ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                    15. 3. Nandattherāpadānavaṇṇanā
     padumuttarassa bhagavatotiādikaṃ āyasmato nandattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
padumuttarassa bhagavato kāle haṃsavatīnagare ekasmiṃ kule nibbattitvā viññutaṃ
patto bhagavato santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ indriyesu
guttadvārānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayaṃ taṃ ṭhānantaraṃ patthento
@Footnote: 1 cha.Ma. uttānatthamevāti.

--------------------------------------------------------------------------------------------- page6.

Bhagavato bhikkhusaṃghassa ca pūjāsakkārabahulaṃ mahādānaṃ pavattetvā "ahaṃ bhante anāgate tumhādisassa buddhassa evarūpo sāvako bhaveyyan"ti paṇidhānaṃ akāsi. So tato paṭṭhāya devamanussesu saṃsaranto atthadassissa bhagavato kāle dhammatāya 1- nāma nadiyā mahanto kacchapo hutvā nibbatto ekadivasaṃ satthāraṃ nadiṃ tarituṃ tīre ṭhitaṃ disvā sayaṃ bhagavantaṃ tāretukāmo satthu pādamūle nipajji. Satthā tassa ajjhāsayaṃ ñatvā piṭṭhiṃ abhiruhi. So haṭṭhatuṭṭho vegena sotaṃ chindanto sīghataraṃ paratīraṃ pāpesi. Bhagavā tassa anumodanaṃ vadanto bhāviniṃ sampattiṃ kathetvā pakkāmi. So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ suddhodanamahārājassa aggamahesiyā mahāpajāpatigotamiyā kucchimhi nibbatto, tassa nāmaggahaṇadivase ñātisaṅghaṃ nandayanto jātoti "nando"tveva nāmaṃ akaṃsu. Tassa vayappattakāle bhagavā pavattitavaradhammacakko lokānuggahaṃ karonto anukkamena kapilavatthuṃ gantvā ñātisamāgame pokkharavassaṃ aṭṭhuppattiṃ katvā vessantarajātakaṃ 2- kathetvā dutiyadivase piṇḍāya paviṭṭho "uttiṭṭhe nappamajjeyyā"ti 3- gāthāya pitaraṃ sotāpattiphale patiṭṭhāpetvā nivesanaṃ gantvā "dhammañcare sucaritan"ti 4- gāthāya mahāpajāpatiṃ sotāpattiphale rājānaṃ sakadāgāmiphale patiṭṭhāpetvā tatiyadivase nandakumārassa abhisekagehapavesanaāvāha- maṅgalesu vattamānesu piṇḍāya pāvisi. Satthā nandakumārassa hatthe pattaṃ datvā maṅgalaṃ vatvā tassa hatthato pattaṃ aggahetvāva vihāraṃ gato, taṃ pattahatthaṃ vihāraṃ āgataṃ anicchamānaṃyeva pabbājetvā tathāpabbājitattāyeva @Footnote: 1 vinatāya, thera.A. 1/426 2 khu.jā 28/1655-2440/308-385. @3 khu.dha. 25/168/47. 4 khu.dha. 25/169/47.

--------------------------------------------------------------------------------------------- page7.

Anabhiratiyā pīḷitaṃ ñatvā upāyena tassa taṃ anabhiratiṃ vinodesi. So yoniso paṭisaṅkhāya vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Thero puna divase bhagavantaṃ upasaṅkamitvā evamāha "yaṃ me bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ bhante bhagavantaṃ etasmā paṭissavā"ti. Bhagavāpi "yadeva te nanda anupādāya āsavehi cittaṃ vimuttaṃ, tadāhaṃ mutto etasmā paṭissavā"ti āha. Athassa bhagavā savisesaṃ indriyesu guttadvārataṃ ñatvā taṃ guṇaṃ vibhāvento "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando"ti 1- indriyesu guttadvārabhāvena naṃ etadagge ṭhapesi. Thero hi "indriyāsaṃvaraṃ nissāya imaṃ vippakāraṃ patto, tamahaṃ suṭṭhu niggaṇhissāmī"ti ussāhajāto balavahirottappo tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramiṃ agamāsi. [27] Evaṃ so etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā somanassappatto pubbacaritāpadānaṃ 2- pakāsento padumuttarassa bhagavatotiādimāha. Vatthaṃ khomaṃ mayā dinnanti khomaraṭṭhe jātaṃ vatthaṃ bhagavati cittappasādena gāravabahumānena mayā paramasukhumaṃ khomavatthaṃ dinnanti attho. Sayambhussāti sayameva bhūtassa jātassa ariyāya jātiyā nibbattassa. Mahesinoti mahante sīlasamādhipaññāvimuttivimuttiñāṇadassanakkhandhe esi gavesīti mahesi, tassa mahesino sayambhussa cīvaratthāya khomavatthaṃ mayā dinnanti sambandho. [28] Tamme buddho viyākāsīti ettha tanti sāmyatthe upayogavacanaṃ, tassa vatthadāyakassa me dānaphalaṃ visesena akāsi kathesi buddhoti attho. Jalajuttamanāmakoti padumuttaranāmako. "jalaruttamanāyako"tipi pāṭho. Tassa @Footnote: 1 aṅ. ekaka. 20/230/25. 2 ka. buddhacaritāpadānaṃ.

--------------------------------------------------------------------------------------------- page8.

Jalamānānaṃ devabrahmānaṃ uttamanāyako padhānoti attho. Iminā vatthadānenāti iminā vatthadānassa nissandena tavaṃ anāgate hemavaṇṇo suvaṇṇavaṇṇo bhavissasi. [29] Dve sampattiṃ anubhotvāti dibbamanussasaṅkhātā dve sampattiyo anubhavitvā. Kusalamūlehi coditoti kusalāvayavehi kusalakoṭṭhāsehi codito pesito, "tvaṃ iminā puññena satthu kulaṃ pasavāhī"ti 1- pesito viyāti attho. "gotamassa bhagavato kaniṭṭho tvaṃ bhavissasī"ti byākāsīti sambandho. [30] Rāgaratto sukhasīloti kilesakāmehi ratto allīno kāyasukhacitta- sukhānubhavanasabhāvo. Kāmesu gedhamāyutoti vatthukāmesu gedhasaṅkhātāya taṇhāya āyuto yojitoti attho. Buddhena codito santo, tadā 2- tvanti yasmā kāmesu gedhito, tadā 3- tasmā tvaṃ attano bhātukena gotamabuddhena codito pabbajjāya uyyojito tassa santike pabbajissasīti sambandho. [31] Pabbajitvāna tvaṃ tatthāti tasmiṃ gotamassa bhagavato sāsane tvaṃ pabbajitvā kusalamūlena mūlabhūtena puññasambhārena codito bhāvanāyaṃ niyojito sabbāsave sakalāsave pariññāya jānitvā pajahitvā anāmayo niddukkho nibbāyissasi adassanaṃ pāpessasi, apaṇṇattikabhāvaṃ gamissasīti attho. [32] Satakappasahassamhīti ito kappato pubbe satakappādhike sahassame kappamhi ceḷanāmakā cattāro cakkavattirājāno ahesunti attho. Saṭṭhi kappasahassānīti kappasahassāni saṭṭhi ca atikkamitvā heṭṭhā ekasmiṃ kappe cattāro janā upaceḷā nāma cakkavattirājāno catūsu jātīsu ahesunti attho. @Footnote: 1 Ma.,i. pabhavāhīti. 2 pāḷi. tato. 3 Sī.,i. tato.

--------------------------------------------------------------------------------------------- page9.

[33] Pañcakappasahassamhīti pañcakappādhike sahassame kappamhi ceḷā nāma cattāro janā cakkavattirājāno sattahi ratanehi sampannā samaṅgībhūtā jambudīpaamaragoyāna 1- uttarakurupubbavidehadīpasaṅkhāte catudīpamhi issarā padhānā visuṃ ahesunti attho. Sesaṃ vuttanayamevāti. Nandattherāpadānavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 50 page 5-9. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=102&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=102&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=15              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1265              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1677              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1677              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]