ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                    51. 9. Subhaddattherāpadānavaṇṇanā
     padumuttaro lokavidūtiādikaṃ āyasmato subhaddattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave nibbānādhigamanatthāya puññāni
upacinanto padumuttarassa bhagavato kāle vibhavasampanne saddhāsampanne ekasmiṃ
kulagehe nibbatto viññutaṃ patvā gharabandhanena baddho ratanattaye pasanno
parinibbānamañce nipannaṃ padumuttaraṃ bhagavantaṃ disvā sannipatitā dasasahassa-
cakkavāḷadevatāyo ca disvā pasannamānaso nigguṇḍikeṭakanīlakāsokāsitādianekehi

--------------------------------------------------------------------------------------------- page88.

Sugandhapupphehi pūjesi. So tena puññakammena yāvatāyukaṃ ṭhatvā tato cavitvā tusitādīsu dibbasampattiyo anubhavitvā tato manussesu manussasampattiyo anubhavitvā nibbattanibbattaṭṭhānesu ca sugandhehi pupphehi pūjito ahosi. Imasmiṃ pana buddhuppāde ekasmiṃ vibhavasampanne kule nibbattitvā viññutaṃ patto kāmesu ādīnavaṃ disvāpi yāva buddhassa bhagavato parinibbānakālo tāva aladdhabuddha- dassano bhagavato parinibbānamañce nipannakāleyeva pabbajitvā arahattaṃ pāpuṇi. Pubbe katapuññanāmena subhaddoti pākaṭo ahosi. [101] So attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento padumuttaro lokavidūtiādimāha. Taṃ uttānatthameva. Suṇātha mama bhāsato .pe. Nibbāyissatināsavoti idaṃ parinibbānamañce nipannova padumuttaro bhagavā byākāsi. Pañcamabhāṇavāravaṇṇanā niṭṭhitā. ------------ [115] So attano paṭipattiṃ dassento pubbakammena saṃyuttotiādimāha. Ekaggoti ekaggacitto. Susamāhitoti suṭṭhu samāhito, santakāyacittoti attho. Buddhassa oraso puttoti buddhassa urasā hadayena niggataovādānusāsaniṃ sutvā pattaarahattaphaloti attho. Dhammajomhi sunimmitoti dhammato kammaṭṭhānakammato 1- jāto ariyāya jātiyā sunimmito suṭṭhu nipphāditasabbakicco amhi bhavāmīti attho. [116] Dhammarājaṃ upagammāti dhammena sabbasattānaṃ rājānaṃ issarabhūtaṃ bhagavantaṃ upagantvā samīpaṃ gantvāti attho. Apucchiṃ pañhamuttamanti uttamaṃ khandhāyatanadhātusaccasamuppādādipaṭisaṃyuttaṃ pañhaṃ apucchinti attho. Kathayanto ca @Footnote: 1 cha.Ma. kammaṭṭhānadhammato.

--------------------------------------------------------------------------------------------- page89.

Me pañhanti eso amhākaṃ bhagavā me mayhaṃ pañhaṃ kathayanto byākaronto. Dhammasotaṃ upānayīti anupādisesanibbānadhātusaṅkhātaṃ dhammasotaṃ dhammapavāhaṃ upānayi pāvisīti attho. [118] Jalajuttamanāyakoti padumuttaranāmako makārassa yakāraṃ katvā katavohāro. Nibbāyi anupādānoti upādāne pañcakkhandhe aggahetvā nibbāyi na paññāyi adassanaṃ agamāsi, manussalokādīsu katthacipi apatiṭṭhitoti attho. Dīpova telasaṅkhayāti vaṭṭitelānaṃ saṅkhayā abhāvā padīpo iva nibbāyīti sambandho. [119] Sattayojanikaṃ āsīti tassa parinibbutassa padumuttarassa bhagavato ratanamayaṃ thūpaṃ sattayojanubbedhaṃ āsi ahosīti attho. Dhajaṃ tattha apūjesinti tattha tasmiṃ cetiye sabbabhaddaṃ sabbato bhaddaṃ sabbaso manoramaṃ dhajaṃ pūjesinti attho. [120] Kassapassa ca buddhassāti padumuttarassa bhagavato kālato paṭṭhāya āgatassa devamanussesu saṃsarato me mayhaṃ oraso putto tisso nāma kassapassa sammāsambuddhassa aggasāvako jinasāsane buddhasāsane dāyādo āsi ahosīti sambandho. [121] Tassa hīnena manasāti tassa mama puttassa tissassa aggasāvakassa hīnena lāmakena manasā cittena abhaddakaṃ asundaraṃ ayuttakaṃ "antako pacchimo"ti vācaṃ vacanaṃ abhāsiṃ kathesinti attho. Tena kammavipākenāti tena arahantabhakkhānasaṅkhātassa akusalakammassa vipākena. Pacchime addasaṃ jinanti pacchime pariyosāne parinibbānakāle mallānaṃ upavattane sālavane

--------------------------------------------------------------------------------------------- page90.

Parinibbānamañce nipannaṃ jinaṃ jitasabbamāraṃ 1- amhākaṃ gotamasammāsambuddhaṃ addasaṃ ahanti attho. "pacchā me āsi bhaddakan"tipi pāṭho. Tassa pacchā tassa bhagavato avasānakāle nibbānāsannakāle me mayhaṃ bhaddakaṃ sundaraṃ catusaccapaṭivijjhanaṃ āsi ahosīti attho. [122] Pabbājesi mahāvīroti mahāvīriyo sabbasattahito karuṇāyutto jitamāro muni mallānaṃ upavattane sālavane pacchime sayane parinibbānamañce sayitova maṃ pabbājesīti sambandho. [123] Ajjeva dāni pabbajjāti ajja eva bhagavato parinibbānadivaseyeva mama pabbajjā, tathā ajja eva upasampadā, ajja eva dvipaduttamassa sammukhā parinibbānaṃ ahosīti sambandho. Sesaṃ suviññeyyamevāti. Subhaddattherāpadānavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 50 page 87-90. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1943&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1943&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=51              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2334              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2956              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2956              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]