ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                        7. Sakacintaniyavagga 1-
                  63. 1. Sakacintaniyattherāpadānavaṇṇanā
     pavanaṃ kānanaṃ disvātiādikaṃ āyasmato sakacintaniyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya
tassa bhagavato āyupariyosāne uppanno dharamānaṃ bhagavantaṃ apāpuṇitvā
parinibbutakāle isipabbajjaṃ pabbajitvā himavante vasanto vivekaṃ ramaṇīyaṃ ekaṃ
vanaṃ patvā tatthevekāya kandarāya pulinacetiyaṃ katvā bhagavati saññaṃ katvā
sadhātukasaññañca katvā vanapupphehi pūjetvā namassamāno paricari. 2- So tena
puññakammena devamanussesu saṃsaranto dvīsu aggaṃ saggasampattiṃ aggañca
cakkavattisampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto
vibhavasampanno saddhāsampanno satthari pasīditvā pabbajitvā arahā chaḷabhiñño
ahosi.
     [1] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento pavanaṃ kānanaṃ disvātiādimāha. Tattha pavananti pakārena vanaṃ
patthaṭaṃ vitthiṇṇaṃ gahanabhūtanti pavanaṃ. Kānanaṃ avakucchitaṃ ānanaṃ avahanaṃ satataṃ
sīhabyagghayakkharakkhasamaddahatthiassasupaṇṇauragehi vihaṅgagaṇasaddakukkuṭakokilehi vā
bahalanti kānanaṃ, taṃ kānanasaṅkhātaṃ pavanaṃ manussasaddavirahitattā appasaddaṃ
nissaddanti attho. Anāvilanti na āvilaṃ upaddavarahitanti attho. Isīnaṃ
anuciṇṇanti buddhapaccekabuddhaarahantakhīṇāsavasaṅkhātānaṃ isīnaṃ anuciṇṇaṃ
@Footnote: 1 pāḷi. sakacittaniYu..., evamuparipi.        2 Sī. parihari.
Nisevitanti attho. Āhutīnaṃ paṭiggahanti āhunaṃ vuccati pūjāsakkāraṃ paṭiggahaṃ
gehasadisanti attho.
     [2] Thūpaṃ katvāna veḷunāti 1- veḷupesikāhi cetiyaṃ katvāti attho.
Nānāpupphaṃ samokirinti campakādīhi anekehi pupphehi samokiriṃ pūjesinti attho.
Sammukhā viya sambuddhanti sajīvamānassa sambuddhassa sammukhā iva nimmitaṃ
uppāditaṃ  cetiyaṃ ahaṃ abhi visesena vandiṃ paṇāmamakāsinti attho. Sesaṃ
suviññeyyamevāti.
                  Sakacintaniyattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 50 page 105-106. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2293              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2293              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=63              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2629              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3305              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3305              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]