ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 57. 5. Opavayhattherāpadānavaṇṇanā 1-
     padumuttarabuddhassātiādikaṃ āyasmato opavayhattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarajinādicce loke pātubhūte ekasmiṃ vibhavasampannakule
nibbatto vuddhimanvāya mahaddhano mahābhogo gharāvāsaṃ vasamāno sāsane
pasanno satthari pasādabahumāno ājānīyena sindhavena pūjaṃ akāsi, pūjetvā
ca pana "buddhādīnaṃ samaṇānaṃ hatthiassādayo na kappanti, kappiyabhaṇḍaṃ
dassāmī"ti cintetvā taṃ agghāpetvā tadagghanakena kahāpaṇena kappiyaṃ
kappāsikakambalakojavādikaṃ cīvaraṃ kappūratakkolādikaṃ bhesajjaparikkhārañca adāsi.
So tena puññakammena yāvatāyukaṃ ṭhatvā tato cuto devesu ca manussesu ca
hatthiassādianekavāhanasampanno sukhaṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ
kulagehe nibbatto viññutaṃ patto saddhāsampanno sāsane pabbajitvā
kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā arahatte patiṭṭhāsi,
pubbe katapuññasambhāravasena opavayhattheroti pākaṭo ahosi.
@Footnote: 1 pāḷiyaṃ opavuyhattherāpadānanti dissati.
     [33] So "kena nu kho kāraṇena idaṃ mayā santipadaṃ adhigatan"ti upadhārento
pubbakammaṃ ñāṇena paccakkhato ñatvā somanassajāto pubbacaritāpadānaṃ udānavasena
pakāsento padumuttarabuddhassātiādimāha. Taṃ vuttatthameva. Ājānīyamadāsahanti 1-
ājānīyaṃ uttamajātisindhavaṃ ahaṃ adāsiṃ pūjesinti attho.
     [35] Sapattabhāroti 2- sassa attano pattāni aṭṭha parikkhārāni
bhārāni yassa so sapattabhāvo, aṭṭhaparikkhārayuttoti attho.
     [36] Khamanīyamadāsahanti 3- khamanīyayoggaṃ cīvarādikappiyaparikkhāranti attho.
     [40] Carimoti pariyosāno koṭippatto bhavoti attho. Sesaṃ
suviññeyyamevāti.
                   Opavayhattherāpadānavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 50 page 97-98. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2138              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2138              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=57              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2494              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3145              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3145              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]