ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                           5. Upālivagga
               43. 1. Bhāgineyyupālittherāpadānavaṇṇanā 1-
     khīṇāsavasahassehītiādikaṃ āyasmato upālittherassa bhāgineyyupālittherassa
apadānaṃ. Eso hi thero purimabuddhesu katādhikāro tasmiṃ tasmiṃ bhave puññāni
upacinanto padumuttarassa bhagavato kāle ekasmiṃ kule nibbatto viddhimanvāya
gharāvāse ādīnavaṃ disvā gehaṃ pahāya isipabbajjaṃ pabbajitvā pañcābhiññā-
aṭṭhasamāpattilābhī hutvā himavante vāsaṃ kappesi. Tasmiṃ samaye padumuttaro
bhagavā vivekakāmo himavantaṃ pāvisi. Tāpaso bhagavantaṃ puṇṇacandamiva virocamānaṃ
dūratova disvā pasannamānaso ajinacammaṃ aṃse katvā añjaliṃ paggayha vanditvā
ṭhitakova dasanakhasamodhānañjaliṃ sirasi patiṭṭhapetvā anekāhi upamāhi anekehi
thutivacanehi bhagavantaṃ thomesi. Taṃ sutvā bhagavā "ayaṃ tāpaso anāgate gotamassa
nāma bhagavato sāsane pabbajitvā vinaye tikhiṇapaññānaṃ aggo bhavissatī"ti
byākaraṇamadāsi. So yāvatāyukaṃ ṭhatvā aparihīnajjhāno brahmaloke nibbatti.
Tato cuto devamanussesu saṃsaranto sampattiyo anubhavitvā imasmiṃ buddhuppāde
kapilavatthunagare upālittherassa bhāgineyyo hutvā nibbatti. So kamena
vuddhippatto mātulassa upālittherassa  santike pabbajitvā kammaṭṭhānaṃ gahetvā
vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi. So attano ācariyassa samīpe vasitattā
vinayapañhe tikhiṇañāṇo ahosi. Atha bhagavā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ
vinayapañhe tikhiṇapaññānaṃ bhikkhūnaṃ yadidaṃ bhāgineyyupālī"ti taṃ etadaggaṭṭhāne
ṭhapesi.
     [1] So evaṃ etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento khīṇāsavasahassehītiādimāha. Tattha ā samantato
@Footnote: 1 pāḷi. upalittheRā...
Yāva bhavaggā savanti pavattantīti āsavā. Kāmāsavādayo cattāro āsavā, te
khīṇā sositā visositā viddhaṃsitā yehi teti khīṇāsavā, teyeva sahassā
khīṇāsavasahassā, tehi khīṇāsavasahassehi. Pareto parivuto lokanāyako lokassa
nibbānapāpanako vivekaṃ anuyutto paṭisallituṃ ekībhavituṃ gacchateti sambandho.
     [2] Ajinena nivatthohanti ahaṃ ajinamigacammena paṭicchanno,
ajinacammavasanoti attho. Tidaṇḍaparidhārakoti kuṇḍikaṭṭhapanatthāya tidaṇḍaṃ gahetvā
dhārentoti attho. Bhikkhusaṃghena paribyūḷhaṃ parivāritaṃ lokanāyakaṃ addasanti
sambandho. Sesaṃ pākaṭamevāti.
                 Bhāgineyyupālittherāpadānavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 79-80. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1749              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1749              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=43              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2123              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2706              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2706              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]