ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  44. 2. Soṇakoḷivisattherāpadānavaṇṇanā
     anomadassissa muninotiādikaṃ āyasmato koḷivisattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto anomadassissa bhagavato kāle ekasmiṃ kulagehe nibbatto
vayappatto puttadārehi vaḍḍhito vibhavasampanno bhagavato caṅkamanatthāya sobhanaṃ
caṅkamaṃ kāretvā sudhāparikammaṃ kāretvā ādāsatalamiva samaṃ vijjotamānaṃ katvā
dīpadhūpapupphādīhi sajjetvā bhagavato niyyādetvā buddhappamukhaṃ bhikkhusaṃghaṃ
paṇītenāhārena pūjesi. So evaṃ yāvajīvaṃ puññāni katvā tato cavitvā
devaloke nibbatto. Tattha pāḷiyā vuttanayena dibbasampattiṃ anubhavitvā
antarā okkākakulappasutoti taṃ sabbaṃ pāḷiyā vuttānusārena veditabbaṃ.
Pacchimabhave pana koliyarājavaṃse jāto vayappatto koṭiagghanakassa
kaṇṇapiḷandhanassa dhāritattā koṭikaṇṇoti kuṭikaṇṇoti ca pākaṭo ahosi. So bhagavati
Pasanno dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā
nacirasseva arahattaṃ pāpuṇi.
     [25] So arahā hutvā attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento anomadassissa muninotiādimāha. Tattha anomadassissāti
anomaṃ alāmakaṃ sundaraṃ dassanaṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitattā
byāmappabhāmaṇḍalopasobhitattā ārohapariṇāhena samannāgatattā ca dassanīyaṃ
sarīraṃ yassa bhagavato so anomadassī, tassa anomadassissa muninoti attho.
Tādinoti iṭṭhāniṭṭhesu akampiyasabhāvassa. Sudhāya lepanaṃ katvāti sudhāya
avalittaṃ katvā dīpadhūpapupphadhajapaṭākādīhi ca alaṅkataṃ caṅkamaṃ kārayiṃ akāsinti
attho. Sesagāthānaṃ attho pāḷiyā anusārena suviññeyyova.
     [35] Parivārasampattidhanasampattisaṅkhātaṃ yasaṃ dhāretīti yasodharo, sabbe
ete sattasattaticakkavattirājāno yasodharanāmena ekanāmakāti sambandho.
     [52] Aṅgīrasoti aṅgato 1- sarīrato niggatā rasmi yassa so aṅgīraso,
chandadosamohabhayāgatīhi vā pāpācāravasena vā caturāpāyaṃ na gacchatīti nāgo,
mahanto pūjito ca so nāgo ceti mahānāgo. Sesaṃ uttānatthamevāti.
                   Koḷivisattherāpadānavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 50 page 80-81. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1782              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1782              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=44              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2170              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2761              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2761              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]