ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                    61. 9. Padumattherāpadānavaṇṇanā
     catusaccaṃ pakāsentotiādikaṃ āyasmato padumattherassa apadānaṃ. Ayampi
purimabuddhesu katakusalasambhāro padumuttaramuninā dhammapajjote jotamāne 2-
ekasmiṃ kulagehe nibbatto gharāvāsaṃ saṇṭhapetvā bhogasampannoti pākaṭo. So
satthari pasīditvā mahājanena saddhiṃ dhammaṃ suṇanto dhajena saha padumakalāpaṃ
gahetvā aṭṭhāsi, sadhajaṃ taṃ padumakalāpaṃ ākāsamukkhipiṃ, taṃ acchariyaṃ disvā
ativiya somanassajāto ahosi. So yāvajīvaṃ kusalaṃ katvā jīvitapariyosāne sagge
nibbatto dhajamiva chakāmāvacare pākaṭo pūjito ca dibbasampattimanubhavitvā
manussesu ca cakkavattisampattimanubhavitvā imasmiṃ buddhuppāde vibhavasampanne 3-
saddhāsampanne ekasmiṃ kulagehe nibbatto vuddhimanvāya saddhājāto
@Footnote: 1 pāḷi. patapattāni.      2 jotiyamāne (?)     3 Sī. sampannena.
Pañcavassikova pabbajitvā nacirasseva arahā hutvā katapuññanāmena
padumattheroti pākaṭo.
     [67] Attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento catusaccaṃ pakāsentotiādimāha. Tattha saccanti tathaṃ avitathaṃ aviparītaṃ
saccaṃ, dukkhasamudayanirodhamaggavasena cattāri saccāni samāhaṭānīti catusaccaṃ, taṃ
catusaccaṃ pakāsento loke pākaṭaṃ karontoti attho. Varadhammappavattakoti 1-
uttamadhammappavattako pakāsakoti attho, amataṃ vuṭṭhinti amatamahānibbānavuṭṭhidhāraṃ
pavassanto paggharanto sadevakaṃ lokaṃ temento sabbakilesapariḷāhaṃ nibbāpento
dhammavassaṃ vassatīti attho.
     [68] Sadhajaṃ padumaṃ gayhāti dhajena saha ekato katvā padumaṃ
padumakalāpaṃ gahetvāti attho. Aḍḍhakose ṭhito ahanti ubho ukkhipitvā ṭhito
ahanti attho. Sesaṃ sabbattha uttānatthamevāti.
                     Padumattherāpadānavaṇṇanā niṭṭhitā
                          ------------



             The Pali Atthakatha in Roman Book 50 page 101-102. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2232              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2232              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=61              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2566              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3235              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3235              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]