ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  35. 3. Mahākaccānattherāpadānavaṇṇanā
     padumuttaranāthassātyādikaṃ āyasmato mahākaccānattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle gahapatimahāsālakulagehe nibbattitvā
vuddhippatto ekadivasaṃ satthu santike dhammaṃ suṇanto satthārā saṅkhittena
bhāsitassa vitthārena atthaṃ vibhajantānaṃ aggaṭṭhāne ṭhapiyamānaṃ ekaṃ bhikkhuṃ disvā
@Footnote: 1-1 cha.Ma. kappasatasahassadevamanussesu ubhayasampattiyo anubhavitvā.
@2-2 cha.Ma. pattaarahattaphalo.  3 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page64.

Sayampi taṃ ṭhānantaraṃ patthento paṇidhānaṃ katvā 1- dānādīni puññāni katvā devamanussesu saṃsaranto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena gacchanto sumedhaṃ bhagavantaṃ 2- vanasaṇḍe nisinnaṃ disvā pasannamānaso kaṇikārapupphehi pūjaṃ akāsi. So tena puññakammena aparāparaṃ sugatīsuyeva parivattetvā kassapassa dasabalassa kāle bārāṇasiyaṃ kulaghare nibbattitvā parinibbute bhagavati suvaṇṇacetiyakaraṇaṭṭhānaṃ satasahassagghanikāya 3- suvaṇṇiṭṭhakāya pūjaṃ katvā "bhagavā mayhaṃ etassa nissandena 4- nibbattanibbattaṭṭhāne sarīraṃ suvaṇṇavaṇṇaṃ hotū"ti patthanaṃ akāsi. Tato yāvajīvaṃ kusalakammaṃ katvā ekabuddhantaraṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde ujjeniyaṃ rañño caṇḍapajjotassa purohitassa gehe nibbatti, tassa nāmaggahaṇadivase mātāpitaro "amhākaṃ putto suvaṇṇavaṇṇo attano nāmaṃ gahetvā āgato"ti kañcanamāṇavotveva nāmaṃ kariṃsu. So vuddhimanvāya tayo vede uggaṇhitvā pitu accayena purohitaṭṭhānaṃ labhi. So gottavasena kaccānoti paññāyittha. Rājā caṇḍapajjoto buddhuppādaṃ sutvā "ācariya tvaṃ tattha gantvā satthāraṃ idhānehī"ti pesesi. So attaṭṭhamo satthu santikaṃ upagato. Tassa satthā dhammaṃ desesi. Desanāpariyosāne so sattahi janehi saddhiṃ saha paṭisambhidāhi arahatte patiṭṭhāsi. Atha satthā "etha bhikkhavo"ti hatthaṃ pasāresi. Te tāvadeva dvaṅgulamattakesamassukā iddhimayapattacīvaradharā vassasatikattherā 5- viya ahesuṃ. Evaṃ thero sadatthaṃ nipphādetvā "bhante rājā caṇḍapajjoto tumhākaṃ @Footnote: 1 cha.Ma. paṇidhānaṃ katvāti na dissati. 2 cha.Ma. satthāraṃ. 3 cha.Ma. dasasahassagghanikāYu. @4 cha.Ma. etassa nissandenāti na dissati. 5 cha.Ma. vassasaṭṭhikattheRā.

--------------------------------------------------------------------------------------------- page65.

Pāde vandituṃ dhammañca sotuṃ icchatī"ti satthu ārocesi. Satthā "tvaṃyeva bhikkhu tattha gaccha, tayi gatepi rājā pasīdissatī"ti āha. Thero attaṭṭhamo tattha gantvā rājānaṃ pasādetvā avantīsu sāsanaṃ patiṭṭhāpetvā puna satthu santikameva gato. [31] Evaṃ so pattaarahattaphalo "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ saṅkhittena bhāsitassa vitthārena atthaṃ vibhajantānaṃ yadidaṃ mahākaccāyano"ti 1- etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā pubbacaritāpadānaṃ pakāsento padumuttaranāthassātyādimāha. Tattha padumaṃ nāma cetiyanti padumehi chāditattā vā padumākārehi katattā vā bhagavato vasanagandhakuṭivihārova pūjanīyabhāvena cetiyaṃ, yathā "gotamakacetiyaṃ, āḷavakacetiyan"ti vutte tesaṃ yakkhānaṃ nivāsanaṭṭhānaṃ pūjanīyaṭṭhānattā cetiyanti vuccati, evamidaṃ bhagavato vasanaṭṭhānaṃ cetiyanti vuccati, na dhātunidhāyakacetiyanti veditabbaṃ. Na hi aparinibbutassa bhagavato sarīradhātūnaṃ abhāvā dhātucetiyaṃ akari. Silāpaṭaṃ 2- kārayitvāti tassā padumanāmikāya gandhakuṭiyā pupphādhāratthāya heṭṭhā phalikamayaṃ silāpaṭaṃ kāretvā. Suvaṇṇenābhilepayinti taṃ silāpaṭaṃ jambonadasuvaṇṇena abhivisesena lepayiṃ chādesinti attho. [32] Ratanāmayaṃ sattahi ratanehi kataṃ chattaṃ paggayha muddhani dhāretvā vāḷavījaniñca setapavaracāmarīvījaniṃ 3- paggayha buddhassa abhiropayiṃ. Lokabandhussa tādinoti sakalalokabandhusadisassa tādiguṇasamaṅgino buddhassa dhāresinti attho. Sesaṃ uttānatthamevāti. Mahākaccānattherāpadānavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 aṅ.ekaka. 20/197/23. 2 cha.Ma. silāsanaṃ. @3 cha.Ma. setapavaracāmariñca.


             The Pali Atthakatha in Roman Book 50 page 63-65. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1396&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1396&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=35              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1934              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2490              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2490              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]