ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page55.

32. 10. Khomadāyakattherāpadānavaṇṇanā nagare bandhumatiyātiādikaṃ āyasmato khomadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto vayappatto sāsane abhippasanno ratanattayamāmako vipassissa bhagavato santike dhammaṃ sutvā pasannamānaso khomadussena pūjaṃ akāsi. So tadeva mūlaṃ katvā yāvajīvaṃ puññāni katvā tato devaloke nibbatto. Chasu devesu aparāparaṃ dibbasukhaṃ anubhavitvā tato cavitvā manussaloke cakkavattiādianekavidhamanussasampattiṃ anubhavitvā paripākagate puññasambhāre imasmiṃ buddhuppāde kulagehe nibbatto vayappatto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi. Katapuññanāmena khomadāyakatthero pākaṭo. [184] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ dassento nagare bandhumatiyātiādimāha. Tattha bandhu vuccati ñātako, te bandhū yasmiṃ nagare aññamaññaṃ saṅghaṭitā vasanti, taṃ nagaraṃ "bandhumatī"ti vuccati. Ropemi bījasampadanti dānasīlādipuññabījasampattiṃ ropemi paṭṭhapemīti attho. Khomadāyakattherāpadānavaṇṇanā niṭṭhitā. Tatiyassa subhūtivaggassa vaṇṇanā niṭṭhitā. Catubhāṇavāravaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 50 page 55. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1201&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1201&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=32              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1849              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2394              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2394              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]