ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  54. 2. Sataraṃsittherāpadānavaṇṇanā 1-
     ucciyaṃ 2- selamāruyhātiādikaṃ āyasmato sataraṃsittherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ
patto sakkaṭabyākaraṇe vedattaye ca pāraṅgato gharāvāsaṃ pahāya araññaṃ
pavisitvā isipabbajjaṃ pabbajitvā himavante vāsaṃ kappesi. Tasmiṃ samaye
padumuttaro bhagavā vivekakāmatāya uccaṃ ekaṃ pabbataṃ āruyha jalitaggikkhanto
viya nisīdi. Taṃ tathānisinnaṃ bhagavantaṃ disvā tāpaso somanassajāto añjaliṃ
paggayha anekehi kāraṇehi thomesi, so tena puññakammena tato cuto chasu
kāmāvacaradevesu dibbasampattiṃ anubhavitvā tato manussaloke sataraṃsī nāma
cakkavattī rājā hutvā nibbatti. Tampi sampattiṃ anekakkhattuṃ anubhavitvā
imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto pubbapuññasambhāravasena
ñāṇassa paripakkattā sattavassikova pabbajitvā arahattaṃ pāpuṇi.
     [8-9] So "ahaṃ kena kammena sattavassikova santipadaṃ anuppattosmī"ti
saramāno pubbakammaṃ ñāṇena paccakkhato disvā somanassajāto pubbacaritāpadānaṃ
udānavasena pakāsento ucciyaṃ selamāruyhātiādimāha. Tattha ucciyanti uccaṃ
selamayaṃ pabbataṃ āruyha nisīdi padumuttaroti sambandho. Pabbatassāvidūramhīti
bhagavato nisinnassa āsannaṭṭhāneti attho. Brāhmaṇo mantapāragūti mantasaṅkhātassa
vedattayassa pāraṃ pariyosānaṃ koṭiṃ gato eko brāhmaṇoti attho, aññaṃ viya
attānaṃ niddisati ayaṃ mantapāragūti. Upaviṭṭhaṃ mahāvīranti tasmiṃ pabbate nisinnaṃ
vīravantaṃ jinaṃ, kiṃ visiṭṭhaṃ? devadevaṃ
@Footnote: 1 pāḷi. sataraṃsiyattheRā...           2 pāḷi. ubbiddhaṃ, evamuparipi.
Sakalachakāmāvacarabrahmadevānaṃ atidevaṃ narāsabhaṃ narānaṃ āsabhaṃ seṭṭhaṃ lokanāyakaṃ
sakalasattalokaṃ nayantaṃ nibbānaṃ pāpentaṃ ahaṃ añjaliṃ dasanakhasamodhānañjalipuṭaṃ
sirasi muddhani paggahetvāna patiṭṭhapetvā santhaviṃ suṭṭhuṃ thomesinti sambandho.
     [12] Abhāsathāti "yenāyaṃ añjalī dinno .pe. Arahā so bhavissatī"ti
byākāsi. Sesaṃ uttānatthamevāti.
                    Sataraṃsittherāpadānavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 50 page 94-95. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2066              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2066              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=54              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2440              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3080              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3080              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]