ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  27. 5. Annasaṃsāvakattherāpadānavaṇṇanā
     suvaṇṇavaṇṇaṃ sambuddhantiādikaṃ āyasmato annasaṃsāvakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
@Footnote: 1 pāḷi. sohaṃ yasaṃ anubhaviṃ.
Upacinanto siddhatthassa bhagavato kāle ekasmiṃ kulagehe nibbatto piṇḍāya carantaṃ
dvattiṃsamahāpurisalakkhaṇabyāmappabhāmaṇḍalopasobhitaṃ bhagavantaṃ disvā pasannamānaso
bhagavantaṃ nimantetvā gehaṃ netvā varaannapānena 1- santappetvā
sampavāretvā bhojesi. So teneva cittappasādena tato cuto devaloke
nibbattitvā dibbasampattiṃ anubhavitvā tato cavitvā manussaloke nibbattitvā
manussasampattiṃ anubhavitvā tato aparāparaṃ devamanussasampattiyo anubhavitvā
imasmiṃ buddhuppāde ekasmiṃ kule nibbatto sāsane pasīditvā pabbajitvā
vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. So pubbe katapuññanāmavasena
annasaṃsāvakattheroti pākaṭanāmo ahosi.
     [155-6] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
"evaṃ mayā iminā puññasambhārānubhāvena pattaṃ arahattan"ti attano
pubbacaritāpadānaṃ udānavasena pakāsento suvaṇṇavaṇṇantiādimāha. Tattha
suvaṇṇassa vaṇṇo viya vaṇṇo yassa bhagavato soyaṃ suvaṇṇavaṇṇo, taṃ
suvaṇṇavaṇṇaṃ sambuddhaṃ siddhatthanti attho. Gacchantaṃ antarāpaṇeti vessānaṃ
āpaṇapantīnaṃ antaravīthiyaṃ gacchamānaṃ. Kañcanagghiya saṅkāsanti suvaṇṇatoraṇasadisaṃ
bāttiṃsavaralakkhaṇaṃ 2- dvattiṃsavaralakkhaṇehi sampannaṃ lokapajjotaṃ sakalalokadīpabhūtaṃ
appameyyaṃ pamāṇavirahitaṃ anopamaṃ upamāvirahitaṃ jutindharaṃ pabhādhāraṃ nīlapītādi-
chabbaṇṇabuddharaṃsiyo dhārakaṃ siddhatthaṃ disvā paramaṃ uttamaṃ pītiṃ alatthaṃ alabhinti
sambandho. Sesaṃ suviññeyyamevāti.
                  Annasaṃsāvakattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 i. madhuraannapānena.  2 pāḷi. dvattiṃsa...



             The Pali Atthakatha in Roman Book 50 page 48-49. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1065              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1065              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=27              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1770              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2313              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2313              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]