ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  47. 5. Pañcahatthiyattherāpadānavaṇṇanā
     sumedho nāma sambuddhotiādikaṃ āyasmato pañcahatthiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto sumedhassa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ
patvā ratanattaye pasanno vihāsi. Tasmiṃ samaye pañcauppalahatthāni ānesuṃ.
So tehi pañcauppalahatthehi vīthiyaṃ caramānaṃ sumedhaṃ bhagavantaṃ pūjesi. Tāni
gantvā ākāse vitānaṃ hutvā chāyaṃ kurumānāni tathāgateneva saddhiṃ gacchiṃsu.
So taṃ disvā somanassajāto pītiyā phuṭṭhasarīro yāvajīvaṃ tadeva puññaṃ
anussaritvā tato cuto devaloke nibbatto aparāparaṃ saṃsaranto imasmiṃ
buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto saddhājāto
pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi. Katakusalanāmena
pañcahatthiyattheroti pākaṭo.
     [77] So attano pubbakammaṃ saritvā paccakkhato paññāya diṭṭha-
pubbacaritāpadānaṃ pakāsento sumedho nāma sambuddhotiādimāha. Tattha
sumedhoti sundarā medhā catusaccapaṭivedhapaṭisambhidādayo paññā yassa so

--------------------------------------------------------------------------------------------- page85.

Bhagavā sumedho sambuddho antarāpaṇe antaravīthiyaṃ gacchatīti sambandho. Okkhittacakkhūti adhokhittacakkhu. Mitabhāṇīti pamāṇaṃ ñatvā bhaṇanasīlo, pamāṇaṃ jānitvā dhammaṃ desesīti attho. Sesaṃ suviññeyyamevāti. Pañcahatthiyattherāpadānavaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 50 page 84-85. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1867&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1867&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=47              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2274              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2888              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2888              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]