcito vata me kilesarāsi ajja pahīno"ti āvajjentassa 5- balavasomanassaṃ uppajjati, cittaṃ pasīdati, citte pasanne lohitaṃ pasīdati, lohite pasanne manacchaṭṭhāni indriyāni ativiya virocanti. Parinibbānadivase "ajjadānāhaṃ anekehi buddhasatasahassehi paviṭṭhaṃ amatamahānibbānanagaraṃ 6- pavisissāmī"ti āvajjentassa balavasomanassaṃ uppajjati, cittaṃ pasīdati, citte pasanne lohitaṃ pasīdati, lohite pasanne manacchaṭṭhāni indriyāni ativiya virocanti. Iti āhāravasena 7- ceva balavasomanassena ca imesu dvīsu kālesu evaṃ hotīti veditabbaṃ. Upavattaneti pācīnato nivattanasālavane. Antare 8- yamakasālānanti yamakasālarukkhānaṃ majjhe. @Footnote: 1 cha.Ma. i. ye cāpi 2 Sī.,i. vītaccikaṃ viyāti 3 cha.Ma. paṭicchannappabhaṃ, @i. pacchinnapabhā 4 cha.Ma.,i. paṇītabhojanaṃ 5 cha.Ma. āvajjantassa evamuparipi @6 cha.Ma.,i. amatamahānibbānaṃ nāma nagaraṃ 7 cha.Ma.,i. āhāraviseseneva @8 cha.Ma.,i. antarena

--------------------------------------------------------------------------------------------- page176.

Siṅgīvaṇṇanti gāthā saṅgītikāle ṭhapitā. [196] Nhātvā ca pivitvā cāti ettha tadā kira bhagavati nhāyante antonadiyaṃ macchakacchapā ca ubhato tīresu vanasaṇḍo ca sabbaṃ suvaṇṇavaṇṇameva ahosi. 1- Ambavananti tassāyeva nadiyā tīre ambavanaṃ. Āyasmantaṃ cundakanti tasmiṃ kira khaṇe ānandatthero udakasāṭakaṃ pīḷento ohiyi, cundatthero samīpe ahosi. Taṃ bhagavā āmantesi. Gantvāna buddho nadikaṃ kakudhanti imāpi gāthā saṅgītikāleyeva ṭhapitā. Tattha pavattā bhagavā idha dhammeti bhagavā idha sāsane dhamme pavattā, caturā- sītidhammakkhandhasahassāni pavattānīti attho. Pamukhe 2- nisīdīti satthu purato nisīdi. Ettāvatā ca thero anuppatto. Evaṃ anuppattaṃ athakho bhagavā āyasmantaṃ ānandaṃ āmantesi. [197] Te alābhāti ye aññesaṃ dānānisaṃsasaṅkhātā lābhā honti, te alābhā. Dulladdhanti puñañavisesenapi laddhampi manussattaṃ dulladdhaṃ. Yassa teti yassa tava. Uttaṇḍulaṃ vā atikilinnaṃ vā ko jānāti, kīdisaṃpi pacchimaṃ piṇḍapātaṃ paribhuñjitvā tathāgato parinibbuto, addhā te yaṃ vā taṃ vā dinnaṃ bhavissatīti. Lābhāti diṭṭhadhammikasamparāyikadānānisaṃsasaṅkhātā lābhā. Suladdhanti tuyhaṃ manussattaṃ suladdhaṃ. Samasamaphalāti sabbākārena samasamaphalā. 3- Nanu ca yaṃ sujātāya dinnaṃ piṇḍapātaṃ bhuñjitvā tathāgato abhisambuddho, so sarāgasadosasamohakāle paribhutto, ayaṃ pana cundena dinno vītarāgavītadosavītamohakāle paribhutto, kasmā ete samasamaphalāti. 4- Parinibbāna- samatāya ca samāpattisamatāya ca anussaraṇasamatāya ca. Bhagavā hi sujātāya dinnaṃ piṇḍapātaṃ paribhuñjitvā saupādisesāya nibbānadhātuyā parinibbuto, cundena dinnaṃ paribhuñjitvā anupādisesāya nibbānadhātuyā parinibbutoti evaṃ parinibbāna- samatāyapi samaphalā. Abhisambujjhanadivase ca catuvīsatikoṭisatasahassasaṅkhyā samāpattiyo samāpajji, parinibbānadivasepi sabbā tā samāpajjīti evaṃ @Footnote: 1 cha.Ma. hoti 2 Ma. sammukhe 3 cha.Ma. samānaphalā 4 cha.Ma. samaphalāti

--------------------------------------------------------------------------------------------- page177.

Samāpattisamatāyapi samaphalā. Sujātā ca aparabhāge assosi "na hi kira sā 1- rukkhadevatā, bodhisatto so, 2- taṃ kira piṇḍapātaṃ paribhuñjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, sattasattāhaṃ kirassa tena yāpanaṃ ahosī"ti. Tassā idaṃ sutvā "lābhā vata me"ti anussarantiyā balavapītisomanassaṃ udapādi. Cundassāpi aparabhāge "avasānapiṇḍapāto kira mayā dinno, dhammasīsaṃ kira me gahitaṃ, mayhaṃ kira piṇḍapātaṃ paribhuñjitvā satthā anupādisesāya nibbānadhātuyā parinibbuto"ti sutvā "lābhā vata me"ti anussarato balavasomanassaṃ udapādīti evaṃ anussaraṇasamatāyapi samaphalāti veditabbā. Yasasaṃvattanikanti parivārasaṃvattanikaṃ. Adhipateyyasaṃvattanikanti 3- jeṭṭhakabhāvasaṃvattanikaṃ. Saṃyamatoti sīlasaṃyamena saṃyamantassa, 4- saṃvare ṭhitassāti attho. Veraṃ na cīyatīti pañcavidhaṃ veraṃ na vaḍḍhati. Kusalo ca jahāti pāpakanti kusalo pana ñāṇasampanno ariyamaggena anavasesaṃ pāpakaṃ lāmakaṃ akusalaṃ jahāti. Rāgadosa- mohakkhayā sa nibbutoti so imaṃ pāpakaṃ jahitvā rāgādīnaṃ khayā kilesanibbānena nibbutoti. Iti cundassa ca dakkhiṇaṃ, attano ca dakkhiṇeyyasampattiṃ sampassamāno udānaṃ udānesīti. Catutthabhāṇavāravaṇṇanā niṭṭhitā. ------------- Yamakasālāvaṇṇanā [198] Mahatā bhikkhusaṃghena saddhinti idha bhikkhūnaṃ gaṇanaparicchedo natthi. Veḷuvagāme vedanāvikkhambhanato paṭṭhāya hi "na cirena bhagavā parinibbāyissatī"ti sutvā tato tato āgatesu bhikkhūsu ekabhikkhupi pakkanto nāma natthi. Tasmā gaṇanavītivatto saṃgho ahosi. @Footnote: 1 cha.Ma., i. na kiresā 2 cha.Ma., i. bodhisatto kiresa @3 cha.Ma. ādhipateyyasaṃvattanikanti 4 ka. sīlasaññamena saññamantassa

--------------------------------------------------------------------------------------------- page178.

Upavattanaṃ mallānaṃ sālavananti yatheva hi kalambanadītīrato rājamātuvihāradvārena thūpārāmaṃ gantabbaṃ hoti, evaṃ hiraññavatiyā pārimatīrato sālavanaṃ uyyānaṃ, yathā anurādhapurassa thūpārāmo, evaṃ taṃ kusinārāya hoti. Yathā thūpārāmato dakkhiṇadvārena nagaraṃ pavisanamaggo pācīnamukho gantvā uttarena nivatto, evaṃ uyyānato sālavanaṃ pācīnamukhaṃ gantvā uttarena nivattaṃ. Tasmā taṃ "upavattanan"ti vuccati. Antarena yamakasālānaṃ uttarasīsakanti tassa kira mañcakassa ekā sālapantī sīsabhāge hoti, ekā pādabhāge. Tatrāpi eko taruṇasālo sīsabhāgassa āsanno hoti, eko pādabhāgassa. Apica yamakasālā nāma mūlakhandhaviṭapapattehi aññamaññaṃ saṃsibbitvā ṭhitā sālāti vuttaṃ. Mañcakaṃ paññapehīti tasmiṃ kira uyyāne rājakulassa sayanamañco atthi, taṃ sandhāya paññapehīti āha. Theropi taṃyeva paññapetvā adāsi. Kilantosmi ānanda, nipajjissāmīti tathāgatassa hi:- gocari kalāpo gaṅgeyyo piṅgalo pabbateyyako. Hemavato ca tambo ca mandākini uposatho. Chaddantoyeva dasamo ete nāgānamuttamāti. Ettha yaṃ dasannaṃ gocarisaṅkhātānaṃ pakatihatthīnaṃ balaṃ, taṃ ekassa kalāpassāti evaṃ dasaguṇavaḍḍhitāya gaṇanāya pakatihatthīnaṃ koṭisahassabalappamāṇaṃ balaṃ, taṃ sabbaṃpi cundassa piṇḍapātaṃ paribhuttakālato paṭṭhāya paṅkavāre 1- pakkhittaṃ udakaṃ viya parikkhayaṃ gataṃ. Pāvānagarato tīṇi gāvutāni kusinārānagaraṃ, etasmiṃ antare pañcavīsatiyā ṭhānesu nisīditvā mahatā ussāhena āgacchantopi suriyatthaṅgatavelāyaṃ 2- sāyaṇhasamaye 3- bhagavā sālavanaṃ paviṭṭho. Evaṃ rogo sabbaṃ ārogyaṃ maddanto āgacchati. Etamatthaṃ dassento viya sabbalokassa saṃvegakaraṃ vācaṃ bhāsanto "kilantosmi ānanda, nipajjissāmī"ti āha. @Footnote: 1 cha.Ma.,i. caṅgavāre, Ma. caṅkavāre 2 cha.Ma. suriyassa atthaṅgamitavelāyaṃ @3 cha.Ma. sañjāsamaye

--------------------------------------------------------------------------------------------- page179.

Kasmā pana bhagavā evaṃ mahantena ussāhena idhāgato, kiṃ aññattha na sakkā parinibbāyitunti? parinibbāyituṃ nāma na katthaci na sakkā, tīhi pana kāraṇehi idhāgato, idaṃ hi bhagavā evaṃ passati "mayi aññattha parinibbāyante mahāsudassanasuttassa atthuppatti na bhavissati, kusinārāyaṃ pana parinibbāyante yamahaṃ devaloke anubhavitabbaṃ sampattiṃ manussalokeyeva anubhaviṃ, taṃ dvīhi bhāṇavārehi maṇḍetvā desessāmi, taṃ me sutvā bahujanā kusalaṃ kattabbaṃ maññissantī"ti. Aparaṃpi passati "maṃ aññattha parinibbāyantaṃ subhaddo na passissati, so ca buddhaveneyyo na sāvakaneyyo, na taṃ sāvakā vinetuṃ sakkonti, kusinārāyaṃ parinibbāyantaṃ pana maṃ so upasaṅkamitvā pañhaṃ pucchissati, pañhāvisajjanapariyosāne ca saraṇesu patiṭṭhāya mama santike pabbajjañca upasampadañca labhitvā kammaṭṭhānaṃ gahetvā mayi dharamāneyeva arahattaṃ patvā pacchimasāvako bhavissatī"ti. Aparaṃpi passati "mayi aññattha parinibbāyante dhātubhājanīye mahākalaho bhavissati, lohitanadī 1- sandissati. Kusinārāyaṃ pana 2- parinibbute doṇabrāhmaṇo taṃ vivādaṃ vūpasametvā dhātuyo vibhajissatī"ti. Imehi tīhi kāraṇehi bhagavā evaṃ mahantena ussāhena idhāgatoti veditabbo. Sīhaseyyanti ettha petaseyyā, kāmabhogiseyyā, sīhaseyyā, tathāgataseyyāti 3- catasso seyyā. Tattha "yebhuyyena bhikkhave kāmabhogī sattā vāmena passena sentī"ti 3- ayaṃ kāmabhogiseyyā. Te 4- hi yebhuyyena dakkhiṇapassena sayantā nāma natthi. "yebhuyyena bhikkhave petā uttānā sentī"ti 3- ayaṃ petaseyyā. Appamaṃsalohitattā hi petā aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti, uttānāva senti. @Footnote: 1 cha.Ma. lohitaṃ nadī viya, i. lohitaṃ nadi viya 2 cha.Ma. panasaddo na dissati @3-3 aṅ. catukka. 21/246/272 seyyāsutta 4 cha.Ma. tesu, i. tattha

--------------------------------------------------------------------------------------------- page180.

"sīho bhikkhave migarājā dakkhiṇena passena seyyaṃ kappeti .pe. Attamano hotī"ti 1- ayaṃ sīhaseyyā. Tejussadattā hi sīho migarājā dve purimapāde ekasmiṃ ṭhāne ṭhapetvā pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthake sīsaṃ ṭhapetvā sayati. Divasaṃ sayitvāpi pabujjhamāno na utrasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, "nayidaṃ tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpan"ti anattamano hutvā tattheva sayati, na gocarāya pakkamati. Avijahitvā ṭhite pana "tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamidan"ti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhūnitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Catutthajjhānaseyyā pana tathāgataseyyāti 1- vuccati. Tāsu idha sīhaseyyā āgatā, ayañhi tejussadairiyāpathattā uttamaseyyā nāma. Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, īsakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake 2- jānunā vā jānumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana na saṅghaṭṭeti evaṃ atikkamma ṭhapite na vedanā uppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsukā hoti. Tasmā evaṃ nipajji. Anuṭṭhānaseyyaṃ upagatattā panettha "uṭṭhānasaññaṃ manasikaritvā"ti na vuttaṃ. Kāyavasena cettha anuṭṭhānaṃ veditabbaṃ, niddāvasena pana taṃ rattiṃ bhagavato bhavaṅgassa okāsoyeva nāhosi. Paṭhamayāmasmiñhi mallānaṃ dhammadesanā ahosi, majjhimayāme subhaddassa, pacchimayāme bhikkhusaṃghaṃ ovadi, balavapaccūse parinibbāyi. Sabbaphāliphullāti 3- sabbe samantato pupphitā mūlato paṭṭhāya yāva aggā ekacchannā ahesuṃ, na kevalañca yamakasālāyeva, sabbepi rukkhā @Footnote: 1-1 aṅ. catukka. 21/246/272 seyyāsutta 2 ka. goppakena goppakamhi @3 cha.Ma. sabbapāliphullāti

--------------------------------------------------------------------------------------------- page181.

Sabbaphāliphullāva ahesuṃ. Na kevalaṃ hi tasmiṃyeva uyyāne, sakalepi 1- dasasahassacakkavāḷe pupphūpagā pupphaṃ gaṇhiṃsu, phalūpagā phalaṃ gaṇhiṃsu. Sabbarukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, vallīsu vallipadumāni, ākāsesu ākāsapadumāni paṭhavītalaṃ bhinditvā daṇḍapadumāni pupphiṃsu. Sabbo mahāsamuddo pañcavaṇṇapadumasañchanno ahosi, tiyojanasahassavitthato himavā ghanabaddhamorapiñjakalāpo 2- viya, nirantaraṃ mālādāmagavacchiko viya, suṭṭhu pīḷetvā ābaddhapupphavaṭaṃsako viya, supūritaṃ pupphacaṅkoṭakaṃ viya ca atiramaṇīyo ahosi. Te tathāgatassa sarīraṃ okirantīti te yamakasālā bhummadevatāhi sañcālitakhandhasākhāviṭapā tathāgatassa sariraṃ avakiranti, sarīrassa upari pupphāni vikirantīti attho. Ajjhokirantīti ajjhottharantā viya kiranti. Abhippakirantīti abhiṇhaṃ punappunaṃ pakirantiyeva. Dibbānīti devaloke nandapokkharaṇīsambhavāni, tāni honti suvaṇṇavaṇṇāni paṇṇacchattappamāṇapattāni, mahātumbamattaṃ reṇuṃ gaṇhanti. Na kevalañca maṇḍāravapupphāneva, 3- aññānipi dibbāni 4- pāricchattakoviḷārapupphādīni 5- suvaṇṇacaṅkoṭakāni pūretvā cakkavāḷamukhavaṭṭiyaṃpi tidasapurepi brahmalokepi ṭhitāhi devatāhi paviṭṭhāni antalikkhā papatanti. 6- Tathāgatassa sarīranti antarā avikiṇṇāneva āgantvā pattakiñjakkhareṇucuṇṇehi tathāgatassa sarīrameva okiranti. Dibbānipi candanacuṇṇānīti devatānaṃ upakappanacandanacuṇṇāni. Na kevalañca devatānaṃyeva, nāgasupaṇṇamanussānaṃpi upakappanacandanacuṇṇāni. Na kevalañca candanacuṇṇāneva, kāḷānusārikalohitacandanādisabbadibbagandhajātacuṇṇāni, 7- haritālaañjanarajatasuvaṇṇacuṇṇāni sabbadibbagandhavāsavikatiyo suvaṇṇarajatādisamugge pūretvā cakkavāḷamukhavaṭṭiādīsu ṭhitāhi devatāhi paviṭṭhāni antarā avippakiritvā tathāgatasseva sarīraṃ okiranti. @Footnote: 1 cha.Ma. sakalamhipi 2 cha.Ma......morapiñcha... 3 i. maṇḍārapupphāneva 4 i. sabbāni @5 cha.Ma.,i. pāricchattakakoviḷārapupphādīni 6 cha.Ma. patanti 7 cha.Ma....dibbagandhajāla..

--------------------------------------------------------------------------------------------- page182.

Dibbānipi turiyānīti devatānaṃ upakappanaturiyāni. Na kevalañca tāniyeva, sabbānipi tantibaddhacammapariyonaddhaghanasusirabhedāni dasasahassacakkavāḷa- devatānāgasupaṇṇamanussānaṃ turiyāni ekacakkavāḷe sannipatitvā antalikkhe vajjantīti veditabbāni. Dibbānipi saṅgītānīti varuṇavāruṇadevatā 1- kira nāmetā dīghāyukā devatā "mahāpuriso manussapathe nibbattitvā buddho bhavissatī"ti sutvā "paṭisandhidivase 2- naṃ gahetvā gamissāmā"ti mālaṃ ganthituṃ ārabhiṃsu. Tā ganthamānā ca 3- "mahāpuriso mātu kucchiyaṃ nibbatto"ti sutvā "tumhe kassa ganthathā"ti vuttā na tāva niṭṭhanti 4- "kucchito nikkhamanadivase ganthitvā gamissāmā"ti āhaṃsu. "punapi nikkhanto"ti sutvā "mahābhinikkhamanadivase gamissāmā"ti. Ekūnatiṃsa vassāni ghare vasitvā "ajja mahābhinikkhamanaṃ nikkhamanto"tipi 5- sutvā "abhisambodhidivase gamissāmā"ti chabbassāni mahāpadhānaṃ 6- katvā "ajja abhisambuddho"tipi sutvā "dhammacakkappavattanadivase gamissāmā"ti. "sattasattāhāni bodhimaṇḍe vītināmetvā isipatanaṃ gantvā dhammacakkaṃ pavattitan"tipi sutvā "yamakapāṭihāriyadivase gamissāmā"ti. "ajja yamakapāṭihāriyaṃ karī"tipi sutvā "devorohaṇadivase gamissāmā"ti. "ajja devorohaṇaṃ karī"tipi sutvā "āyusaṅkhārossajjane gamissāmā"ti. "ajja āyusaṅkhāraṃ ossajī"tipi sutvā "na tāva niṭṭhanti parinibbānadivase gamissāmā"ti. "ajja bhagavā yamakasālānamantare dakkhiṇena passena sato sampajāno sīhaseyyaṃ upagato balavapaccūsasamaye parinibbāyissati. Tumhe kassa ganthathā"ti sutvā pana "kiṃ nāmetaṃ, `ajjeva mātu kucchiyaṃ paṭisandhiṃ gaṇhi, ajjeva mātu kucchito nikkhami, ajjeva mahābhinikkhamanaṃ nikkhami, ajjeva buddho ahosi, ajjeva dhammacakkaṃ pavattayi, ajjeva yamakapāṭihāriyaṃ akāsi, ajjeva devalokā otiṇṇo, ajjeva āyusaṅkhāraṃ ossaji, ajjeva kira parinibbāyissa"tīti. 7- Nanu nāma dutiyadivase yāgupānakālamattampi ṭhātabbaṃ assa. Dasa pāramiyo pūretvā buddhattaṃ pattassa nāma @Footnote: 1 cha.Ma.,i. vāruṇavāraṇadevatā 2 cha.Ma. paṭisandhiggahaṇadivase 3 cha.Ma.,i. va @4 cha.Ma.,i. niṭṭhāti evamuparipi 5 cha.Ma.,i. nikkhanto"tipi 6 cha.Ma.,i. padhānaṃ @7 i. parinibbuto

--------------------------------------------------------------------------------------------- page183.

Ananucchavikametan"ti apariniṭṭhitāva mālāyo gahetvā āgamma antocakkavāḷe okāsaṃ alabhamānā cakkavāḷamukhavaṭṭiyaṃ lambitvā cakkavāḷamukhavaṭṭiyāva ādhāvantiyo hatthena hatthaṃ gīvāya gīvaṃ gahetvā tīṇī ratanāni ārabbha dvattiṃsamahāpurisalakkhaṇāni chabbaṇṇarasmiyo dasapāramiyo aḍḍhachaṭṭhāni jātakasatāni cuddasa buddhañāṇāni 1- ārabbha gāyitvā tassa tassa avasāne "pahāyamhe pahāyamhe"ti 2- vadanti. Idametaṃ paṭicca vuttaṃ "dibbānipi saṅgītāni antalikkhe vajjanti 3- tathāgatassa pūjāyā"ti. [199] Bhagavā pana yamakasālānaṃ antare 4- dakkhiṇena passena nipannoyeva paṭhavītalato yāva cakkavāḷamukhavaṭṭiyā, cakkavāḷamukhavaṭṭito ca yāva brahmalokā sannipatitāya parisāya mahantaṃ ussāhaṃ 5- disvā āyasmato ānandassa ārocesi. Tena vuttaṃ "athakho bhagavā āyasmantaṃ ānandaṃ .pe. Tathāgatassa pūjāyā"ti. Evaṃ mahāsakkāraṃ dassetvā tenāpi attano asakkatabhāvameva dassento na kho ānanda ettāvatāti ādimāha. Idaṃ vuttaṃ hoti:- "ānanda mayā dīpaṅkarapādamūle nipannena aṭṭha dhamme samodhānetvā abhinīhāraṃ karontena na mālāgandhaturiyasaṅgītānaṃ atthāya abhinīhāro kato, na etadatthāya pāramiyo pūritā. Tasmā na kho ahaṃ etāya pūjāya pūjito 6- nāma homī"ti. Kasmā pana bhagavā aññattha ekaṃ ummāpupphamattaṃpi 7- gahetvā buddhaguṇe āvajjitvā katāya pūjāya buddhañāṇenapi aparicchinnaṃ vipākaṃ vaṇ- ṇetvā idha evaṃ mahatiṃ pūjaṃ paṭikkhipatīti. Parisānuggahena ceva sāsanassa ca ciraṭṭhitikāmatāya. Sace hi bhagavā evaṃ na paṭikkhipeyya, anāgate sīlassa āgataṭ- ṭhāne sīlaṃ na paripūressanti, samādhissa āgataṭṭhāne samādhiṃ na paripūressanti, vipassanāya āgataṭṭhāne vipassanaṃ gabbhaṃ na gāhāpessanti. Upaṭṭhāke samāda- petvā samādapetvā pūjaṃyeva karontā viharissanti. Āmisapūjā ca nāmesā sāsanaṃ ekadivasaṃpi ekayāgupānakālamattampi sandhāretuṃ na sakkoti. @Footnote: 1 Ma. buddhaguṇāni 2 cha.Ma. mahāyaso mahāyasoti, i. sahāya he sahāya heti @3 cha.Ma.,i. vattanti 4 cha.Ma.,i. antarā 5 i. ussavaṃ 6 i. pūrito @7 cha.Ma. umāpupphamattampi

--------------------------------------------------------------------------------------------- page184.

Mahāvihārasadisañhi vihārasahassaṃ mahācetiyasadisañca cetiyasahassaṃpi sānaṃ dhāretuṃ na sakkonti. Yena kataṃ, 1- tasseva hoti. Sammāpaṭipatti pana tathāgatassa anucchavikā pūjā. Sā hi tena paṭṭhitā ceva, sakkoti sāsanaṃ ca sandhāretuṃ, tasmā taṃ dassento yo kho ānandāti ādimāha. Tattha dhammānudhammapaṭipannoti navavidhassa lokuttaradhammassa anudhammaṃ pubbabhāgapaṭipadaṃ paṭipanno. Sāyeva pana paṭipadā anucchavikattā "sāmīcī"ti vuccati, taṃ sāmīciṃ paṭipannoti sāmīcipaṭipanno. Tameva pubbabhāgapaṭipadāsaṅkhātaṃ anudhammaṃ carati pūretīti anudhammacārī. Pubbabhāgapaṭipadāti ca sīlaṃ ācārapaṇṇatti dhutaṅgasamādānaṃ yāva gotrabhūto sammāpaṭipadā veditabbā. Tasmā yo bhikkhu chasu agāravesu patiṭṭhāya paññattiṃ atikkamati, anesanāya jīvitaṃ 2- kappeti, ayaṃ na dhammānudhammapaṭipanno. 3- Yo pana sabbaṃ attano paññattasikkhāpadaṃ jinavelaṃ jinamariyādaṃ jinakāḷasuttaṃ anumattaṃpi na vītikkamati, ayaṃ dhammānudhammapaṭipanno nāma. Bhikkhuniyāpi eseva nayo. Yo pana upāsako pañca verāni dasa akusalakammapathe samādāya vattati appeti, 4- ayaṃ na dhammānudhammapaṭipanno. Yo pana tīsu saraṇesu pañcasu sīlesu dasasu sīlesu paripūrīkārī 5- hoti, māsassa aṭṭha uposathe karoti, dānaṃ deti, gandhapūjaṃ mālāpūjaṃ karoti, mātaraṃ upaṭṭhāti, pitaraṃ upaṭṭhāti, dhammike samaṇabrāhmaṇe upaṭṭhāti, ayaṃ dhammānudhammapaṭipanno nāma hoti. Upāsikāyapi eseva nayo. Paramāya pūjāyāti uttamāya pūjāya, ayaṃ hi nirāmisapūjā nāma sakkoti mama sāsanaṃ sandhāretuṃ. Yāva hi imā catasso parisā maṃ imāya pūjāya pūjessanti, tāva mama sāsanaṃ majjhe nabhassa puṇṇacando viya virocissatīti dasseti. @Footnote: 1 cha.Ma.,i. yena kammaṃ kataṃ 2 cha.Ma.,i. jīvikaṃ 3 i. dhammānudhammapaṭipadaṃ paṭipanno @4 i. appetīti ayaṃ na dissati 5 cha.Ma. paripūrakārī

--------------------------------------------------------------------------------------------- page185.

Upavāṇattheravaṇṇanā [200] Apasādetīti apaneti. 1- Apehīti apagaccha. Thero ekavacaneneva tālapaṇṇaṃ 2- nikkhipitvā ekamantaṃ aṭṭhāsi. Upaṭṭhākoti ādi paṭhamabodhiyaṃ anibaddhūpaṭṭhākabhāvaṃ 3- sandhāyāha. Ayaṃ bhante āyasmā upavāṇoti evaṃ therena vutte ānando upavāṇassa sadosabhāvaṃ sallakkheti, handassa niddosabhāvaṃ kathessāmīti bhagavā yebhuyyena ānandāti ādimāha. Tattha yebhuyyenāti idaṃ asaññasattānañceva arūpadevatānañca ohīnabhāvaṃ 4- sandhāya vuttaṃ. Apphuṭoti 5- apphuṭṭho 6- abharito 7- vā. Bhagavato kira āsannappadese vālaggamatte okāse sukhumattabhāvaṃ māpetvā dasa dasa mahesakkhā devatā aṭṭhaṃsu. Tāsaṃ parato vīsati vīsati. Tāsaṃ parato tiṃsaṃ tiṃsaṃ. Tāsaṃ parato cattālīsaṃ cattālīsaṃ. Tāsaṃ parato paññāsaṃ paññāsaṃ. Tāsaṃ parato saṭṭhī saṭṭhī devatā aṭṭhaṃsu. Tā aññamaññaṃ hatthena vā pādena vā vatthena vā na byābādhenti. "apehi, mā maṃ ghaṭṭehī"ti vattabbakāraṇaṃ 8- nāma natthi. "tā kho pana sāriputta 9- devatāyo dasapi hutvā vīsatipi hutvā tiṃsampi hutvā cattālīsampi hutvā paññāsampi hutvā saṭṭhimpi 10- hutvā āraggakoṭinitudanamattepi tiṭṭhanti, na ca aññamaññaṃ byābādhentī"ti 11- vuttasadisāva ahesuṃ. Ovārentoti avadhārento. 12- Thero kira pakatiyāpi mahāsarīro hatthipotakasadiso paṃsukūlacīvaraṃ pārupitvā atimahā viya ahosi. Tathāgataṃ dassanāyāti bhagavato mukhaṃ daṭṭhuṃ alabhamānā evaṃ ujjhāyiṃsu. Kiṃ pana tā theraṃ vinivijjha passituṃ na sakkontīti. Āma na sakkonti. Devatā hi puthujjane vinivijjha passituṃ sakkonti, na khīṇāsave. Therassa ca mahesakkhatāya tejussadatāya upagantuṃpi na sakkonti. Kasmā pana therova tejussado, na aññe arahantoti? yasmā kassapabuddhassa cetiye ārakkhadevatā ahosi. @Footnote: 1 cha.Ma.,i. apasāresīti apanesi 2 cha.Ma.,i. tālavaṇṭaṃ 3 i. ādibuddhupaṭṭhāyakabhāvaṃ @4 i. ohitabhāvaṃ 5 i. apphuṭṭhoti 6 cha.Ma. asamphuṭṭho 7 i. aharito @8 i. kiṃ vattabbakāraṇaṃ, cha.Ma. vattabbākāraṃ 9 cha.Ma. sāriputtāti ayaṃ na dissati @10 cha.Ma.,i. saṭṭhimpi hutvāti ayaṃ na dissati 11 aṅ.duka. 20/37/63 samacittavagga @12 cha.Ma.,i. āvārento

--------------------------------------------------------------------------------------------- page186.

Vipassimhi kira sammāsambuddhe parinibbute ekaghanasuvaṇṇakkhandhasadisassa dhātusarīrassa ekameva cetiyaṃ akaṃsu, dīghāyukabuddhānañhi ekameva cetiyaṃ hoti. Taṃ manussā ratanāyāmāhi vidatthivitthaṭāhi aṭṭhaṅgulabahalāhi 1- suvaṇṇiṭṭhakāhi haritālena ca manosilāya ca mattikākiccaṃ tilateleneva udakakiccaṃ sādhetvā yojanappamāṇaṃ aṭṭhapesuṃ. Tato bhummā devatā yojanappamāṇaṃ, tato ākāsaṭṭhakadevatā, tato uṇhavalāhakadevatā, tato abbhavalāhakadevatā, tato cātummahārājikā devatā, tato tāvatiṃsā devatā yojanappamāṇaṃ uṭṭhapesunti evaṃ sattayojanikaṃ cetiyaṃ ahosi. Manussesu mālāgandhavatthādīni gahetvā āgatesu ārakkhadevatā gahetvā tesaṃ passantānaṃyeva cetiyaṃ pūjenti. Tadā ayaṃ thero brāhmaṇamahāsālo hutvā ekaṃ pītavatthaṃ ādāya gato. Devatā tassa hatthato vatthaṃ gahetvā cetiyaṃ pūjesuṃ. Brāhmaṇo taṃ disvā pasannacitto hutvā "ahaṃpi anāgate evarūpassa buddhassa cetiye ārakkhadevatā homī"ti patthanaṃ katvā tato cuto devaloke nibbatti. Tassa devaloke ca manussaloke ca saṃsarantasseva kassapo bhagavā loke uppajjitvā parinibbāyi. Tassāpi ekameva dhātusarīraṃ ahosi. Taṃ gahetvā yojanikaṃ cetiyaṃ kāresuṃ. So tattha ārakkhadevatā hutvā sāsane antarahite sagge nibbattitvā amhākaṃ bhagavato kāle tato cuto mahākule paṭisandhiṃ gahetvā nikkhamma pabbajitvā arahattaṃ patto. Iti cetiye ārakkhadevatā hutvā āgatattā thero tejussadoti veditabbo. Devatā ānanda ujjhāyantīti iti ānanda devatā ujjhāyanti, na mayhaṃ puttassa añño koci doso atthīti dasseti. [201] Kathaṃ bhūtā pana bhanteti kasmā āha. Bhagavā "tumhe `devatā ujjhāyantī'ti vadatha, kathaṃ bhūtā pana tumhe manasikarotha, 2- kiṃ tumhākaṃ parinibbānaṃ adhivāsentī"ti pucchati. Atha bhagavā "nāhaṃ adhivāsanakāraṇaṃ vadāmī"ti tāsaṃ anadhivāsanabhāvaṃ dassento santānandāti ādimāha. @Footnote: 1 cha.Ma. dvaṅgulabahalāhi, i. caturaṅgulabahalāhi 2 bha. manasikaronti

--------------------------------------------------------------------------------------------- page187.

Tattha ākāse paṭhavīsaññiniyoti ākāse paṭhaviṃ māpetvā tattha paṭhavīsaññiniyo. Kandantīti rodanti. Chinnapādaṃ 1- viya papatantīti majjhe chinnā viya hutvā yato vā tato vā patanti. Āvaṭṭantīti āvaṭṭantiyo 2- patitaṭṭhānameva āgacchanti. Vivaṭṭntīti patitaṭṭhānato parabhāgaṃ vaṭṭamānā gacchanti. Apica dve pāde pasāretvā sakiṃ purato sakiṃ pacchato sakiṃ vāmato sakiṃ dakkhiṇato samparivattamānāpi "āvaṭṭanti vivaṭṭantī"ti vuccanti. Santānanda devatā paṭhaviyā paṭhavīsaññiniyoti pakatipaṭhaviyaṃ 3- kira devatā dhāretuṃ na sakkonti, 4- tattha hatthakabrahmā viya devatā osīdanti. Tenāha bhagavā "oḷārikaṃ hatthaka attabhāvaṃ abhinimmināhī"ti. 5- Tasmā yā devatā paṭhaviyaṃ paṭhaviṃ māpesuṃ, tā sandhāya vuttaṃ "paṭhaviyaṃ paṭhavīsaññiniyo"ti. Vītarāgāti pahīnadomanassā silāthambhasadisā anāgāmikhīṇāsavadevatā. Catusaṃvejanīyaṭṭhānavaṇṇanā [202] Vassaṃ vutthāti buddhakāle kira dvīsu kālesu bhikkhū sannipatanti upakaṭṭhāya vassūpanāyikāya kammaṭṭhānagahaṇatthaṃ, vutthavassā ca gahitakammaṭṭhānānuyogena nibbattitavisesārocanatthaṃ. Yathā ca buddhakāle, evaṃ tāmbapaṇṇidīpepi aparagaṅgāya 6- bhikkhū lohapāsāde sannipatiṃsu, paragaṅgāya bhikkhū tissamahāvihāre evameva karonti. 7- Tesu aparagaṅgāya bhikkhū saṅkārachaḍḍanasammajjaniyo gahetvā mahāvihāre sannipatitvā cetiye sudhākammaṃ katvā vutthavassā āgantvā lohapāsāde sannipatitvā 8- vattaṃ katvā phāsukaṭṭhānesu vasitvā vutthavassā āgantvā lohapāsāde pañcanikāyamaṇḍale, yesaṃ pāli paguṇā, te pāliṃ sajjhāyanti. Yesaṃ aṭṭhakathā paguṇā, te aṭṭhakathaṃ sajjhāyanti. @Footnote: 1 cha.Ma. chinnapātaṃ 2 ka. vaṭṭantiyo 3 cha.Ma.,i. pakatipathavī 4 cha.Ma.,i. sakkoti @5 aṅ.tika. 20/128/272 hatthakasutta 6 cha.Ma. pāragaṅgāya evamuparipi @7 cha.Ma.,i. evameva karontīti ayaṃ na dissati 8 cha.Ma.,i. sannipatathāti

--------------------------------------------------------------------------------------------- page188.

Yo pāliṃ vā aṭṭhakathaṃ vā virādheti, taṃ "kassa santike tayā gahitan"ti vicāretvā ujuṃ katvā gāhāpenti. Paragaṅgāvāsinopi tissamahāvihāre evameva karonti. Evaṃ dvīsu kālesu sannipatitesu bhikkhūsu ye pure vassūpanāyikāya kammaṭṭhānaṃ gahetvā gatā visesārocanatthaṃ āgacchanti, evarūpe sandhāya "pubbe bhante vassaṃ vutthā"ti ādimāha. Manobhāvanīyeti manasā bhāvite sambhāvite. Ye vā mano manaṃ bhāventi vaḍḍhenti rāgarajādīni pavāhenti, evarūpeti attho. Thero kira vattasampanno mahallakabhikkhu disvā thaddho hutvā na nisīdati, paccuggamanaṃ katvā hatthato chattañca pattacīvarañca gahetvā pīṭhaṃ papphoṭetvā deti, tattha nisinnassa vattaṃ katvā senāsanaṃ paṭijaggitvā deti. Navakaṃ bhikkhuṃ disvā tuṇhībhūto na nisīdati, samīpe ṭhatvā vattaṃ karoti. 1- So tāya vattapaṭipattiyā aparihāniṃ patthayamāno evamāha. Atha bhagavā "ānando manobhāvanīyānaṃ dassanaṃ na labhissāmīti cinteti, handassa manobhāvanīyānaṃ dassanaṭṭhānaṃ ācikkhissāmi, yattha vasanto itocitoca anāhiṇḍitvāva lacchati manobhāvanīye bhikkhū dassanāyā"ti cintetvā cattārimānīti ādimāha. Tattha saddhassāti buddhādīsu pasannacittassa vattasampannassa, yassa pāto paṭṭhāya cetiyaṅgaṇavattādīni sabbavattāni katāneva paññāyanti. Dassanīyānīti dassanārahāni dassanatthāya gantabbāni. Saṃvejanīyānīti saṃvegajanakāni. Ṭhānānīti kāraṇāni, padesaṭṭhānāni vā. Ye hi kecīti idaṃ cetiyacārikāya sātthakabhāvadassanatthaṃ vuttaṃ. Tattha cetiyacārikaṃ āhiṇḍantāti ye ca tāva tattha tattha cetiyaṅgaṇaṃ sammajjitvā 2- āsanāni dhovantā 3- bodhimhi udakaṃ āsiñcantā āhiṇḍanti, tesu vattabbameva natthi. Asukavihāre "cetiyaṃ vandissāmā"ti nikkhamitvā pasannacittā antarā kālaṃ karontāpi anantarāyena sagge patiṭṭhahissantiyevāti dasseti. @Footnote: 1 i. kāreti 2 cha.Ma., i. sammajjantā 3 Ma. dhovanti

--------------------------------------------------------------------------------------------- page189.

Ānandapucchākathāvaṇṇanā [203] Adassanaṃ ānandāti yadetaṃ mātugāmassa adassanaṃ, ayamettha anudhammapaṭipattīti 1- dasseti. Dvāraṃ pidahitvā senāsane nisinno hi bhikkhu āgantvā dvāre ṭhitaṃpi mātugāmaṃ yāva na passati, tāvassa ekaṃseneva lobho na uppajjati, na cittaṃ calati. Dassane pana satiyeva tadubhayaṃpi assa. Tenāha "adassanaṃ ānandā"ti. Dassane bhagavā sati kathanti bhikkhaṃ gahetvā upagataṭṭhānādīsu dassane sati kathaṃ paṭipajjitabbanti pucchati. Atha bhagavā yasmā khaggaṃ gahetvā "sace mayā saddhiṃ ālapasi, ettheva te sīsaṃ pātessāmī"ti ṭhitapurisena vā, "sace mayā saddhiṃ ālapasi, ettheva te maṃsaṃ vadhāpetvā 2- khādissāmī"ti ṭhitāya vā yakkhiniyā ālapituṃ varaṃ. Ekasseva hi attabhāvassa tappaccayā vināso hoti, na apāyesu aparicchinnadukkhānubhavanaṃ. Mātugāmena pana allāpasallāpe sati vissāso hoti, vissāse sati otāro hoti, otiṇṇacitto sīlabyasanaṃ patvā apāyapūrako hoti, tasmā anālāpoti āha. Vuttampi cetaṃ:- sallape asihatthena pisācenāpi sallape āsīvisampi āsīde yena daṭṭho na jīvati natveva eko ekāya mātugāmena sallapeti. 3- Ālapanteti 4- sace mātugāmo divasaṃ vā pucchati, sīlaṃ vā yācati, dhammaṃ vā sotukāmo hoti, pañhaṃ vā pucchati, tathārūpaṃ vā panassa pabbajitehi kattabbakammaṃ hoti, evarūpe kāle anālapantaṃ "mūgo ayaṃ, badhiro ayaṃ, bhutvāva thaddhamukho nisīdatī"ti vadati, tasmā avassaṃ ālapitabbaṃ hoti. Evaṃ ālapantena pana bhante 5- kathaṃ paṭipajjitabbanti pucchati. Atha bhagavā "etha tumhe bhikkhave @Footnote: 1 cha.Ma.,i. uttamā paṭipattīti 2 cha.Ma. murumurāpetvā, i. paṭapaṭāpetvā khādāmīti @3 aṅ.pañcaka. 22/55/78 mātuputtasutta (syā) 4 cha.Ma.,i. ālapantena panāti @5 cha.Ma.,i. bhanteti ayaṃ na dissati

--------------------------------------------------------------------------------------------- page190.

Mātumattīsu mātucittaṃ upaṭṭhapetha, bhaginīmattīsu bhaginīcittaṃ upaṭṭhapetha, dhītumattīsu dhītucittaṃ uṭṭhapethā"ti 1- idaṃ ovādaṃ sandhāya sati ānanda upaṭṭhapetabbāti āha. [204] Abyāvaṭāti atantibaddhā nirussukkā hotha. Sadatthe 2- ghaṭathāti uttamatthe arahatte ghaṭatha. Anuyuñjathāti tadadhigamāya anuyogaṃ karotha. Appamattāti tattha avippavuṭṭhasatī. 3- Viriyātāpayogena ātāpino. Kāye ca jīvite ca nirapekkhatāya pahitattā pesitacittā viharatha. [205] Kathaṃ pana bhanteti tehi khattiyapaṇḍitādīhi kathaṃ pana paṭipajjitabbaṃ. Addhā maṃ te paṭipucchissanti "kathaṃ bhante ānanda tathāgatassa sarīre paṭipajjitabban"ti, "tesāhaṃ kathaṃ paṭivacanaṃ demī"ti pucchati. Ahatena vatthenāti navena kāsikavatthena. Vihatena kappāsenāti supothitena kappāsena. Kāsikavatthaṃ hi sukhumattā telaṃ na gaṇhāti, kappāso pana gaṇhāti. Tasmā "vihatena kappāsenā"ti āha. Ayasāyāti 4- sovaṇṇāya. Sovaṇṇaṃ hi idha "ayasan"ti adhippetaṃ. Thūpārahapuggalavaṇṇanā [206] Rājā cakkavattīti ettha kasmā bhagavā agāramajjhe vasitvā kālakatassa rañño thūpakaraṇaṃ 5- anujānāti, na sīlavato puthujjanabhikkhussāti. Anacchariyattā. Puthujjanabhikkhūnañhi thūpe anuññāyamāne tāmbapaṇṇidīpe tāva thūpānaṃ okāso na bhaveyya, tathā aññesu ṭhānesu. Tasmā "anacchariyā te bhavissantī"ti nānujānāti. Rājā cakkavattī 6- ekova nibbattati, tenassa thūpo acchariyo hoti. Puthujjanasīlavato pana parinibbutabhikkhuno viya mahantaṃpi sakkāraṃ kātuṃ vaṭṭatiyeva. @Footnote: 1 saṃ. saḷā. 18/195/140 bhāradvājasutta (syā) 2 cha.Ma. sāratthe 3 cha.Ma. @avipamuṭṭhisati 4 cha.Ma. āyasāyāti 5 cha.Ma. thūpārahataṃ 6 i. cakkavattīti ayaṃ na dissati

--------------------------------------------------------------------------------------------- page191.

Ānandaacchariyadhammavaṇṇanā [207] Vihāranti idha maṇḍalamālo vihāroti adhippeto, taṃ pavisitvā. Kapisīsanti dvārabāhākoṭiyaṃ ṭhitaṃ aggaḷarukkhaṃ. Rodamāno aṭṭhāsīti so kira āyasmā cintesi "satthārā mama saṃvegajanakaṃ vasanaṭṭhānaṃ kathitaṃ, cetiya- cārikāya sātthakabhāvo kathito, mātugāme paṭipajjitabbapañho visajjito, attano sarīre paṭipatti akkhātā, cattāro thūpārahā kathitā, dhuvaṃ ajja bhagavā parinibbāyissatī"ti, tassevaṃ cintayato balavadomanassaṃ uppajji. Athassa etadahosi "bhagavato santike rodanaṃ nāma aphāsukaṃ, ekamantaṃ gantvā sokaṃ tanukaṃ karissāmī"ti, so tathā akāsi. Tena vuttaṃ "rodamāno aṭṭhāsī"ti. Ahañca vatamhīti ahañca vata amhi. Ahaṃ vatamhītipi pāṭho. Yo mama anukampakoti yo maṃ anukampati anusāsati, svedāni paṭṭhāya kassa mukhadhovanaṃ dassāmi, kassa pāde dhovissāmi, kassa senāsanaṃ paṭijaggissāmi, kassa pattacīvaraṃ gahetvā vicarissāmīti bahulaṃ 1- vilapi. Āmantesīti bhikkhusaṃghassa antare theraṃ adisvā āmantesi. Mettena kāyakammenāti mettacittavasena pavattitena mukhadhovanadānādikāyakammena. Hitenāti hitavuḍḍhiyā katena. Sukhenāti sukhasomanassavasena 2- katena, na dukkhinā dummanena hutvāti attho. Advayenāti dve koṭaṭhāse katvā akatena. Yathā hi eko sammukhāva karoti na parammukhā, eko parammukhāva karoti na sammukhā, evaṃ vibhāgaṃ akatvā katenāti vuttaṃ hoti. Appamāṇenāti pamāṇavirahitena. Cakkavāḷaṃpi hi atisambādhaṃ, bhavaggaṃpi atinīcaṃ, tayā katakāyakammameva bahunti dasseti. Mettena vacīkammenāti mettacittavasena pavattitena mukhadhovana- kālārocanādinā vacīkammena. Apica ovādaṃ sutvā "sādhu bhante"ti vacanaṃpi mettaṃ vacīkammameva, mettena manokammenāti kālasseva sarīrapaṭijagganaṃ katvā vivittāsane nisīditvā "satthā arogo hotu, abyāpajjho sukhī"ti evaṃ pavattitena @Footnote: 1 cha.Ma., i. bahuṃ 2 cha.Ma. sukhasomanasseneva

--------------------------------------------------------------------------------------------- page192.

Manokammena. Katapuññosīti kappasatasahassaṃ abhinīhārasampannosīti dasseti. Katapuññomhīti 1- ca ettāvatā mā visaṭṭho pamādamāpajji, athakho padhānamanuyuñja. Evaṃ hi anuyutto khippaṃ hohisi anāsavo, dhammasaṅgītikāle arahattaṃ pāpuṇissasi. Na hi mādisassa katapāricariyā nipphalā nāma hotīti dasseti. [208] Evañca pana vatvā mahāpaṭhaviṃ pattharanto viya ākāsaṃ vitthārento viya cakkavāḷagiriṃ ussādento 2- viya sineruṃ ukkhipento viya mahājambuṃ khandhe gahetvā cālento viya āyasmato ānandassa guṇakathaṃ ārabhanto athakho bhagavā bhikkhū āmantesi. Tattha "yepi te bhikkhave etarahī"ti kasmā na vuttaṃ. Aññassa buddhassa natthitāya. Eteneva cetaṃ veditabbaṃ "yathā cakkavāḷantarepi añño buddho natthīti. Paṇḍitoti viyatto. 3- Medhāvīti khandhadhātuāyatanādīsu kusalo. [209] Bhikkhuparisā ānandaṃ dassanāyāti ye bhagavantaṃ passitukāmā theraṃ upasaṅkamanti, ye ca "āyasmā kira ānando samantapāsādiko abhirūpo dassanīyo bahussuto saṃghasobhano"ti therassa guṇe sutvāva āgacchanti, te sandhāya "bhikkhuparisā ānandaṃ dassanāya upasaṅkamantī"ti vuttaṃ. Esa nayo sabbattha. Attamanāti savanena no dassanaṃ sametīti sakamanā tuṭṭhacittā. Dhammanti "kacci āvuso khamanīyaṃ, kacci yāpanīyaṃ, kacci yonisomanasikāre 4- kammaṃ karotha, ācariyūpajjhāyavattaṃ pūrethā"ti evarūpaṃ paṭisanthāradhammaṃ. Tattha bhikkhunīsu "kacci bhaginiyo aṭṭha garudhamme samādāya vattathā"ti idaṃpi nānākaraṇaṃ hoti. Upāsakesu āgatesu "upāsaka na te kacci sīsaṃ vā aṅgaṃ vā rujjati, arogā te puttabhātaro"ti na evaṃ paṭisanthāraṃ karoti, evaṃ pana karoti "kathaṃ pana upāsakā tīṇi saraṇāni pañca sīlāni rakkhatha, māsassa aṭṭha uposathaṅgāni 5- karotha, mātāpitūnaṃ upaṭṭhānavattaṃ karotha, 6- dhammikasamaṇabrāhmaṇe paṭijaggathā"ti upāsikāsupi eseva nayo. @Footnote: 1 cha.Ma. katapuññosīti 2 cha.Ma. osārento, i. ubbādento, Ma. otārento @3 cha.Ma. byatto, i. vayatto 4 cha.Ma.,i. yoni somanasikārena @5 cha.Ma.,i. uposathe 6 cha.Ma.,i. pūretha

--------------------------------------------------------------------------------------------- page193.

Idāni ānandattherassa cakkavattinā saddhiṃ opammaṃ karonto cattārome bhikkhaveti ādimāha. Tattha khattiyāti abhisittā ca anabhisittā ca khattiyajātikā. Te kira "rājā cakkavattī nāma abhirūpo dassanīyo pāsādiko ākāsena vicaranto rajjaṃ anusāsati dhammiko dhammarājā"ti tassa guṇakathaṃ sutvā savanena dassanamhi samente 1- attamanā honti. Bhāsatīti kathento "kathaṃ tātā rājadhammaṃ pūretha, paveṇiṃ rakkhathā"ti paṭisanthāraṃ karoti. Brāhmaṇesu pana "kathaṃ ācariyā mante vācetha, kathaṃ antevāsikā mante gaṇhanti, dakkhiṇaṃ vā vatthāni vā kapilakaṃ vā labhathā"ti 2- evaṃ paṭisanthāraṃ karoti. Gahapatīsu "kathaṃ tātā na vo rājakulato daṇḍena vā balinā vā pīḷā atthi, sammā devo dhāraṃ anupavecchati, sassāni sampajjantī"ti evaṃ paṭisanthāraṃ karoti. Samaṇesu "kathaṃ bhante kacci 3- pabbajitaparikkhārā sulabhā, samaṇadhamme na pamajjathā"ti evaṃ paṭisanthāraṃ karoti. Mahāsudassanasuttadesanāvaṇṇanā [210] Khuddakanagaraketi nagarapaṭirūpake sambādhe khuddakanagarake. Ujjaṅgalanagaraketi visamanagarake. Sākhānagaraketi yathā rukkhānaṃ sākhā nāma khuddakā honti, evameva aññesaṃ mahānagarānaṃ sākhāsadise khuddakanagarake. Khattiyamahāsālāti khattiyamahāsārappattā mahākhattiyā. Esa nayo sabbattha. Tesu khattiyamahāsālā nāma yesaṃ koṭisataṃpi koṭisahassaṃpi dhanaṃ nikkhaṇitvā ṭhapitaṃ, divasaparibbayo ekaṃ kahāpaṇasakaṭaṃ niggacchati, sāyaṃ dve pavisanti. Brāhmaṇamahāsālā nāma yesaṃ asītikoṭidhanaṃ nihitaṃ hoti, divasaparibbayo ekaṃ kahāpaṇakumbhaṃ 4- niggacchati, sāyaṃ ekasakaṭaṃ pavisati. Gahapatimahāsālā nāma yesaṃ cattālīsakoṭidhanaṃ nihitaṃ hoti, divasaparibbayo pañca kahāpaṇambaṇāni niggacchati, sāyaṃ kumbho pavisati. @Footnote: 1 cha.Ma. samanti, i. sametīti 2 cha.Ma. alatthāti @3 cha.Ma. kaccisaddo na dissati 4 cha.Ma. eko kahāpaṇakumbho, i. eko kahāpaṇatumbo

--------------------------------------------------------------------------------------------- page194.

Mā hevaṃ ānanda avacāti ānanda mā evaṃ avaca, "na idaṃ khuddakanagarakan"ti vattabbaṃ. Ahaṃ hi imasseva nagarassa sampattiṃ kathetuṃ "anekavāraṃ tiṭṭhaṃ nisīdaṃ mahantenussāhena mahantena parakkamena idhāgato"ti vatvā bhūtapbbanti ādimāha. Subhikkhāti khajjabhojjasampannā. Hatthisaddenāti ekasmiṃ hatthimhi saddaṃ karonte caturāsītihatthisahassāni saddaṃ karonti, iti hatthisaddena avivittā hoti. Tathā assasaddena. Puññavanto panettha sattā catusindhavayuttehi rathehi aññamaññaṃ anubandhamānā antaravīthīsu vicaranti, rathasa ddena avivittā hoti. Niccappayojitāneva panettha bheriādīni turiyāni, iti bherisaddādīhipi avivattāva hoti. Tattha sammasaddoti kaṃsatālasaddo. Tālasaddoti 1- pāṇitālacaturassaambaṇatālasaddo. 2- "kūṭabherisaddo"tipi vadanti. Asatha pivatha khādathāti asnātha pivatha khādatha. Ayaṃ panettha saṅkhepo, bhuñjatha bhoti iminā dasamena saddena avivittā hoti anupacchinnasaddā. Yathā panaññesu nagaresu "kacavaraṃ chaḍḍetha, kuddālaṃ gaṇhatha, pacchiṃ gaṇhatha, pavāsaṃ gamissāma, taṇḍulapuṭaṃ gaṇhatha, bhattapuṭaṃ gaṇhatha, phalakāvudhāni sajjāpethā"ti 3- evarūpā saddā honti, na idha evaṃ ahosīti dasseti. "dasamena saddenā"ti ca vatvā "kusāvatī ānanda rājadhānī sattahi pākārehi parikkhittā ahosī"ti sabbaṃ mahāsudassanasuttaṃ niṭṭhāpetvā gaccha tvaṃ ānandāti ādimāha. Tattha abhikkamathāti abhimukhā kamatha, āgacchathāti attho. Kiṃ pana te bhagavato āgatabhāvaṃ na jānantīti? jānanti. Buddhānaṃ gatagataṭṭhāne 4- nāma mahantaṃ kolāhalaṃ hoti, kenacideva karaṇīyena nisinnattā nāgatā. "te āgantvā bhikkhusaṃghassa ṭhānanisajjokāsaṃ saṃvidahitvā dassantī"ti tesaṃ santike avelāyaṃpi bhagavā pesesi. @Footnote: 1 cha.Ma., i. pāṇitālasaddoti 2 cha.Ma. pāṇinā caturassaambṇa.... @3 cha.Ma., i. sajjāni karothāti 4 cha.Ma. gatagataṭṭhānaṃ, i. gataṭṭhāne

--------------------------------------------------------------------------------------------- page195.

Mallānaṃ vandanāvaṇṇanā [211] Amhākaṃ ca noti ettha nokāro nipātamatto. Aghāvinoti uppannadukkhā. Dummanāti anattamanā. Cetodukkhasamappitāti domanassasamappitā. Kulaparivattaso kulaparivattaso ṭhapetvāti ekekaṃ kulaparivattaṃ kulasaṃkhepaṃ vīthisabhāgena ceva racchāsabhāgena ca visuṃ visuṃ ṭhapetvā. Subhaddaparibbājakavatthuvaṇṇanā [212] Subhaddo nāma paribbājakoti udiccabrāhmaṇamahāsālakulā pabbajito channaparibbājako. Kaṅkhādhammoti vimatidhammoti vimatidhammo. Kasmā panassa ajja evaṃ ahosīti? tathāvidhaupanissayattā. Pubbe kira puññakaraṇakāle dve bhātaro ahesuṃ. Te ekatova sassaṃ akaṃsu. Tattha jeṭṭhakassa "ekasmiṃ sasse nava vāre aggasassadānaṃ mayā kattabban"ti 1- ahosi. So vappakāle vījaggaṃ nāma datvā gabbhakāle kaniṭṭhena saddhiṃ mantesi "gabbhakāle gabbhaṃ phālitvā dassāmā"ti. Kaniṭṭho "taruṇasassaṃ nāsetukāmosī"ti āha. Jeṭṭho kaniṭṭhassa ananuvattanabhāvaṃ ñatvā khettaṃ vibhajitvā attano koṭṭhāsato gabbhaṃ phālitvā khīraṃ nīharitvā sappiphāṇitena 2- saṃyojetvā adāsi, puthukakāle puthukaṃ kāretvā adāsi, lāyanakāle lāyanaggaṃ adāsi, veṇikaraṇakāle veṇiggaṃ 3- adāsi, kalāpadīsu kalāpaggaṃ, khalaggaṃ, maddagagaṃ, 4- koṭṭhagganti evaṃ ekasasse nava vāre aggadānaṃ adāsi. Kaniṭṭho pana uddharitvā adāsi. Tesu jeṭṭhako aññākoṇḍaññatthero 5- jāto, bhagavā "kassa nukho ahaṃ paṭhamaṃ dhammaṃ deseyyan"ti olokento "aññākoṇḍañño 5- ekasmiṃ sasse nava vāre 6- aggadānāni adāsi, imaṃ aggadhammaṃ tassa desessāmī"ti sabbapaṭhamaṃ dhammaṃ desesi. So aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Kaniṭṭho pana ohiyitvā pacchā dānassa dinnattā satthu parinibbānakāle evaṃ cintetvā satthāraṃ daṭṭhukāmo ahosi. @Footnote: 1 cha.Ma.,i. dātabbanti 2 cha.Ma. sappinavanītena 3 cha.Ma. veṇikaraṇe veṇaggaṃ @4 cha.Ma. khalabhaṇḍaggaṃ, i. bhaṇḍaggaṃ 5-5 cha.Ma. aññāsikoṇḍaññatthero, aññāsi... @6 cha.Ma.,i. vāreti dissati

--------------------------------------------------------------------------------------------- page196.

Mā tathāgataṃ viheṭhesīti thero kira "ete aññatitthiyā nāma attaggahaṇameva gaṇhanti, tassa visajjāpanatthāya bhagavato bahuṃ bhāsamānassa kāyikavācasikavihesā bhavissati, pakatiyāpi ca kilantoyeva bhagavā"ti maññamāno evamāha. Paribbājako "na me ayaṃ bhikkhu okāsaṃ karoti, atthikena pana anuvattitvā kāretabbo"ti theraṃ anuvattento dutiyampi tatiyampi āha. [213] Assosi khoti sāṇidvāre ṭhitassa bhāsato pakatisoteneva assosi, sutvā ca pana subhaddasseva atthāya mahatā ussāhena āgatattā alaṃ ānandāti ādimāha. Tattha alanti paṭikkhepaṭṭhe nipāto. Aññāpekkho vāti ñātukāmova 1- hutvā. Abbhaññiṃsūti yathā tesaṃ paṭiññā, tatheva jāniṃsu. Idaṃ vuttaṃ hoti:- sace nesaṃ sā paṭiññā niyyānikā, sabbe abbhaññiṃsu, no ce, na abbhaññiṃsu. Tasmā kiṃ tesaṃ paṭiññā niyyānikā, na niyyānikāti ayameva tassa pañhassa attho. Atha bhagavā tesaṃ aniyyānikabhāvakathanena aṭṭhānabhāvato 2- ceva okāsābhāvato ca "alan"ti paṭikkhipitvā dhammameva desesi. Paṭhamayāmamhi mallānaṃ dhammaṃ desetvā majjhimayāme subhaddassa, pacchimayāme bhikkhusaṃghaṃ ovaditvā balavapaccūsasamaye parinibbāyissāmīti 3- bhagavā āgato. [214] Samaṇopi tattha na upalabbhatīti paṭhamo sotāpannasamaṇopi tattha natthi, dutiyo sakadāgāmisamaṇopi, tatiyo anāgāmisamaṇopi, catuttho arahantasamaṇopi tattha natthīti attho. "imasmiṃ kho"ti purimadesanāya aniyamato vatvā idāni attano sāsanaṃ niyamento āha. Suññā parappavādā samaṇebhīti catunnaṃ maggānaṃ atthāya āraddhavipassakehi catūhi, maggaṭṭhehi catūhi, phalaṭṭhehi catūhīti dvādasahi samaṇehi parappavādā suññā tucchā rittakā. Ime ca subhaddāti ime dvādasa bhikkhū. Sammā vihareyyuynati ettha sotāpanno attanā 4- adhigataṭṭhānaṃ aññassa kathetvā taṃ sotāpannaṃ karonto sammā viharati nāma. Esa nayo sakadāgāmiādīsu. Sotāpattimaggaṭṭho aññaṃpi sotāpattimaggaṭṭhaṃ @Footnote: 1 cha.Ma. aññātukāmova 2 cha.Ma. atthābhāvato, i. abhāvato @3 cha.Ma., i. parinibbāyissāmicceva 4 cha.Ma. attano

--------------------------------------------------------------------------------------------- page197.

Karonto sammā viharati nāma. Esa nayo sesamaggaṭṭhesu. Sotāpattimaggatthāya āraddhavipassako attanā paguṇaṃ kammaṭṭhānaṃ gahetvā aññaṃpi sotāpattimaggatthāya āraddhavipassakaṃ karonto sammā viharati nāma. Esa nayo sesamaggatthāya āraddhavipassakesu. Idaṃ sandhāyāha "sammā vihareyyun"ti. Asuñño loko arahantehi assāti naḷavanaṃ saravanaṃ viya nirantaro assa. Ekūnatiṃso vayasāti vayena ekūnatiṃsavasso hutvā. Yaṃ pabbajinti ettha yanti nipātamattaṃ. Kiṃkusalānuesīti "kiṃkusalan"ti anuesanto pariyesanto. Tattha "kiṃkusalan"ti sabbaññutañāṇaṃ adhippetaṃ, taṃ gavesantoti attho. Yato ahanti yato paṭṭhāya ahaṃ pabbajito, etthantare samādhikāni paññāsa vassāni hontīti dasseti. Ñāyassa dhammassāti ariyamaggadhammassa. Padesavattīti padese vipassanāmaggepi vattento. Ito bahiddhāti mama sāsanato bahiddhā. Samaṇopi natthīti padesavattivipassakopi natthi, paṭhamasamaṇo sotāpannopi natthīti vuttaṃ hoti. [215] Ye etthāti ye tumhe ettha sāsane satthārā sammukhā antevāsikābhisekena abhisittā, tesaṃ te lābhā tesaṃ te suladdhanti. Bāhirasamaye kira yaṃ antevāsikaṃ ācariyo "imaṃ pabbājehi, imaṃ ovada, imaṃ anusāsā"ti vadati, so tena attano ṭhāne ṭhapito hoti, tasmā tassa "imaṃ pabbājehi, imaṃ ovada, imaṃ anusāsā"ti ime lābhā honti. Theraṃpi subhaddo tameva bāhirasamayaṃ gahetvā evamāha. Alattha khoti kathaṃ alattha? thero kira taṃ ekamantaṃ netvā udakatumbato Pānīyena sīsaṃ temetvā tacapañcakakammaṭṭhānaṃ kathetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādāpetvā saraṇāni datvā bhagavato santikaṃ ānesi. Bhagavā upasampādetvā kammaṭṭhānaṃ ācikkhi. So taṃ gahetvā uyyānassa ekamante caṅkamaṃ adhiṭṭhāya ghaṭento vāyamanto vipassanaṃ sodhento 1- saha paṭisambhidāhi @Footnote: 1 cha.Ma. vaḍḍhento, i. māraṃ nisedhento

--------------------------------------------------------------------------------------------- page198.

Arahattaṃ patvā āgamma bhagavantaṃ vanditvā nisīdi. Taṃ sandhāya "acirūpasampanno kho panā"ti ādi vuttaṃ. So ca bhagavato pacchimo sakkhisāvako ahosīti saṅgītikārakānaṃ vacanaṃ. Tattha yo bhagavati dharamāne pabbajitvā aparabhāge upasampadaṃ labhitvā kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇāti, upasampadaṃpi vā bhagavati dharamāneyeva labhitvā aparabhāge kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇāti, kammaṭṭhānaṃpi vā dharamāneyeva gahetvā aparabhāge arahattameva pāpuṇāti, sabbopi so pacchimo sakkhisāvako. Ayaṃ pana dharamāne bhagavati pabbajito ca upasampanno ca kammaṭṭhānaṃ ca gahetvā arahattaṃ pattoti. Pañcamabhāṇavāravaṇṇanā niṭṭhitā. ------------ Tathāgatapacchimavācāvaṇṇanā [216] Idāni bhikkhusaṃghassa ovādadānaṃ 1- āraddhaṃ, taṃ dassetuṃ athakho bhagavāti ādi vuttaṃ. Tattha desito paññattoti dhammopi desito ceva paññatto ca, vinayopi desito ceva paññatto ca. Paññatto nāma ṭhapito paṭṭhapitoti attho. So vo mamaccayenāti so dhammavinayo tumhākaṃ mamaccayena satthā. Mayā hi vo ṭhiteneva "idaṃ lahukaṃ, idaṃ garukaṃ, idaṃ satekicchaṃ, idaṃ atekicchaṃ, idaṃ lokavajjaṃ, idaṃ paṇṇattivajjaṃ, ayaṃ āpatti puggalassa santike vuṭṭhāti, ayaṃ āpatti gaṇassa santike vuṭṭhāti, ayaṃ āpatti saṃghassa santike vuṭṭhātī"ti sattāpattikkhandhavasena otiṇṇe vatthusmiṃ sakhandhakaparivāro ubhatovibhaṅgo vinayo nāma desito, taṃ sakalaṃpi vinayapiṭakaṃ mayi parinibbute tumhākaṃ satthu kiccaṃ sādhessati. Ṭhiteneva ca mayā "ime cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo @Footnote: 1 cha.Ma., i. ovādaṃ ārabhi.

--------------------------------------------------------------------------------------------- page199.

Aṭṭhaṅgiko maggo"ti tena tenākārena ime dhamme vibhajitvā vibhajitvā suttantapiṭakaṃ desitaṃ. Taṃ sakalaṃpi suttantapiṭakaṃ mayi parinibbute tumhākaṃ satthu kiccaṃ sādhessati. Ṭhiteneva ca mayā "ime pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta sañcetanā, satta cittāni. Tatrāpi `ettakā dhammā kāmāvacarā, ettakā rūpāvacarā, ettakā arūpāvacarā, ettakā pariyāpannā, ettakā apariyāpannā, ettakā lokiyā, ettakā lokuttarā"ti ime dhamme vibhajitvā vibhajitvā catuvīsatisamantapaṭṭhānaṃ anantanayamahāpaṭṭhānapaṭimaṇḍitaṃ abhidhammapiṭakaṃ desitaṃ, taṃ sakalaṃpi abhidhammapiṭakaṃ mayi parinibbute tumhākaṃ satthu kiccaṃ sādhessatīti. Iti sabbaṃ cetaṃ abhisambodhito paṭṭhāya yāva parinibbānā pañcacattālīsavassāni bhāsitaṃ lapitaṃ "tīṇi piṭakāni pañca nikāyā navaṅgāni caturāsītidhammakkhandhasahassānī"ti evaṃ mahappabhedaṃ hoti. Iti imāni caturāsītidhammakkhandhasahassāni tiṭṭhanti, ahaṃ ekakova parinibbāyissāmi. 1- Ahañca kho panidāni ekakova ovadāmi anusāsāmi, mayi parinibbute imāni caturāsītidhammakkhandhasahassāni tumhe ovadissanti anusāsissantīti evaṃ bhagavā bahūni kāraṇāni dassento "so vo mamaccayena satthā"ti ovaditvā puna anāgate cārittaṃ dassento yathā kho panāti ādimāha. Tattha samudācarantīti kathenti voharanti. Nāmena vā gottena vāti "navakā"ti avatvā "tissa, nāgā"ti evaṃ nāmena vā, "kassapa, gottā"ti 2- evaṃ gottena vā, "āvuso tissa, āvuso kassapā"ti evaṃ āvuso vādena vā samudācaritabbo. Bhanteti vā āyasmāti vāti bhante tissa, āyasmā tissāti evaṃ samudācaritabbo. Samūhanatūti ākaṅkhamāno samūhanatu, yadi icchati samūhaneyyāti attho. Kasmā pana samūhanathāti ekaṃseneva avatvā vikappavacanena ṭhapesīti. @Footnote: 1 cha.Ma., i. parinibbāyāmi 2 cha.Ma., i. gotamāti

--------------------------------------------------------------------------------------------- page200.

Mahākassapassa balaṃ diṭṭhattā. Passati hi bhagavā "samūhanathāti vuttepi saṅgītikāle kassapo na samūhanissatī"ti. Tasmā vikappeneva ṭhapesi. Tattha "ekacce therā evamāhaṃsu cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakānī"ti ādinā nayena pañcasatikasaṅgītiyaṃ khuddānukhuddakakathā āgatāva. Vinicchayo cettha samantapāsādikāya vutto. Keci panāhu:- "bhante nāgasena katamaṃ khuddakaṃ, katamaṃ anukhuddakan"ti milindena raññā pucchitena 1- "dukkaṭaṃ mahārāja khuddakaṃ, dubbhāsitaṃ anukhuddakan"ti vuttattā nāgasenatthero khuddānukhuddakaṃ jānāti. Mahākassapatthero pana taṃ ajānanto:- suṇātu me āvuso saṃgho, santamhākaṃ sikkhāpadāni gihigatāni, gihinopi jānanti "idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati, idaṃ vo na kappatī"ti. Sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro "dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāvimesaṃ satthā aṭṭhāsi, tāvime sikkhāpadesu sikkhiṃsu, yato 2- imesaṃ satthā parinibbuto, nadānime 3- sikkhāpadesu sikkhantī"ti. Yadi saṃghassa pattakallaṃ, saṃgho apaññattaṃ na paññapeyya, paññattaṃ na samucchindeyya, yathāpaññattesu sikkhāpadesu samādāya vatteyya, esā ñattīti kammavācaṃ sāvesīti. Na taṃ evaṃ gahetabbaṃ. Nāgasenatthero hi "paravādino okāso mā ahosī"ti evamāha. Mahākassapatthero "khuddakānukhuddakāpattiṃ na samūhanissāmī"ti kammavācaṃ sāvesīti. Brahmadaṇḍakathāpi saṅgītiyaṃ āgatattā samantapāsādikāyaṃ vinicchitā. [217] Kaṅkhāti dveḷhakaṃ. Vimatīti vinicchituṃ asamatthatā, buddho nukho, na buddho nukho, dhammo nukho, na dhammo nukho, saṃgho nukho, na saṃgho nukho, maggo nukho, na maggo nukho, paṭipadā nukho, na paṭipadā nukhoti yassa saṃsayo uppajjeyya, taṃ vo vadāmi "pucchatha bhikkhave"ti ayamettha saṃkhepattho. @Footnote: 1 cha.Ma., i. pucchito 2 i. yadā 3 i. nadānimesu

--------------------------------------------------------------------------------------------- page201.

Satthugāravenāpi na puccheyyāthāti mayaṃ satthu santike pabbajimhā, 1- cattāro paccayāpi no satthu santakāva, te mayaṃ ettakaṃ kālaṃ kaṅkhaṃ akatvā na arahāma ajja pacchimakāle kaṅkhaṃ kātunti sace evaṃ satthari gāravena na pucchatha. Sahāyakopi bhikkhave sahāyakassa ārocetūti tumhākaṃ yo yassa bhikkhuno sandiṭṭho sambhatto, so tassa ārocetu, ahaṃ ekabhikkhussa 2- kathessāmi, tassa kathaṃ sutvā sabbe nikkaṅkhā bhavissathāti dasseti. Evaṃ pasannoti evaṃ saddahāmi ahanti attho. Ñāṇamevāti nikakaṅkhabhāvaṃ paccakkhakaraṇaṃ ñāṇameva, ettha tathāgatassa na saddhāmattanti attho. Imesaṃ hi ānnadāti imesaṃ antosāṇiyaṃ nisinnānaṃ pañcannaṃ bhikkhusatānaṃ. Yo pacchimakoti yo guṇavasena pacchimako. Ānandattheraṃyeva sandhāyāha. [218] Appamādena sampādethāti satiavippavāsena sabbakiccāni sampādeyyātha. Iti bhagavā parinibbānamañce nipanno pañcacattālīsavassāni dinnaṃ ovādaṃ sabbaṃ ekasmiṃ appamādapadeyeva pakkhipitvā adāsi. Ayaṃ tathātatassa pacchimā vācāti idaṃ pana saṅgītikārakānaṃ vacanaṃ. Parinibbutakathāvaṇṇanā [219] Ito paraṃ yaṃ parinibbānaparikammaṃ katvā bhagavā parinibbuto, taṃ dassetuṃ athakho bhagavā paṭhamajjhānanti ādi vuttaṃ. Tattha parinibbuto bhanteti nirodhaṃ samāpannassa bhagavato assāsapassāsānaṃ abhāvaṃ disvā pucchati. Na āvusoti thero kathaṃ jānāti? thero kira satthārā saddhiṃyeva taṃ taṃ samāpattiṃ samāpajjanto yāva nevasaññānāsaññāyatanā vuṭṭhānaṃ, tāva gantvā idāni bhagavā nirodhasamāpattiṃ samāpanno, anto nirodhe 3- ca kālakiriyā nāma natthīti jānāti. @Footnote: 1 cha.Ma. pabbajimha 2 cha.Ma. etassa bhikkhussa 3 i. anto nirodho

--------------------------------------------------------------------------------------------- page202.

Akakho bhagavā saññāvedayitanirodhasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji .pe. Tatiyajjhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajjīti ettha bhagavā catuvīsatiyā ṭhānesu paṭhamaṃ jhānaṃ samāpajjati, 1- terasasu ṭhānesu dutiyaṃ, tathā tatiyaṃ, paṇṇarasasu ṭhānesu catutthaṃ jhānaṃ samāpajji. Kathaṃ? dasasu asubhesu, dvattiṃsākāre, aṭṭhasu kasiṇesu, mettākaruṇāmuditāsu, ānāpāne, paricchedākāseti imesu tāva catuvīsatiyā ṭhānesu paṭhamaṃ jhānaṃ samāpajji. Ṭhapetvā pana dvattiṃsākārañca dasa asubhāni ca sesesu terasasu dutiyaṃ jhānaṃ, tesuyeva ca tatiyaṃ jhānaṃ samāpajji. Aṭṭhasu pana kasiṇesu, upekkhābrahmavihāre, ānāpāne, paricchedākāse, catūsu āruppesūti imesu paṇṇarasasu ṭhānesu catutthaṃ jhānaṃ samāpajji. Ayaṃpi ca saṅkhepakathāva. Nibbānapuraṃ pavisanto pana bhagavā dhammassāmi sabbāpi catuvīsatikoṭisatasahassasaṅkhātā samāpattiyo pavisitvā videsaṃ gacchanto ñātijanaṃ āliṅgitvā viya sabbaṃ samāpattisukhaṃ anubhavitvā paviṭṭho. Catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyīti ettha jhānasamanantaraṃ, paccavekkhaṇā samanantaranti dve samanantarāni. Tattha jhānā 2- vuṭṭhāya bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ jhānasamanantaraṃ nāma. Jhānā vuṭṭhahitvā puna jhānaṅgāni paccavekkhitvā bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ paccavekkhaṇasamanantaraṃ nāma. Imāni dvepi samanantarāneva. Bhagavā pana jhānaṃ samāpajjitvā jhānā vuṭṭhāya jhānaṅgāni paccavekkhitvā bhavaṅgacittena abyākatena dukkhasaccena parinibbāyi. Ye hi keci buddhā vā sāvakā 3- vā antamaso kunthakipilikaṃ 4- upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṃ karontīti. [220] Mahābhūmicālādīni vuttanayānevāti. Bhūtāti sattā. Appaṭipuggaloti paṭibhāgapuggalavirahito. Balappattoti dasavidhañāṇabalappatto. [221] Uppādavayadhamminoti uppādavayasabhāvā. Tesaṃ vūpasamoti tesaṃ saṅkhārānaṃ vūpasamo, asaṅkhataṃ nibbānameva sukhanti attho. @Footnote: 1 cha.Ma. samāpajji 2 i. catutthajjhānā 3 cha.Ma., i. paccekabuddhā vā @ ariyasāvakā vā 4 cha.Ma. kunthakipillikaṃ,

--------------------------------------------------------------------------------------------- page203.

[222] Nāhu assāsapassāsoti na jāto assāsapassāso. Anejoti taṇhāsaṅkhāya ejāya abhāvena anejo. Santimārabbhāti anupādisesanibbānaṃ ārabbha paṭicca sandhāya. Yaṃ kālamakarīti yo kālaṃ akari. Idaṃ vuttaṃ hoti "āvuso yo mama satthā buddhamuni santiṃ gamissāmīti santiṃ ārabbha kālamakari, tassa ṭhitacittassa tādino idāni assāsapassāso na jāto natthi nappavattatī"ti. Asallīnenāti alīnena asaṅkuṭitena suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti vedanaṃ adhivāsesi, na vedanānuvattī hutvā itocitoca samparivattayi. 1- Vimokkhoti kenaci dhammena anāvaraṇavimokkho sabbaso apaññattibhāvūpagamo pajjotanibbānasadiso jātoti. 2- [223] Tadāsīti "saha parinibbānā mahābhūmicālo"ti evaṃ heṭṭhā vuttabhūmicālameva sandhāyāha. Tañhi lomahaṃsanañca bhiṃsanakañca āsi. Sabbākāravarūpeteti sabbavarakāraṇūpete. [224] Avītarāgāti puthujjanā ceva sotāpannasakadāgāmino ca. Tesaṃ hi domanassaṃ appahīnaṃ. Tasmā tepi bāhā paggayha kandanti. Ubhopi hatthe sīse ṭhapetvā rodantīti sabbaṃ purimanayeneva veditabbaṃ. [225] Ujjhāyantīti "ayyā attanāpi adhivāsetuṃ na sakkonti, sesajanaṃ kathaṃ samassāsessantī"ti vadantiyo ujjhāyanti. Kathaṃ bhūtā pana bhante anuraddhāti 3- devatā bhante kathaṃ bhūtā āyasmā anuruddho sallakkheti, kiṃ tā satthu parinibbānaṃ adhivāsenti. Atha tāsaṃ pavuttiṃ 4- dassanatthaṃ thero santāvusoti ādimāha. Taṃ vuttatthameva. Rattāvasesanti balavapaccūse parinibbutattā rattiyāvasesaṃ cullakaddhānaṃ. Dhammiyā kathāyāti aññā pāṭiyekkā dhammakathā nāma natthi, "āvuso sadevake nāma loke apaṭipuggalassa satthuno ayaṃ maccurājā na lajjati, kimaṅgaṃ pana @Footnote: 1 cha.Ma. samparivatti. 2 cha.Ma. itisaddo na dissati 3 cha.Ma. kathaṃ bhūtā pana bhante @āyasmā anuruddho devatā manasikarotīti, i. kathaṃ bhūtā pana bhante āyasmā anuruddho @sallakkhetīti 4 cha.Ma. pavattiṃ evamuparipi

--------------------------------------------------------------------------------------------- page204.

Lokiyamahājanassa lajjissatī"ti evarūpāya pana maraṇapaṭisaṃyuttāya kathāya vītināmesuṃ. Tesañhi taṃ kathaṃ kathentānaṃ muhutteneva aruṇaṃ uggacchi. [226] Athakhoti aruṇuggamhi 1- thero theraṃ etadavoca. Teneva karaṇīyenāti kīdisena nukho parinibbānaṭṭhāne mālāgandhādisakkārena bhavitabbaṃ, kīdisena bhikkhusaṃghassa nisajjanaṭṭhānena bhavitabbaṃ, kīdisena khādanīyabhojanīyena bhavitabbanti evaṃ yaṃ bhagavato parinibbutabhāvaṃ sutvā kattabbaṃ, teneva karaṇīyena. Buddhasarīrapūjāvaṇṇanā [227] Sabbañca tālāvacaranti sabbaṃ turiyabhaṇḍaṃ. Sannipātethāti bheriñcārāpetvā samāharatha. Te tatheva akaṃsu. Maṇḍalamāleti dussamaṇḍalamāle. Paṭiyādentāti sajjentā. Dakkhiṇena dakkhiṇanti nagarassa dakkhiṇadisābhāgeneva dakkhiṇadisābhāgaṃ. Bāhirena bāhiranti antonagaraṃ appavesetvā bāhireneva nagarassa bāhirapassaṃ haritvā. Dakkhiṇato nagarassāti anurādhapurassa dakkhiṇadvārasadise ṭhāne ṭhapetvā sakkārasammānaṃ katvā jetavanasadise ṭhāne jhāpessāmāti attho. [228] Aṭṭha mallapāmokkhāti majjhimavayā thāmasampannā aṭṭha mallarājāno. Sīsaṃ nhātāti sīsaṃ dhovitvā nhātā. Āyasmantaṃ anuruddhanti therova dibbacakkhukoti pākaṭo, tasmā te santesupi aññesu mahātheresu "ayaṃ no pākaṭaṃ katvā kathessatī"ti theraṃ pucchiṃsu. Kathaṃ pana bhante devatānaṃ adhippāyoti bhante amhākaṃ tāva adhippāyaṃ jānāma, devatānaṃ kathaṃ adhippāyoti pucchanti. Thero paṭhamaṃ tesaṃ adhippāyaṃ dassento tumhākaṃ khoti ādimāha. Makuṭabandhanaṃ nāma mallānaṃ cetiyanti mallarājūnaṃ pasādhanamaṅgalasālāya etaṃ nāmaṃ. Cittīkataṭṭhena panesā "cetiyan"ti vuccati. [229] Yāva sandhisamalasaṅkaṭirāti ettha sandhi nāma gharasandhi. Samalaṃ nāma gūtharāsiniddhamanapanāḷī. Saṅkaṭiraṃ nāma saṅkāraṭṭhānaṃ. Dibbehi ca @Footnote: 1 cha.Ma., i. aruṇuggaṃ disvāva

--------------------------------------------------------------------------------------------- page205.

Manussakehi ca naccehīti upari devatānaṃ naccāni honti, heṭṭhā manussānaṃ. Esa nayo gītādīsu. Apica devatānaṃ antare manussā, manussānaṃ antare devatāti evaṃpi sakkarontā pūjentā agamaṃsu. Majjhena majjhaṃ nagarassa haritvāti evaṃ hariyamāne bhagavato sarīre bandhulamallasenāpatibhariyā mallikā nāma. "bhagavato sarīraṃ āharantī"ti sutvā attano sāmikassa kālakiriyato paṭṭhāya aparibhuñjitvā ṭhapitaṃ visākhāpasādhanasadisaṃ mahālatāpasādhanaṃ nīharāpetvā "iminā satthāraṃ pūjessāmī"ti taṃ majjāpetvā gandhodakena dhovitvā dvāre ṭhitā. Taṃ kira pasādhanaṃ tāsaṃ ca dvinnaṃ itthīnaṃ, devadāniyacorassa geheti tīsuyeva ṭhānesu ahosi. Sā ca satthu sarīre dvāraṃ sampatte "otāretha tātā satthu sarīran"ti vatvā taṃ pasādhanaṃ satthu sarīre paṭimuñci. Taṃ sīsato paṭṭhāya paṭimukkaṃ yāva pādatalā gataṃ. Suvaṇṇavaṇṇaṃ bhagavato sarīraṃ sattaratanamayena mahālatāpasādhanena 1- pasādhitaṃ ativiya virocittha. Taṃ sā disvā pasannacittā patthanaṃ akāsi "bhagavā yāva vaṭṭe sandhāvissāmi, 2- tāva me pāṭiyekkaṃ pasādhanakiccaṃ mā hotu, niccaṃ paṭimukkapasādhanasadisameva sarīraṃ hotū"ti. Atha bhagavantaṃ sattaratanamayena mahāpasādhanena ukkhipitvā puratthimena dvārena nīharitvā puratthimena nagarassa makuṭabandhanaṃ mallānaṃ cetiyaṃ, ettha bhagavato sarīraṃ nikkhipiṃsu. Mahākassapattheravatthuvaṇṇanā [231] Pāvāya kusināranti pāvānagare piṇḍāya caritvā "kusināraṃ gamissāmī"ti addhānamaggapaṭipanno hoti. Rukkhamūle nisīdīti ettha kasmā divāvihāranti na vuttaṃ? divāvihāratthāya anisinnattā. Therassa hi parivārā bhikkhū sabbe sukhasaṃvaḍḍhitā mahāpuññā. Te majjhantikasamaye 3- tattapāsāṇasadisāya bhūmiyā padasā gacchantā kilamiṃsu. Thero te bhikkhū disvā "bhikkhū kilamanti @Footnote: 1 cha.Ma. mahāpasādhanena, i. pāsādhanena 2 cha.Ma.,i. saṃsarissāmi @3 cha.Ma. majjhanhikasamaye

--------------------------------------------------------------------------------------------- page206.

Gantabbaṭṭhānaṃ ca 1- dūraṃ thokaṃ vissamitvā darathaṃ paṭippassambhetvā sāyaṇhasamaye kusināraṃ gantvā dasabalaṃ passissāmī"ti maggā okkamma aññatarasmiṃ rukkhamūle saṅghāṭiṃ paññapetvā udakatumbato udakena hatthapāde sītale katvā nisīdī. Parivārabhikkhūpissa rukkhamūle nisīditvā yonisomanasikārena kammaṭṭhānaṃ kurumānā tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhaṇamānā nisīdiṃsu. Iti darathapaṭivinodanatthāya 2- nisinnattā "divā vihāran"ti na vuttaṃ. Maṇḍāravapupphaṃ gahetvāti mahāpātippamāṇaṃ pupphaṃ āgantukadaṇḍake ṭhapetvā chattaṃ viya gahetvā. Addasā khoti āgacchantaṃ dūratova addasa. Disvā ca pana cintesi:- "etaṃ ājīvakassa hatthe maṇḍāravapupphaṃ paññāyati, etañca na sabbadā manussapathe paññāyati, yadā pana koci iddhimā iddhiṃ vikubbati, tadā sabbaññubodhisattassa ca mātu kucchiokkamanādīsu hoti. Na kho panajja kenaci iddhivikubbanaṃ kataṃ, na me satthā mātu kucchiṃ okkanto, na kucchito nikkhamanaṃ, 3- nāpissa ajja abhisambodhi, na dhammacakkappavattanaṃ, na yamakapāṭihāriyaṃ, na devorohaṇaṃ, na āyusaṅkhārossajjanaṃ. Mahallako pana me satthā dhuvaṃ parinibbuto bhavissatī"ti. Tato "pucchāmi nan"ti cittaṃ uppādetvā "sace kho pana nisinnakova pucchāmi, satthari agāravo kato bhavissatī"ti uṭṭhahitvā ṭhitaṭṭhānato apakkamma chandanto nāgarājā maṇicammaṃ viya dasabaladattiyamegha- vaṇṇapaṃsukūlacīvaraṃ pārupitvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ patiṭṭhapetvā satthari katena gāravena ājīvakassa abhimukho hutvā "apāvuso 4- amhākaṃ satthāraṃ jānāsī"ti āha. @Footnote: 1 cha.Ma. na dūraṃ 2 cha.Ma. darathavinodanatthāya, i. ātapavinodanatthāya @3 cha.Ma., i. nikkhamanto 4 cha.ma, āvuso.

--------------------------------------------------------------------------------------------- page207.

Kiṃ pana satthu parinibbānaṃ jānanto pucchi ajānantoti. Āvajjanapaṭibaddhaṃ khīṇāsavānaṃ jānanaṃ. Anāvajjitattā panesa ajānanto pucchīti eke. Thero samāpattibahulo, rattiṭṭhānadivāṭṭhānaleṇamaṇḍapādīsu niccaṃ samāpattibāhullena 1- yāpeti, kulasantakaṃ gāmaṃ pavisitvā dvāre 2- dvāre samāpattiṃ samāpajjitvā samāpattito vuṭṭhitova bhikkhaṃ gaṇhāti. Thero kira iminā pacchimena attabhāvena mahājanānuggahaṃ karissāmi "ye mayhaṃ bhikkhaṃ vā denti gandhamālādīhi vā sakkāraṃ karonti, tesantaṃ mahapphalaṃ hotū"ti evaṃ karoti. Tasmā samāpattibahulatāya na jānāti. Iti ajānantova pucchīti vadanti, taṃ na gahetabbaṃ. Na hettha ajānanakāraṇaṃ atthi, abhisallakkhitaṃ satthu parinibbānaṃ ahosi. Dasasahassīlokadhātukampanādīhi nimittehi. Therassa pana parisāya kehici bhikkhūhi bhagavā diṭṭhapubbo, kehici na diṭṭhapubbo, tattha yehipi diṭṭhapubbo, tepi passitukāmāva, yehipi adiṭṭhapubbo, tepi passitukāmāva. Tattha yehi na diṭṭhapubbo, te atidassanakāmatāya gantvā "kuhiṃ bhagavā"ti pucchantā "parinibbuto"ti sutvā saṇṭhāretuṃ 3- nāsakkhissanti. Cīvarañca pattañca chaḍḍetvā ekavatthā vā dunnivatthā vā duppārutā vā urāni paṭipiṃsayantā 4- parodissanti. Tattha manussā "mahākassapattherena saddhiṃ āgatā paṃsukūlikā sayaṃpi itthiyo viya rodanti, 5- te kiṃ amhe samassāsessantī"ti mayhaṃ dosaṃ dassanti. Imaṃ pana suññaṃ mahāaraññaṃ, idha yathā tathā rodantesu doso nāma natthi. Purimataraṃ sutvā nāma sokopi tanuko hotīti bhikkhūnaṃ satuppādanatthaṃ jānantova pucchi. Ajja sattāhaṃ parinibbuto samaṇo gotamoti ajja samaṇo gotamo sattāhaṃ parinibbuto. Tato me idanti tato samaṇassa gotamassa parinibbutaṭṭhānato. [232] Subhaddo nāma vuḍḍhapabbajitoti "subhaddo"ti tassa nāmaṃ. Vuḍḍhakāle pana pabbajitattā "vuḍḍhapabbajito"ti vuccati, kasmā pana so @Footnote: 1 cha.Ma.,i. samāpattibaleneva. 2 cha.Ma.,i. dvāre saddo eko dissati @3 cha.Ma.,i. sandhāretuṃ. 4 cha.Ma. paṭipisantā, i. paṭipiṃsantā. 5 cha.Ma. parodanti.

--------------------------------------------------------------------------------------------- page208.

Evamāha. Bhagavati āghātena. Ayaṃ kira so khandhake āgate ātumāvatthusmiṃ nhāpitapubbako vuḍḍhapabbajito bhagavati kusinārato nikkhamitvā aḍḍhaterasehi bhikkhusatehi saddhiṃ ātumaṃ gacchante bhagavā āgacchatīti sutvā "āgatakāle yāgudānaṃ 1- karissāmī"ti sāmaṇerabhūmiyaṃ ṭhite dve putte etadavoca "bhagavā kira tātā ātumaṃ āgacchati mahatā bhikkhusaṃghena saddhiṃ aḍḍhaterasehi bhikkhusatehi, gacchatha tumhe tātā khurabhaṇḍaṃ ādāya nāḷiyā vāpakena anugharakaṃ anugharakaṃ āhiṇḍatha, loṇaṃpi telaṃpi taṇḍulaṃpi khādanīyaṃpi saṃharatha, bhagavato āgatassa yāgudānaṃ karissāmā"ti. 2- Te tathā akaṃsu. Manussā te dārake mañjuke paṭibhāṇeyyake disvā kāretukāmāpi akāretukāmāpi kārentiyeva. Katakāle ca "paṭiggaṇhissatha 3- tātā"ti pucchanti. Te vadanti "na amhānaṃ aññena kenaci attho, pitā pana no bhagavato āgatakāle yāgudānaṃ dātukāmo"ti. Taṃ sutvā manussā aparigaṇetvāva yaṃ te sakkonti harituṃ, 4- sabbaṃ denti. Yampi na sakkonti, manussehi pesenti. Atha bhagavati ātumaṃ āgantvā bhūsāgārakaṃ paviṭṭhe subhaddo sāyaṇhasamaye gāmadvāraṃ gantvā manusse āmantesi "upāsakā nāhaṃ tumhākaṃ santikā aññaṃ kiñci gaṇhissāmi, 5- mayhaṃ dārakehi ābhatāni taṇḍulādīniyeva 6- saṃghassa pahonti. Hatthakammamattameva 7- dethā"ti. "kiṃ bhante karomāti. 8- "idaṃ ca idaṃ ca gaṇhathā"ti sabbūpakaraṇāni gāhāpetvā vihāre uddhanāni kāretvā ekaṃ kāḷakaṃ kāsāvaṃ nivāsetvā tādisameva pārupitvā "idaṃ karotha idaṃ karothā"ti sabbarattiṃ vicārento satasahassaṃ visajjetvā bhojjayāguñca madhugoḷakañca paṭiyādāpesi. Bhojjayāgu nāma bhuñjitvā pātabbayāgu, tattha sappimadhuphāṇitamacchamaṃsapupphaphalarasādi yaṃ kiñci khādanīyaṃ nāma sabbaṃ pakkhipati, kīḷitukāmānaṃ sīsamakkhanayoggā hoti sugandhagandhā. @Footnote: 1 cha.Ma. yāgupānaṃ 2 vinaYu. 5/303/88 bhesajjakkhandhaka 3 cha.Ma. katakāle "kiṃ gaṇhissatha @tātā"ti 4 cha.Ma. āharituṃ 5 cha.Ma.,i. paccāsīsāmi. 6 Ma. ābhatatelādīni. @7 cha.Ma. yaṃ hatthakammaṃ, taṃ me dethāti 8 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page209.

Atha bhagavā kālasseva sarīrapaṭijagganaṃ katvā bhikkhusaṃghaparivuto piṇḍāya carituṃ ātumānagarābhimukho pāyāsi. Manussā tassa ārocesuṃ "bhagavā gāmaṃ piṇḍāya pavisati, tayā kassa yāgu paṭiyāditā"ti. So yathānivatthapāruteheva tehi kāḷakakāsāvehi ekena hatthena dabbiñca kaṭacchuñca gahetvā brahmā viya dakkhiṇajānumaṇḍalaṃ bhūmiyaṃ patiṭṭhapetvā vanditvā "paṭiggaṇhatu me bhante bhagavā yāgun"ti āha. Tato "jānantāpi tathāgatā pucchantī"ti khandhake āgatanayena bhagavā pucchitvā ca taṃ 1- sutvā ca taṃ vuḍḍhapabbajitaṃ vigarahitvā tasmiṃ vatthusmiṃ akappiyasamādapanasikkhāpadañca, khurabhaṇḍapariharaṇasikkhāpadañcāti dve sikkhāpadāni paññapetvā "bhikkhave anekakappakoṭiyo bhojanaṃ pariyesanteheva vītināmitā, idaṃ pana tumhākaṃ akappiyaṃ adhammena uppannaṃ bhojanaṃ, imaṃ paribhuttānaṃ anekāni attabhāvasatasahassāni 2- apāyesveva nibbattissanti, apetha mā gaṇhitthā"ti 3- bhikkhācārābhimukho agamāsi. Ekabhikkhunāpi na kiñci gahitaṃ. Subhaddo anattamano hutvā ayaṃ "sabbaṃ jānāmī"ti āhiṇḍati, sace na gahetukāmo pesetvā ārocetabbaṃ. Ayaṃ pakkāhāro nāma sabbaciraṃ tiṭṭhanto sattāhamattaṃ tiṭṭheyya. Idañhi mama yāvajīvaṃ pariyattaṃ assa sabbaṃ tena nāsitaṃ, ahitakāmo ayaṃ mayhanti bhagavati āghātaṃ bandhitvā dasabale dharante kiñci vattuṃ nāsakkhi. Evaṃ kirassa ahosi "ayaṃ uccākulā pabbajito mahāpuriso, sace kiñci vakkhāmi, mamaṃyeva 4- santajjessatī"ti. Svāyaṃ ajja "parinibbuto bhagavā"ti sutvā laddhaassāso viya haṭṭhatuṭṭho evamāha. Thero taṃ sutvā hadaye pahāradānaṃ viya matthake patitasukkāsanī 5- viya amaññi, dhammasaṃvego cassa uppajji. "sattāhamattaṃ parinibbuto bhagavā, ajjāpi hissa. Suvaṇṇavaṇṇaṃ sarīraṃ dharatiyeva, dukkhena bhagavatā āharitasāsane 6- @Footnote: 1 cha.Ma., i. taṃ saddo na dissati. 2 cha.Ma. attabhāvasahassāni 3 cha.Ma., i. gaṇhathāti @4 cha.Ma. maṃyeva. 5 cha.Ma. patitasukkhāsani 6 cha.Ma., i. ārādhitasāsane

--------------------------------------------------------------------------------------------- page210.

Nāma evaṃ lahuṃ 1- mahantaṃ pāpakasaṭaṃ kaṇṭako uppanno, ayaṃ 2- kho panesa pāpo vaḍḍhamāno aññepi evarūpe sahāye labhitvā sakkā sāsanaṃ osakkāpetun"ti. Tato thero cintesi:- "sace kho panāhaṃ imaṃ mahallakaṃ idheva pilotikaṃ nivāsāpetvā chārikāya sīsaṃ okirāpetvāpi nīharāpessāmi, manussā `samaṇassa gotamassa sarīre dharamāneyeva sāvakā vivadantī"ti amhākaṃ dosaṃ dassessantīti adhivāsemi tāva. Bhagavatā hi desito dhammo asaṅgahitapuppharāsisadiso. Tattha yathā vātena pahaṭapupphāni yato vā tato vā gacchanti, evameva evarūpānaṃ pāpapuggalānaṃ vasena gacchante gacchante kāle vinaye ekaṃ dve sikkhāpadāni nassissanti, sutte eko dve pañhāvārā nassissanti, abhidhamme ekaṃ dve bhūmantarāni nassissanti, evaṃ anukkamena mūle naṭṭhe pisācasadisā bhavissāma, tasmā dhammavinayasaṅgahaṃ karissāma. Evañhi sati daḷhena 3- saṅgahitapupphāni viya ayaṃ dhammo ayaṃ vinayo niccalo bhavissati. Etadatthaṃ hi bhagavā mayhaṃ tīṇi gāvutāni paccuggamanaṃ akāsi, tīhi ovādehi upasampadaṃ adāsi, kāyato apanetvā kāye cīvaraparivaṭṭanaṃ akāsi, ākāse pāṇiṃ cāletvā candūpamapaṭipadaṃ kathento maṃ kāyasakkhiṃ katvā kathesi, tikkhattuṃ sakalasāsanadāyajjaṃ paṭicchāpesi. Mādise bhikkhumhi tiṭṭhamāne ayaṃ pāpo sāsane vuḍḍhiṃ mā alattha. Yāva adhammo na dippati, dhammo na paṭibāhiyati. Avinayo na dippati, vinayo na paṭibāhiyati. Adhammavādino na balavanto honti, dhammavādino na dubbalā honti. Avinayavādino na balavanto honti, vinayavādino na dubbalā honti. Tāva dhammañca vinayañca saṅgāyissāmi, tato bhikkhū attano attano pahonakaṃ gahetvā kappiyākappiyaṃ kathessanti. Athāyaṃ pāpo sayameva niggahaṃ pāpuṇissati, puna sīsaṃ ukkhipituṃ na sakkhissati, sāsanaṃ iddhañceva phītañca bhavissatī"ti. @Footnote: 1 cha.Ma. lahu 2 cha.Ma. alaṃ 3 cha.Ma. daḷhaṃ, i. daḷhasuttena.

--------------------------------------------------------------------------------------------- page211.

So evaṃ nāma mayhaṃ cittaṃ uppannanti kassaci anārocetvā bhikkhusaṃghaṃ samassāsesi. Tena vuttaṃ "athakho āyasmā mahākassapo .pe. Netaṃ ṭhānaṃ vijjatī"ti. [233] Citakanti vīsaratanasatikaṃ candanacitakaṃ. Āḷimpessāmāti aggiṃ gāhāpessāma. Na sakkonti āḷimpetunti aṭṭhapi soḷasapi davattiṃsāpi janā jālatthāya yamakayamakaukkāyo gahetvā tālapaṇṇehi 1- vījantā bhastāhi dhamantā tāni tāni kāraṇāni karontāpi na sakkontiyeva aggiṃ gāhāpetuṃ. Devatānaṃ adhippāyoti ettha tā kira devatā therassa upaṭṭhākadevatāva. Asītimahāsāvakesu hi cittāni pasādetvā tesaṃ upaṭṭhākāni asītikulasahassāni sagge nibbattāni. Atha 2- there cittaṃ pasādetvā sagge nibbattā devatā tasmiṃ samāgame theraṃ adisvā "kuhiṃ nukho amhākaṃ kulūpakatthero"ti antarāmagge paṭipannaṃ disvā "amhākaṃ kulūpakattherena avandite citako mā pajjalitthā"ti adhiṭṭhahiṃsu. Manussā taṃ sutvā "mahākassapo kira nāma bho bhikakhu pañcahi bhikkhusatehi saddhiṃ `dasabalassa pāde vandissāmī'ti āgacchati. Tasmiṃ kira anāgate citako na pajjalissati. Kīdiso bho so bhikkhu kāḷo odāto dīgho rasso, evarūpe nāma bho bhikkhumhi ṭhite kiṃ dasabalassa parinibbānaṃ nāmā"ti keci gandhamālādihatthā paṭipathaṃ gacchiṃsu. Keci vīthiyo vicittā katvā āgamanamaggaṃ olokayamānā aṭṭhaṃsu. [234] Athakho āyasmā mahākassapo, yena kusinārāyaṃ .pe. Sirasā vandīti thero kira citakaṃ padakkhiṇaṃ katvā āvajjentova sallakkhesi "imasmiṃ ṭhāne sīsaṃ, imasmiṃ ṭhāne pādā"ti. Tato pādānaṃ samīpe ṭhatvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya 3- "arasahassapaṭimaṇḍitacakkalakkhaṇapatiṭṭhitā dasabalassa pādā saddhiṃ kappāsapaṭalehi pañca dussayugasatāni suvaṇṇadoṇiṃ candanacitakañca dvedhā katvā mayhaṃ uttamaṅge sirasmiṃ patiṭṭhahantū"ti adhiṭṭhāsi. @Footnote: 1 cha.Ma., i. tālavaṇṭehi. 2 cha.Ma. tattha, i. tathā 3 cha.Ma. arāsahassa..,

--------------------------------------------------------------------------------------------- page212.

Saha adhiṭṭhānacittena tāni pañcadussayugasatādīni 1- dvedhā katvā balāhakantarā puṇṇacando viya pādā nikkhamiṃsu. Thero vikasitarattapadumasadise hatthe pasāretvā suvaṇṇavaṇṇe satthu pāde yāva gopphakā daḷhaṃ gahetvā attano siravare patiṭṭhāpesi. Tena vuttaṃ "pādato vivaritvā 2- bhagavato pāde sirasā vandī"ti. Mahājano taṃ acchariyaṃ disvā ekappahāreneva mahānādaṃ nadi, gandhamālādīhi pūjetvā yathāruciṃ vandi. Evaṃ pana therena ca mahājanena ca tehi ca pañcahi bhikkhusatehi vanditamatte puna adhiṭṭhānakiccaṃ natthi. Pakatiadhiṭṭhānavaseneva therassa hatthato muñcitvā alattakavaṇṇāni bhagavato pādatalāni candanadāruādīsu kiñci acāletvāva yathāṭhāne patiṭṭhahiṃsu, yathāṭhitāneva 3- ahesuṃ. Bhagavato hi pādesu nikkhamantesu vā pavisantesu vā kappāsaaṃsu vā dussatantaṃ 4- vā telabindu vā dārukkhandhaṃ vā ṭhānā calitaṃ nāma nāhosi. Sabbaṃ yathāṭhāne ṭhitameva ahosi. Uṭṭhahitvā pana atthaṅgato cando viya suriyo viya 5- ca tathāgatassa pādesu antarahitesu mahājano mahākanditaṃ kandi. Parinibbānakālato adhikataraṃ kāruññamahosi. Sayameva bhagavato citako pajjalīti idaṃ pana kassaci pajjalāpetuṃ vāyamantassa adassanavasena vuttaṃ. Devatānubhāvena panesa samantato ekappahāreneva pajjali. [235] Sarīrāneva avasissiṃsūti pubbe ekasaṅghāṭena 6- ṭhitattā sarīraṃ nāma ahosi. Idāni vippakiṇṇattā sarīrānīti vuttaṃ. Sumanamakulasadisā ca dhotamuttāsadisā ca suvaṇṇacuṇṇasadisā 7- ca dhātuyo avasissiṃsūti attho. Dīghāyukabuddhānañhi sarīraṃ suvaṇṇakkhandhasadisaṃ ekaghanameva 8- hoti. Bhagavā pana "ahaṃ aciraṃ ṭhatvā parinibbāyāmi, mayhaṃ sāsanaṃ na tāva sabbattha vitthāritaṃ, tasmā @Footnote: 1 cha.Ma.,i. pañcadussayugasatāni. 2 cha.Ma.,i. pādato vivaritvāti pāṭho na dissati. @3 cha.Ma. yathāṭhāne ṭhitāneva. 4 cha.Ma. dasikatantaṃ, i. dasātantu @5 cha.Ma.,i. atthaṅgate cande viya sūriye viya 6 cha.Ma. ekagghanena @7 cha.Ma.,i. suvaṇṇasadisā 8 cha.Ma. ekameva

--------------------------------------------------------------------------------------------- page213.

Parinibbutassāpi me sāsapamattaṃpi dhātuṃ gahetvā attano attano vasanaṭṭhāne cetiyaṃ katvā paricaranto mahājano saggaparāyano hotū"ti dhātūnaṃ vikiraṇaṃ adhiṭṭhāsi. Katī panassa dhātuyo vippakiṇṇā, katī na vippakiṇṇāti. Catasso dāṭhā, 1- dve akkhakā, uṇhīsanti imā satta dhātuyo na vippakiriṃsu, sesā vippakiriṃsūti. Tattha sabbakhuddakā dhātu sāsapavījamattā ahosi, mahādhātu majjhe bhinanataṇḍulamattā, atimahatī majjhe bhinnamuggamattāti. 2- Udakadhārāti aggabāhumattāpi jaṅghamattāpi tālakkhandhamattāpi udakadhārā ākāsato patitvā nibbāpesi. Udakaṃ sālatopīti parivāretvā ṭhitasālarukkhe sandhāyetaṃ vuttaṃ, tesaṃpi hi khandhantaraviṭapantarehi udakadhārā nikkhamitvā nibbāpesuṃ. Bhagavato citako mahanto. Samantā paṭhaviṃ bhinditvāpi naṅgalasīsamattā udakavaṭṭi phalikavaṭaṃsakasadisā uggantvā citakameva gaṇhāti. 3- Gandhodakenāti suvaṇṇaghaṭe rajataghaṭe ca pūretvā pūretvā ābhatanānāgandhodakena. Nibbāpesunti suvaṇṇamayarajatamayehi aṭṭhadaṇḍakehi vikiritvā candanacitakaṃ nibbāpesuṃ. Ettha ca citake jhāyamāne parivāretvā ṭhitasālarukkhānaṃ sākhantarehi viṭapantarehi pattantarehi ca jālā uggacchanti, pattā 4- vā sākhā vā pupphā vā daḍḍhā nāma natthi, kipīlikāpi makkaṭakāpi pāṇakāpi jālānaṃ antareneva vicaranti. Ākāsato patitaudakadhārāsupi sālarukkhehi nikkhantaudakadhārāsupi paṭhaviṃ bhinditvā nikkhantaudakadhārāsupi dhammatāva 5- pamāṇaṃ. Evaṃ citakaṃ nibbāpetvā pana mallarājāno saṇṭhāgāre catujātiyagandhaparibhaṇḍaṃ kāretvā lājapañcamāni pupphāni vikiritvā upari celavitānaṃ bandhitvā suvaṇṇatārakādīhi khacitvā tattha gandhadāmamālādāmaratanadāmāni olambetvā saṇṭhāgārato yāva makuṭabandhanasaṅkhātā sīsapasādhanamaṅgalasālā, tāva ubhohi passehi sāṇikilañjaparikkhepaṃ kāretvā upari celavitānaṃ bandhitvā 6- suvaṇṇatārakādīhi khacitvā tatthapi gandhadāmamālādāmaratanadāmāni olambetvā maṇidaṇḍavaṇṇehi 7- ca veḷūhi 8- ca @Footnote: 1 ka. dāḍhā 2 i. bhinnamuggabījāti, khu. buddha. 33/28/548 dhātubhājanīyakathā (sayā) @3 cha.Ma. gaṇhanti 4 cha.Ma., i. pattaṃ 5 cha.Ma., i. dhammakathāva @6 cha.Ma., i. bandhāpetvā 7 i. maṇidaṇḍehi 8 cha.Ma. veṇūhi

--------------------------------------------------------------------------------------------- page214.

Pañcavaṇṇadhaje ussāpetvā samantā dhajapaṭākā 1- parikkhipitvā sittasamaṭṭhāsu 2- vīthīsu kadaliyo puṇṇaghaṭe ca ṭhapetvā daṇḍadīpikā jāletvā alaṅkatahatthikkhandhe saha dhātūhi suvaṇṇadoṇiṃ ṭhapetvā mālāgandhādīhi pūjentā sādhukīḷikaṃ kīḷantā antonagaraṃ pavesetvā saṇṭhāgāre sattaratanamayapallaṅke 3- ṭhapetvā upari setacchattaṃ dhāresuṃ. Evaṃ katvā "athakho kosinārakā mallā bhagavato sarīrāni sattāhaṃ saṇṭhāgāre sattipañjaraṃ karitvā"ti sabbaṃ veditabbaṃ. Tattha sattipañjaraṃ karitvāti sattihatthehi purisehi parikkhipāpetvā. Dhanupākāranti paṭhamantāva hatthī kumbhena kumbhaṃ paharante parikkhipāpesuṃ, tato asse gīvāya gīvaṃ paharante. Tato rathe āṇikoṭiyā āṇikoṭiṃ paharante. Tato yodhe bāhunā bāhuṃ paharante. Tesaṃ pariyante koṭiyā koṭiṃ paharamānāni dhanūni parikkhipāpesuṃ. Iti samantā yojanappamāṇaṃ ṭhānaṃ sattāhaṃ sannāhagavacchikaṃ viya katvā ārakkhaṃ saṃvidahiṃsu. Taṃ sandhāya vuttaṃ "dhanupākāraṃ parikkhipāpetvā"ti. Kasmā pana te evamakaṃsūti. Ito purimesu hi dvīsu sattāhesu te bhikkhusaṃghassa ṭhānanisajjokāsaṃ karontā khādanīyabhojanīyaṃ saṃvidahantā sādhukīḷikāya okāsaṃ na labhiṃsūti. Tato nesaṃ ahosi "imaṃ sattāhaṃ sādhukīḷikaṃ kīḷissāma, ṭhānaṃ kho panetaṃ vijjati yaṃ amhākaṃ pamattabhāvaṃ ñatvā kocideva āgantvāva dhātuyo gaṇheyya, tasmā ārakkhaṃ ṭhapetvā kīḷissāmā"ti. Tena te evamakaṃsu. Buddhasarīradhātuvibhajanavaṇṇanā [236] Assosi kho rājāti kathaṃ assosi. Paṭhamaṃyeva kirassa amaccā sutvā cintayiṃsu "satthā nāma parinibbuto, na so sakkā puna āharituṃ. Pothujjanikasaddhāya pana amhākaṃ raññā sadiso natthi, sace esa imināva niyāmena suṇissati, hadayamassa phalissati. Rājā kho pana amhehi @Footnote: 1 cha.Ma. vātapaṭākā 2 cha.Ma. susammaṭṭhāsu 3 cha.Ma., i. sarabhamayapallaṅke

--------------------------------------------------------------------------------------------- page215.

Anurakkhitabbo"ti. Te tisso suvaṇṇadoṇiyo āharitvā catumadhurassa pūretvā rañño santikaṃ gantvā etadavocuṃ "deva amhehi supinako diṭṭho, tassa paṭighātatthaṃ tumhehi dukūladupaṭaṃ nivāsetvā yathā nāsāpuṭamattaṃ paññāyati, evaṃ catumadhuradoṇiyā nipajjituṃ vaṭṭatī"ti. Rājā atthacarānaṃ amaccānaṃ vacanaṃ sutvā "evaṃ hotu tātā"ti sampaṭicchitvā tathā akāsi. Atheko amacco alaṅkāraṃ omuñcitvā kese pakiriya yāya disāya satthā parinibbuto, tadabhimukho hutvā añjaliṃ paggayha rājānaṃ āha "deva maraṇato muccanakasatto nāma natthi, amhākaṃ āyuvaḍḍhano cetiyaṭṭhānaṃ puññakkhettaṃ abhisekapīṭhako 1- so bhagavā satthā kusinārāyaṃ parinibbuto"ti. Rājā sutvāva visaññī jāto catumadhuradoṇiyā usumaṃ muñci. Atha naṃ tato ukakhipitvā dutiyāya doṇiyā nipajjāpesuṃ. So puna saññaṃ labhitvā "tātā kiṃ vadethā"ti pucchi. "satthā mahārāja parinibbuto"ti. Rājā punapi visaññī jāto catumadhuradoṇiyā usumaṃ muñci. Atha naṃ tatopi ukkhipitvā tatiyāya doṇiyā nipajjāpesuṃ. So puna saññaṃ labhitvā "tātā kiṃ vadethā"ti pucchi. "satthā mahārāja parinibbuto"ti. Rājā punapi visaññī jāto, atha naṃ ukkhipitvā nhāpetvā matthake ghaṭehi udakaṃ āsiñciṃsu. Rājā saññaṃ labhitvā āsanā vuṭṭhāya gandhaparibhāvite maṇivaṇṇe kese vikiritvā suvaṇṇaphalakavaṇṇāyaṃ piṭṭhiyaṃ pakiritvā pāṇinā uraṃ paharitvā pavāḷaṅkuravaṇṇāhi suvaṭṭitaṅgulīhi suvaṇṇabimbisakavaṇṇaṃ uraṃ saṃsibbanto 2- viya gahetvā paridevamāno ummattakavesena antaravīthiyaṃ otiṇṇo, so alaṅkata- nāṭakaparivuto nagarato nikkhamma jīvakambavanaṃ gantvā yasmiṃ ṭhāne nisinnena bhagavatā dhammo desito, taṃ oloketvā "bhagavā sabbaññū nanu imasmiṃ ṭhāne nisīditvā dhammaṃ desayittha, sokasallaṃ me vinodayittha, tumhe mayhaṃ sokasallaṃ nīharittha, ahaṃ tumhākaṃ 3- santikaṃ āgato 3- idāni pana me paṭivacanaṃ pi na detha @Footnote: 1 cha.Ma. abhisekasiñcako, i. abhisekapīṭhikā 2 cha.Ma. sibbanto, i. saṃsinbento @3-3 cha.Ma., i. tumhākaṃ saraṇaṃ gato.

--------------------------------------------------------------------------------------------- page216.

Bhagavā"ti punappunaṃ paridevitvā "nanu bhagavā ahaṃ aññadā evarūpe kāle `tumhe mahābhikkhusaṃghaparivārā jambūdīpatale cārikaṃ carathā'ti suṇomi, idāni panāhaṃ tumhākaṃ ananurūpaṃ ayuttaṃ pavuttiṃ suṇomī"ti evamādīni ca vatvā saṭṭhimattāhi gāthāhi bhagavato guṇaṃ anussaritvā cintesi "mama paridevena 1- na sijjhati, dasabalassa dhātuyo āharāpessāmī"ti. Evaṃ assosi. Sutvā ca imissā visaññibhāvādippavattiyā avasāne dūtaṃ pāhesi. Taṃ sandhāya athakho rājāti ādi vuttaṃ. Tattha dūtaṃ pāhesīti dūtaṃ ca paṇṇaṃ ca pesesi. Pesetvā ca pana "sace dassanti, sundaraṃ. No ce dassanti, āharaṇūpāyena āharissāmī"ti caturaṅginīsenaṃ sannayhitvā sayaṃpi nikkhantoyeva. Yathā ca ajātasattu evaṃ licchavīādayopi dūtaṃ pesetvā sayaṃpi caturaṅginiyā senāya nikkhamiṃsuyeva. Tattha pāveyyakā sabbehipi āsannatarā kusinārato tigāvutantare nagare vasanti, bhagavāpi pāvaṃ pavisitvā kusināraṃ gato. Atha kasmā paṭhamataraṃ na āgatāti ce. Mahāparivārā pana te rājāno mahāparivāraṃ karontāva pacchato jātā. Te saṃghe gaṇe etadavocunti sabbepi te sattanagaravāsike āgantvā "amhākaṃ dhātuyo vā dentu, yuddhaṃ vā"ti kusinārānagaraṃ parivāretvā ṭhite "etaṃ bhagavā amhākaṃ gāmakkhette"ti paṭivacanamavocuṃ. Te rājāno 2- kira evamāhaṃsu "na mayaṃ satthu sāsanaṃ pahiṇimhā, nāpi gantvā ānayimhā. Satthā pana sayameva āgantvā sāsanaṃ pesetvā amhe pakkosāpesi. Tumhepi kho pana yaṃ tumhākaṃ gāmakkhette ratanaṃ uppajjati, na taṃ amhākaṃ detha. Sadevake ca loke buddharatanasamaṃ ratanaṃ nāma natthi, evarūpaṃ uttamaratanaṃ labhitvā mayaṃ na dassāma. Na kho pana tumhehiyeva mātu thanato khīraṃ pītaṃ, amhehipi mātu thanato khīraṃ pītaṃ. Na tumheyeva purisā, amhepi purisā. Hotū"ti aññamaññaṃ ahaṃkāraṃ katvā sāsanapaṭisāsanaṃ pesenti, aññamaññaṃ mānagajjitaṃ gajjanti. Yuddhe pana sati kosinārakānaṃyeva jayo abhavissa kasmā? yasmā dhātupūjanatthaṃ 3- āgatā devatā @Footnote: 1 cha.Ma., i. parideviteneva 2 cha.Ma., i. ayaṃ pāṭho na dissati @3 cha.Ma. dhātupāsanatthaṃ, i. dhātubosanatthaṃ.

--------------------------------------------------------------------------------------------- page217.

Nesaṃ pakkhā ahesuṃ. Pāliyaṃ pana "bhagavā amhākaṃ gāmakkhette parinibbuto, na mayaṃ dassāma bhagavato sarīrānaṃ bhāgan"ti ettakameva āgataṃ. [237] Evaṃ vutte, doṇo brāhmaṇoti doṇabrāhmaṇo imaṃ tesaṃ vivādaṃ sutvā "ete rājāno bhagavato parinibbutaṭṭhāne vivādaṃ karonti, na kho panetaṃ paṭirūpaṃ, alaṃ iminā kalahena, vūpasamessāmi nan"ti. So gantvā te saṃghe gaṇe etadavoca. Kiṃ avoca? unnatappadese ṭhatvā dvibhāṇavāraparimāṇaṃ doṇagajjitaṃ nāma avoca. Tattha paṭhamabhāṇavāre tāva ekapadaṃpi te na jāniṃsu. Dutiyabhāṇavārapariyosāne "ācariyassa viya bho saddo, ācariyassa viya bho saddo"ti sabbe nīravā ahesuṃ. Jambūdīpatale kira kulaghare jāto 1- yebhuyyena tassa na antevāsiko nāma natthi. Atha doṇo te attano vacanaṃ sutvā nīrave tuṇhībhūte viditvā puna etadavoca "suṇantu bhonto"ti etaṃ gāthādvayaṃ avoca. Tattha amhāka buddhoti amhākaṃ buddho. Ahu khantivādoti buddhabhūmiṃ appatvāpi pāramiyo pūrento khantivāditāpasakāle dhammapālakumārakāle chaddanta- hatthirājakāle bhūridattanāgarājakāle campeyyanāgarājakāle saṅkhapālanāgarāja- kāle mahākapikāle aññesu ca bahūsu jātakesu paresu kopaṃ akatvā khantimeva akāsi. Khantimeva vaṇṇayi. Kimaṅgaṃ pana etarahi iṭṭhāniṭaṭhesu tādilakkhaṇaṃ patto, sabbathāpi amhākaṃ buddho khantivādo ahosi, tassa evaṃvidhassa. Na hi sādhu, yaṃ uttamapuggalassa sarīrabhāge siya sampahāroti na hi sādhu, yanti na hi sādhu ayaṃ. Sarīrabhāgeti sarīrabhāganimittaṃ, dhātukoṭṭhāsahetūti attho. Siya sampahāroti āvudhasampahāro na sādhu siyāti vuttaṃ hoti. Sabbeva bhonto sahitāti sabbeva bhavanto sahitā hotha, mā bhijjittha. Samaggāti kāyena ca vācāya ca ekasannipātā ekavacanā samaggā hotha. Sammodamānāti cittenapi aññamaññaṃ sammodamānā hotha. Karomaṭṭhabhāgeti bhagavato sarīrāni aṭṭha bhāge karoma. Cakkhumatoti pañcahi cakkhūhi cakkhumato @Footnote: 1 cha.Ma. jātā

--------------------------------------------------------------------------------------------- page218.

Buddhassa. Na kevalaṃ tumheyeva, pasannā bahujanopi pasanno, tesu ekopi laddhuṃ ayutto nāma natthīti bahuṃ kāraṇaṃ vatvā saññāpesi. [238] Tesaṃ saṃghānaṃ gaṇānaṃ paṭissuṇitvāti tesaṃ tato tato samāgatasaṃghānaṃ samāgatagaṇānaṃ paṭissuṇitvā. Bhagavato sarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajitvāti ettha ayamanukkamo:- doṇo kira tesaṃ paṭissuṇitvā suvaṇṇadoṇiṃ vivarāpesi, rājāno āgantvā doṇiyaṃyeva ṭhitā suvaṇṇavaṇṇā dhātuyo disvā "bhagavā sabbaññū pubbe mayaṃ tumhākaṃ dvattiṃsamahāpurisalakkhaṇa- paṭimaṇḍitaṃ chabbaṇṇabuddharasmi khacitaṃ asītianubyañjanasamujjalitasobhaṃ suvaṇṇavaṇṇaṃ sarīraṃ addasāma, idāni pana suvaṇṇavaṇṇā dhātuyova avasiṭṭhā jātā, na yuttamidaṃ bhagavā tumhākan"ti parideviṃsu. Brāhmaṇopi tasmiṃ samaye tesaṃ pamattabhāvaṃ ñatvā dakkhiṇadāṭhaṃ 1- gahetvā veṭhanantare 2- ṭhapesi, atha pacchā aṭṭhadhā samaṃ suvibhattaṃ vibhaji, sabbāpi dhātuyo pakatināḷiyā soḷasa nāḷiyo ahesuṃ, ekekanagaravāsino dve dve nāḷiyo labhiṃsu. Brāhmaṇassa pana dhātuyo vibhajantasseva sakko devānamindo "kena nu kho sadevakassa lokassa kaṅkhāchedanatthāya catusaccakathāya paccayabhūtā bhagavato dakkhiṇadāṭhā gahitā"ti olokento "brāhmaṇena gahitā"ti disvā "brāhmaṇopi dāṭhāya anucchavikaṃ sakkāraṃ kātuṃ na sakkhissati, gaṇhāmi nan"ti veṭhanantarato gahetvā suvaṇṇacaṅkoṭake ṭhapetvā devalokaṃ netvā cuḷāmaṇicetiye patiṭṭhapesi. Brāhmaṇopi dhātuyo vibhajitvā dāṭhaṃ apassanto corikāya gahitattā "kena me dāṭhā gahitā"ti pucchituṃpi nāsakkhi. "nanu tayāva dhātuyo bhājitā, kiṃ tvaṃ paṭhamaṃyeva attano dhātuyā atthibhāvaṃ na aññāsī"ti attani dosāropanaṃ sampassanto "mayhaṃpi koṭṭhāsaṃ dethā"ti vattuṃ nāsakkhi. Tato "ayaṃpi suvaṇṇatumbo dhātugatikova, yena tathāgatassa dhātuyo mitā, imassāhaṃ thūpaṃ karissāmī"ti cintetvā imaṃ me bhonto tumbaṃ dentūti 3- āha. Pipphalivaniyā moriyāpi ajātasattuādayo viya dūtaṃ pesetvā yuddhasajjāva nikkhamiṃsu. @Footnote: 1 ka. dakkhiṇadāḍhaṃ evamuparipi 2 cha.Ma.,i. veṭhantare evamuparipi @3 cha.Ma.,i. dadantūti.

--------------------------------------------------------------------------------------------- page219.

Dhātuthūpapūjāvaṇṇanā [239] Rājagahe bhagavato sarīrānaṃ thūpañca mahañca akāsīti kathaṃ akāsi. Kusinārato yāva rājagahaṃ pañcavīsatiyojanāni, etthantare aṭṭhausabhavitthaṭaṃ maggaṃ samatalaṃ kāretvā yādisaṃ mallarājāno makuṭabandhanassa ca saṇṭhāgārassa ca antare pūjaṃ kāresuṃ. Tādisaṃ pañcavīsatiyojanepi magge pūjaṃ kāretvā lokassa anukkaṇṭhanatthaṃ sabbattha antarāpaṇe pasāretvā suvaṇṇadoṇiyaṃ pakkhittadhātuyo sattipañjarena parikkhipāpetvā attano vijite pañcayojanasataparimaṇḍale manusse sannipātesi. 1- Te dhātuyo gahetvā kusinārato sādhukīḷikaṃ kīḷantā nikkhamitvā yattha yattha suvaṇṇavaṇṇāni pupphāni passanti, tattha 2- tattha sattiantare dhātuyo tāni gahetvā pūjenti. 2- Tesaṃ pupphānaṃ khīṇakāle gacchanti, rathassa dhuraṭṭhānaṃ pacchimaṭṭhāne sampatte satta satta divase sādhukīḷikaṃ kīḷanti. Evaṃ dhātuyo gahetvā āgacchantānaṃ satta vassāni satta māsāni satta divasāni vītivattāni. Micchādiṭṭhikā "samaṇassa gotamassa parinibbutakālato paṭṭhāya balakkārena sādhukīḷikāya 3- upaddūtamhā, 4- sabbe no kammantā naṭṭhā"ti ujjhāyantā manaṃ padosetvā chaḷāsītisahassamattā apāye nibbattā. Khīṇāsavā āvajjitvā "mahājanā manaṃ padosetvā apāye nibbattā"ti disvā "sakkaṃ devarājānaṃ dhātuāharaṇūpāyaṃ kāressāmā"ti tassa santikaṃ gantvā tamatthaṃ ārocetvā "dhātuāharaṇūpāyaṃ karohi mahārājā"ti āhaṃsu. Sakko āha "bhante puthujjano nāma ajātasattunā samo saddho natthi, na so mama vacanaṃ karissati, apica kho mārabhiṃsakasadisaṃ 5- vibhiṃsanakaṃ dassayissāmi, 5- mahāsaddaṃ sāvessāmi, yakkhaggāhakhipanakaābādhike 6- karissāmi, tumhe `amanussā mahārāja kupitā khippaṃ dhātuyo āharāpethā'ti vadeyyātha, evaṃ so āharāpessatī"ti. Atha kho sakko taṃ sabbaṃ akāsi. @Footnote: 1 cha.Ma.,i. sannipātāpesi 2-2 cha.Ma. tattha tattha dhātuyo sattiantare ṭhapetvā @ pūjaṃ akaṃsu. 3 cha.Ma. sādhukīḷitāya 4 cha.Ma. upaddutamha @5-5 cha.Ma. māravibhiṃsakasadisaṃ vibhiṃsakaṃ dassessāmi 6 cha.Ma. yakkhagāhakakhipitakaarocake.

--------------------------------------------------------------------------------------------- page220.

Therāpi rājānaṃ upasaṅkamitvā "mahārāja amanussā kupitā, dhātuyo āharāpehī"ti bhaṇiṃsu. Rājā "na tāva bhante mayhaṃ cittaṃ tusati, evaṃ santepi āharantū"ti āha. Sattame divase dhātuyo āhariṃsu. Evaṃ āgatā 1- dhātuyo gahetvā rājagahe thūpañca mahañca akāsi. Itarepi attano attano balānurūpena haritvā sakasakaṭṭhānesu thūpañca mahañca akaṃsu. [240] Evametaṃ bhūtapubbanti evametaṃ dhātuvibhajanaṃ ceva dasathūpa- karaṇañca jambūdīpe bhūtapubbanti. Pacchā saṅgītikārakā āhaṃsu. Evaṃ patiṭṭhitesu pana thūpesu mahākassapatthero dhātūnaṃ antarāyaṃ disvā rājānaṃ ajātasattuṃ upasaṅkamitvā "mahārāja evaṃ 2- dhātunidhānaṃ kātuṃ vaṭṭatī"ti āha. Sādhu bhante nidhānakammaṃ tāva mama hotu, sesadhātuyo pana kathaṃ āharāmīti. Na mahārāja dhātuāharaṇaṃ tuyhaṃ bhāro, amhākaṃ bhāroti, sādhu bhante tumhe dhātuyo āharatha, ahaṃ nidhānaṃ 3- karissāmīti. Thero tesaṃ tesaṃ rājakulānaṃ paṭicaraṇamattameva ṭhapetvā sesadhātuyo āhari. Rāmagāme pana dhātuyo nāgā pariggaṇhiṃsu, tāsaṃ antarāyo natthi. "anāgate kāle laṅkādīpe mahāvihāre mahācetiyamhi nidahissantī"ti tā anāharitvā sesehi sattahi nagarehi āharitvā rājagahassa pācīnadakkhiṇadisābhāge ṭhapetvā "imasmiṃ ṭhāne yo pāsāṇo atthi, so antaradhāyatu, paṃsu suvisuddhā hotu, udakaṃ mā uṭaṭhahatū"ti adhiṭṭhāsi. Rājā taṃ ṭhānaṃ khaṇāpetvā tato uddhaṭapaṃsunā iṭṭhakā kāretvā asītimahāsāvakānaṃ cetiyāni kāreti. "idha rājā kiṃ kāretī"ti pucchantānaṃpi "mahāsāvakānaṃ cetiyānī"ti vadanti, na koci dhātunidhānabhāvaṃ jānāti. Asītihatthagambhīre pana tasmiṃ padese jāte heṭṭhā lohasantharaṃ santharāpetvā tattha thūpārāme cetiyagharappamāṇaṃ tambalohamayaṃ gehaṃ kārāpetvā aṭṭha aṭṭha haricandanādimaye karaṇḍe ca thūpe ca kārāpesi. Atha bhagavato dhātuyo haricandanakaraṇḍe pakkhipitvā taṃ haricandanakaraṇḍampi aññasmiṃ haricandanakaraṇḍe pakkhipitvā 4- @Footnote: 1 cha.Ma., i. āhatā. 2 cha.Ma., i. ekaṃ. @3 cha.Ma. dhātunidhānaṃ. 4 cha.Ma., i. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page221.

Tampi aññasminti evaṃ aṭṭha haricandanakaraṇḍe ekato katvā eteneva upāyena te aṭṭha karaṇḍe aṭṭhasu haricandanathūpesu, aṭṭha haricandanthūpe aṭṭhasu lohitacandanakaraṇḍesu, aṭṭha lohitacandanakaraṇḍe aṭṭhasu lohitacandanathūpesu, aṭṭha lohitacandanathūpe aṭṭhasu dantakaraṇḍesu, aṭṭha dantakaraṇḍe aṭṭhasu dantathūpesu, aṭṭha dantathūpe aṭṭhasu sabbaratanakaraṇḍesu, aṭṭha sabbaratanakaraṇḍe aṭṭhasu sabbaratanathūpesu, aṭṭha sabbaratanathūpe aṭṭhasu suvaṇṇakaraṇḍesu, aṭṭha suvaṇṇakaraṇḍe aṭṭhasu suvaṇṇathūpesu, aṭṭha suvaṇṇathūpe aṭṭhasu rajatakaraṇḍesu, aṭṭha rajatakaraṇḍe aṭṭhasu rajatathūpesu, aṭṭha rajatathūpe aṭṭhasu maṇikaraṇḍesu, aṭṭha maṇikaraṇḍe aṭṭhasu maṇithūpesu, aṭṭha maṇithūpe aṭṭhasu lohitaṅgakaraṇḍesu, 1- aṭṭha lohitaṅgakaraṇḍe aṭṭhasu lohitaṅgathūpesu, aṭṭha lohitaṅgathūpe aṭṭhasu masāragallakaraṇḍesu, aṭṭha masāragallakaraṇḍe aṭṭhasu masāragallathūpesu, aṭṭha masāragallathūpe aṭṭhasu phalikamayakaraṇḍesu, aṭṭha phalikamayakaraṇḍe aṭṭhasu phalikamayathūpesu pakkhipi. Sabbesaṃ uparimaṃ phalikacetiyaṃ thūpārāme cetiyappamāṇaṃ ahosi, tassa upari sabbaratanamayaṃ gehaṃ kāresi, tassa upari suvaṇṇamayaṃ, tassa upari rajatamayaṃ, tassa upari tambalohamayaṃ gehaṃ ahosi. 2- Tattha sabbaratanamayaṃ vālikaṃ okiritvā jalajathalajapupphānaṃ sahassāni vippakiritvā aḍḍhacchaṭṭhāni jātakasatāni asītimahāthere suddhodanamahārājānaṃ mahāmāyādeviṃ satta sahajāteti sabbāni tāni suvaṇṇamayāneva kāresi. Pañcapañcasate suvaṇṇarajatamaye puṇṇaghaṭe ṭhapāpesi, pañca suvaṇṇadhajasate ussāpesi. Pañcasate suvaṇṇadīpe pañcasate rajatadīpe kāretvā sugandhatelassa pūretvā tesu dukūlavaṭṭiyo ṭhapesi. Athāyasmā mahākassapo "mālā mā milāyantu. Gandhā mā vinassantu, dīpā mā vijjhāyantū"ti adhiṭṭhahitvā suvaṇṇapaṭe akkharāni chindāpesi:- "anāgatepi 3- yadā asoko nāma kumāro chattaṃ ussāpetvā asoko dhammarājā bhavissati, so imā dhātuyo vitthārikā karissatī"ti. @Footnote: 1 cha.Ma.,i. lohitaṅkakaraṇḍesu. evamuparipi. 2 cha.Ma. ayaṃ pāṭho na dissati, @ i. akāsi. 3 cha.Ma.,i. anāgate piyadāso.

--------------------------------------------------------------------------------------------- page222.

Rājā sabbapasādhanehi pūjetvā ādito paṭṭhāya dvāraṃ pidahanto nikkhami, so tambalohadvāraṃ pidahitvā āviñjanarajjuyaṃ kuñcikamuddikaṃ bandhitvā tattheva mahantaṃ maṇikhaṇḍaṃ ṭhapesi "anāgate daliddarājā imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karotū"ti akkharaṃ chindāpesi. Sakko devarājā vissakammaṃ 1- āmantetvā "tāta ajātasattunā dhātunidhānaṃ kataṃ, tattha 2- ārakkhaṃ paṭṭhapehī"ti pahiṇi, so āgantvā vāḷasaṅghāṭayantaṃ yojesi, kaṭṭharūpakāni tasmiṃ dhātugabbhe phalikavaṇṇakhagge gahetvā vātasadisena vegena anupariyāyanti 3- yantaṃ yojetvā ekāyaeva āṇiyā bandhitvā samantato giñjakāvasathākārena silāparikkhepaṃ katvā upari ekāya pidahitvā paṃsuṃ pakkhipitvā bhūmiṃ samaṃ katvā tassa upari pāsāṇathūpaṃ patiṭṭhapesi. Evaṃ pariniṭṭhite 4- dhātunidhāne yāvatāyukaṃ ṭhatvā theropi parinibbuto, rājāpi yathākammaṃ gato, tepi manussā kālakatā. Aparabhāgepi yadā asokakumāro chattaṃ ussāpetvā asoko nāma dhammarājā hutvā tā dhātuyo gahetvā jambūdīpe vitthārikā akāsi. Kathaṃ? so nigrodhasāmaṇeraṃ nissāya sāsane laddhappasādo caturāsīti vihārasahassāni kāretvā bhikkhusaṃghaṃ pucchi "bhante mayā caturāsīti vihārasahassāni kāritāni. Dhātuyo kuto labhissāmī"ti. "mahārāja `dhātunidhānaṃ nāma atthī'ti suṇoma, na pana paññāyati asukasmiṃ ṭhāne"ti. Rājā rājagahe cetiyaṃ bhindāpetvā dhātuṃ apassanto puna paṭipākatikaṃ kāretvā bhikkhū bhikkhuniyo upāsake upāsikāyoti catasso parisā gahetvā vesāliṃ gato. Tatrāpi alabhitvā kapilavatthuṃ. Tatrāpi alabhitvā rāmagāmaṃ gato. Rāmagāme nāgā cetiyaṃ bhindituṃ na adaṃsu. Cetiye nipatitakuddālo khaṇḍākhaṇḍaṃ hoti. Evaṃ tatrāpi alabhitvā allakappaṃ veṭṭhadīpaṃ pāvaṃ kusināranti sabbattha cetiyāni bhinditvā dhātuṃ alabhitvāva paṭipākatikāni @Footnote: 1 Ma. visukammaṃ. 2 cha.Ma.,i. ettha. 3 cha.Ma.,i. anupariyāyantaṃ. @4 cha.Ma.,i. niṭṭhite.

--------------------------------------------------------------------------------------------- page223.

Katvā puna rājagahaṃ gantvā catasso parisā sannipātetvā "atthi kenaci sutapubbaṃ `asukaṭṭhāne nāma dhātunidhānan"ti pucchi. Tatreko vīsavassasatiko thero "asukaṭṭhāne dhātunidhānan"ti na jānāmi, mayhaṃ pana pitā mahāthero maṃ sattavassakāle mālācaṅkoṭakaṃ gāhāpetvā "ehi sāmaṇera asukagacchantare pāsāṇathūpo atthi, tattha gacchāmā"ti gantvā pūjetvā "imaṃ ṭhānaṃ upadhāretuṃ vaṭṭati sāmaṇerā"ti āha. Ahaṃ ettakaṃ jānāmi mahārājā"ti āha. Rājā "etadeva ṭhānan"ti vatvā gacche hāretvā pāsāṇathūpañca paṃsuṃ ca apanetvā heṭṭhā sudhābhūmiṃ addasa. Tato sudhā 1- ca iṭṭhakāyo ca hāretvā anupupbena pariveṇaṃ oruyha sattaratanavālikaṃ asihatthāni ca kaṭṭharūpakāni samparivattantāni addasa. So yakkhadāsake pakkosāpetvā balikammaṃ kāretvāpi neva antaṃ na koṭiṃ passanto devatāyo 2- namassamāno "ahaṃ imā dhātuyo gahetvā caturāsītiyā vihārasahassesu nidahitvā sakkāraṃ karomi, mā me devatā antarāyaṃ karontū"ti āha. Sakko devarājā cārikaṃ caranto taṃ disvā vissakammaṃ āmantesi "tāta asoko dhammarājā `dhātuyo nīharissāmī"ti pariveṇaṃ otiṇṇo, gantvā kaṭṭharūpakāni hārehī"ti. So pañcacūḷagāmadārakavesena gantvā rañño purato dhanuhattho ṭhatvā "harāmi mahārājā"ti āha. "hara tātā"ti saraṃ gahetvā sandhimhiyeva vijjhi, sabbaṃ vippakiriyittha. Atha rājā āviñjane bandhaṃ kuñcikamuddikaṃ gaṇhitvā 3- maṇikhaṇḍaṃ 4- passi. "anāgate daliddarājā imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karotū"ti puna akkharāni disvā kujjhitvā "mādisaṃ nāma rājānaṃ daliddarājāti vattuṃ ayuttan"ti punappunaṃ ghaṭetvā dvāraṃ vivarāpetvā antogehaṃ paviṭṭho. Aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ upari āropitadīpā tatheva jalanti, nīluppalapupphāni taṃkhaṇaṃ āharitvā āropitāni viya, pupphasanthāro taṃkhaṇaṃ santhaṭo viya, gandhā taṃ muhuttaṃ pisetvā ṭhapitā viya. Rājā suvaṇṇapaṭaṃ @Footnote: 1 cha.Ma. sudhaṃ. 2 cha.Ma. devatānaṃ, i. devatā 3 cha.Ma.,i. gaṇhi, @4 cha.Ma. maṇikkhandhaṃ

--------------------------------------------------------------------------------------------- page224.

Gahetvā "anāgatepi yadā asoko nāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā bhavissati, so imā dhātuyo vitthārikā karissatī"ti vācetvā "diṭṭho bho ahaṃ ayyena mahākassapattherenā"ti vatvā vāmahatthaṃ ābhujitvā dakkhiṇahatthena apphoṭesi. So tasmiṃ ṭhāne paricaraṇadhātumattameva ṭhapetvā sesā dhātuyo sabbā 1- gahetvā dhātugehaṃ pubbe pidahitanayeneva pidahitvā sabbaṃ yathāpātikameva katvā upari pāsāṇacetiyaṃ patiṭṭhāpetvā caturāsītiyā vihārasahassesu dhātuyo patiṭṭhapetvā mahāthere vanditvā pucchi "dāyādomhi bhante buddhasāsane"ti. Kissa dāyādo tvaṃ mahārāja, bāhirako tvaṃ sāsanassāti. Bhante channavutikoṭidhanaṃ visajjetvā caturāsīti vihārasahassāni kāretvā ahaṃ na dāyādo, añño ko dāyādoti, paccayadāyako nāma tvaṃ mahārāja. Yo pana attano puttañca dhītarañca pabbājeti, ayaṃ sāsanassa 2- dāyādo nāmāti. So puttañca dhītarañca pabbājesi. Atha naṃ therā āhaṃsu "idāni mahārāja sāsane dāyādosī"ti. Evametaṃ bhūtapubbanti evaṃ etaṃ atīte dhātunidhānaṃpi jambūdīpatale bhūtapubbanti tatiyasaṅgītikārakāpi imaṃ padaṃ ṭhapayiṃsu. [240] Aṭṭhadoṇaṃ cakkhumato sarīranti ādigāthāyo pana tāmbapaṇṇidīpatherehi vuttāti. Mahāparinibbānasuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 cha.Ma., i. ayaṃ pāṭho na dissati. 2 cha.Ma., i. sāsane.


             The Pali Atthakatha in Roman Book 5 page 115-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2965&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2965&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=1888              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=1767              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=1767              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]