ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   28. 6. Dhūpadāyakattherāpadānavaṇṇanā
     siddhatthassa bhagavatotiādikaṃ āyasmato dhūpadāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle kulagehe nibbatto siddhatthe bhagavati
cittaṃ pasādetvā tassa bhagavato gandhakuṭiyaṃ candanāgarukāḷānusāriādinā katehi
anekehi dhūpehi dhūpapūjaṃ akāsi. So tena puññena devesu ca manussesu ca
ubhayasampattiyo anubhavanto nibbattanibbattabhave pūjanīyo hutvā imasmiṃ
buddhuppāde ekasmiṃ kulagehe nibbatto puññasambhārānubhāvena sāsane
pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā katadhūpapūjāpuññattā nāmena
dhūpadāyakattheroti sabbattha pākaṭo. So pattaarahattaphalo attano pubbakammaṃ saritvā
somanassajāto pubbacaritāpadānaṃ dassento siddhatthassa bhagavatotiādimāha.
Siddho paripuṇṇo sabbaññutaññāṇādiguṇasaṅkhāto attho payojanaṃ yassa
bhagavato soyaṃ siddhattho, tassa siddhatthassa bhagavato bhagyādiguṇavantassa
lokajeṭṭhassa sakalalokuttamassa tādino iṭṭhāniṭṭhesu tādisassa acalasabhāvassāti
attho. Sesaṃ uttānamevāti.
                   Dhūpadāyakattherāpadānavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 50. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1091              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1091              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=28              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1787              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2330              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2330              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]