ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  62. 10. Asanabodhiyattherāpadānavaṇṇanā
     jātiyā sattavassohantiādikaṃ āyasmato asanabodhiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto tissassa bhagavato kāle aññatarasmiṃ kulagehe nibbatto vuddhippatto
sukhappatto sāsane pasanno asanabodhito phalaṃ gahetvā tato vuṭṭhitabodhitaruṇe
gahetvā bodhiṃ ropesi, yathā na vinassati tathā udakāsiñcanādikammena
rakkhitvā pūjesi. So tena puññena devamanussesu sampattiyo anubhavitvā
@Footnote: 1 pāḷi. varadhammaṃ pavattako.

--------------------------------------------------------------------------------------------- page103.

Imasmiṃ buddhuppāde kulagehe nibbatto paripakkasambhārattā sattavassikova samāno pabbajitvā khuraggeyeva arahattaṃ pāpuṇi, purākatapuññanāmena asanabodhiyattheroti pākaṭo. [78] So pubbasambhāramanussaritvā somanassajāto pubbacaritāpadānaṃ pakāsento jātiyā sattavassohantiādimāha. Tattha jātiyāti mātugabbhato nikkhantakālato paṭṭhāyāti attho. Sattavasso paripuṇṇasarado 1- ahaṃ lokanāyakaṃ tissaṃ bhagavantaṃ addasanti sambandho. Pasannacitto sumanoti pakārena pasannaanāluḷitaavikampitacitto, sumano sundaramano somanassasahagatacittoti attho. [79] Tissassāhaṃ bhagavatoti tikkhattuṃ jātoti tisso, so mātugabbhato, manussajātito, pañcakkhandhato ca mutto hutvā jāto nibbatto buddho jātoti attho. Tassa tissassa bhagavato tādino, lokajeṭṭhassa asanabodhiṃ uttamaṃ ropayinti sambandho. [80] Asano nāmadheyyenāti nāmapaññattiyā nāmasaññāya asano nāma asanarukkho bodhi ahosīti attho. Dharaṇīruhapādapoti vallirukkhapabbatagaṅgā- sāgarādayo 2- dhāretīti dharaṇī, kā sā? paṭhavī, tassaṃ ruhati patiṭṭhahatīti dharaṇīruho, pādena pivatīti pādapo, pādasaṅkhātena mūlena siñcitodakaṃ pivati āporasaṃ sinehaṃ dhāretīti attho, dharaṇīruho ca so pādapo cāti dharaṇīruhapādapo, taṃ uttamaṃ asanaṃ bodhiṃ pañca vassāni paricariṃ posesinti attho. @Footnote: 1 Sī. paripuṇṇasamupado. 2 Ma. vasurukkha...

--------------------------------------------------------------------------------------------- page104.

[81] Pupphitaṃ pādapaṃ disvāti taṃ mayā positaṃ asanabodhirukkhaṃ pupphitaṃ accharayoggabhūtapupphattā abbhutaṃ lomahaṃsakaraṇaṃ disvā sakaṃ kammaṃ attano kammaṃ pakittento pakārena kathayanto buddhaseṭṭhassa santikaṃ agamāsinti attho, sesaṃ sabbattha uttānatthamevāti. Asanabodhiyattherāpadānavaṇṇanā niṭṭhitā. Chaṭṭhavaggavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 50 page 102-104. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2257&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2257&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=62              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2590              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3264              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3264              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]