ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   37. 5. Mogharājattherāpadānavaṇṇanā
     atthadassī tu bhagavātiādikaṃ āyasmato mogharājattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ
patto ekadivasaṃ satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ
lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ
katvā tattha tattha bhave puññāni karonto atthadassissa bhagavato kāle
puna brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato

--------------------------------------------------------------------------------------------- page73.

Ekadivasaṃ atthadassiṃ bhagavantaṃ bhikkhusaṃghaparivutaṃ rathiyaṃ gacchantaṃ disvā pasannamānaso pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā "yāvatā rūpino satthā"tiādīhi chahi gāthāhi abhitthavitvā bhājanaṃ pūretvā madhuṃ upanesi, satthā taṃ paṭiggahetvā anumodanaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto kassapabhagavato kāle kaṭṭhavāhanassa nāma rañño amacco hutvā nibbatto tena satthu ānayanatthāya pesito satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vīsativassasahassāni samaṇadhammaṃ katvā tato cuto ekaṃ buddhantaraṃ sugatīsuyeva parivattento imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā mogharājāti laddhanāmo bāvarībrāhmaṇassa 1- santike uggahitasippo saṃvegajāto tāpasapabbajjaṃ pabbajitvā tāpasasahassaparivāro ajitādīhi saddhiṃ satthu santikaṃ pesito tesaṃ paṇṇarasamo hutvā pañhaṃ pucchitvā vissajjanapariyosāne arahattaṃ pāpuṇi. Arahattaṃ pana patvā satthalūkhaṃ suttalūkhaṃ 2- rajanalūkhanti visesena tividhenapi lūkhena samannāgataṃ paṃsukūlaṃ dhāresi. Tena naṃ satthā lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapesi. [64] Evaṃ so paṇidhānānurūpena arahattaphalaṃ patvā attano pubbasambhāraṃ disvā pubbakammāpadānaṃ pakāsento atthadassī tu bhagavātiādimāha. Taṃ sabbaṃ uttānatthameva. [73] Puṭakaṃ pūrayitvānāti puṭakaṃ vuccati vārakaṃ, ghaṭaṃ vā. Aneḷakaṃ niddosaṃ makkhikaṇḍavirahitaṃ khuddamadhunā ghaṭaṃ pūretvā taṃ ubhohi hatthehi paggayha pakārena ādarena gahetvā mahesino bhagavato upanesinti sambandho. Sesaṃ suviññeyyamevāti. Mogharājattherāpadānavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 cha.Ma. bāvarīyabrāhmaṇassa. 2 Ma. vatthalūkhaṃ sibbanalūkhaṃ.


             The Pali Atthakatha in Roman Book 50 page 72-73. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1602&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1602&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=37              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1997              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2569              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2569              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]