ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  25. 3. Tisaraṇagamaniyattherāpadānavaṇṇanā
     nagare bandhumatiyātiādikaṃ āyasmato tisaraṇagamaniyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto vipassissa bhagavato kāle bandhumatīnagare kulagehe nibbattitvā
andhamātāpitaro upaṭṭhāsi. So ekadivasaṃ cintesi "ahaṃ mātāpitaro upaṭṭhahanto
pabbajituṃ na labhāmi, yannūnāhaṃ tīṇi saraṇāni gaṇhissāmi, evaṃ duggatito
mocessāmī"ti nisabhaṃ nāma vipassissa bhagavato aggasāvakaṃ upasaṅkamitvā tīṇi
saraṇāni gaṇhi. So tāni vassasatasahassāni rakkhitvā teneva kammena
tāvatiṃsabhavane nibbatto, tato paraṃ devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā imasmiṃ buddhuppāde sāvatthinagare mahāsālakule nibbatto viññutaṃ
patto sattavassiko va dārakehi parivuto ekaṃ saṃghārāmaṃ agamāsi. Tattha eko
khīṇāsavatthero tassa dhammaṃ desetvā saraṇāni adāsi. So tāni gahetvā
pubbe attano rakkhitāni saraṇāni saritvā vipassanaṃ vaḍḍhetvā arahattaṃ
pāpuṇi. Taṃ arahattappattaṃ bhagavā upasampādesi.
     [106] So arahattappatto upasampanno hutvā attano pubbakammaṃ
saritvā somanassavasena pubbacaritāpadānaṃ pakāsento nagare bandhumatiyātiādimāha.

--------------------------------------------------------------------------------------------- page47.

Tattha mātu upaṭṭhāko ahunti 1- ahaṃ mātāpitūnaṃ upaṭṭhāko bharako 2- bandhumatīnagare ahosinti sambandho. [108] Tamandhakārapihitāti 3- mohandhakārena pihitā chāditā. Tividhaggīhi ḍayhareti 4- rāgaggidosaggimohaggisaṅkhātehi tīhi aggīhi ḍayhare ḍayhanti sabbe sattāti sambandho. [114] Aṭṭha hetū labhāmahanti aṭṭha kāraṇāni sukhassa paccayabhūtāni kāraṇāni labhāmi ahanti attho. Sesaṃ suviññeyyamevāti. Tisaraṇagamaniyattherāpadānavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 50 page 46-47. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1009&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1009&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1684              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2199              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2199              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]