ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                    30. 8. Uttiyattherāpadānavaṇṇanā
     candabhāgānadītīretiādikaṃ āyasmato uttiyattherassa 2- apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
siddhatthassa bhagavato kāle candabhāgānadiyaṃ suṃsumāro 3- hutvā nibbatto nadītīraṃ
upagataṃ bhagavantaṃ disvā pasannacitto pāraṃ netukāmo tīrasamīpeyeva nipajji.
Bhagavā tassa anukampāya piṭṭhiyaṃ pāde ṭhapesi. So tuṭṭho udaggo pītivegena
@Footnote: 1 pāḷi. pādamuttame.  2 Sī. uttariyattherassa.  3 cha.Ma. susumāro, evamuparipi.
Mahussāho hutvā sotaṃ chindanto sīghena javena bhagavantaṃ paratīraṃ nesi.
Bhagavā tassa cittappasādaṃ ñatvā "ayaṃ ito cuto devaloke nibbattissati,
tato paṭṭhāya sugatīsuyeva saṃsaranto ito catunnavutikappe amataṃ pāpuṇissatī"ti
byākaritvā pakkāmi.
     So tathā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa
brāhmaṇassa putto hutvā nibbatti, uttiyotissa nāmaṃ akaṃsu. So vayappatto
"amataṃ pariyesissāmī"ti paribbājako hutvā ekadivasaṃ bhagavantaṃ disvā
upasaṅkamitvā vanditvā dhammaṃ sutvā paṭiladdhasaddho hutvā sāsane
pabbajitvā sīladiṭṭhīnaṃ avisodhitattā visesaṃ nibbattetuṃ asakkonto aññaṃ
bhikkhuṃ visesaṃ nibbattetvā aññaṃ byākarontaṃ disvā satthāraṃ upasaṅkamitvā
saṅkhepena ovādaṃ yāci. Satthāpi tassa "tasmātiha tvaṃ uttiya ādimeva
visodhehī"tiādinā 1- saṅkhepeneva ovādaṃ adāsi. So satthu ovāde ṭhatvā
vipassanaṃ ārabhi. Tassa āraddhavipassakassa ābādho uppajji. Uppanne
ābādhe jātasaṃvego vīriyārambhavatthuṃ ñatvā vipassanaṃ vaḍḍhetvā arahattaṃ
pāpuṇi.
     [169] Evaṃ so katasambhārānurūpena pattaarahattaphalo attano pubbakammaṃ
saritvā somanassajāto pubbacaritāpadānaṃ pakāsento candabhāgānadītīretiādimāha.
Tattha candabhāgānadītīreti parisuddhapaṇḍarapulinatalehi ca pabhāsampannapasanna-
madhurodakaparipuṇṇatāya ca candappabhākiraṇasassirīkābhānadamānā saddaṃ kurumānā
gacchatīti candabhāgānadī, tassā candabhāgānadiyā tīre suṃsumāro ahosinti
sambandho. Tattha suṃsumāroti khuddakamacchagumbe khaṇḍākhaṇḍikaṃ karonto māretīti
@Footnote: 1 saṃ.mahā. 19/382/144.
Suṃsumāro, caṇḍamaccho kumbhīloti attho. Sabhojanapasutohanti 1- ahaṃ sabhojane
sakagocare pasuto byāvaṭo. Nadītitthaṃ agacchahanti bhagavato āgamanakāle ahaṃ
nadītitthaṃ agacchiṃ pattomhi.
     [170] Siddhattho tamhi samayeti tasmiṃ mama titthagamanakāle siddhattho
bhagavā aggapuggalo sabbasattesu jeṭṭho seṭṭho sayambhū sayameva bhūto jāto
buddhabhūto so bhagavā nadiṃ taritukāmo nadītīraṃ upāgami.
     [172] Pettikaṃ visayaṃ mayhanti mayhaṃ pitupitāmahādīhi paramparānītaṃ, yadidaṃ
sampattasampattamahānubhāvānaṃ taraṇanti attho.
     [173] Mama uggajjanaṃ sutvāti mayhaṃ uggajjanaṃ ārādhanaṃ sutvā mahāmuni
bhagavā abhiruhīti sambandho. Sesaṃ uttānatthamevāti.
                    Uttiyattherāpadānavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 51-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1128              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1128              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=30              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1812              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2355              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2355              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]