ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

               56. 4. Gandhodakadāyakattherāpadānavaṇṇanā 1-
     padumuttarabuddhassātiādikaṃ āyasmato gandhodakadāyakattherassa apadānaṃ.
Ayampi purimamunivaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto parinibbute bhagavati
nagaravāsino bodhipūjaṃ kurumāne disvā vicittaghaṭe candanakappurāgaruādimissaka-
sugandhodakena pūretvā bodhirukkhaṃ abhisiñci. Tasmiṃ khaṇe devo mahādhārāhi pavassi.
Tadā so asanivegena kālaṃ kato. Teneva puññakammena devaloke nibbatti,
tattheva ṭhito "aho buddho, aho dhammo"tiādigāthāyo abhāsi. Evaṃ so devamanussesu
sampattiyo anubhavitvā sabbapariḷāhavippamutto nibbattanibbattaṭṭhāne
sītibhāvamupagato sukhito imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ
patto satthari pasanno pabbajitvā kammaṭṭhānaṃ ārabhitvā vipassanto
nacirasseva arahattaṃ pāpuṇi. Pubbe katapuññena gandhodakadāyakattheroti
pākaṭo ahosi.
     [25] So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto
pubbakammaṃ saritvā pubbacaritāpadānaṃ pakāsento padumuttarassātiādimāha.
Taṃ vuttatthameva. Mahābodhimaho ahūti mahābodhirukkhassa pūjā ahosīti attho.
Vicittaṃ ghaṭamādāyāti anekehi cittakammasuvaṇṇakammehi vicittaṃ sobhamānaṃ
@Footnote: 1 cha.Ma. gandhodakiyattheRā...
Gandhodakapuṇṇaṃ ghaṭaṃ gahetvāti attho. Gandhodakamadāsahanti gandhodakaṃ adāsiṃ,
ahaṃ gandhodakena abhisiñcinti attho.
     [26] Nhānakāle ca bodhiyāti bodhiyā pūjākaraṇasamayeti attho. Sesaṃ
uttānatthamevāti.
                 Gandhodakadāyakattherāpadānavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 96-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2114              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2114              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=56              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2477              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3124              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3124              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]