ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page56.

4. Kuṇḍadhānavagga 33. 1. Kuṇḍadhānattherāpadānavaṇṇanā 1- sattāhaṃ paṭisallīnantiādikaṃ āyasmato kuṇḍadhānattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhavesu vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto heṭṭhā 2- vuttanayena bhagavantaṃ upasaṅkamitvā dhammaṃ suṇanto satthārā 3- ekaṃ bhikkhuṃ paṭhamasalākaṃ gaṇhantānaṃ aggaṭṭhāne ṭhapiyamānaṃ 4- disvā taṃ ṭhānantaraṃ patthetvā tadanurūpaṃ puññaṃ karonto vicari. So ekadivasaṃ padumuttarassa bhagavato nirodhasamāpattito vuṭṭhāya nisinnassa manosilācuṇṇapiñjaraṃ mahantaṃ kadaliphalakaṇṇikaṃ upanāmesi, 5- taṃ bhagavā paṭiggahetvā paribhuñji. So tena puññakammena ekādasakkhattuṃ devesu devarajjamakāresi. Catuvīsativāre ca rājā ahosi cakkavattī. So evaṃ punappunaṃ 6- puññāni katvā aparāparaṃ 7- devamanussesu saṃsaranto kassapabuddhakāle bhummadevatā hutvā nibbatti. Dīghāyukabuddhānañca nāma na anvaddhamāsiko uposatho hoti. 8- Tathā hi vipassissa bhagavato chabbassantare chabbassantare uposatho ahosi, kassapadasabalo pana chaṭṭhe chaṭṭhe māse pātimokkhaṃ osāresi, tassa pātimokkhassa osāraṇakāle disāvāsikā dve sahāyakā bhikkhū "uposathaṃ karissāmā"ti gacchanti. Ayaṃ bhummadevatā cintesi "imesaṃ dvinnaṃ bhikkhūnaṃ metti ativiya daḷhā, kinnu kho bhedake sati bhijjeyya, na bhijjeyyā"ti. Tesaṃ okāsaṃ olokayamānā tesaṃ avidūre gacchati. @Footnote: 1 ka. koṇḍadhāna... 2 cha.Ma. ayaṃ saddo na dissati. @3 cha.Ma. satthāraṃ. 4 cha.Ma. ṭhapentaṃ. 5 cha.Ma. upanesi. @6 cha.Ma. aparāparaṃ. 7 cha.Ma. ayaṃ saddo na dissati. 8 ka. ahosi.

--------------------------------------------------------------------------------------------- page57.

Atheko thero ekassa hatthe pattacīvaraṃ ṭhapetvā 1- sarīravaḷañjanatthaṃ udakaphāsukaṭṭhānaṃ gantvā dhotahatthapādo hutvā gumbasamīpato 2- nikkhamati. Bhummadevatā tassa therassa pacchato pacchato 3- uttamarūpā itthī hutvā kese vidhunitvā saṃvidhāya bandhantī viya piṭṭhiyaṃ paṃsuṃ puñchamānā viya sāṭakaṃ saṃvidhāya nivāsayamānā viya ca hutvā therassa padānupadikā hutvā gumbato nikkhantā. Ekamante ṭhito sahāyakatthero taṃ kāraṇaṃ disvāva domanassajāto "naṭṭhodāni me iminā bhikkhunā saddhiṃ dīgharattānugato sineho, sacāhaṃ evaṃ vināsabhāvaṃ 4- jāneyyaṃ, ettakaṃ addhānaṃ 5- iminā saddhiṃ vissāsaṃ na kareyyan"ti cintetvā āgacchantaṃyeva naṃ 6- "gaṇhāhi āvuso tuyhaṃ pattacīvaraṃ, tādisena pāpena saddhiṃ ekamaggena na gacchāmī"ti āha. Taṃ kathaṃ sutvā tassa lajjibhikkhuno hadayaṃ tikhiṇasattiṃ gahetvā viddhaṃ viya ahosi. Tato naṃ āha "āvuso kinnāmetaṃ vadasi, ahaṃ ettakaṃ kālaṃ dukkaṭamattampi āpattiṃ na jānāmi, tvaṃ pana maṃ ajja `pāpo'ti vadasi, kiṃ te diṭṭhan"ti. "kimaññena diṭṭhena, kiṃ tvaṃ evaṃvidhena alaṅkatappaṭiyattena mātugāmena saddhiṃ ekaṭṭhāne hutvā nikkhanto"ti. "natthetaṃ āvuso mayhaṃ, nāhaṃ evarūpaṃ mātugāmaṃ passāmī"ti tassa yāvatatiyaṃ kathentassāpi itaro thero kathaṃ asaddahitvā attanā diṭṭhakāraṇaṃyeva bhūtattaṃ katvā gaṇhanto tena saddhiṃ ekamaggena agantvā aññena maggena satthu santikaṃ gato. Itaropi bhikkhu aññena maggena satthu santikaṃyeva gato. Tato bhikkhusaṃghassa uposathāgārappavesanavelāya so bhikkhu taṃ bhikkhuṃ uposathagge disvā sañjānitvā "imasmiṃ uposathagge evarūpo nāma pāpabhikkhu @Footnote: 1 cha.Ma. datvā. 2 Ma. gumbassa bhāgato. @3 Sī. pacchato pacchato gacchantī. 4 Ma. evaṃ visabhāgaṃ, evaṃ viraddhabhāvaṃ. @5 cha.Ma. kālaṃ. 6 āgacchantasseva (mano.pū. 1/234).

--------------------------------------------------------------------------------------------- page58.

Atthi, nāhaṃ tena saddhiṃ uposathaṃ karissāmī"ti nikkhamitvā bahi aṭṭhāsi. Atha bhummadevatā "bhāriyaṃ kammaṃ mayā katan"ti mahallakaupāsakavaṇṇena tassa santikaṃ gantvā "kasmā bhante ayyo imasmiṃ ṭhāne ṭhito"ti āha. "upāsaka imasmiṃ uposathagge 1- eko pāpabhikkhu paviṭṭho, ahantena saddhiṃ uposathaṃ na karomīti bahi ṭhitomhī"ti. "bhante mā bhaṇatha, 2- parisudadhasīlo esa bhikkhu, tumhehi diṭṭhamātugāmo nāma ahaṃ. Mayā tumhākaṃ vīmaṃsanatthāya "daḷhā nu kho imesaṃ therānaṃ metti, no daḷhā"ti bhijjanābhijjanabhāvaṃ 3- olokentena taṃ kammaṃ katanti. Ko pana tvaṃ sappurisāti. Ahaṃ ekā bhummadevatā bhanteti. Devaputto kathentoyeva dibbānubhāvena ṭhatvā therassa pādamūle patitvā "mayhaṃ bhante khamatha, therassa eso doso natthi, 4- so thero etaṃ dosaṃ na jānāti, 4- uposathaṃ karothā"ti 5- theraṃ yācitvā uposathaggaṃ pavesesi. So thero uposathaṃ tāva ekaṭṭhāne akāsi. Mittasanthavavasena pana puna tena saddhiṃ na ekaṭṭhāne vasi. Imassa therassa kammaṃ 6- na kathesi. 7- Aparabhāge cuditakatthero pana vipassanāya kammaṃ karonto arahattaṃ pāpuṇi. Bhummadevatā tassa kammassa nissandena ekaṃ buddhantaraṃ apāyato na muccittha. Sace pana kismiñci kāle 8- manussattaṃ āgacchati, aññena yena kenaci kato doso tasseva upari patati. So amhākaṃ bhagavato uppannakāle sāvatthiyaṃ brāhmaṇakule nibbatti, dhānamāṇavotissa nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā mahallakakāle satthu dhammadesanaṃ sutvā paṭiladdhasaddho sāsane pabbaji. Tassa upasampannadivasato paṭṭhāya ekā alaṅkatappaṭiyattā @Footnote: 1 cha.Ma. uposathagagaṃ. 2 cha.Ma. mā evaṃ gaṇhatha. @3 lajjialajjibhāvaṃ (mano.pū. 1/235). 4-4 cha.Ma. ime pāṭhā na dissanti. @5 mano.pū. 1/235. 6 cha.Ma. dosaṃ. @7 cha.Ma. kammaṃ kathiyati, (mano.pū. 1/235 kammaṃ na kathitaṃ). 8 cha.Ma. kālena kālaṃ.

--------------------------------------------------------------------------------------------- page59.

Itthī tasmiṃ gāmaṃ pavisante, saddhiṃyeva pavisati, nikkhamante nikkhamati, vihāraṃ pavisantepi saddhiṃyeva 1- pavisati, tiṭṭhantepi tiṭṭhatīti evaṃ niccānubandhā paññāyati. Thero na taṃ passati. Tassa pana purimakammanissandena sā aññesaṃ upaṭṭhāti. 2- Gāme pāyāsayāguṃ bhikkhaṃ 3- dadamānā itthiyo "bhante ayaṃ eko koṭṭhāso 4- tumhākaṃ, eko imissā amhākaṃ sahāyikāyā"ti parihāsaṃ karonti. Therassa mahatī vihesā hoti. Vihāragatampi naṃ sāmaṇerā ceva daharabhikkhū ca parivāretvā "dhāno koṇḍo jāto"ti parihāsaṃ karonti. Athassa teneva kāraṇena kuṇḍadhānattheroti nāmaṃ jātaṃ. So uṭṭhāya samuṭṭhāya tehi kayiramānaṃ keḷiṃ sahituṃ asakkonto ummādaṃ gahetvā "tumhe koṇḍā, tumhākaṃ upajjhāyo koṇḍo, ācariyo koṇḍo"ti vadati. Atha naṃ satthu ārocesuṃ "kuṇḍadhāno bhante daharasāmaṇerehi saddhiṃ evaṃ pharusavācaṃ vadatī"ti. Satthā taṃ pakkosāpetvā "saccaṃ kira tvaṃ dhāna daharasāmaṇerehi saddhiṃ pharusavācaṃ vadasī"ti pucchi. Tena "saccaṃ bhagavā"ti vutte "kasmā evaṃ vadasī"ti āha. Ahaṃ bhante nibaddhaṃ vihesaṃ sahituṃ asakkonto evaṃ kathemīti. "tvaṃ pubbe katakammaṃ yāvajjatanā 5- jīrāpetuṃ na sakkosi, puna evarūpaṃ 6- pharusavācaṃ mā vada bhikkhū"ti vatvā āha:- "māvoca pharusaṃ kañci vuttā paṭivadeyyu taṃ dukkhā hi sārambhakathā paṭidaṇḍā phuseyyu taṃ. Sace neresi attānaṃ kaṃso upahato yathā esa pattosi nibbānaṃ sārambho te na vijjatī"ti. 7- @Footnote: 1 cha.Ma. saddhiṃ. 2 cha.Ma. upaṭṭhāsi. 3 cha.Ma. yāgubhikkhaṃ. @4 cha.Ma. yāgukuḷuṅko. 5 cha.Ma. yāvajjadivasā. @6 cha.Ma. evaṃ. 7 khu.dha. 25/133/40.

--------------------------------------------------------------------------------------------- page60.

Imañca pana tassa therassa mātugāmena saddhiṃ vicaraṇabhāvaṃ kosalaraññopi kathayiṃsu. Rājā "gacchatha bhaṇe, naṃ vīmaṃsathā"ti pesetvā sayampi mandeneva parivārena saddhiṃ therassa santikaṃ gantvā ekamantaṃ 1- olokento aṭṭhāsi. Tasmiṃ khaṇe thero sūcikammaṃ karonto nisinno hoti. Sāpissa itthī avidūraṭṭhāne ṭhitā viya paññāyati. Rājā taṃ disvā "atthi taṃ kāraṇan"ti tassā ṭhitaṭṭhānaṃ agamāsi. Sā tasmiṃ āgacchante therassa vasanapaṇṇasālaṃ paviṭṭhā viya ahosi, rājāpi tāya saddhiṃ eva paṇṇasālameva 2- pavisitvā sabbattha olokento adisvā "nāyaṃ mātugāmo, therassa eko kammavipāko"ti saññaṃ katvā paṭhamaṃ therassa samīpena gacchantopi theraṃ avanditvā tassa kāraṇassa abbhūtabhāvaṃ ñatvā paṇṇasālato nikkhamitvā theraṃ vanditvā ekamantaṃ nisinno "kacci bhante piṇḍapātena na kilamathā"ti pucchi. Thero "vaṭṭati mahārājā"ti āha. "jānāmahaṃ bhante ayyassa kathaṃ, evarūpena upakilesena saddhiṃ carantānaṃ tumhākaṃ ke nāma pasīdissanti, ito paṭṭhāya te 3- katthaci gamanakiccaṃ natthi. Ahaṃ catūhi paccayehi upaṭṭhahissāmi, tumhe yonisomanasikāre mā pamajjitthā"ti vatvā nibaddhabhikkhaṃ paṭṭhapesi. Thero rājānaṃ upatthambhakaṃ labhitvā bhojanasappāyena ekaggacitto hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tato paṭṭhāya sā itthī antaradhāyi. Tadā mahāsubhaddā ugganagare micchādiṭṭhikakule vasamānā "satthā maṃ anukampatū"ti uposathaṃ 4- adhiṭṭhāya nirāmagandhā hutvā uparipāsādatale ṭhitā "imāni pupphāni antare aṭṭhatvā dasabalassa matthake vitānaṃ hutvā tiṭṭhantu, @Footnote: 1 cha.Ma. ekamante, evamuparipi. 2 cha.Ma. paṇṇasālāyaṃ. @3 cha.Ma. vo. 4 cha.Ma. uposathaṅgaṃ.

--------------------------------------------------------------------------------------------- page61.

Dasabalo imāya saññāya sve pañcahi bhikkhusatehi saddhiṃ mayhaṃ bhikkhaṃ gaṇhatū"ti saccakiriyaṃ katvā aṭṭha sumanapupphamuṭṭhiyo vissajjesi. Pupphāni gantvā dhammadesanāvelāya satthu matthake vitānaṃ hutvā aṭṭhaṃsu. Satthā taṃ sumanapupphavitānaṃ disvā citteneva subhaddāya bhikkhaṃ adhivāsetvā punadivase aruṇe uṭṭhite ānandattheraṃ āha "ānanda mayaṃ ajja dūraṃ bhikkhācāraṃ gamissāma, puthujjanānaṃ adatvā ariyānaṃyeva salākaṃ dehī"ti. Thero bhikkhūnaṃ ārocesi "āvuso satthā ajja dūraṃ bhikkhācāraṃ gamissati. Puthujjanā salākaṃ 1- mā gaṇhantu, ariyāva salākaṃ gaṇhantū"ti. Kuṇḍadhānatthero "āvuso salākaṃ me dehī"ti 2- paṭhamaṃyeva hatthaṃ pasāresi. Ānandatthero "āvuso 3- satthā tādisānaṃ bhikkhūnaṃ salākaṃ na dāpeti, ariyānaṃyeva dāpetī"ti vitakkaṃ uppādetvā gantvā satthu ārocesi. Satthā "āharāpentassa salākaṃ dehī"ti āha. Thero cintesi "sace kuṇḍadhānassa salākaṃ dātuṃ na yuttaṃ, 4- atha satthā paṭibāheyya, bhavissati ettha kāraṇan"ti "kuṇḍadhānassa salākaṃ dassāmī"ti gamanaṃ abhinīhari. Kuṇḍadhāno tassa pure āgamane 5- eva abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā iddhiyā ākāse ṭhatvā "āharāvuso ānanda satthā maṃ jānāti, mādisaṃ bhikkhuṃ paṭhamaṃ salākaṃ gaṇhantaṃ na satthā vāretī"ti hatthaṃ pasāretvā salākaṃ gaṇhi. Satthā taṃ aṭṭhuppattiṃ katvā theraṃ imasmiṃ ṭhāne paṭhamaṃ salākaṃ gaṇhantānaṃ aggaṭṭhāne ṭhapesi. Yasmā ayaṃ thero rājānaṃ upatthambhaṃ labhitvā sappāyāhārapaṭilābhena samāhitacitto vipassanāya kammaṃ karonto upanissaya- sampannatāya chaḷābhiñño ahosi. Evambhūtassapi imassa therassa guṇe ajānantā ye puthujjanā bhikkhū "ayaṃ paṭhamaṃ salākaṃ gaṇhati kiṃ nu kho etan"ti vimatiṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati. 2 cha.Ma. "āharāvuso salākan"ti. @3 cha.Ma. ayaṃ pāṭho na dissati. 4 cha.Ma. salākā dātuṃ yuttā. 5 cha.Ma. purāgamanā.

--------------------------------------------------------------------------------------------- page62.

Uppādenti. Tesaṃ vimatividhamanatthaṃ thero ākāsaṃ abbhuggantvā iddhipāṭihāriyaṃ dassetvā aññāpadesena aññaṃ byākaronto "pañca chinde"ti gāthaṃ abhāsi. [1] Evaṃ so pūritapuññasambhārānurūpena arahattaṃ patvā 1- pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento sattāhaṃ paṭisallīnantyādimāha. Tattha sattāhaṃ sattadivasaṃ nirodhasamāpattivihārena paṭisallīnaṃ vivekabhūtanti attho. Sesaṃ uttānamevāti. Kuṇḍadhānattherāpadānavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 50 page 56-62. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1221&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1221&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=33              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1873              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2417              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2417              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]